पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ आविवेश मैहाहर्षो देवानां चारणैः सह ॥ रावणे निहते रौद्रे सर्वलोकंभयंकरे ॥ ३० ॥ ततः सकामं सुग्रीवमङ्गदं च महाबलम् ॥ चकार राघवः प्रीतो’ हत्वा राक्षसपुङ्गवम् ॥ ३१ ॥ ततः प्रजग्मुः प्रशमं मरुद्रणा दिशः प्रसेदुर्विमलं नभोऽभवत् । मही चकम्पे नै हि मारुतो ववौ स्थिरप्रभश्चष्यभवद्दिवाकरः॥ ३२ ॥ ततस्तु सुग्रीवविभीषणादयः सुहृद्विशेषाः सहलक्ष्मणास्तदा । समेत्य हृष्टा विजयेन राघवं रणेऽभिरामं विधिना ह्यपूजयन् ॥ ३३ ॥ स तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रणे रराज । रघुकुलनृपनन्दनो महौजास्त्रिदशगणैरभिसंवृतो उँथेन्द्रः ॥ ३४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकादशोत्तरशततमः सर्गः ॥१११॥ गित्यन्वयः ॥ २९ ॥ चारणैःसह चारणैः सहितान् | यः। हिशब्दः पादपूरणे । विजयेन हृष्टा इत्यन्वयः । देवानित्यर्थः ॥ ३० ॥ तत इति । सुग्रीववधूवराज- | विधिना क्रमेण ।। ३३-३४॥ फाल्गुनामावास्यायां त्वेन प्रत्युपकारायाङ्गदेनापि रावणवधस्य काङ्कितत्वा- | रावणवधः । यद्वा चैत्रशुद्धप्रतिपदि शिष्टामावास्यायां त्सकामवं ॥ ३१ ॥ प्रशमं प्रसादं । मरुद्गणः देव- | प्रातःकाले रावणवधः । पूर्वं सर्वरात्रमवर्ततेत्युक्तेः । गणाः। मही न चकम्पे महीकम्पाभावस्य शुभसूच- | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे कत्वादित्याहुः । रावणवधपर्यन्तं सकम्पा स्थिता | रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकादशोत्तर मही तद्वधानन्तरं निष्कम्पाऽभवदिति चाहुः। ववौ | शततमः सर्गः ।। १११ ॥ सुखमिति शेषः ॥ ३२ ॥ सुहृद्विशेषाः जाम्बवदाद- ति० महीनचकंपे मारुतोनववौ कूरइतिशेषः । ‘महीचकंपेनहि’ इतिपाठे मरुतोववौ सुखइतिशेषः । स्थिरप्रभवेति । अनेना- श्विनशुक्लनवम्यांयामवशेषदिनइतिबोधितं ॥ ३२ ॥ ति० अश्वयुद्ध दिवसगणनायांकतकतीथ । पूर्वंसुवेलारोहणदिने ‘ततोस्त मगमत्सूर्यःसन्ध्ययप्रतिरजितः । पूर्णचन्द्रप्रदीप्ताचक्षमासमतिवर्तते’ इत्युक्तेस्तद्दिनंचतुर्दशीपूर्णिमान्यतरदितिस्पष्टं । ततःकृष्णप्र- तिपदियुद्धारंभः । तस्यामेवरात्रौनागपाशबन्धतद्विमोक्षौ । द्वितीयायांम्राक्षवधः । तृतीयायांवङ्गदंष्ट्रस्य । चतुर्थामकंपनस्य । पञ्चम्यांप्रहस्तस्य । षष्ठयांरावणभङ्गः । सप्तम्यांकुंभकर्णवधः । अष्टम्यामतिकायादेः। नवम्यामिन्द्रजितोब्रह्मास्त्रप्रयोगः। दशम्यां दिवानिकुंभवधः । तद्रात्रौमकराक्षवधः । एकादश्यादित्रयोदश्यन्तदिनत्रयेणेन्द्रजिद्वधः । चतुर्दश्यांमूलबलवधः। अमायांराव- णयुद्धारंभतद्वधावितिपञ्चदशदिनानिसर्वयुद्धमिति । अत्रेदंवक्तव्यं-–केयंकृष्णप्रतिपन्माघकृष्णस्यवाचैत्रकृष्णस्यवा । नाद्यः । चैपुष्यनक्षत्रेऽयोध्यावनंप्रतिरामस्यप्रस्थानमितिस्पष्टमयोध्याकाण्डे । चैत्रेपुष्यशुक्लपक्षएव । तत्रापिनवम्यादिदिनत्रयएवेति स्पष्टमेवज्योतिषादौ । तत्रनवमी रिक्तत्वादभिषेकायोग्या । दशम्येवतुपूर्णावाद्योग्य । एवंच चैत्रशुक्लदशम्यप्रस्थानं । तत्रमाघकृष्णामायांयुद्धसमाप्तौतदुत्तरपञ्चम्यांभरद्वाजाश्रमागमनं । ‘पूर्णचतुर्दशवर्षपञ्चम्यांलक्ष्मणाग्रजः । भरद्वाजश्रमंप्राप्यवव- न्दे नियतोमुनिम्’ इतिवक्ष्यमाणत्वात् । तत्रचनचतुर्दशवर्षसमाप्तिरितिभगवतःप्रतिज्ञाहानिः । ‘पूर्णचतुर्दशवर्षे’ इत्युक्तेरसंगतिश्च। युद्धोत्तरंतावत्कालंलङ्कायामवस्थानस्यालाभाच्च । चैत्रशुक्लपञ्चम्यांतत्रागमनेषिपञ्चदिनन्यूनतैवेतितद्धनिस्तदवस्यैव । तदुत्तरद्वि तीयदिन एवायोध्याप्रवेशस्यलाभात् अमान्तमानेन चैत्रकृष्णोत्तरपञ्चम्यांतदाश्रमगतावपि चतुर्दशवर्षबहु दिनाधिक्येन चतुर्द शवर्षसमाप्तिदिनेअयोध्यानागमेमयाप्राणादेगइतिभरतप्रतिज्ञाहानिः । साचप्रतिज्ञाचित्रकूटेरामसंनिधावित्ययोध्याकाण्डान्तेस्पष्टम्। एतेन चैत्रकृष्णप्रतिपदियुद्धारंभः । तच्छुक्लप्रतिपदिरावणसंस्कारइतितीथक्तश्वैत्रकृष्णस्येत्यन्योषिपरास्तः । पूर्णिमान्तमानेनति थिबद्धद्वादशमासैर्वर्षगणनेपथदिनानांन्यूनलात् । अमन्तमानेनचैत्रकृष्णग्रहणेबहुदिनाधिक्यं । सावनमानेनषध्युत्तरत्रिशतदिनै ईर्षगणनेतुतिथिबद्धवत्तत्रषदिनाधिक्येनचतुर्दशवर्षाणां चतुरशीत्यहोरात्रवृध्द्याबहुदिनन्यूनतैव । किंचमहभारतेयुधिष्ठिरवन वासेत्रयोदशवर्षमिते किञ्चित्कालादर्वागेवतेषप्राकट्येदुर्योधनेनतदसमाप्तावेषप्राकट्येनपुनस्तावत्पर्यन्तमेतैर्यंनवासःकर्तव्योभविष्य [ पा०] १ क~ट. महान्ह्. २ ख. , च छ. झ. झ. ट. भयावहे. ३ क, ख. ङ. झ. ट. मङ्गदंचविभीषणं. ४ गरों श्रीमान्हवा. ५ श. नच. ६ ङ. च. छ. झ. ज. ट. सुग्रीवविभीषणाङ्गदाः ७ ख.--ट. विधिनाभ्यपूजयन्, ८ ख, च, छ, अ, कृतप्रतिज्ञः, ९ ङ, झ. ट. रणेबभूव १० झ. महेन्द्रः