पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ श्रीमद्वाल्मीकिरामायणम् । [ छुद्धकाण्डम्

  • ~**~*~*~*~*~*~**~JAJARAJAJA

रावणस्य वचः श्रुत्वा शूरमानी खरात्मजः॥ बाढमित्यब्रवीद्धृष्टो मकराक्षो निशाचरः ॥ ४॥ सोभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम् । निर्जगाम गृहाच्छुभ्राद्रावणस्याज्ञया बली ॥ ५॥ समीपस्थं बलाध्यक्षा खरपुंत्रोऽब्रवीदिदम् । रथैश्चनीयतां शीतुं सैन्यं चाहूयतां वरात् ॥ ६ ॥ तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः। स्पॅन्दनं च बलं चैव समीपं प्रत्यपादयत् ॥ ७ ॥ प्रदक्षिणं रथं कृत्वा आरुरोह निशाचरः ॥ व्रतं संचोदयामास शैत्रं मे रथमावह ॥८॥ अथ ताद्राक्षसान्सर्वान्मकराक्षोऽब्रवीदिदम् । यूयं सर्वे प्रयुध्यध्वं पुरस्तान्मम राक्षसाः॥ ९॥ अहं राक्षसराजेन रावणेन महात्मना ।। आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ ॥ १० ॥ अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः ॥ ११ ॥ अथ शलनिपातैश्च वानराणां महाचमूम् ।। प्रदहिष्यामि संप्राप्तः शुष्केन्धनमिवानलः ॥ १२ ॥ मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः ॥ सर्वे नानायुधोपेता बलवन्तः समागताः ॥ १३ ॥ ते कामरूपिणः सर्वे दंष्ट्रिणः पिङ्गलेक्षणाः॥ मातङ्गा इव नर्दन्तो ध्वस्तकेशा भयानकाः ॥ १४ ॥ परिवार्य महाकाया महाकायं खरात्मजम् । अभिजग्मुस्ततो हृष्टाश्चलयन्तो वसुन्धराम् ॥ १५ ॥ शङ्कभेरीसहस्राणामाहतानां समन्ततः। क्ष्वेलितास्फोटितानां च तर्तः शब्दो महानभूत् ॥ १६॥ प्रभ्रष्टोथ करात्तस्य प्रतोदः सारथेस्तदा ॥ पपात सहंसा चैव ध्वजस्तस्य च रक्षसः ॥ १७ ॥ तस्य ते रथयुक्ताश्च हया विक्रमवर्जिताः ॥ चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः ॥ १८ ॥ प्रवाति पवनतखिन्सपांसुः खरदारुणः। निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः ॥ १९ ॥ तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः । अचिन्त्य निर्गताः सर्वे यत्र तौ रामलक्ष्मणौ ।।२०॥ घनगजमहिषाङ्गतुल्यवर्णाः समरमुखेष्वसकृद्दासिभिनः ॥ अहमहमिति युद्धकौशलास्ते रजनिचराः परितः सगुनदन्तः ॥ २१ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टसप्ततितमः सर्गः ॥ ७८ ॥ व्याप्तः ।। २-५॥ त्वरात्त्वरया ।।६॥। प्रत्यपादयत् | प्रथसमाकुलैश्चरणैर्गत्वा पश्चाद्ययुरित्यर्थः ।१८। सपां- प्रापयत् ॥ ७ ॥ आवह चोदय ।अत्रेतिकरणं द्रष्टव्यं । सुः अतएव खरदारुणः खरः परुषः दारुणो भयंकरश्च ८॥ अथतानित्यादिचतुःश्लोक्येकान्वया ॥ ९ १९। तानीत्यादिश्लोकद्वयमेकान्वयं । अंसफुद्दासि ॥१२॥ समागताः समाजग्मुः ॥१३॥।ते कामरूपिण इत्यादिश्लोकद्वयमेकान्वयं ॥ १४–१६ ॥ करात्तस्य भिन्ना इत्यनेन शौर्यातिशयः सूचितः । युद्धकौशलाः आत्तकरस्य वशीकृतकरस्य । लुघुहस्तस्येति यावत् युद्धकुशलाः स्वार्येण् । अहमहमिति वदन्तः। अचिन्य ॥१० विक्रमवार्जताः विविधपदन्यासविरहिताः । निर्गता इति पूर्वेण संबन्धः ।२०--२१॥ इति श्रीगोल | स० यद्यपिछंभवधःप्रागितिकुंभंनिकुंभंचेतिवक्तव्यं । तथाषिनिकुंभोतिबलवानितिवाऽत्यव्यवहितोनिकुंभवधइतिवानिकुंभग्रहणं प्रागितिमन्तव्यं । १ । स० खरात् खरया । खरयाअततीति खरात् । तस्यसंबुद्धिरितिवा ॥ ६ ॥ स० खराणांकूराणामपि दारुणः ॥ १९ ॥ इयष्टसप्ततितमःसर्गः ॥ ७८ ॥ [ पा० ] १ झ. पुत्रोब्रवीद्वचः. २ ख. ङ. .च. छ. झ. अ. ट. रथआनीयतांशीघ्रसैन्यंघानीयतां. ३ क. ख. तद्वलं चो- दयामासस्यन्दनेनसहङ्कतं. . ४ ख. -ट. शीघ्रवै.. ५ ङ. ग. झ. संप्राप्तां. ६ ङ झ. क्रूरादंष्ट्रिणः. क. ख. ग. च. छ. ज. अ. ट. शदंष्ट्रिणः ७ ङ. झ. चालयन्तोनभस्स्थलं. ८ च. . छ. झ. ब. ट. तत्रशब्द. ९ ख. ङ. च. छ. झ. ट. सहसाभूमौ. १० ग. इन स्तस्मिन्पांसुभिः, ११ झ. पारिबभ्रमुर्मुहुरतेक, खग, चअ, ट. पारिबभ्रमुर्नदन्तः. ज. परितस्थुरुन्नदन्तः . , .