पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२० ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४५१ अन्ते चादौ च लोकानां दृश्यसे त्वं परंतप ॥ उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा ॥ ९ ॥ इत्युक्तो लोकपालैस्तैः खमी लोकस्य राघवः ॥ अब्रवीत्रिदशश्रेष्ठात्रामो धर्मभृतां वरः ॥ १० ॥ आत्मानं मानुषं मन्ये रामं दशरथात्मजम् । योहं यस्य यतश्चाहं भगवांस्तद्रवीतु मे ॥ ११ ॥ इति ब्रुवन्तं काकुत्थं ब्रह्मा ब्रह्मविदां वरः॥ अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम ॥ १२ ॥ भवान्नारायणो देवः श्रीमांश्चक्रायुधो विभुः॥ एक वराहस्त्वं भूतभव्यसपत्नजित् ॥ १३ ॥ अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव । लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्युजः ॥१४॥ किमर्थमुपेक्षसं इत्यर्थः ॥ ७–९ । लोकपालैः लोक| त्वमुक्तं । “« एको ह वै नारायण आसीन्न ब्रह्म रक्षकैः ॥ १०॥ ब्रह्मादिभिः सामान्यतः स्तूयमानो| नेशानो नेमे द्यावापृथिवी ” इति श्रुतेः । अवाप्तसम- पि सर्वदेवपूजनीयाच्चतुखात् स्वप्रभावं लोके प्रख्य- | स्तकामस्य जगद्यापारानुपपत्तिं परिहरति-देव इति । पयितुं स्वसौशील्यं दर्शयति--आत्मानमिति ॥ आ- दीव्यतीति देवः क्रीडाप्रवृत्तः । लीलायाः प्रयोजन मानं मानुषं मन्ये । परत्वापेक्षया मानुषत्वाभिनय | त्वात्परिपूर्णस्यापि व्यापारः संभवतीति भावः । एवं एव ममाभिमत इत्यर्थः। अत्रापि विशेषमाह-राम- | परत्वासाधारणं नामधेयमुक्त्वा पत्नीवैशिष्टथमाह मिति । रामं रामनामकं । ततोप्यतिशयमाह-दश- | श्रीमानिति । नित्यं श्रीरस्यास्तीति श्रीमान् । नित्ययोगे रथात्मजमिति । अवतारापेक्षया चक्रवर्तपुत्रत्वमेव | मतुप् । असाधारणमायुधमाह-चक्रायुध इति । प्रियतममिति भावः । स्वस्य विष्ववतारत्वं सुग्रीवा- स्वरूपवैलक्षण्यमाह-विभुरिति । व्यापक इयर्थः। दिभिरनवगतमिति तत्प्रतिपत्त्यर्थं स्वस्वरूपं पृच्छति- | फलितं रक्षकत्वमाह-एकशृङ्गो वराह इति । प्रल योहमिति । योहमिति स्वरूपप्रश्नः। यस्येति संबन्धि- | योदधिसंप्लवे वराहरूपं कृत्वा भूमेरुद्धरक इत्यर्थः। प्रश्नः। यतइति प्रयोजनप्रश्नः । भगवांस्तद्रवीत्वि | उद्धृतासि वराहेण " इति श्रुतेः। अनिष्टनिवर्तक ति । चक्रवर्तिपुत्रत्वमेव ममात्यन्तप्रियतमं । स्वयं | त्वमाह-भूतभव्यसपत्नजिदिति । भूताः सपत्नः सर्वज्ञतया ममानभिमतमपि परत्वं प्रकटयत्वित्यर्थः। मधुकैटभादयः भव्याः सपत्नः शिशुपालाद्यः तान् आकारगोपनविवरणस्यानभिमतत्वेपि स्वयमनुमति- | जयतीति तथोक्तः ॥ १३ ॥ अथ सर्वविद्योपसंहरा दानं रावणनिरसनेन निष्पन्नकार्यतया ॥११-१२॥ | र्थमाह--अक्षरमित्यादि । न क्षरतीत्यक्षरं अश्नोति । स्वरूपप्रश्नोत्तरमाह--भवानिति ॥ नाराः अयनं | व्याप्नोतीति वा अक्षरं । “ एतद्वै तदक्षरं गार्गि यस्यासौ नारायणः । ८ आपो नारा इति प्रोक्ता | ब्राह्मणा अभिवन्ति’इति श्रुतेः। भवानित्यनुषज्यते । आपो वै नरसूनवः । ता यस्यायनं पूर्वं तेन नारा- | अक्षरं भवान् । एवमुत्तरत्राण्यनुषजनीयं । वृहति यणःस्मृतः ” इति मनुस्मरणात् । तेन जगत्कारण- | बृहयतीति च ब्रह्म । “” बृहति बृहयति तस्मादुच्यते k; K = ॥८॥ ती दिक्पालैस्तूयमानोपितैःपूजनीयाच्चतुर्मुखदामस्वरूपगुणविभूतीःखजनेषुप्रख्यापयितुंखसौशील्यंवर्णयति--आत्मा- ममिति । यः यत्खरूपः। यस्य यदीयः। यतः प्रयोजनाद्धेतोः उत्पन्नः । तनि० अत्रसंप्रदायोदाहरणं । शचक्रगदापाणे इत्युक्त्यापरत्वव्यञ्जकतयातत्रानादरेणाधःकृतमुखर्च द्वारकानिलयेत्यवतारोल्लेखनेन किंचिदुत्तानमुखवं गोविन्दपुण्डरीकाक्षेतिगोपा लपुत्रत्वश्रवणेनपरस्वापेक्षयावसुदेवपुत्रत्वमेवाभिमतमिति विकसिताक्षत्वंचव्यज्यतइति ॥ ११ ॥ तनि० श्रीमनिति नित्ययो गेमतुप् । भवान्श्रीमानिति ‘ सीतालक्ष्मीर्भवान्विष्णुः ’ इत्युक्तश्रियःपतित्वंनित्यानपायित्वंचदर्शितं । एकष्टङ्गोवराहः सवराहो रूपंकृतिश्रुत्युक्तोवराहस्त्वं ॥ ती० नारायणः नराणांसमूहोनारं । तस्यायनं प्राप्यभूतः । देवः खप्रकाशः ।. एकङ्गवराहः आदिवराहः। तस्यैकष्टङ्गतास्कान्देदर्शिता “दंष्ट्रयपर्वतेन्द्राणांचलनंकृतवान्महत् । ततस्तंतुष्टवुर्देवाएकष्टङ्गत्वसिद्धये । एकष्टङ्ग वराहोभूत्तदाप्रभृतिमाधवः ” इति । ति० भूतभव्यसपत्नजित् भूतभव्यकालरूपोयःसपन्नः जनिमृतिहेतुत्वात् । तंजय तिसः। नित्यइतियावत् । स० भूतभव्यसपत्नजित् भूताः हिरण्याक्षहिरण्यकशिप्वादयः । भव्याः शिशुपालदन्तवक्रकंसादयः। वर्तमा नरावणखरदूषणादिशत्रुजयस्यप्रत्यक्षसिद्धत्वादनुतिः । यद्वा भूतभव्यशब्देनजन्ममरणहेतूकालावुच्येते । ततूपसपत्नजित् । आयंन्तान्यइत्यर्थः । मध्यकालजयस्यपूवतरकालजयेनैवसिद्धेरतिः ॥ १३ ॥ ति० लोकानां धर्माधिकृतप्राणिनां वमेवपर [ पा०] १ क, ख, घ,~ट, ब्रुवाणं,