पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४६५ पञ्चविंशत्युत्तरशततमः सर्गः ॥ १२५ ॥ विभीषणेनरामंप्रति स्वसमानीतपुष्पकप्रदर्शनपूर्वकं स्वकर्तव्यनिवेदनप्रार्थना ॥ १ ॥ रामेणतंप्रति वानरकृतोपकारस्म- रणपूर्वकं वस्त्रालंकारादिभिस्तरसंमाननचोदना ॥ २ ॥ तथ विभीषणेनपूजितेषुससुतेषु सीतालक्ष्मणाभ्यांसह पुष्पकारो हणेन सुग्रीवविभीषणादीनां स्वस्ववासेषुसुखावस्थानचोदनपूर्वकं स्वस्यायोध्यागमनाभ्यनुज्ञानयाचनम् ॥ ३ ॥ तथा सुग्रीवविभीषणादिभिः स्वेषामयोध्याऽऽगमनेन स्वाभिषेकावलोकनकुतूहल निवेदने स्वाज्ञयापुष्पकारूखैस्तैस्सहायोध्यप्रति प्रस्थानम् ॥ ४ उपस्थितं तं तं दृष्ट्वा पुष्पकं पुष्पभूषितम् ॥ अविदूरस्थितो रामं प्रत्युवाच विभीषणः ॥ १ ॥ स तु बद्धाञ्जलिः प्रद्रो विनीतो राक्षसेश्वरः ॥ अब्रवीवरयोपेतः किं करोमीति राघवम् ॥ २ ॥ तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः ॥ विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम् । कृतप्रयलङमणो विभीषण वनौकसः ॥ रतैर्णैश्च विविधैर्भूषणैश्चापि पूजय । ४ ॥ सहैभिरजिता लङ् निर्जिता राक्षसेश्वर ॥ हृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्वनिवर्तिभिः ॥ त इमे कुंतकर्माणः पूज्यन्तां सर्ववानराः ॥ धनरत्नप्रदानेन कलैषां सफलं कुरु ॥ ६ ॥ एवं संमानिताश्चैते मानार्ह मानद त्वया ॥ भविष्यन्ति कृतज्ञेन निर्युता हरियूथपाः ॥ ७ ॥ त्यागिनं संग्रहीतारं सानुक्रोशं यैशखिनम् । मैवं त्वमवगच्छन्ति ततः संबोधयाम्यहम् ॥ ८ ॥ हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे । येजन्ति नृपतिं सैन्याः संविग्नास्तं नरेश्वरम् ॥ ९॥ एवमुक्तस्तु रामेण वानरांस्तान्विभीषणः । ॥ रत्नाथैः संविभागेन सर्वानेवाभ्यपूजयत् ॥ १० ॥ ततस्तान्पूजितान्दृष्ट्वा रसैर्णैश्च यूथपान् । आरुरोह ततो रामस्तद्विमानमनुत्तमम् ॥ ११ ॥ अथ वानरसेनासंमाननं-उपस्थितमित्यादि । | भूदित्याह-त्यागिनमिति । संग्रहीतारं धनप्रदानेन तं दृष्ट्वा दर्शयित्वा । तत्कृत्वेति वा पाठः। प्रत्युवाच | मित्रसंग्रहकारिणमित्यर्थः। संग्रहथे त्यागित्वमुक्त्वा विमानमागतमितीति शेषः । स त्विति द्वितीयश्लो- | यया त्यागित्वमाह–सानुक्रोशमिति । यशस्विनं कसंग्रहो वायं श्लोकः ॥ १ ॥ त्वरयोपेतः आदरोपेत | त्यागकृतयशोवन्तं । संबोधयामि न तु चोदयामी इत्यर्थः। किं करोमीति । इतःपरं किं करवाणीत्यर्थः | त्यर्थः ॥ ८ ॥ सैनिकसंमानाकरणे दोषमाह-हीन ॥ २ ॥ लक्ष्मणस्योपश्रुण्वतः लक्ष्मणसंमतिपूर्वक- | मिति ॥ नृपतिं स्वामिनमपि । रतिगुणैः प्रीतिकरै- मित्यर्थः ॥ ३ ॥ प्रयत्नकर्म प्रयत्नसाध्यं कमेंत्यर्थः। रौदार्यादिगुणैः हीनं । अभिहन्तारं हिंसनशीलं । अथैः प्रयोजनैः वस्रादिभिरित्यर्थः ॥ ४॥ अजिता | प्रसादं विना क्र चैकनिरतमिति यावत् । तं नरेश्वरं पूर्वं सुरादिभिरप्यजिता । तव लङ्काराज्यप्राप्तिरेव | सैन्याः संविग्नाः आहवे यजन्तीति योजना ॥ ९ ॥ तदधीनेत्यर्थः । हृष्टैः मयि प्रीतिमद्भिरित्यर्थः॥ ५ ॥| संविभागेन यथार्हमंशकल्पनया । समतया प्रदाने त इम इत्यधक्तं भङ्गयन्तरेणाह-धनरत्नेति ॥ ६ ॥ | अधिकानां कोपप्रसङ्गादिति भावः । १० ॥ निधृताः सुखिताः। निर्घत्ता इति पाठे निष्पन्नाः । | तत इत्यादिश्लोकद्वयमेकान्वयं । ततः पूजानन्तरं परिपूर्णा इति यावत् ॥ ७ अर्थव्ययेन खेदो मा । ततः पूजाद्र्शनादेव हेतोरिति ततःशब्दद्वययोजना । ति० सर्ववानरपूजार्थेदिनद्वयंवासः । भारतेपि “ ततस्तीरेसमुद्रस्ययत्रशिश्येसपार्थिवः । तत्रैवोवासधर्मात्मासहितस्तत्र वानरैः। अथैतान्वानरान्दृष्ट्वाससंमन्याभिपूज्यच । विसर्जयामासतदारनैःसंतोष्यसर्वथा । ” इत्युक्तं ॥ १ [ पा०] १ छ, झ. ट. तत्कृख. २ ग. छ, झ. ट. अविदूरेस्थितो. ३ छ, इ. बद्धाञ्जलिपुटोविनीतो. ४ ङ. झ. ट. कर्माणःसर्वएववनौकसः५ ज, झ. ट.विविधैःसंपूज्यन्तांविभीषण. ६ ङ, झ. ट. .सहामीभिस्खयालङ्क. ७ ड. झ. कर्माणः सवनौकसः, ख. च. ज. ट. कर्माणःपूज्यन्तांसाधुवानराः , ८ ङ. च. झ. ज, ट. नन्द्यमानायथावया. ९ ङ, झ. जितेन्द्रियं. १० क, घ. यतस्त्वां११ ङ, झ, ठ, सेनात्यजतिसंविग्नानृपतिंतनरेश्वर वा. रा. २३६