भविष्यमहापुराणम् भागः १

विकिस्रोतः तः
भविष्यमहापुराणम् भागः १
वेदव्यासः
१९१७

पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१ श्रीगणेशायनमः ॥ ॥ नारायणंनमस्कृत्यनरंचैवनरोत्तमम्।। देवींसरस्वतींव्यासंतोजयमुदीरयेत् ॥ १ ॥ ॥ शौनक उवाच॥ ॥ भविष्याख्येमहाकल्पेब्रह्मायुषिपरार्द्धके ॥प्रथमेऽब्देहितृतीयेप्राप्तवैवस्वतेऽन्तरे ॥ १ ॥ अष्टाविंशेसत्ययुगेकेराजानोऽभवन्मुने ॥ ते, पांराज्यस्यवर्षाणेितन्मेवदविचक्षण ॥ २ ॥ ॥ सूतउवाच ॥ ॥ कल्पाख्येचेताराहेब्रह्माब्दस्यदिनत्रये ॥प्राप्तसप्तमुहूर्तेचमनुर्वे स्वतोऽभवत् ॥ ३ ॥ सतस्वासरयूतीरेतपोदिव्यंशतंसमाः ॥ तच्छिकातोऽभवत्पुत्रइक्ष्वाकुःसमहीपतिः ॥ ४॥ ब्रह्मणेोवरदानेनदिव्यं यानंस्वमाप्तवान् ॥ नारायणंपूजयित्वाहरौराज्यंनिवेद्यच ॥ ५ ॥ षट्त्रंशाचसहस्राणामब्राज्यंतदाकरोत् । तस्माजातोकुिक्षिश्च शतहीनंतद्ब्दकम् ॥ ६॥ राज्यंकृत्वादिवंयातस्तस्माज्जातोरिपुंजयः ॥ शतहीनंकृतंराज्यंतत्ककुत्स्थसुतःस्मृतः ॥ ७ ॥ ज्ञातहीनं| । कृतंराज्यंततोऽनेनांसआत्मजः ॥ शतहीनंकृतंराज्यंतस्माज्जातोनृपःपृथुः॥ ८ ॥ शतहीनंकृतंराज्यांवष्वगश्चतत्सुतः ॥ शातहीनंकृतं राज्यंतस्मादाद्रनृपोऽभवत् ॥ ९॥ शतहीनंकृतंराज्यंभद्रावस्तत्सुतोऽभवत् ॥ शातहीनंकृतंराज्यंयुवनाश्वस्तुतत्सुतः ॥ १०॥ शतही नैकृतंराज्यंश्रवस्थस्तत्सुतोऽभवत्। सत्यपाद्श्वसंजातप्रथमोभारतेन्तरे॥ ११ ॥उद्यादस्तपर्यंतंतैर्तृपैर्भूमिमंडलम् ॥ भुकंनीतिपरदें। वैःश्रवस्थेनतुभूतले॥शातहीनंकृतंराज्यंबृहदश्वस्ततोऽभवत् १२॥ातहीनंकृतंराज्यंतस्मात्कुवलयावकः॥ शातहनिकृतराज्यहंढाश्वस्तत्सु तोऽभवत् ॥ १३ ॥ सहस्रहीनंराज्यंतत्तस्मात्पुत्रोनिकुंभकः ॥ सहस्रहीनंराज्येतत्संकटाश्वस्तुतत्सुतः ॥ १४॥ सहस्रहीनंराज्यंतत्तस्मा |जातःप्रसेनजित् ॥ सहस्रहीनंराज्यंतद्भवणाश्वस्तुतत्सुतः ॥ १५ ॥ सहस्रनिराज्यतन्मांधातातत्सुतोऽभवत् ॥ शातहीनंकृतंराज्यपुरुकु त्सस्तुतत्सुतः॥ १६॥ शतहीनंकृतंराज्यंत्रिंशाश्वस्तुतत्सुतः ॥ रथेयस्यस्मृतावाहावाजनत्रिंशातावराः ॥ १७॥ अनारण्यस्ततोजातो| ह्यष्टाविंशत्सहस्रकम् ॥ राज्यंद्वितीयचरणेस्मृतंसत्ययुगस्यवै ॥१८॥ पृषदश्वस्ततोजातोराज्यंषष्टसहस्रकम् ॥ तद्ब्दंभूतलेकृत्वापितृ| लोकमुपाययौ ॥ १९॥ हर्यश्वस्तुतोजातोविष्णुभक्तकुलेनृपः ॥ सहस्रहीनंराज्यंतत्तत्सुतोवसुमान्स्मृतः ॥ २० ॥ सहस्रहर्निराज्यता धन्ातनयस्ततः॥ सहस्रहीनंराज्यंतचेनराज्ञाचसत्कृतम्॥२१॥सत्यपादसमाप्तोऽयंद्वितीयोभारतेऽन्तरे ॥ त्रिधन्वनश्चनृपतेस्रारण्य • स्तुवैसुतः॥२२॥ सहस्रहीनंराज्यंतत्कृत्वास्वर्गमुपाययौ॥ तस्माजातत्रिशंकुश्वराज्यंवर्षसहस्रकम्॥२३॥ पद्मनाहीनतांजातंहश्चिंद्रस्तु |०प तत्सुतःlराज्यंत्रिंशत्सहस्रचरोहितोनामतत्सुतः॥२४॥पितुस्तुल्यंकृतंराज्यंहारीतस्तनयोऽभवत्॥पितुस्तुल्यंकृतंराज्यंचंचुभूपश्चतत्सुतः। प्र० १ "| २५॥पितुस्तुल्यंहिराज्यंतद्विजयोनामतत्सुतः॥पितुस्तुल्यहिराज्यद्वरुकस्तनयस्ततः॥२६॥पितुस्तुल्यंकृतंराज्यंसगरस्तनयोऽभवतु। भूपाश्चवाहुसेनान्तावैष्णवाःपरिकीर्तिताः॥२७॥ राज्यमानंकृतंसम्यग्भूपैर्वैवस्वतादिभिः॥मणिस्वर्णसमृद्धेिश्वहृतंबहुदुधकम्॥२८॥पूर्णे । धर्मस्तदाभूम्यांमुनेसत्ययुगस्यवै॥ तृतीयचरणेमध्येसगरोनामभूपतिः॥२९॥ शिवभक्तःसदाचारस्तत्पुत्रासागराःस्मृताः॥त्रिंशत्सहस्रवर्षे तद्राज्यवैमुनिभिस्मृतम्॥३०॥नष्टषुसागरेष्वेवमसमञ्जसआत्मजः॥ातहीनंकृतंराज्यमंशुमांस्तत्सुतोऽभवत्॥३॥ातहीनंकृतंराज्यदि लीपस्तत्सुतोऽभवत्। शातहीनंकृतंराज्यंतस्माजातोभगीरथः॥३२॥ शतहीनंकृतंराज्यश्रुतसेनस्ततोऽभवत् ॥ शतहीनंकृतंराज्यंना भागस्तनयस्ततः॥३३॥शातहीनंकृतंराज्यमम्बरीषस्ततोऽभवत् ॥ शैवाःषट्श्रुतसेनान्तानाभागोवैष्णवोनृपः ॥३४॥ सत्यपाद्भूमा |ऽयंतृतीयोभारतेंऽतरे॥ अंबरीषेणभूपेनातहीनंकृतंपदम् ॥३५॥ चतुर्थेचरणेतस्यचाष्टादशसहस्रकम् ॥ अब्दंराज्यंशुभंज्ञातंकर्मभूम्यां| चभारते ॥३६॥ एकोनत्रिंशद्वर्षाणिराज्यंतत्रिंशतानिच ॥शातहीनंकृतंराज्यंसिंधुद्वीपोऽम्बरीपजः ॥ ३७॥ शातहीनंकृतंराज्यमयुता? स्ततोऽभवत्॥शातहीनंकृतंराज्यमृतुपर्णस्तुतत्सुतः॥३८॥ातहीनंकृतंराज्यंसर्वकामोनृपस्ततः॥ातहीनंकृतंराज्यंनृपःकल्मपावनः३९॥ शतहीनंकृतंराज्यंसुदासस्तनयोभवत्।तस्मादशामकश्चैवमद्यन्त्यावसिष्ठजः॥४०॥शतहीनंकृतंराज्यंदरिवर्मातोऽभवत् ॥ सप्तभूपामुद्रा सान्तावैष्णवापरिकीर्तिताः॥ ४१ ॥ गुरुशापातुसौदासोराज्याङ्गंगुरवेऽर्पयत् ॥ गोकर्णलिंगभक्तश्चशैवःसमयउच्यते॥ ४२॥ हविमाश मकजॉवैश्यवत्साधुपूजकः॥ ऊनत्रिंशत्सहस्राणितथासप्तशतानि ॥४३॥ हरवर्माऽकरोद्राज्यंतस्माद्दशरथोऽभवत्॥पितुस्तुल्यंकृतंराज्यं नावृष्टिस्तदाभवत्। शतवर्षमनावृष्टिस्सर्वराज्यंव्यनाशयत् ॥ ४६॥ यज्ञकृत्वावसिष्ठस्तुराज्ञीवचनतत्परः॥ यज्ञात्वङ्गांगउत्पन्नःखङ्गां गंशास्रमुद्वहन्॥४७॥ इन्द्रसाहाय्यमगमद्राज्यांत्रंशत्सहस्रकम् ॥ कृत्वातत्रवरंलब्ध्वादेवेभ्योमुक्तितांगतः॥४८॥खङ्गांगादीर्घवाहुश्राज्यंॉर्वे शत्सहस्रकम् ॥ तस्मात्सुदर्शनोजातोदेवीपूजनतत्परः ॥ ४९ ॥ वैष्णवादाशरथ्यंताम्रयोविख्यातसद्वलाः ॥ खङ्गांगोदीर्घबाहुश्चवैष्ण| ौपरिकीर्तितौ ॥ ५०॥ सुदर्शनोमहाप्राज्ञः काशीराजसुतांनृपः ॥ उद्वाह्यभूपतीन्नित्वादेवीसेवाप्रसादतः॥ ५१ ॥ राज्यंभरतखंडान्तम। दधद्वर्मतोनृपः ॥ वर्षपंचसहस्राणिराज्यचक्रेसभूपातः॥५२॥ स्वमध्येचःप्रोतंमहाकाल्यानृपायवै। वत्सत्वयियासार्द्धवसष्टिादोर्भ रचितः॥५३॥हिमालयंििप्राप्यासंकुरुमहामतेमावायूप्रभावेनक्षयोभरतखंडकः ५४॥रत्नाकर:पश्चिमोऽधस्तस्यद्वीपाःक्षयंगता ॥ महोदधिःपूर्वतोऽधिस्तस्यद्वीपाक्षयंगताः॥५॥ वाड़ोब्धिर्दक्षिणेचतस्यद्वीपाःक्षयंगताः॥हिमब्धिरुत्तरेतस्यसगरैःखनितोसिः॥५६॥ येद्वीपास्तुसुविख्यातास्तेऽपिसर्वेलयंगताः॥ भारतवर्षएवासौवत्सरेसप्तमेऽहनि ॥५७॥ सजीवःप्रलयंयास्येत्तस्मात्संजीवितोभव ॥ तथेति मत्वासनृपपर्वतवैहिमालयम् ॥५८॥ प्राप्तवान्मुख्यभूपैश्चमुख्यवैश्यैद्विजैःसह ॥ पंचवर्षप्रमाणेनवायुस्तेजक्रमाजलम्॥१९॥शर्कराचमहीं प्राप्तास्ततोजीवाक्षयंगताः॥ पंचवर्षर्मितकालेजलंजावूसुंधरा ॥६०॥ शांतोभूत्वपुनर्वायुर्जलंसर्वमशोषयत् । दशवर्षांतरेभूमिस्थली भूत्वाप्रदृश्यते ॥ ६१ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकृतयुगभूपाख्यानंनामप्रथमोऽध्यायः ॥ १ ॥ | सूतूउवाच । वैशाखशुकृपक्षेतुतृतीयागुरुवासरे ॥ सुदर्शनोजनैसामयोध्यामगमत्पुनः ॥ १॥मायादेवीप्रभावेनपुरंसर्वमनोहरम्। महावृद्धियुतंप्राप्तवह्नसर्वरत्नकम् ॥ २॥ र्षसहस्राणिराज्यंकृत्वासुदर्शनः॥ प्राप्तवाश्छाश्वतंलोकंदिलीपस्तत्सुतोऽभवत् ॥३॥ नंदिनीवरदानेनतत्पुत्रोरघुरुत्तमः ॥ दशवर्षसहस्राणिदिलीपोराज्यसत्कृतः॥ ४ ॥ राज्यंकृतंचरघुणादिलीपान्तेपितुस्समम् ॥ रघुवंश स्ततःख्यातम्रतायांभृगुनंदन ॥ ५ ॥ विप्रस्यवरदानेनतत्पुत्रोऽजतिस्मृतः ॥ पितुस्तुल्यंकृतंराज्यंतस्माद्दशरथोऽभवत् ॥ ६ ॥ पितुस्तुल्यंकृतंराज्यंतस्माद्रामोहरिःस्वयम् ॥ एकादशसहस्राणिरामराज्यंप्रकीर्ततम् ॥ ७ ॥ तस्यपुत्रकुशोनामराज्यंदशसहस्रकम् । अतिथिर्नामतत्पुत्रकृतंराज्यंपितुःसमम्॥८॥निबंधोनामतत्पुत्रकृतंराज्यंपितुस्समम् ॥ तस्माजातोनलोनामत्रेतायांशक्तिपूजकः॥९॥ स्तुल्यंकृतंराज्यंतस्मात्राभःसुतोऽभवत् । पितुस्तुल्यकृतंराज्यंपुंडरीकसुतोऽभवत् ॥ १० ॥पितुस्तुल्यंकृतंराज्यंक्षेमधन्वातुतत्सु प्र०१ ततः॥