पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८६ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ आरोपितो विमानं तद्रतः सत्यविक्रमः ॥ राममासाद्य मुदितः पुनरेवाभ्यवादयत् ॥ ३७ ॥ तं समुत्थाप्य काकुत्स्थश्चिरस्याक्षिपथं गतम् । अद्वै भरतमारोप्य मुदितः परिषस्वजे ॥ ३८ ॥ ततो लक्ष्मणमासाद्य वैदेहीं' चाभ्यवादयत् ।। औभिवाद्य ततः प्रीतो भरतो नाम चाब्रवीत् ॥३९ सुग्रीवं केकयीपुत्रो जाम्बवन्तं तथाऽङ्गदम् । मैन्दं च द्विविदं नीलमृषभं परिषस्खजे ॥ ४०॥ सुषेणं च नलं चैव गवाक्षी गन्धमादनम् । शरभं पनसं चैव भरतः परिषस्खजे ॥ ४१ ॥ ते कृत्वा मानुषं रूपं वानराः कामरूपिणः। कुशलं पर्यपृच्छंस्ते प्रहृष्टा भरतं तदा ॥ ४२ ॥ अथाब्रवीद्राजपुत्रः सुग्रीवं वानरर्षभम् । परिष्वज्य महातेजा भरतो धर्मिणां वरः ॥ ४३ ॥ त्वमस्माकं चतुर्णा तु भ्राता सुग्रीव पञ्चमः ॥ सौहृदाज्जायते मित्रमपकारोरिलक्षणम् ॥ ४४ ॥ विभीषणं च भरतः साँन्ववाक्यमथाब्रवीत् । दिया त्वया सहायेन कृतं कर्म सुदुष्करम् ॥४५॥ शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम् । सीतायाश्चरणौ पश्चाँद्विनयादभ्यवादयत् ॥ ४६ ॥ आरोपित इति । अत्र भरतस्य विमानारोपणं सर्वेषां | बहुत्रीहिरित्युक्तं । न च वैपरीत्यं शङ्कयम्। ‘पुष्ये प्रदर्शनार्थमिति बोध्यं । ३७-३८ । लक्ष्मणमा- | जातस्तु भरतः, सायं जातौ तु सौमित्री’ इति जन्म- साद्य संभाव्य । विवाहे च तत्र कृतनमस्कारं लक्ष्मणमालिङ्गनेन । क्रमोक्तेः । पायसप्रदाने प्राथम्यं इदं च लक्ष्मणस्य कनिष्ठत्वात् । लक्ष्मणेन चिकीर्षितो परिहृतं । लक्ष्मणासादनानन्तरं सीतानमस्काराभिः नमस्कारो रामसन्निधौ भरतेन प्रतिषेधित इति चाहुः। वैदेहीं चाभ्यवादयत् । चकारो रामनमस्कारं धानात् सीता तारादिभिः सह रामसमीप एव समुच्चिनोति । ”’ न संख्ये भरतानुजः इत्युक्तेः । | किंचिदन्यत्र स्थितेत्यवगम्यते ॥ ३९-४१ ॥ % सीतामादाय गच्छ त्वमग्रतो भरताग्रज इत्यत्र | मानुषं रूपं कृत्वा स्थिता इति शेषः ॥ ४२–४६ ॥ ति७ लक्ष्मणमासाद्य वन्दमानंलक्ष्मणंपरिष्वङ्गादिनासंभाव्य। ‘अन्येद्युःपाञ्चजन्यारमाकैकेय्यांभरतोऽभवत् । तदन्येद्युःसुमि त्रायामनन्तात्माचलक्ष्मणः । सुदर्शनारमाशङ्कनोद्वौजातौयुगपत्प्रिये ।’ इतिपाद्मशिवोक्तेः। वैदेहीं अभ्यवादयत् अभ्यवन्दत् । परेतु--यद्यपिलक्ष्मणोभरताकनिष्ठोवयसा। स्पष्टंचेदंजन्मप्रकरणे । तथापिज्येष्ठानुवर्तनेनस्यापेक्षयाऽधिकगुणत्वेनस्खव्यवहारेण ज्येष्ठानुवृत्तिरेवंकर्तव्येतिभरतंप्रत्युपदेशदानेनचगुरुखबुध्द्यातस्यनतिरुचितैव । किंच कौसल्यायैप्रथमंदत्तपायसांशजालक्ष्मणस्य ज्येष्ठवंतताहिकैकेय्यैपायसार्धदानंतदंशजश्चशत्रुनइतिसएवभरतास्कनिष्ठः । अतएववैदेहींचेतिचकारः खरसतःसंगच्छते । अतए. वशत्रुन्नकृतोलक्ष्मणनमस्कारउपपद्यते । तयोर्युगपदुत्पन्नादित्याहुः। स० ततः रामनमनानन्तरं। लक्ष्मणं आसाद्य प्राप्य । सीतां चासाद्यनामच भरतोऽहंभोअभिवादयामी तिखनामाब्रवीत् । अथाभ्यवादयत् ननाम । अत्रसंप्रदायद्वयं । तथाहि । भरतोज्येष्ठः कनिष्ठोलक्ष्मणइति वैपरीत्येनचेति । लक्ष्मणआसाद्यस्खयंतेनसत्कृतस्तमालिङ्ग्य अथवैदेहीमभ्यवादयत् । अन्येद्युः पाञ्चजन्यात्मा. कैकेय्यभरतोभवत् । तदन्येद्युः सुमित्रायामनन्तात्मासलक्ष्मणः । सुदर्शनामाशत्रुनोद्वौजातौयुगपप्रिये’ इतिपाद्देशिवचचनात् । ‘ततोदाशरथिर्वीरोधर्मज्ञलोकविश्रुतः भरतोलक्ष्मणश्चैवशत्रुघ्नश्चमहाबलः' इतिकूर्मपुराणेलक्ष्मणान्प्राग्भरतग्रहणाच्चात्रापितत्रत. त्रभरतज्यैष्ठयस्यस्पष्टप्रतिभानाञ्चभरतज्यैष्ठयंकेचिन्मन्वते । अन्येतु लक्ष्मणंवैदेहींचासाद्याभ्यवादयदित्यन्वयेविनामूलपीडांलक्ष्म णज्यैष्यावगतेरुदाहृतपुराणादेस्तदन्येद्युरिल्यस्यएतदन्यत्वंतस्येवतदन्यखमेतस्येतितत्पूर्वदिनस्याषितरपरेद्युश्शब्दवाच्यतासंभवात् एतावद्राघवकीर्तिहेतुत्खाकैकेय्यास्तत्पुत्रत्वेनप्रथमत उक्ति संभवच्च । पायससंविभागेनापिलक्ष्मणज्यैष्यस्यैवसंभवद्युक्तिकवात् । भरतस्यादिग्रहणंतुकाचित्कमितिबहुलस्थललक्ष्मणप्रागुतिपर्यावर्तनचतुरैर्भरतज्यैष्ठयवादिभिरनायासेनसमाधातुंशक्यंनवयंयताम हेतवेतिपायसस्योदरप्रवेशविवक्षयायुगपदित्युक्त्युपपत्तेरितिचमन्यन्ते । अत्रचक्तव्यं । प्रकरणानुरोधेनास्माभिःपूर्वव्याख्यातमनु सन्धेयम् । शि• भरतोलक्ष्मणमासाद्य अभ्यवादयत् लक्ष्मणेनप्रणाममकारयत् । हेतुमतिणिच् । अथवैदेहीमासाद्य अभ्यवा द्यं अवन्दत । अत्रस्खार्थेणियू उभयार्थलाभस्तुशब्दावृत्त्या ३९ ॥ ति० पञ्चमोभ्राता भातृविषयकपञ्चखसंख्या- पूरणः । सौहृदात् तत्पूर्वकोपकारात् ॥ ४४ [ पा० ] १ क.-इ. छ. झ. ट. वैदेहींचपरंतपः २ ङ-ट. अथाभ्यवादयत्प्रीतो. ३ ज सान्खयन्वाक्यमब्रवीत्। ४ क घ. ज• पश्चद्ववन्दे विनयान्वितः, ङ, च, छ. श. अ, ट, वीरोविनयादभ्यवादयत्