पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ त्वयि प्रव्राजिते वीर गुरोध गूचने स्थिते ।। रक्षसाऽपहृता भार्या प्राणैः प्रियतरा तव ॥ ४१ ॥ तद्धं विपुलं वीर दुःखमिन्द्रजिता कृतम् ॥ कर्मणा व्यपनेष्यामि तसादुत्तिष्ठ राघव ॥ ४२ ॥ उत्तिष्ठ नरशार्दूल दीर्घबाहो दृढव्रत ॥ किमात्मानं महात्मानमात्मानं नावबुध्यसे ॥ ४३ ॥ अंयमनघ तवोदितः प्रियार्थं जनकसुतानिधनं निरीक्ष्य रुष्टः॥ सहयगजरथां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम् ॥ ४४॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्र्यशीतितमः सर्गः ॥ ८३ ॥ चतुरशीतितमः सर्गः ॥ ८४ ॥ रामसमीपमुपागतवता लक्ष्मणमुखाद्वामशोककारणमवगतवताचविभीषणेन रामंप्रति इन्द्रजिन्निहतसीतायामायामय स्वोक्त्या समाश्वासनम् ॥ १ ॥ तथेन्द्र जितानिकुंभिलायांहोमारंभस्य होमसमझौतस्यदुर्जयस्वस्यच निवेदनेन तद्वधाय लक्ष्मणप्रेषणप्रार्थना ॥ २ ॥ ८ रामभैश्वासाने तु लक्ष्मणे भ्रातृवत्सले । निक्षिप्य गुल्मान्खस्थाने तत्रागच्छद्विभीषणः ॥ १ ॥ चेति व्यतिरेकमुखेन प्रतिपादयन् तादृशोर्थस्त्वयि |॥ ४२ ॥ एवं भक्तिवादानुक्त्वा क्षमापणं विद्धा नास्तीत्याह-येषामिति ॥ येषां चरतामित्यनादरे | ति–उत्तिष्ठेति । आत्मानं स्वं । महात्मानं महा षष्ठी । येषां चरतां यश्चरते विद्यमानानर्थाननादृत्य | बुद्धिं । आत्मानं परमात्मानं । किं नावबुध्यसे । धर्मचारिणां केवलं धमेमाचरतां । अयं लोको | तस्मात् भवतः शोककारणं नास्तीति हृदयम् ॥४३॥ नश्यति । ऐहिकसुखं नास्तीत्यर्थः । ते तादृशाः | अयं अहं तव विधेयत्वेन सन्निहितः, तव प्रियार्थं सुखसाधनभूताः अर्थाः दुर्दिनेषु मेघच्छन्नदिनेषु । उदितः उद्युक्तः उत्पन्नो वा। अनेन दुःखं व्यपने- मेघच्छन्नेऽह्नि दुर्दिनं ” इत्यमरः । सूर्यायो ग्रहाः ष्यामीत्येतद्विवृतं । ४४॥ इति श्रीगोविन्दराजविर यथा न दृश्यन्ते, तथा त्वयि न दृश्यन्ते । सकल- चिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धका श्रेयःसाधनभूता अथोस्त्वया नाट्टताइत्यर्थः । । ४० ॥ एडव्याख्याने त्र्यशीतितमः सर्गः ॥ ८३ ॥ अर्थहेतुभूतराज्यपरित्यागेन पितृवचनपरिपालनरूप- केवलधर्मावलम्बनेन च प्राप्तं दोषमाह-त्वयीति । अथेन्द्रजिद्वधोपायदर्शनं-राममाश्वासयान इत्या प्राणैः प्राणेभ्यः । प्राणैस्तुल्यं प्रियतरेति वाऽर्थः दि । आश्वासयाने आश्वासयमाने ।आगमशासनस्या- ॥ ४१ ॥ एवं गते किं करणीयमित्यत्राह-तथेति । नित्यत्वान्मुगभावः । अनेन पूर्वोक्तवादा भ्रातृवात्स- भवत्कर्मणाप्राप्तंदुःखं मत्कर्मणा व्यपनेष्यामीत्यर्थः। ल्यात्तदाश्वासनार्थो नतु परमार्था इत्युक्तं । पूर्वोक्त कृतप्रतिक्रियया तहुःखं निवारयिष्यामीति भावः । युक्तिपरिहारस्तु, “ हैतुकान्बकवृत्तींश्च वाड्यात्रेणापि ॥ ४० ॥ स० राज्यत्यागाचातुर्यमूलमेतदित्याह-त्वयीति ॥ ४१ ॥ ति० अतःपरमेतावदेवकर्तव्यं किमतीतार्थानुशोचनेने त्याह--तदवेति । कर्मणापौरुषेणअहमेवव्यपनेष्यामि । तस्मान्मत्श्रोत्साहनार्थमुत्तिषु ॥ ४२ ॥ शि० हेमहात्मन् महात्मानं सर्वप्रवर्तकं । आत्मानं खखरूपं । कुतोनावबुध्यसे । एतेनतवैवेच्छयासवेंजातमितिसूचितं ॥ ४३ ॥ ती० सीतानिधनश्रवण जनितदुःखार्दितोहमितःपरंकिमपि कर्तुनशक्नोमीत्याशङ्कयतर्दहमेवकरिष्यामिमांनियोजयेत्याशयेनाह-अयमिति । अयमहंतव प्रियार्थमुद्यतःवनियोजितसेवांकर्तुमेवाहमुत्पन्नइत्यर्थः । अतःजनकसुतानिधनंनिरीक्ष्यरुष्टःसन् लङ्कांविनिपातयामीत्यर्थः । यद्वा सकलशास्रार्थतत्वज्ञस्त्वं किमर्थमेवधर्माधर्मखण्डनंकरोषि । शक्तश्चेच्छौर्यप्रदर्शयेत्यतआह-अयमिति । जनकसुतानिधनंनिरीक्ष्य रुष्ट:सन् अयमर्हधर्माधर्मखण्डनरूपमर्थ उदितः उक्तवानस्मि । इतःपरंतवप्रियार्थं तवभ्रिया या सीता तदर्थं सीतानिधनप्रतिका रार्थालङ्कांविनिपातयामीत्यर्थः ॥ ४४ ॥ इतित्र्यशीतितमःसर्गः ॥ ८३ ॥ [पा० ] १ ट. महात्मानंमहात्मनावबुध्यसे. २ क, ख. ग. ट. अहमनघ, च, अयमहमद्य. ३ , च. स. झ. ट. माश्वासमानेतु