पितुस्तुल्यंकृतंराज्यंारकोनामतत्तः ॥ ११ ॥ पितुस्तुल्यंकृतंराज्यंतस्माजातोह्महीनजः॥ पितुस्तुल्यंकृतंराज्यंकुरुर्नामसुत| अ०२ स्ततः॥ १२ ॥ कुरुक्षेत्रंकृतंतेनत्रेतायांशतयोजनम् ॥ त्रेतापादस्समाप्तोऽयंप्रथमोभारतेऽन्तरे ॥ १३ ॥ पितुस्तुल्यंकृतंराज्यंपारियात्रः|| सुतोऽभवत् । पितुस्तुल्यंकृतंराज्यंदलपालस्सुतस्ततः॥ १४॥पितुस्तूल्यंकृतंराज्यंछनकारीतुतत्सुतः॥पितुस्तुल्यंकृतंराज्यंतस्मा दुक्थसुतोऽभवत् ॥१५॥ पितुस्तुल्यंकृतंराज्यंवत्रनाभिस्ततोऽभवत् ॥ पितुस्तुल्यंकृतंराज्यंशंखनाभिस्ततोऽभवत् ॥१६॥ पितुस्तुल्यं कृतंराज्यंव्युत्थताभिस्ततोऽभवत् । पितुस्तुल्यंकृतंराज्यंविश्वपालस्ततोऽभवत् ॥ १७॥ पितुस्तुल्यंकृतंराज्यंस्वर्णनाभिस्तुतत्सुतः॥ पितुस्तुल्यंकृतंराज्यंपुष्पसेनस्तुतत्सुतः॥१८॥पितुस्तुल्यंकृतंराज्यंधुवसंधिस्तुतत्सुतः॥ पितुस्तुल्यंकृतंराज्यमपवर्मातुतत्सुतः॥१९॥ पितुस्तुल्यंकृतंराज्यंशीघ्रगंतातुतत्सुतः ॥ पितुस्तुल्यंकृतंराज्यंमरुपालस्तुतत्सुतः ॥ २० ॥ पितुस्तुल्यंकृतंराज्यंप्रसूवश्रुतउच्यते ॥ पितुस्तुल्यंकृतंराज्यंसुसंधिस्तनयोऽभवत् ॥ २१ ॥ त्रेतापादस्समाप्तोयंप्रथमोभारतेंऽतरे । उद्यादुदयंयावद्राज्ञातत्रसुसधि |ना ॥ २२ ॥ पितुस्तुल्यंकृतंराज्यंमामर्वस्तनयस्ततः ॥ पितुस्तुल्यंकृतंराज्यंमहाऽश्वस्तनयोऽभवत् ॥ २३ ॥ पितुस्तुल्यं| कृतंराज्यंबृहदालसुतस्ततः ॥ पितुस्तुल्यंकृतंराज्यंबृहदैशानएतत् ॥ २४ ॥ पितुस्तुल्यंकृतंराज्यमुरुक्षेपस्ततोऽभवत् ॥ पि तुस्तुल्यंकृतंराज्यंवत्सपालस्तुतत्सुत॥२५॥पितुस्तुल्यंकृतंराज्यंवत्सव्यूहस्ततोऽभवत् ॥ पितुस्तुल्यंकृतंराज्यंप्रतिव्योमातोतृपः । ॥२६॥ पितुस्तुल्यंकृतंराज्यंसुतोद्वकरस्ततः ॥ पितुस्तुल्यंकृतंराज्यंसहदेवस्ततोऽभवत् ॥ २७ ॥ पितुस्तुल्यंकृतंराज्यंबृहदश्व स्तोतृपः॥पितुस्तुल्यंकृतंराज्यंभानुरत्नस्ततोऽभवत् ॥२८॥पितुस्तुल्यंकृतंराज्यंसुप्रतीकस्ततोऽभवत् । पितुस्तुल्यंकृतंराज्यंमरु देवस्सुतस्ततः॥२९॥पितुस्तुल्यंकृतंराज्यंसुनक्षत्रस्ततोऽभवत्॥पितुस्तुल्यंकृतंराज्यसुतकेशीनरस्ततः॥३०॥पितुस्तुल्यंकृतं|॥२ राज्यमन्तरिक्षस्तोतृपः॥पितुस्तुल्यंकृतंराज्यंसुवर्णागोनृपोऽभवत् ॥३१॥ पितुस्तुल्यंकृतंराज्यंतस्यपुत्रोद्वामित्रजित् ॥ पितुस्तुल्यं कृतंराज्यंबृहद्वाजस्ततोऽभवत्। ॥३२॥ पितुस्तुल्यंकृतंराज्यंधर्मराजस्तोतृपः ॥ पितुस्तुल्यंकृतंराज्यंतस्माज्जातःकृतञ्जयः ॥३३॥ पितुस्तुल्यंकृतंराज्यंतस्माजातोरणंजयः ॥ पितुस्तुल्यंकृतंराज्यंसंजयस्तत्सुतःस्मृतः ॥ ३४ ॥ पितुस्तुल्यंकृतंराज्यंतत्युत्रः शाक्यवर्धनः ॥ पितुस्तुल्यंकृतंराज्यंक्रोधदानस्तुतत्सुतः ॥ ३५ ॥ पितुस्तुल्यंकृतंराज्यंतस्माद्तुलविक्रमः ॥ पितुस्तुल्यं कृतंराज्यंस्तस्माज्जातप्रसेनजित्॥ ३६॥पितुस्तुल्यंकृतंराज्यंतत्पुत्रश्शूद्रकःस्मृतः ॥ पितुस्तुल्यंकृतंराज्यंसुरथस्तत्सुतोऽभवत्॥३७॥ पितुरर्द्धकृतराज्यसर्वेतुरघुवंशजाः ॥ पंचषष्टिमिताभूपादेवीपूजनतत्पराः ॥ ३८ ॥ हिंसायज्ञपराःसर्वेस्वर्गलोकमितोगताः॥ बुद्धाजा ताश्चयेपुत्रास्तसर्वेवर्णसंकराः ॥ ३९ ॥ त्रेतातृतीयचरणप्रारंभेनवतांगताः ॥ इंद्रेणग्रेषितोभूमौचंद्रमारोहिणीपातः ॥ ४० ॥ प्रया गनगरेरम्येभूमिराज्यमचीकरत् ॥ विष्णुभक्तश्चंद्रमाश्चशिवपूजनतत्परः ॥ ४१ ॥ मायादेवीप्रसन्नाथेशातंयज्ञमचीकरत् ॥ अष्टादशाप्त | हस्राणिराज्यंकृत्वाविंगतः॥ ४२॥ तस्यपुत्रोबुधोनाममेरुदेवस्य सुतः ॥ इलामुद्राह्यधर्मेणतस्म्जातःपुरूरवाः॥४३॥ चतुर्दशस हस्राणिभूमिराज्यमचीकरत् ॥ उवींसोऽपिस्वर्वेयांसमयेनैवभोग्यवान् ॥ ४४ ॥ आयुर्नामसुतोजातोधर्मात्माविष्णुतत्परः॥ पटू त्रिंशचसहस्राणिराज्यंकृत्वापुरूरवाः ॥ ४५ ॥ गंधर्वलोकंसम्प्राप्यमोदतेदिावदेववत् ॥ पितुस्तुल्यंकृतंराज्यमायुषोनहुषस्सुतः ॥१ ॥ ४६ ॥ पितुस्तुल्यंकृतंराज्यंततःाकत्वमागतः ॥ त्रिलोकींस्ववांचक्रेवर्षमेकसहस्रकम् ॥ ४७ ॥ मुनेदुर्वाससःशापातृपो। जगरतांगतः ॥ पंचपुत्राययातेश्चत्रयोम्लेच्छत्वमागताः ॥ ४८ ॥ द्वौतथार्यत्वमापन्नौयदुज्येष्ठपुरुर्लघुः ॥ तपोवलप्रभावेनरा|} ज्यंलक्षाब्दसंमितम् ॥ ४९ ॥ कृत्वाविष्णुप्रसादेनतोवैकुंठमागतः ॥ यदोपुत्रःस्मृतः क्रोष्टाराज्यंषष्टिसहस्रकम् ॥ ५० ॥ वृजिनन्नस्सुतस्तस्माद्राज्यविंशत्सहस्रकम् । तस्मात्स्वाहार्चनः पुत्रकृतंराज्यपतुस्समम् ॥ ५१ ॥ तस्माचित्ररथः पुत्रःकृतंरा ज्यपितुस्समम् ॥ अरविंदस्सुतस्तस्मात्कृतंराज्यंपितुःसमम् ॥५२॥अथुश्रास्ततोजातस्तेजस्वविष्णुतत्परः॥पितुरकृतंराज्यंतत्पुत्र स्तामसः स्मृतः ॥ ५३॥ पितुस्तुल्यंकृतंराज्यंतस्मादुशनसस्सुतः॥ पितुस्तुल्यंकृतंराज्यंशीतांशुकनृपोऽभवत् ॥ ६४ ॥ पितुस्तुल्यं कृतंराज्यंकूमलांशुस्ततोऽभवत् ॥ ५॥ पितुस्तुल्यंकृतंराज्यंपारावतसुतस्ततः ॥ पितुस्तुल्यंकृतंराज्यंजामघस्तत्सुतोऽभवत्।। ०प० ॥६॥पितुस्तुल्यंकृतंराज्यंविदर्भस्तत्सुतोऽभवत् ॥ पितुस्तुल्यंकृतंराज्यंकाथोनामसुतस्ततः ॥ ५७ ॥ पितुस्तुल्यंकृतंराज्यंकुं|अ.. तीभोजस्तुतत्सुतः॥पुरुर्दैत्यसुतापूनःपातालेवृषपर्वणः॥ ९८॥उषित्वानगरेतस्मिन्मायाओघस्ततोऽभवत् ॥ प्रयागस्यप्रतिष्ठाने पुरेराज्यमथाकरोत्॥ ५९॥ दशवर्षसहस्राणिराज्यंकृत्वादिवंगतः ॥ देवीभक्तः सनृपतिस्तत्पुत्रोजनमेजय ॥ ६०॥ पितुस्तुल्यंकृतं राज्यंप्रचिन्वांस्तत्सुतोभवत् । पितुस्तुल्यंकृतंराज्यंप्रवीरस्तनयोभवत् ॥ ६१ ॥ पितुस्तुल्यकृतराज्यभनस्यस्तनयोऽभवत् । पितुः स्तुल्यंकृतंराज्यंभवद्स्तत्सुतस्तः ॥६२॥पेतुस्तुल्यंकृतंराज्यंसुद्युम्रस्तनयोऽभवत्ॉपितुस्तुल्यंकृतंराज्यंपुत्रोवाहुगरस्मृतः॥६३॥ पितुस्तुल्यंकृतंराज्यंसंयातिस्तनयोऽभवत्। पितुस्तुल्यंकृतंराज्यंधनयातस्ततोऽभवत् ॥ ६४ ॥पितुस्तुल्यंकृतंराज्यद्राश्वस्तनयो| |ऽभवत्। पितुस्तुल्यंकृतंराज्यंतस्मातिनःसुतः॥६५ ॥पितुस्तुल्यंकृतंराज्यंतत्पुत्रःसुतपास्मृतः। पितुस्तुल्यंकृतंराज्यंसंवरण स्तनयस्ततः॥ ६॥हिमालयगिरौप्रातिपःकर्तुमनोदधत् ॥ शतवर्षतःसूर्यस्तपंतींनामकन्यकाम् ॥ ६७ ॥संवर्णायदूदौतूोरा लोकंनृपागतः॥ तोमायाप्रभावेनयुगंप्रलयमागतम् ॥ ६८ ॥ चत्वारसागरावृदाभारतक्षयतांगतम् ॥ द्विवर्षेसागरेभूमिरुषित्वा धेरैस्सह ॥ ६९ ॥ महावायुप्रभावेनसागराःशुष्कतांगताः ॥ अगस्त्यतेजसाभूमिस्थलीभूत्वाप्रदृश्यते ॥ ७० ॥ पंचवर्षांतरेभूमिवृक्ष वादिसंयुता। सूर्याज्ञयाचसंवर्णस्तपतामुनिनासह ॥७१॥ वसिष्ठनत्रिवर्णेश्चमुख्यैःासमागतः॥७२॥इतिश्रीभविष्यमहापुराणेप्रतिसर्ग पर्वणिचतुर्युगखंडापरपयायेत्रेतायुगभूपाख्यानंनाम द्वितीयोऽध्यायः ॥ २ ॥ ४ ॥ शौनकउवाच ॥ संवर्णश्चमहीपालःकस्मिन्का लेसमागतः ॥ लोमहर्षणमेद्विापरस्यनृपांस्तथा ॥ १ ॥ सूतउवाच ॥ ॥ भाद्रस्यकृष्णपक्षेतुत्रयोदश्यांभृगौदिने ॥ संवणोंमुनिभिः साप्रतिष्ठानेसमागतः ॥ २ ॥ प्रतिष्ठानंकृतंरम्यंपंचयोजनमायतम् ॥ अर्द्धकोशोन्नतंहम्यैरचितविश्वकर्मणा ॥ ३ ॥ बुद्धिवं|॥३ शप्रसेनस्यसक्त्यायाभूपतिःकृतः ॥ यदुवंशोसात्वतश्चमधुराभूपतिकृतः ॥ ४ ॥ म्लेच्छवंशेश्मश्रुपालोमरुदेशस्यभूपतिः ॥ क्रमे |णवतिाभूपाग्रजाभिप्ततिाभुवि ॥ ५॥ दशवर्षसहस्राणिसंणभूपतिस्मृतः ॥ तस्यात्मजोयमर्चाज्ञकृतंराज्यंपितुस्समम् ॥ ६॥ |तस्यपुत्रमूरिजापीपितुरद्धचराज्यकृत् ॥ सूर्ययज्ञस्तस्यपुत्रसौर्ययज्ञपरायणः ॥ ७ ॥ शतहीनंकृतंराज्यंतस्मादातिथ्यवर्धनः ॥ शत हीनंकृतराज्यंद्वादशात्मातुतत्सुतः॥८॥ शतहीनंकृतंराज्यंतस्माजातोदवाकरः ॥ शतहीनंकृतंराज्यंतस्माजातःप्रभाकरः ॥ ९ ॥ "शातहीनंकृतंराज्यंभास्वदात्माचतत्सुतः ॥ शतहीनंकृतंराज्यंविवस्वज्ज्ञस्तदात्मजः ॥ १० ॥ शातहीनंकृतंराज्यंहरिद्वार्चनस्ततः॥ शतहीनंकृतंराज्यंतस्माद्वैकर्तनःसुतः॥ ११ ॥ शतहीनंकृतंराज्यंस्तस्माद्केंष्टिमान्सुतः ॥ शातहीनंकृतंराज्यंतस्मान्मातडवत्सलः ॥ |॥ १२॥ शातहीनंकृतंराज्यमिहिरार्थस्तुतत्सुतः ॥ शतहीनंकृतंराज्यंतस्माद्रुणपोषणः ॥ १३ ॥ शतहीनंकृतराज्यतस्माद्युम णिवत्सलः ॥ शातहीनंकृतंराज्यंतस्मात्तरणियज्ञकः ॥ १४ ॥ शतहीनंकृतंराज्यंतस्मान्मैत्रेष्टिवर्धनः ॥ शतहीनंकृतंराज्यंचित्रभानु |र्जकस्ततः ॥ १५ ॥शातहीनंकृतंराज्यंतस्माद्वैरोचनःस्मृतः ॥ शतहीनंकृतंराज्यंहंसन्यायीतुतत्सुतः॥१६॥ पितुस्तुल्यंकृतराज्यं तस्माद्वेदप्रवर्धनः॥ शतहीनंकृतंराज्यंतस्मात्सावित्रञ्च्यते ॥ १७ ॥ ज्ञातहीनंकृतंराज्यंधनपालस्ततोऽभवत् ॥ शतहीनंकृतंराज्यं म्लेच्छहन्तासुतःस्मृतः॥१८॥ शातहीनंकृतंराज्यंतस्मादानंदवर्द्धनः ॥ शतहीनंकृतंराज्यंधर्मपालसुतस्ततः ॥ १९॥ शातहीनंकृतं राज्यंब्रह्मभक्तस्सुतस्ततः ॥ पितुस्तुल्यंकृतंराज्यंतस्माद्रद्वेष्टिवर्द्धनः ॥ २० ॥ पितुस्तुल्यकृतंराज्यंतस्मादात्मप्रपूजकः ॥ पितुस्तुल्यंकृतंराज्यंपरमेष्ठीसुतस्ततः ॥ २१ ॥ पितुस्तुल्यंकृतंराज्यंतस्माद्वैरण्यवर्द्धनः ॥ शतहीनंकृतंराज्यंधातृयाजीतुतत्सु |तः ॥ २२ ॥ पितुस्तुल्यंकृतंराज्यंतद्विधातृप्रपूजकः ॥ पितुस्तुल्यंकृतंराज्यंतस्माद्वैहिणःक्रतुः ॥ २३ ॥ पितुस्तुल्यंकृतंराज्यं तस्माद्वैरंच्यउच्यते ॥ शतहीनंकृतंराज्यंतत्पुत्रःकमलासनः ॥ २४ ॥ पितुस्तुल्यंकृतंराज्यसमवर्तातुतत्सुतः ॥ पितुस्तुल्यं कृतंराज्यंश्राद्धदेवस्तुतत्सुतः ॥ २५ ॥ पितुस्तुल्यकृतंराज्यंतस्माद्वैपितृवर्द्धनः ॥ पितुस्तुल्यंकृतंराज्यंसोमदत्तस्तुतत्सुतः ॥ ॥२६॥पितुस्तुल्यंकृतंराज्यंसौमदत्तिस्तदात्मजः ॥ पितुस्तुल्यंकृतंराज्यंतस्माद्वैसोमवर्द्धनः ॥ २७ ॥ पितुस्तुल्यंकृतंराज्यमवतंस ०||सुतस्ततः ॥ पितुस्तुल्यंकृतंराज्यंप्रतंसस्तनयस्ततः ॥ २८ ॥ िपतुस्तुल्यंकृतंराज्यंपरातंसस्तदात्मजः ॥ पितुस्तुल्यंकृतंराज्यमप्र०१ २९ ॥ पितुस्तुल्यकृतंराज्यंसमातंसस्तुतमुतः ॥ पितुस्तुल्यंकृतंराज्यमनुतंसस्तदात्मजः ॥ ३० ॥ |पितुस्तुल्यंकृतंराज्यमधितंसस्ततोऽभवत् । पितुस्तुल्यंकृतराज्यमभितंसस्तदात्मजः॥३१॥पितुस्तुल्यंकृतंराज्यंसमुतंसस्ततोऽभवत् }॥पितुस्तुल्यंकृतंराज्यंतंसोनामसुतोऽभवत् ॥३२॥ पितुस्तुल्यकृतंराज्यंदुष्यंतस्तनयस्ततः ॥ शकुंतलायांतस्माचभरतानामभूपातः ॥३३॥पितुस्तुल्यंकृतंराज्यंदुष्यंतःस्वर्गातेंगतः॥ भरतोनामतत्पुत्रोदेवपूजनतत्परः ॥ ३४॥ महामायप्रभावेनषट्टत्रिंशद्वर्पजीवन म् ॥ पट्त्रंशाब्दसहस्राणिनृपायुर्वेद्वितंतथा ॥३५॥ तस्यनामास्मृतःखंडोभारतोनामविश्रुतः॥ तेनभूमेर्विभागश्चकृतंराज्यंपृथकूचिरम् |॥३६॥ दिव्यंवर्षशतंराज्यंतस्माज्ञातोमहावलः ॥दिव्यंवर्षशतंराज्यंभरद्वाजस्ततोऽभवत् ॥ ३७ ॥ दिव्यंवर्षशतंराज्यंतस्माद्रवनम|} न्युमान् ॥ अष्टादशसहस्राणिसमाराज्यंप्रकीर्तितम् ॥३८॥ बृहक्षेत्रस्ततोह्यासीत्पितुस्तुल्यंकृतंपदम् ॥ सुहोत्रस्तनयस्तस्यतुिस्तुल्यं कृतंपदम् ॥ ३९॥ वीतिहोत्रस्तस्यसुतोराज्यंदाप्त हस्रकम् ॥ यज्ञहोत्रस्ततोऽप्यासीत्पितुस्तुल्यंकृतंपदम् ॥ ४० ॥ शक्रहोत्रस्तोजा तः पितुस्तुल्यंकृतंपदम् ॥ प्रसन्नोभगवानिद्रस्तैनृपैस्वर्गमाप्तवान्॥४१॥ तदायोध्यापतिश्रीमान्प्रतापेंद्रोमहाक्लlभारतंवर्षमद्धद्वर्षदश। सहस्रकम् ॥ ४२ ॥ मंडलीकस्तस्यसुतः पितुस्तुल्यंकृतंपदम्। विजयेंद्रस्तस्यसुतपितुस्तुल्यंकृतंपदम् ॥ ४३ ॥ धनुदीप्तस्तस्यसु तपितुस्तुल्यंकृतंपद्म् ॥ इंद्राज्ञयाशक्रहोत्रोघृताच्यासहभूतले ॥ ४४॥ प्राप्तवान्सधनुदजित्वाराज्यमचीकरत् ॥ हस्तीनामसुताजा तऐरावतसुतंगजम् ॥४५॥ आरुह्यपश्चिमेदेशेहास्तिनानगरीकृता। दायोजनविस्तीर्णास्वर्गगायास्तटेशुभा ॥ ४६॥ राज्दशसहस्रच तत्रवासंचकारसः ॥ तत्पुत्रस्त्वजमीढाल्यपितुस्तुल्यंकृतंपदम् ॥४७॥ तस्माजातोरक्षपालः पितुस्तुल्यंकृतंपद्म्॥सुशम्यर्णस्तस्यसुतः। महाबलः मथुरायांस्थितोराज्यसर्वस्वशमाप्तवान्॥५०॥भगवतोवरदानेनहरेद्रुतकर्मणlपंचवर्षसहस्रवसवैराज्यंशकृतम् ॥११॥ निरावृत्तिस्तस्यसुतपितुस्तुल्यंकृतंपदम् ॥ दशारीतस्यतनयः िपतुस्तुल्यकृतपदम् ॥ ५२ ॥ वियामुनस्तस्यसुतपितुस्तुल्यंकृत पद्म् ॥ जीमूतस्तस्यतनयःपितुस्तुल्यंकृतंपद्म्॥ ५३ ॥ विकृतिस्तस्यतनयःपितुस्तुल्यंकृतंपदम् ॥ तस्माज्जातोभीमरथपितुस्तुल्यं कृतंपदम्॥ ५४ ॥ तस्माज्जातोनवरथपितुस्तुल्यंकृतंपदम् ॥ तस्माज्जातोदशरथपितुस्तुल्यंकृतंपदम् ॥ ५ ॥ तस्माजातश्चशकुनिः। पितुस्तुल्यंकृतंपदम् ॥ तस्माज्जातः कुशुभश्चपितुस्तुल्यंकृतंपढ़म् ॥९६॥ तस्माज्जातोदेवरथःपितुस्तुल्यंकृतंपदम् ॥ देवक्षेत्रस्तस्यसुतः। पितुस्तुल्यंकृतंपदम् ॥ ५७॥ तस्यपुत्रोमधुमपितुस्तुल्यंकृतंपदम् ॥ ततोनवरथःपुत्रपितुस्तुल्यंकृतंपदम् ॥ ५८॥ कुरुवत्सस्त स्यसुतपितुस्तुल्यंकृतंपदम् ॥ तस्मादूनुरथःपुत्रपितुस्तुल्यंकृतंपदम् ॥ ५९॥पुरुहोत्रसुतस्तस्यपितुस्तुल्यंकृतंपदम् ॥ विचित्राङ्ग स्तस्यसुतपितुस्तुल्यकृतंपदम् ॥ ६० ॥ तस्मात्सात्वतवान्पुत्रपितुस्तुल्यंकृतंपदम्॥ भजमानस्तस्यसुतपितुस्तुल्यंकृतंपदम्॥६१ ॥ विदूरथस्तस्यसुतपितुस्तुल्यंकृतंपदम् ॥ सुरभक्तस्तस्यसुतपितुस्तुल्यंकृतंपद्म् ॥६२॥ तस्माचसुमनापुत्रपितुस्तुल्यंकृतंपदम्॥त । तिक्षेत्रस्तस्यसुतपितुस्तुल्यंकृतंपदम् ॥६३॥ स्वायंभुवस्तस्यसुतःपितुस्तुल्यंकृतंपदम्॥हरिदीपकएासौतस्यराज्यपितुस्समम्॥६४॥ देवमेधास्सुतस्तस्यापतुस्तुल्यकृतपदम् ॥सुरपालस्तदाजातःपितुस्तुल्यंकृतंपदम् ॥६॥ शाक्राज्ञयाकुरुचैवद्वापरत्रितयेपदे ॥ व्यतीते चसुकेश्यास्सस्वर्वेश्यायापतिःप्रभुः ॥६॥ आगतोभारतेखंडेकुरुक्षेत्रंतदाकृतम् ॥विायोजनविस्तीर्णपुण्यक्षेत्रंस्मृतंबुधैः ॥ ६७ ॥ द्वादशाब्दसहस्रचकुरुणाराज्यसत्कृतम् ॥ तस्माज्जन्हुस्सुताजातपितुस्तुल्यंकृतंपदम् ॥६८॥ तस्माचसुरथोजातपितुस्तुल्यंकृतंपद्म्॥ विदूरथस्तस्यसुतपितुस्तुल्यंकृतंपदम् ॥ ६९ ॥ सार्वभौमस्तस्यसुतपितुस्तुल्यंकृतंपदम् ॥ जयसेनस्तस्यसुतपितुस्तुल्यकृतंप दम् ॥७० ॥ तस्माद्र्णवएवासौपितुस्तुल्यकृतपदम् ॥ चतुस्सागरगामीचापतुस्तुल्यकृतपदम् ॥ ७१ ॥ अयुतायुस्तस्यसुतोराज्यंदः शसहस्रकम्। अकोधनस्तस्यसुतपितुस्तुल्यंकृतंपदम् ॥ ७२ ॥ तस्मादृक्षस्सुतोजातपितुस्तुल्यंकृतंपदम् ॥ भीमसेनस्तस्यसुतः पितुस्तुल्यंकृतंपदम् ॥७३॥ दिलीपस्तस्यतनयपितुस्तुल्यंकृतंपदम् ॥ प्रतीपस्तस्यतनयोराज्यंपंचसहस्रकम् ॥७४॥ शंतनुस्त। स्यपुत्रश्चराज्यमेकसहस्रकम् ॥ िवचित्रवीर्यस्तत्पुत्रोराज्यवैद्विशतंसमाः॥७५॥ पांडुश्चतनयोयस्मिन्राज्यंपंचशतंकृतम् ॥ युधिष्ठिरस्त प्र०५ स्यसुतोराज्यंपंचाशद्ब्दकम् ॥७६॥ सुयोधनेनषष्टयब्दकृतंराज्यंतःपरम् ॥ युधिष्ठिरेणनिधनंतस्यप्राप्तकुरुस्थले।॥७७॥पूर्वदेवासुरे . युद्धेयेदैत्याश्चसुरैर्हताः ॥ तेसर्वेशंतनोराज्येजन्मवंतःप्रतस्थिरे ॥७८॥ लक्षमक्षौहिणीतेषांतद्भारेणवसुंधरा ॥ शक्रस्यशरणंप्राप्तावतारंच " ततोहरे ॥७९॥ सूरस्यवसुदेवस्यदेवक्यांजन्मनाविशत् ॥ एवंकृष्णोमहावीर्योरोहिणीनिधनंगता॥८०॥पंचत्रिंशदुत्तरंशतवर्षांचभूतले । उषित्वाकृष्णचंद्रश्चततोगोलोकमागतः॥८१॥ चतुर्थचरणान्तेचहरेर्जन्मस्मृतंबुधैः ॥ इस्तिनापुरमध्यस्याऽभिमन्योस्तनयस्ततः॥