पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६० ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २३९ स नागभोगचलशृङ्गकल्पौ विक्षिष्य बाहू गिरिंयङ्गसारौ ॥ विवृत्य वक्रे बडवामुखाभं निशाचरोसौ विकृतं जनृम्भे ॥ ५८॥ तस्य जानृम्भमाणस्य वक्रे पातालसन्निभम् ॥ ददृशे मेरुङ्गारौ दिवाकर इवोदितः ॥ ५९ ॥ स म्भमाणोतिबलः प्रैतिबुद्धो निशाचरः॥ निश्वासश्चास्य संजज्ञे पर्वतादिव मारुतः ॥ ६० ॥ रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्धभौ । तैपान्ते सबलाकस्य मेघस्येव विवर्षतः ॥ ६१ ॥ तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी ॥ ददृशाते महानेत्रे दीप्ताविव महाग्रहौ ॥ ६२ ॥ ततस्त्वदर्शयन्सर्वान्भक्ष्यांश्च विविधान्बहून् । वराहान्महिषांश्चैव स बभक्ष महाबलः ॥ ६३ ॥ अदैन्खश्चक्षितो मांसं शोणितं तृषितः पिबन् । मेदःकुम्भांश्च मधे च पपौ शक्ररिपुस्तदा ॥ ६४ ॥ ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् ॥ ६५ ॥ निद्राविशदनेत्रस्तु कलुषीकृतलोचनः॥ चारयन्सर्वतो दृष्टिं तान्ददर्श निशाचरान् ॥ ६६ ॥ स सर्वोन्सान्त्वयामास नैस्तालै ईतर्षभः॥ बोधनाद्विसितश्चापि राक्षसानिदमब्रवीत् ॥ ६७ ॥ किमर्थमहमादृत्य भवद्भिः प्रतिबोधितः । कच्चित्सुकुशलं राज्ञो भयघानेष वा न किम् । अथवा भुवमन्येभ्यो भयं परमुपस्थितम् । यदर्थमेवं त्वरितैर्भवद्भिः प्रतिबोधितः ॥ ६९ ॥ अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम् ॥ पातयिष्ये महेन्द्रं वा शातयिष्ये तथाऽनलम् ॥ ७० ॥ _S ॥ ५७ ॥ विनृम्भमाणइत्युक्तं विवृणोति-स इति ॥ | राक्षसा इति शेषः । सर्वान् सर्वविधान् । तदवान्त दैध्यें नागभोगदृष्टान्तः । काठिन्ये अचलशृङ्गदृष्टा | रभेदतो विविधान् । बहून्विपुलान्। वराहान् वराह- न्तः । यद्वा पीनत्वे दृष्टान्तः । गिरिष्ठङ्गसारौ गिरि- | विकारान् । बभक्ष भक्षयामास । बुभुक्षितो मांसम शृङ्गबलैौ।“ सारो बले स्थिरांशे च ” इत्यमरः । दन् बुभुक्षाशान्त्यर्थं मांसमदन्नित्यर्थः । तृषित विवृत्य व्यादाय । बडबा समुद्रमध्यवर्तिन्यश्वी । | शोणितं पिबन् तृष्णाशान्यर्थं शोणितं पिबन्नित्यर्थः । विकृतं भयंकरं यथा भवति तथा ॥ । ५८ ॥ जाजू- पुनराप्यायनायै मेदःकुम्भान् मखं च पपौ । कुम्भप स्भमाणस्य । यङ्लुक्यात्मनेपदरुगागमाभावावाष। | रिमितमेदांसीत्यर्थः ।। ६३-६४ ॥ समुपेतुरितिपूर्व मेरुशृङ्गाग्रे । मेरुरत्र सावर्णिमेरुः तदग्रस्यैव सूर्यसं- कुम्भकर्णभयादन्तर्धायस्थिताः । इदानीं तृप्तत्वेन शा- बन्धसंभवात् । अत्र दिवाकरस्योदितत्वं महामेरोरुत्त- | न्तक्रोधत्वात् प्रकाशमाजग्मुरित्यर्थः ।। ६५॥ निद्रया रभागस्थपुर्यपेक्षया । यद्वा उदितः दृष्ट इत्यर्थः। गत्य | अविशदे अप्रसने ईषदुन्मीलिते नेत्रे यस्य स तथो थोनां बुद्ध्यर्थत्वात् ॥ ५९ ॥ प्रतिबुद्धः अभूदिति । क्तः ।६६। बोधनात् अप्रबोध्यबोधनात् ॥६७रा शेषः । सम्यक् प्रबोधोत्र विवक्षितः ॥ ६० ॥ तस्य | ज्ञः रावणस्य सुकुशलं कञ्चित् । एष राजा च भयवा- साभरणस्येत्यर्थः। अतः सबलाकस्येति नाधिकोपमा। | न किं भययुक्तो न भवति हि ॥।६८। संशय्य एवं विवर्षत इति नीलरूपातिशयोक्तिः । ६१ ॥। विद्यु- पुनर्निश्चिनोति-अथवेति । तत्र हेतुमाह--यदर्थ- त्सदृशवर्चसीइति निद्राविरामकालिकचाञ्चल्योक्तिः। |मिति । यदर्थं यद्यनिवृत्त्यर्थं ॥ ६९ ॥ शातयिष्ये महाग्रहौ शन्यङ्गारकाविति परपीडकत्वोक्तिः । दीप्ता- | शतयिष्यामि छेत्स्यामीत्यर्थः।। शल शातने। ग्निसदृशे इति क्रौर्यातिशयोक्तिः ॥ ६२ ॥ अदर्शयन् | इति धातोर्णिचि “« शदेरगतौ तः ” इति तादेशः । ११ [ पा० ] १ ख. ङ. छ. झ. अ. ट. जितवङ्गसारौ. २ ङ. झ. ट. प्रबुद्धस्तु. ३ ङ. ट. युगान्तेसर्वभूतानिकालस्येवदि क्षतः. ४ ख. सहस्रकुंभसंपूर्णशोणितंतृषितःथिबन् । मदकुंगान्मद्यकुंभान्कुंभकर्णस्तदाऽपिबत्. ५ क. ख. ङ. च. छ. झ. स. ट. भयंवानेहकिंचन. ज. भरौवनेह विद्यते, ६ ध. महद्भयमुपस्थितं. ७ ङ, झ. ट. दारयिष्ये. ८ इ. झ. ट. शीतयिष्ये. ख शोषयिष्येऽथवा।