पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ ९K तं विह्वलन्तं प्रसमीक्ष्य रामः समाददे दीप्तमथार्धचन्द्रम् । तेनार्कवर्णं सहसा किरीटं चिच्छेद रक्षोधिपतेर्महात्मा ॥ १३८ ॥ तं निर्विषाशीविषसन्निकाशं शान्तार्चिषं सूर्यमिवाप्रकाशम् ॥ गतश्रियं कृत्तकिरीटकूटमुवाच रामो युधि राक्षसेन्द्रम् ॥ १३९ ॥ कृतं त्वया कर्म महत्सुभीमं हतप्रवीरश्च कृतस्त्वयाहम् ॥ तस्मात्परिश्रान्त इव व्यवस्य न त्वां शरैमृत्युवशं नयामि ॥ १४० ॥ गैच्छानुजानामि रणार्दितस्त्वं प्रविश्य रात्रिंचरराज लङ्काम् ॥ आश्वस्य निर्याहि रथी च धन्वी तदा बलं द्रक्ष्यसि मे रथस्थः ॥ १४१ ॥ स एवमुक्तो हतदर्पहर्षा निकृत्तचापः स हताश्वस्रतः । शरैर्दितः कृत्तमहाकिरीटो विवेश लङ्कां सहसा स राजा ॥ १४२ ॥ तसिन्प्रविष्टे रजनीचरेन्द्रे महाबले दानवदेवशत्रौ । हरीन्विशल्यान्सह लक्ष्मणेन चकार रामः परमाहवाग्रे ॥ १४३ ॥ भृशमार्तः क्षुब्धः। चचाल । वीरोपि चापं मुमोच । । त्वं परिश्रान्तः आयुधधारणेपि अन्त इति व्यवस्य स्वस्य स्वरक्ष्यत्वान्वय त्यक्तवान् मैकरक्ष्यत्वद्योत- निश्चित्य । त्वां मृत्युवशं मृत्योरधीनतां । ननयामि । नाय ॥ १३७ ॥ विह्वलन्तं मूर्घिछतं । प्रसमीक्ष्य | चिररणपरिश्रान्तकृन्तनकृतापवादापनोदाय संप्रति तस्यानन्यशरण्यत्वमवलोक्य। अर्धचन्द्रं अर्धचन्द्रा- भवतः प्राणापहरणकर्मणो विरमामीत्यर्थः ।। १४० ॥ कारागं बाणं । आददे । तेन मुकुटं चिच्छेद । मानभ- | रिपौ पुरो विलसति कथं गच्छेयमित्यत्राह-अनुजा- } ङ्गमकरोदित्यर्थः। महात्मा महामनाः । दयालुरित्यर्थः।| नामीति । रणार्दितः युद्धे श्रान्तः । रात्रिंचरराज- आभ्यां श्लोकाभ्यां भगवद्भक्षणे निमित्तं स्वयत्ननिवृ- कूटयोधिन्निति सापहासोक्तिः। आश्वास्य विश्रम्य । तिरेवेत्युक्तं ।। १३८ ॥ तं त्यक्तचापं। अतएव निर्वि- रथी धन्वी च सन्निर्याहि । स त्वं तदा तादृशं मे पाशीविषसन्निकाशं निर्विषसर्पतुल्यं । अप्रकाशं निस्ते- | बलं रथस्थ इत्युपलक्षणं, धानुष्कश्च सन् द्रक्ष्यसीत्य जस्कं । अतएव शान्तार्चिषं शान्तकिरणं सूर्यमिव | न्वयः ॥ १४१ ॥ स इति । अत्र क्रियाभेदात्तच्छब्द स्थितं । कृत्तकिरीटकूटं छिन्नकिरीटसमूहं । माया- | त्रयमिति न तद्देयरों । सहसा मुकुटभङ्गकृतलज्जः निश्चळयत्रेषु कैतवानृतराशिपु । अयोघने शैलष्टत्रे | येति भावः । १४२ ॥ प्रविष्टे लङ्कामिति शेषः । सीराजे छूटमस्त्रियां ’ इत्यमरः । अतएव गतश्रियं | दानवदेवशत्रावित्यनेन रावणनिर्गमो देवदानवहर्षहे- निष्प्रभं । उघाच ॥ १३९ ॥ महत् अनितरदुष्करं । तुरिति सूच्यते । सह लक्ष्मणेनेति । लक्ष्मणस्य पूर्व सुभीमं कर्म युद्धं कृतं । किं चाहं हतलक्ष्मणादिप्रवीरश्च मेव विशल्यत्वेप्यादरात्पुनःकरणं। परमाहवाज इत्य कृतोस्मि । तस्मात् अनेकवीरपतनावधिकरणकरणात्। नेन विशल्यकरणं विना सुनीवादीनां हरीणामन्यत्रा- ॥ १३४ ॥ स० सुभीमंकर्मसमरेखयाकृतं । अहंहतप्रवीरः हताः हतप्राया:प्रवीराः नीलाद्यायस्यसतथाकृतः । यद्वा वयानिमि तभूतेन अहंहताःप्रवीरास्तावकाःयेनसतथाकृतइतिा । एतेनैकलापराधेनबहूनांघातोजातइतिसूच्यते । सुभीमकर्मकर्तुखात्प्रह स्तादीनांसहायभूतानामभावाचपरिश्रान्तइतिव्यवस्य निश्चित्य खांनमृत्युवशंनयामि । किरीटत्रोटनेनखयापिशिरःकर्तनसामथ्र्येममा स्तीतिज्ञातमेवेतिभावः ॥ १४० ॥ स० इतोरणात् रणमण्डलात् । प्रयाहि। जानामि अनुजानामि । उपसर्गाश्वधातुलीनार्थद्यो तकाइत्युपपद्यते अनुजानामीति । रथी सहायातानेकरथवान् । सधन्वीत्यप्येवमेव । सत्वं धन्वीतिवा । प्रेक्ष्यसि श्रेक्षिष्यसि [ पा० ] १ छ, झ. ट. प्रयाहिजानामि. २ झ. अ. ट. सधन्वी ३ क. घ.-ट. प्रेक्ष्यसि. ४ ग• रणार्दितः।