पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०२ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३८९ न मृतोऽयं महाबाहो लक्ष्मणो लक्ष्मिवर्धनः । न चास्य विकृतं वीनापि श्यावं न निष्प्रभम् ॥२१ सुप्रभं च प्रसन्नं च मुखमस्याभिलक्ष्यते । पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने ॥ २२॥ एवं न विद्यते रूपं गतासूनां विशांपते । दीर्घायुषस्तु ये मर्यास्तेषां तु सुखमीदृशम् ॥ २३ ॥ नायं प्रेतत्वमपनो लक्ष्मणो लक्ष्मिवर्धनः ॥ मा विषादं कृथा वीर सप्राणोऽयमरिन्दमः॥२४॥ आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले ॥ सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः। एवमॅका तु वाक्यज्ञः सुषेणो राघवं वचः॥ हनुमन्तमुवाचेदं हनुमन्तमभित्वरन् ॥ २६ ॥ सौम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम् । पूर्वं ते कथितो योस वीर जाम्बवता शुभः॥२७ ॥ दक्षिणे शिखरे तस्य जातामोषधिमानय । विशल्यकरणीं नाम विशल्यकरणीं शुभाम् ।। २८॥ सवर्णकरणीं चापि तथा संजीवनीमपि ॥ संधानकरणीं चापि गत्वा शीघ्रमिहानय । संजीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः। ॥ २९ ॥ इत्येवमुक्तो हनुमान्गत्वा चौषधिपर्वतम् । चिन्तामभ्यगमच्छीमानजानंस्तां महौषधिम् ॥ ३० ॥ तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः। इदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः ॥ ३१ ॥ अस्मिन्हि शिखरे जातामोषधीं तां सुखावहाम् । प्रतर्केणावगच्छामि सुषेणोप्येवमब्रवीत् ॥ ३२ ॥ अगृह्य यदि गच्छामि विशल्यकरणीमहम् ॥ कालात्ययेन दोषः स्याद्वैक्लब्यं च महद्भवेत् ॥ ३३ ॥ श्यावं कपिशं । विवर्णमिति यावत् । “श्यावः | तां ॥ २७-३० ॥ तस्य बुद्धिरित्यादिश्लोकत्रयमेका स्यात्कपिशः२१- ' इत्यमरः ॥ २४ । मुहुर्मुहुः | न्वयं । प्रतर्केण अन्तःकरणप्रसादादिना लिब्रेन । सुषे. कम्पमानं हृदयमेनं सोच्छासं सप्राणं। अख्यास्यते णोष्येवमब्रवीदिति । “दक्षिणे शिखरे तस्य जतामोष- आचष्टे । लडथे लूटू ॥ २५-२६ ॥ सौम्य शीघ्र मित्यादि सार्धश्लोकत्रयमेकान्वयं । ओषधिपर्वतं । धिमानय’’इति सुषेणवचनं । अगृह्य यदि गच्छामि । ओषधिपर्वताख्यं । द्वितीयो विशल्यकरणीशब्दो | पुनः सुषेणं प्रष्टुमिति भावः । दोषः लक्ष्मणहनिरूपः । गुणवचनः । विशल्याः क्रियन्तेनयेति विशल्यकरणी | वैक्छक्यं निष्पौरुषत्वं । अन्ते इतिकरणेन पूर्वमन्वयः ति० अत्र द्वितीयोहनुशब्दः प्रशस्तहनुवचनः । यद्वा हनुशब्दोज्ञानवाची ।‘ज्ञानवान्हनुमान्खतः “ इतिशब्दार्णवे ॥ २६ ॥ स० अजानन् दृष्टपूर्वाणामप्योषधीनांपूर्ववन्निलीनानांज्ञानार्थं मार्गणेसमयोऽमयातीतोभवेद्भवेयंचराघचालाध्यइत्यजानद्भि तिवदन्सूचयतिकविरितिज्ञेयं । यत्तुनागोजिभष्टून ‘ पूर्वदृष्टानामप्यपरिचयेपुराणान्तरोक्तकालनेमियुद्धकृतचित्तचाञ्चल्यंहेतुरिति बोध्यमित्युक्तं तत्तुकालनेमिंहखागतवतश्चित्तप्राशस्त्यस्यैवसंभवदुक्तिकादुपेक्ष्यं । यथोक्तमध्यात्मरामायणे “ « रामेणनेषितोवी- रहनुमान्क्षीरसागरम् । गतोनेतुंलक्ष्मणस्यजीवनार्थमहोदधिम् । कृखातचारवचनंराजाचिन्तापरोऽभवत् । जगामरात्रावेकाकी कालनेमिर्हक्षणात्’ इत्यारभ्य –‘ततआगत्यमकरीमहाकायामहाकपिम् । खप्रसादादहंपाशान्मुक्तयस्मिकपीश्वर । आश्रमेय स्तुतेदृष्टःकालनेमिर्महासुरः । रावणप्रहितोमारैविघ्नकर्तृतवानघ । मुनिवेषधरो नासौमुनिर्विप्राविहिंसकः। जहिदुष्टंगच्छशीघ्र द्रोणाचलमनुत्तमम् । गच्छाम्यहंब्रह्मलोकंखस्पर्शादूतकल्मषा ’ इतिगर्भाकृत्य-‘गृह्णमत्तमन्त्रैर्वदेहिमेगुरुदक्षिणाम् । इत्युक्तो हनुमान्मुधुिदृढंबद्धहराक्षसम् । गृहाणदक्षिणामेतामित्युक्खानिजघानतम् । जघनमुष्टिनाकीर्णभन्नमूर्धाममारसः” इत्यन्तेन । ‘अदृष्टचौषधीस्तत्रगिरिमुत्पाट्यसर्वतः” इतिच । विष्णुहृतादयमन्यःकालनेमिरितिीयम् ॥ ३० ॥ स० विशल्यकरणीं विशल्यः लक्ष्मणप्राणसंशयात्मकशल्यरहितोरामः क्रियतेअनया चतुर्विधयौषध्येतसा सुषेणभाषितसचौंषधिः । तामग्रीह्य अहीखा । [ पा० ] नैवपञ्चत्वमापन्नो लक्ष्मणोलक्ष्मिवर्धनः । नह्यस्य विकृतंवीनचश्यामत्वमागतम् । सुप्रभंचप्रसन्नंचमुखमस्यनिरी क्ष्यताम् । पद्मपत्रतलौहस्तौसुप्रसन्नेचलोचने । नेदृशंदृश्यतेरूपंगतासूनांविशांपते । विषादं माकृथावीर सप्राणोयमरिंदम । आख्यातितुप्रसुप्तस्यस्रस्तगात्रस्यभूतले” इयेतेश्लोकाः पाठभेदवत्तयादृश्यन्ते. १ ङ. झ. अ. ट• मुक्त्वामहाप्राज्ञः , ३ ङ, ज, -ट. समीपस्थमुवाचेदंहनुमन्तंमहाकपिम् • ३ ध. याहिशैलं . च. ट, गत्वपर्वतंहमहोदयं