पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६९ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २८३२ अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः ॥ संदश्य दशनैरोष्ठं विनिश्वस्य भुजङ्गवत् ॥ ९० ॥ अभिगम्याङ्गदं क्रुद्धो वालिपुत्रं नरान्तकः ॥९१॥ प्रासं समाविध्य तदाऽङ्गदाय समुज्ज्वलन्तं सहसोत्ससर्ज । स वालिपुत्रोरसि वजकल्पे बभूव भग्नो न्यपतच्च भूमौ ॥ ९२ ॥ तं प्रासमालोक्य तदा विभग्नं सुपर्णकृत्तोरगभोगकल्पम् । तलं समुद्यम्य स वालिपुत्रस्तुरङ्गमं तस्य जघान मूर्तृि ॥ ९३ ॥ निमग्नताकुः स्फुटिताक्षितारो निष्क्रान्तजिह्वोचलसन्निकाशः॥ स तस्य वाजी निपपात भूमौ तलप्रहारेण विशीर्णमूर्धा ।। ९४ ।। नरान्तकः क्रोधवशं जगाम हतं तुरङ्ग पतितं निरीक्ष्य । स मुष्टिमुद्यम्य महाप्रभावो जघान शीर्षे युधि वालिपुत्रम् ॥ ९५ ॥ अथाङ्गदो सृष्टिविभिन्नमूर्धा सुस्राव तीव्र रुधिरं भृशोष्णम् ॥ सुहुर्विजज्वाल मुमोह चापि संज्ञां समासाद्य विसिष्मिये च ॥ ९६॥ अथाङ्गदो वैज्ञसमानवेगं संवर्य सुष्टिं गिरिशृङ्गकल्पम् । निपातयामास तदा महात्मा नरान्तकस्योरसि वालिपुत्रः॥ ९७ ॥ स चूंष्टिनिष्पिष्टविभिन्नवक्षा ज्वालावमच्छोणितदिग्धगात्रः । नरान्तको भूमितले पपात यथाऽचलो वजनिपातभग्नः ॥ ९८ ॥ अथान्तरिक्षे त्रिदशोत्तमानां वनौकसां चैव महाप्रणादः॥ बभूव तस्मिन्निहतेऽघ्यवीरे नरान्तके वालिसुतेन सत्त्रये ॥ ९९ ॥ अथाङ्गदो राममनःप्रहर्षणं सुदुष्करं तैकृतवान्हि विक्रमम् । विसिष्मिये सोष्यतिवीर्यविक्रमः पुनश्च युद्धे स बभूव हर्षितः ॥ १०० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनसप्ततितमः सर्गः ॥ ६९ ॥ अङ्गदसन्नद्धः सन्नद्धाङ्गदः ॥ ८७-९० ॥ अभिग- | भूतो रामशब्दः परामृश्यते । हर्षितः विस्मितेन स्येति । अयमुत्तरशेषः ।। ९१–९७ ॥ ज्वालारूपेण | रामेण श्लाघया तोषितः। स च अङ्गश्च पुनः युद्धे वमता उद्भच्छता शोणितेन दिग्धगात्रः ॥ ९८-९९ ॥ | बभूव । युद्धविषये सन्नद्धो बभूवेत्यर्थः ॥ १०० ॥ तत्कृतवानित्यत्र तदित्यव्ययं पदं । तस्मादित्यर्थः। | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे अङ्गदः हि यस्मात् । सुदुष्करं अतएव राममनःप्रह- | रनकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनसप्तति र्षणं विक्रमं कृतवान् । तस्मादित्यर्थः । विसिष्मिये । | तमः सर्गः ॥ ६९ ॥ सोपीत्यत्र तच्छब्देन राममनःप्रहर्षणमित्यत्र गुणी- । कतक० अत्रसर्गविच्छेदोबहुषुपुस्तकेषुनदृश्यतइत्यस्माभिरपिनकृतः। पूवतरवाक्ययोरेककर्तृकयुद्धवर्णनात् ॥ १०० ॥ इये कोनसप्ततितमःसर्गः ॥ ६९ ॥ [ पा० ] १ ङ. झ. वीर्यकल्पं. २ ङ. झ. ट. मुष्टिविशीर्णमूर्धा . ३ ङ. झ. ट. मृत्युसमान. ४ ङ. --झ. निर्भिन्ननि- मग्नवक्षाः५ क. ख, ग निहतेऽतिवीर्यं. ६ क ख. ग. ड. झ. अ. ट. ओकृतवान्हि. ७ ङ. च. झ. झ. ट. सोप्यथ। भौमकर्मा.