पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१६ श्रीमद्वाल्मीकिरामायणम् । युद्धकाण्डम् ६ अभिलक्षेण तीत्रेण कुम्भेन निशितैः शरैः। आचितास्ते ङमा रेजुर्यथा घोराः शतनयः ॥ । ६८॥ दुर्मवर्षे तु तच्छिन्नं दृष्ट्वा कुम्भेन वीर्यवान् ॥ वानराधिपतिः श्रीमान्महासखो न विव्यथे ॥ ६९ ॥ निंभिद्यमानः सहसा सहमानश्च ताञ्शरान् । कुम्भस्य धनुराक्षिष्य बभीन्द्रधनुष्प्रभम् ॥ ७० ॥ अवष्ठ्य ततः शीघं कृत्वा कर्म सुदुष्करम् । अत्रवीत्कुपितः कुम्भं भस्रजमिव द्विपम् ॥ ७१ ॥ निकुम्भाग्रज वीर्यं ते बाणवेगवदद्भुतम् । सन्नतिश्च प्रभावश्च तव वा रावणस्य वा ॥ ७२ । प्रवादबलिवृत्रघ्नकुबेरवरुणोपम । एकस्त्वमनुजातोसि पितरं बलंवृत्ततः ॥ ७३ ॥ त्वामेवैकं महाबाहुं छुपहस्तमरिंदमम् । त्रिदशा नातिवर्तन्ते जितेन्द्रियामिवाधयः ॥ ७४ ॥ विक्रमख मेहाबुद्धे कर्माणि मम पैश्यतः ॥७५॥ वरदानात्पितृव्यस्ते सहते देवदानवान् ॥ कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान् ॥ ७६ ॥ धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च ॥ त्वमद्य रक्षसां लोके श्रेष्ठोसि बलवीर्यतः॥ ७७ ॥ महाविमर्दे समरे मया सह तवाद्भुतम् ।। अद्य भूतानि पश्यन्तु शक्रशम्परयोरिव ॥ ७८ ॥ कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम् ॥ पातिता हवीिराश्च Qत्वया वै भीमविक्रमाः ॥ ७९ ॥ उपालम्भभयाच्चापि नासि वीर मया हतः। कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम् ॥८०॥ तेन सुग्रीववाक्येन सावमानेन मानितः। अनेरीज्याहुतस्येव तेजस्तस्याभ्यवर्धत ॥ ततः कुम्भस्तु सुग्रीवं बाहुभ्यां जगृहे तदा ॥ ८१ ॥ गजाविवाहितमदौ निश्वसन्तौ मुहुर्मुहुः। अन्योन्यगात्रग्रथितौ कैर्मन्तावितरेतरम् ॥ सधूमं मुखतो ज्वालां विसृजन्तौ परिश्रमात् ॥ ८२ ॥ तयौः पादाभिघाताच्च निमग्ना चाभवन्मही । व्याघूर्णिततरङ्गश्च चुक्षुभे वरुणालयः ॥८३ ॥ ॥ ६४-६७ ॥ अभियक्षेण अभिगतलक्ष्येण । | क्रमं कुर्वित्यर्थः । ७५ ॥ पितृव्यः रावणः । वरदान आचिताः सर्वतो नीरन्ध्रतया व्याप्ताः । शतनयः | नात् देवदानवान् सहते । कुम्भकर्णस्तु वीर्येण शारी शतघ्यः। शत्रुचिता आयुधविशेषाः ॥ । ६८. -७१॥ रबलेन । सुरासुरान् सहते । रोटुं शक्नोतीत्यर्थः । निकुम्भाग्रजेति । वीर्यस्य बाणवेगवत्वं तद्धेतुत्वात् । त्वं तु ताभ्यामुभाभ्यां तान् सहस इति भावः सन्नतिः राक्षसेषु विनयः राक्षसप्रावण्यं वा। कम्पनप्र ॥ ७६-७७ ॥ महाविमर्दे महाप्रहारं ॥ ७८-७९ ॥ जबयूपाक्षशोणिताक्षमारकाणामङ्गदमैन्दद्विविदानां । उपालम्भभयात् बहुभिः सह युद्धेन श्रान्तो हत इत्य निराकरणाद्राक्षसप्रावण्योक्तिः। तव वा रावणस्य वा । | पवादभयात् ॥ ८० ॥ सावमानेन मानितः। बहुमान रावणतुल्या तव सन्नतिरित्यर्थः । ७२ ॥ पितरम- |नेन व्याजेनावमानित इत्यर्थः । तस्य तथावमानि नुजातोसि पित्रा सहशोसीत्यर्थः । बलवृत्ततः बल | तस्य कुम्भस्य ॥ ८१ ॥ गजावित्यादिसार्धश्लोक व्यापारेण ॥ ७३ ॥ नातिवर्तन्ते न धर्षयन्तीत्यर्थः । एकान्वयः । आहितमदौ आहितमदचेष्टौ । अन्यो- ॥ ७४ ॥ विक्रमस्वेत्यर्थं ॥ कर्माणि युद्धकर्माणि | न्यगात्रग्रथितौ अन्योन्यसंश्लिष्टगात्रौ । परिश्रमात् प्रति । विक्रमस्व पराक्रमं कुरु । युद्धकर्मसिद्ध्यर्थं परा- । युद्धजनितश्रमात् । मुखतः सधूम ज्वालां विसृ- ति० संनतिः स्खजनप्रावण्यं । ७२ ।। स० पित्रपेक्षयाकीर्तिरधिकेतिवक्तुं पितामहपौत्रयोःप्रह्वादबर्योपॅहणं । वैरिसंहारेथूत्र नोपमा । धनिकखाप्रधृष्यखयोःकुबेरवरुणोपमतेति ज्ञेयम् ॥ ७३ । स० उपालंभभयात् बहुभिर्युध्वाश्रान्तमेकलमवधीदश्रान्तइ त्यपवादभयात् ॥ ८० ॥ स७ सावमनेन अन्तरवमानगर्भेण बहिःस्तुतिरूपेणवाक्येनमानितः ॥ ८१ ॥ [ प० ] १ ङ. च. छ. अ, ट. अर्दितास्ते २ ङ. झ. सविध्यमानः३ ङ. च. छ. झ. जे. ट, बलवत्तरं. क. बलवीर्यतः। ४ क, ख. ग, ङ --ट. शलहस्तं. ५ क. ग. ज. महायुद्धे. ६ ङ. झ. ट. पश्यच, ७ ङ, संहत्यमया . ८ ख. -च. झ. अ, ट, खयैते. ९ ङ, छ, झ. अ. राज्यहुतस्येव. १० झ• घर्षन्तावितरे.