८२॥ राज्यमेकसहस्रचततोऽभूजनमेजयः ॥ त्रिसहस्रकृतंराज्यंशतानीकस्ततोऽभवत् ॥८३॥पितुस्तुल्यंकृतंराज्ययज्ञदत्तस्ततःसुतः॥ राज्यं चसहस्रचनिश्चक्रस्तनयोऽभवत् ॥ ८४ ॥ सहस्रमेकंराज्यंतदुष्ट्रपालस्ततोऽभवत् । पितुस्तुल्यंकृतंराज्यंतस्माचेत्ररथस्सुतः ॥८५॥ पितुस्तुल्यंकृतंराज्यंधृतिमांस्तनयस्ततः ॥ पितुस्तुल्यंकृतंराज्यंसुषेणस्तनयोऽभवत् ॥ ८६॥ पितुस्तुल्यंकृतंराज्यंसुनीथस्तनयोऽ भवत् ॥ पितुस्तुल्यंकृतंराज्यंमषपालसुतोऽभवत् ॥ ८७ ॥ पितुस्तुल्यंकृतराज्यनचक्षुस्तनयस्ततः॥ पितुस्तुल्यकृतराज्यसुख तस्ततोऽभवत् ॥ ८८ ॥ पितुस्तुल्यंकृतंराज्यंतस्मात्पारिपुवस्सुतः ॥ पितुस्तुल्यंकृतंराज्यंसुनयस्तत्सुतोऽभवत् ॥८९॥पितुस्तु ल्यंकृतंराज्यमेधावीतत्सुतोऽभवत् । पितुस्तुल्यंकृतंराज्यंतस्माजातोनृपंजयः ॥९०॥ पितुस्तुल्यंकृतंराज्यंमृदुस्तत्तनयोऽभवत्। पितुस्तुल्यंकृतंराज्यंतिग्मज्योतेिस्तुतत्सुतः ॥ ९१ ॥पितुस्तुल्यंकृतंराज्यंतस्माज्जातोबृहद्रथः ॥ पितुस्तुल्यंकृतंराज्यंवसुदानस्ततो, }ऽभवत्॥९२॥पितुस्तुल्यंकृतंराज्यंशतानीकस्ततोऽभवत्॥पितुस्तुल्यंकृतंराज्यंतस्मादुद्यानउच्यते॥९३॥पितुस्तुल्यकुंतराज्यर्तस्माज्जा तोह्यहीनरः॥पितुस्तुल्यकृतंराज्यनिर्मिऋतनयोऽभवत्॥९४॥पितुस्तुल्यंकृतंराज्यंक्षेमकस्तत्सुतोऽभवत्।राज्यंत्यक्त्वामेधावीकलाप ग्राममश्रितः ॥९५॥म्लेच्छैश्चमरणंप्राप्तोयमलोकमतोगतः॥नारदस्योपदेशेनप्रद्योतस्तनयस्ततः॥९६॥ म्लेच्छयज्ञकृतस्तेनम्लेच्छाहन||* }}नमागताः ॥९७॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेद्वापरनृपोपाख्यानेतृतीयोऽध्यायः ॥ ३ ॥ ४ ॥ ॥शौनकउवाच ॥ ॥ कथंयज्ञःकृतस्तेनप्रद्योतेनविचक्षण ॥ सर्वकथयमेतातत्रिकालज्ञमहामुने ॥१॥ सूतउवाच ॥ एकदाहस्तिनगरे प्रद्योतक्षेमकात्मजः ॥ आस्थितःसकथामध्येनारदोऽभ्यागमत्तदा ॥ २ ॥ तंदृष्टाहार्षतोराजापूजयामासधर्मावेत् ॥ सुखोपविष्टःसमुनिप्र ह्मणान्वेदवित्तमान् ॥ आहूयसकुरुक्षेत्रेम्लेच्छयज्ञसमारभत् ॥ ५ ॥ यज्ञकुंडंचतुष्कोणंयोजनान्येवषोडश ॥ रचित्वादेवताध्यात्वाम्ले |च्छांश्चजुहुयानृपः॥६॥ारहूणान्वर्वरांश्चगुरुंडांश्चशकान्खान्। यवनान्पलवचैिवरोमजान्वरसभवान्॥७॥द्वीपस्थतान्कामरूची नान्सागरमध्यगान्॥प्राहूयभस्मसात्कुर्वन्वेदमंत्रप्रभावतः॥८lब्राह्मणान्दक्षिणांदत्वाअभिषेकमकारयत्।क्षेमकोनामनृपतिःस्वर्गलोकंततो गतः॥९॥म्लेच्छहंतानामतस्यविख्यातंभुविसर्वतःlराज्यंदशसहस्राब्दंकृतंतेनमहात्मना॥१०॥स्वर्गलोकंगतोराजातत्पुत्रोवेद्वान्स्मृतः । तिने॥१२॥चतुर्युगकृतेतुभ्यंवासुदेवायसाक्षिणे॥दशावतारायहरेनमस्तुभ्यंनमोनमः॥१३॥नमःाक्यावतारायरामकृष्णायतेनमः॥नमोम // च्छस्यतापित्रावंशानाशनम्॥सूतउवाच॥इतिस्तुतस्तुकालेनाम्लेच्छस्यसहभार्यया॥१६॥प्राप्तवान्सहरिःसाक्षाद्भावान्भक्तवत्सलः॥ कलिं ) मतोजातौम्लेच्छवंशप्रवर्धनौ ॥ हरिस्त्वन्तधेतत्रकलिरानंदसंकुलः॥ १९॥गिरिंनीलाचलंप्राप्यकिंचित्कालमवासयत् ॥ पुत्रोवेदवतो जातःसुनंदीनामभूपतिः ॥२०॥पितुस्तुल्यकृतंराज्यमनपत्योमृतिंगतः ॥ आर्यदेशाःक्षणिवतोम्लेच्छशावलान्वताः॥२१॥ भविष्यंति

तृप्तिमावह।। सूतउवाच। षोडशाब्दसहस्रचशेषेतद्वापरेयुगे॥२६॥बहुकीर्तमतीभूमिरायेदेशस्यकीर्तितावचिद्विप्रास्मृताभूपाचि।

