पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १११ ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् ४ १७ वज्ञसारं महानादं नानासमितिदारणम् । सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम् ॥ १० ॥ कङ्कध्रुघलानां च गोमायुगणरक्षसाम् । नित्यं भक्ष्यप्रदं युद्धे पैमरूपं भयावहम् ॥ ११ नन्दनं वानरेन्द्राणां रक्षसामवसादनम् ॥ वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः १२ ॥ तमुत्तमेषं लोकानामिक्ष्वाकुभयनाशनम् ॥ द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः १३ अभिमत्र्य ततो रामस्तं महेषं महाबलःवेदनोक्तेन विधिना संदधे कार्मुके बली ॥ १४ तसिन्संधीयमाने तु राघवेण शरोत्तमे । सर्वभूतानि वित्रेसुंश्चचाल च वसुंधरा ॥ १५ स रावणाय संक्रुद्धो भृशमयम्य कार्मुकम् । चिक्षेप परमायत्तस्तं शरं मर्मघातिनम् ॥ १६ स वज इव दुर्धर्षो वज़िबाहुविसर्जितः कृतान्त इव चावाय न्यपतद्रावणोरसि ॥ १७ ॥ स विमृष्टो भैहावेगः शरीरान्तकरः शरः ॥ बिभेद हृदयं तस्य रावणस्य दुरात्मनः ।। १८ रुधिराक्तः स वेगेन जीवितान्तकरः शरः ॥ रावणस्य हरन्प्राणान्विवेश धरणीतलम् ॥ १९ ॥ स शरो रावणं हत्वा रुधिराद्कृतच्छविः । कृतकर्मा निधृतवत्स्रतूणीं पुंनरागमत् ।। २० ।। तस्य हस्ताद्धतस्याशु कार्मुकं ऍससायकम् ।। निपपात सह प्राणैर्धेश्यमानस्य जीवितात् ॥ २१ ॥ गतासुर्भीमवेगस्तु नैतेन्द्रो महाद्युतिः पपात स्यन्दनद्रुमौ वृत्रो वजहतो यथा ॥ २२ ॥ तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः हतनाथा भयत्रस्ताः सर्वेतः संप्रदुद्रुवुः ॥ २३ नर्दन्तश्चाभिपेतुस्तान्वानरा दुमयोधिनः ॥ [ दशग्रीववधं दृष्ट्वा सर्वलोकप्रियं प्रियम् ॥ २४ ॥] दशग्रीववधं दृष्ट्वा विजयं राघवस्य च ।। अर्दिता वानरैटैर्लङ्कामभ्यपतन्भयात् नैताश्रयत्वात्करुणैषष्पप्रस्रवणैर्मुखैः २५ ततो विनेदुः संहृष्टा वानरा जितकाशिनः ॥ वदन्तो राघवजयं रावणस्य च तद्वधम् ॥ २६ ॥ अथान्तरिक्षे व्य्नदत्सौम्यस्त्रिदशदुन्दुभिः । दिव्यगन्धवहस्तत्र मारुतः मैसुखो ववौ ।। २७ ॥ निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि ॥ किरन्ती राघवरथं दुरवापा मॅनोरमा ॥ २८ ॥ राघवस्तवसंयुक्ता गगनेऽपि च शुश्रुवे । साधुसाध्विति वागर्या दैवतानां महात्मनाम् ॥ २९ ॥ '/ मेदः मांसविशेषः ९॥ वनुसारं वत्रतुल्यदाढ्ये १३ ततः ग्रहणानन्तरं तं इषं संदधे नानासमितिदारणं कपटयुद्धस्यापि निवर्तकं । सर्व १४–१५ रावणाय च क्षेपेत्यन्वयः ।। १६ वित्रासनत्वे हेतुः-भीममिति । दीप्तं श्वसन्तमिति । वञ्जिबाहुविसर्जितो वस्र इवेत्यन्वयः १७ १९ भेदादुपमानभेदः ।।१०. ११। बलाः गृध्रविशेषाः निभृतवत् विनीतवत् । २० प्राणैः सह जीवितात् रक्षसां पिशाचसहचारिणां यमरूपं यमतुल्यं | प्राणधारणयनात् भ्रश्यमानस्य तस्य हस्तात् ससायकं यथा भवति तथा भयावहमिति वित्रासनाद्वेदः कामैकं पपात २१-२३ । नर्दन्तश्चेत्यर्थमेकं गरुत्मतः वाजैः पत्रैः वजतं संजातपत्र वाक्यं ॥२४॥ दशग्रीवेत्यादिसार्धश्लोक एकान्वयः । गरुडपत्रकृतपत्रमित्यर्थः १२ लोकानां मध्ये मुखैः उपलक्षिताः राक्षसा इति शेषः ॥ २५ ॥ उत्तमेषं प्रहर्षकरमात्मन इत्यन्तस्य जग्राहेत्यनेन संब तद्वधं तं वधं ॥ २६-२८ राघवस्तवसंयुक्ता वा परिघाणामित्येतत्सर्वायुधानामप्युपलक्षणं ॥ ९ ॥ ति७ नानास मितिदारणमित्यन्वर्थनाम भगवत्कृतंरामबाणस्य १० ॥ ति० इक्ष्वाकूरामः तरपक्षाणांभयनाशनं । तमुत्तमेषुमभिमन्त्रयेत्यनेनान्वयः १३ [ पा० ] १ ङ. च. . झ. अ. ट. थुञ्जबकानांच. २ . यस्यरूपं. ३ ड. झ. ट. संत्रेसुद्धचाल, ४ ज• महाघोरः. ५ क. ङ. च. . झ. . ट. पुनराविशत्६ इ. झः चापिसायकं. . तस्यसायकं७ इदमथं . पाठेद्यते. ८ कङ. च. छ. झ. अ. ट. हताश्रयत्वात्ख. गताश्रयारात्रिचराबाष्प. ९ ख. च. छ. अ. व्यनदद्धोषवान्देवदुन्दुभिः १० ख, घ, ङ. झ. थ. ट. सुसुखोववौ. ज. सुसुखंवचौ. ११ ग. ड. च. छ, झ, च, ट, मनोहरा. बा. रा. २ ३०