पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ अथेन्द्रजिद्राक्षसभूतये तु जुहाव हव्यं विधिना विधानवित् ॥ दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते महासमूहेषु नयानयज्ञाः ॥ २९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे व्द्यशीतितमः ॥ ८२॥ त्र्यशीतितमः सर्गः ॥ ८३ ॥ हनुमन्मुखादिन्द्रजिस्कृतमायासीतामारणश्रवणजशोकेनपतितमूर्थिछतंसुरभिसलिलसेकसमुबोधितंरामंप्रति लक्ष्मणेन नास्तिक्यवादाश्रयणेन धर्मादि निरसनेनपौरुषप्रशंसनपूर्वकं पुनः क्षमापणेनरिपुवधप्रतिज्ञानेन समाश्वासनम् ॥ १ ॥ घवश्चापि विपुलं तं राक्षसवनौकसाम् ॥ श्रुत्वा सङ्गमनिष जाम्बवन्तमुवाच ह ॥ १ ॥ सौम्य नूनं हनुमता क्रियते कर्म दुष्करम् ॥ झूयते हि ऍथा भीमः सुमहानायुधस्खनः ॥ २ ॥ तद्वच्छ कुरु साहाय्यं खबलेनाभिसंवृतः॥ क्षिप्रमृक्षपते तस्य कपिश्रेष्ठस्य युध्यतः ॥ ३ ॥ अक्षराजस्तैथोक्तस्तु खेनानीकेन संवृतः । आगच्छत्पश्चिमं द्वारं हनुमान्यंत्र वानरः ॥ ४॥ अथायान्तं हनूमन्तं ददर्शपतिः पथि ॥ वानरैः कृतसङ्कामैः श्वसद्भिरभिसंवृतम् ॥ ५ ॥ दृष्ट्वा पथि हनूमांश्च तदृक्षबलमुद्यतम् । नीलमेघनिभं भीमं संनिवार्य न्यवर्तत ॥ ६ ॥ स तेन हरिसैन्येन सन्निकर्षे महायशाः ॥ शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ॥ ७ ॥ समरे युध्यमानानामसाकं प्रेम्नतां पुरः । जघान रुदतीं सीतामिन्द्रजिद्रावणात्मजः ॥८॥ उद्भान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिन्दम ॥ तदहं भवतो वृत्तं विज्ञापयितुमागतः ॥ ९ ॥ तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्चिछतः॥ निपपात तदा भूमौ छिन्नमूल इव द्रुमः ॥ १० ॥ तं भूमौ देवसंकाशं पतितं प्रेक्ष्य राघवम् । अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ॥ ११ ॥ असिञ्चन्सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः । प्रदहन्तमनासाद्य सहसाऽग्निमिवोच्छिखम् ॥ १२ ॥ तं लक्ष्मणोथ बाहुभ्यां परिमृज्य सुदुःखितः ॥ उवाच राममखस्थं वाक्यं हेत्वर्थसंयुतम् ॥ १३॥ शुभे वर्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम् । अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ॥१४॥ ॥ २८ ॥ नयानयज्ञाः शास्त्रीयाशास्त्रीयविदः ॥२९॥ [सन्निहितं ।। १ । यथा यतः ॥ २-६ ॥ हरिसै इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे | न्येन सह । सन्निकर्षे । रामस्येति शेषः ॥७-११ ॥ रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने व्यशीतितमः |उच्छिखं उद्गतज्वालं ।“अचिदंतिः शिखा स्त्रियां इत्यमरः ॥ १२ ॥ हेत्वर्थसंयुतं हेतुरुपपत्तिः । अर्थः प्रयोजनं । हेतुरूपोथंभिधेयो हेत्वर्थ इति वा ॥१३॥ अथ मायासीतावधमूर्छिछतरामसान्त्वनं त्र्यशीति- | एवं सीताहननश्रवणजनितमनवधिकमधैर्यमाश्रयन्तं तमे-राघवश्चापीत्यादि । जाम्बवन्तं यदृच्छया राममाश्वासयितुं लक्ष्मणोन्वारुह्यवादेन धर्माधर्मयोः सर्गः ।। ८२ ।। शि० देवसंकाशं देवानामपिप्रकाशकंराघवं ॥ ११ ॥ ति० शुभइति । “ तदद्यविपुलंवीरदुःखमिन्द्रजिताकृतम् । कर्मणा व्यपनेष्यामितस्मादुत्तिष्ठराघव ” इतियुद्धायपौरुषावलंबनेनप्रोत्साहयिष्यन् केवलधर्मावलंबनमप्रयोजकमितिप्रतिपादयत्यनेना क्यसमूहेन । स० शुभेवेदविहितेवर्मनिमार्गातिष्ठन्तंखां अनर्थेभ्यः दुःखेभ्यः । त्रातुंधमयस्मान्नशक्तोति तस्मान्निरर्थकइतियो जना । आर्यविजितेन्द्रियमितिपदमेकंवा। आर्यार्थपित्रर्थेविजितेन्द्रियं राज्यादिविषयस्पृहारहितत्वाद्विजितमनस्कं “नाहमर्थपरो [ पा० ] १ घ. राघवेन्द्रोपि २ क. ग. घ. ङ, झ. ट. कृतंकर्मसुदुष्करं. ३ घ. महाभीमः ४ ज. स्तथाकर्ते. ख. ड. च. छ. झ. ध. ट. स्तथेत्युक्त्वा. ५ घ. न्यत्रतिष्ठति. ६ च संनिवार्याभ्यवर्तत. ७ ङ. झ प्रेक्षतांचसः, ८ ग, घ. मसखंच ९ खक ड-ट. मिवोत्थितं.