विताकीर्तिमालिनी। इंद्रियाणमित्ायोह्यात्मध्यानपरायणः ॥२९॥ तस्मादाद्मनामसौपत्नीहव्यवतीस्मृता ॥ प्रदाननगरस्यैव पूर्वभागेमहावनम् ॥३०॥ ईश्वरेणकृतंरम्यंचतुकोशायतंस्मृतम्॥ पापवृक्षतलेगत्वापत्नीदर्शनतत्परः॥३१॥ कलिस्तत्रागतस्तूर्णतर्प रूपतित्कृतम्॥ वंचितातेनधूर्तेनावष्ण्वज्ञाभंगतांगता॥३२॥खादित्वातत्फलंरम्यलोकमार्गप्रदंपतिः॥ उढुंबरस्यपत्रैश्चताभ्यांवाय्वानं कृतम्॥३३॥सुतापुत्रास्ततोजाताःसर्वेम्लेच्छावभूविरे॥शिोत्तरंनवशतंतस्यायुःपरिकीर्ततम् ॥३४ ॥ फलानांहवनकुर्वन्पत्न्यासहादेवं गतः ॥ तस्माजातःसुतःश्रेष्ठश्चेतनामेतिविश्रुतः ॥ ३५॥ द्वादशोत्तरवर्षचतस्यायुःपरिकीर्तितम् ॥ अनुहस्तस्यतनयःशतहीनंकृतं पदम् ॥३६॥ कीनाशास्तस्यतनयपितामहसमंपदम् । महलुलस्तस्यसुतपचहर्निशर्तन ॥३७॥ तेनराज्यकृततंत्रतस्मान्मानगरंस्मृ तम्॥ तस्माचविरोजातोराज्यंपष्टयुत्तरसमा ॥३८॥ ज्ञेयंनवशतंतस्यस्वनामानगरंकृतम् ॥ हनूकस्तस्यतनयोंविष्णुभक्तिपरायणः। |॥३९॥फलानांहवनंकुर्वस्तत्ह्यसिजयन्सदा॥त्रिशतंपंचषष्टिश्वराज्यंवर्षाणेितत्स्मृतम् ॥ ४०॥सदेहःस्वर्गमायातोम्लेच्छधर्मपरायणः॥ आचाश्वविवेकश्चद्विजतादेवपूजनम् ॥ ४१॥ कृतान्येतानितेनैवतस्मान्म्लेच्छःस्मृतोबुधैः ॥ विष्णुभक्यापूिजाचार्हसाचतपाद्मः | |॥ ४२ ॥ धर्माण्येतानिमुनिभिम्लेंच्छनहिस्मृतनिवे॥ मतोच्छिलस्तूस्यमुतोहनुकस्यैवभार्गव॥ ४३ ॥राज्यंनवातंतस्वसप्ततश्चस्मृ| तासमाः॥ लोमकस्तस्यतनयोराज्यंसप्तशतंसमाः ॥ ४४ ॥ सप्तर्तिरेखास्यतत्पश्चात्स्वर्गतिंगतः ॥ तस्माज्जातःसुतोन्यूहोनिर्गतस्तू हएक्सः ॥ ४५ ॥ तस्माझ्यूहःस्मृतःप्राज्ञेराज्यंपंचशतंकृतम् ॥ सीमशमश्वभावश्चत्रयःपुत्रावभूविरे ॥ ४६॥न्यूहःस्मृतोवष्णुभक्त ॥६ स्सोऽहंध्यानपरायणः ॥ एकदाभगवान्विष्णुस्तत्स्वपेतुसमागतः ॥ ४७ ॥ वत्सन्यूहणुष्वेदंप्रलयंसप्तमेऽहनि ॥ भवितात्पंजनैस्सार्ध नावमारुह्यसत्वरम् ॥ ४७ ॥ जीवनंकुरुभकेंद्रसर्वश्रेष्ठोभविष्यसि ॥ तथेतिमत्वासमुनिवंकृत्वामुपुष्टिताम् ॥ ४८॥ हस्तत्रिशतल म्ांचपंचाशदस्तावस्तृताम्॥त्रिंशद्धस्तोच्छूितांरम्यांसर्वजीवसमन्विताम्॥४९॥ आरुह्यस्वकुलैस्सादैविष्णुध्यानपरोऽभवत्॥प्तांवर्तकोमे घूगोमहेंद्रेणसमवितः ॥ ५० ॥ चत्वारिंशद्दिनान्येवमहदृष्टिमकारयत् ॥ सर्वतुभारतंवर्पजले.ाव्यतुसिंधव ॥ ६१ ॥ चत्वारोमि लिताःसर्वेॉवशालायांनचागताः । अष्टाशीतिसहस्राणिमुनयोब्रह्मवादिनः॥ ५२॥न्यूहश्चस्वकुलैस्सार्धशेषास्सर्वोविनाशिताः ॥ तदाच मुनयस्सविष्णुमायांप्रतुटुवुः ॥५३॥ मुनयऊचुः ॥ नमोदेव्यैमहाकाल्यैदेवक्यैचनमोनमः ॥महालक्ष्म्यैविष्णुमात्रेराधादेव्यैनमोनमः ॥ ६४ ॥ रेवत्यैपुष्पवत्यैचस्वर्णवत्यैनमोनमः ॥ कामाक्षायैचमायायैनमोमात्रेनमोनमः ॥ ५॥ महावातप्रभावेनमहामेघरवेणच ॥ जलधाराभिरुग्राभिर्भयंजातंहिदारुणम्॥५६॥ तस्माद्भयाद्वैवित्वमस्मान्संरक्षकंकरान्॥ तदाप्रसत्रासादेवीजलंशांतंतयाकृतम्॥५७॥ अन्तरेमहीसर्वास्थलीभूत्वाप्रदृश्यते ॥ आराचशिषिणानामहिमाद्रेस्तटभूमयः ॥५८॥ न्यूहस्तत्रस्थितोनवमारुह्यस्वकुलैस्सह ॥ जलांतेभूमिमागत्यतत्रवासंकरोतिसः ॥ ५९ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगाखंडापरपर्यायेद्वापरनृपोपाख्यानंनाम चतुर्थोऽध्यायः॥४॥४॥ शौनकउवाच । । सांप्रतंवर्ततेोवैलयांतेमुनीश्वरादिव्यदृष्टिप्रभवेनज्ञातंबूहितःपरम्॥ १॥ सूतउवाच। न्यूहोनामस्मृतोम्लेच्छविष्णुमोहंतदाकरोत्। तदाप्रसन्नोभगवांस्तस्यवंशप्रातः॥२॥ म्लेच्छभाषाकृतातेनवेदवाक्यपराङ्मुखाम्। कलेश्ववृदयेब्राह्मींभापांकृत्वाऽपशब्दगाम् ॥३॥ न्यूहायदत्तवान्देवोबुद्धीशोबुद्धिगस्वयम् ॥ विलोमंचकृतंनामन्यूहेनत्रिमुतस्यवै| ॥ ४ ॥सिमञ्चहामश्चतथायाकूतोनामविश्रुतः ॥ याकूतसप्तपुत्राश्चजुम्रोमाजूजएखसः ॥ ५॥ मादीतथाचयूनानस्तूवलोमसकस्तथा। | तीरासश्चतथातेषांनामभिर्देशाउच्यते ॥६॥ जुम्रादशकनाब्जश्चरिफतश्चतजरुमः ॥ तन्नामाचस्मृतादेशायूनाद्यायेसुताःस्मृताः ॥७॥ इलीशस्तरलीशश्चकितीहूदानिरुच्यते ॥ चतुभैर्नामभिर्देशास्तेषांतेषांप्रचक्रिरे ॥ ८॥ द्वितीयनयाद्धामात्सुताश्चत्वारएखते ॥ कुशो मिश्रश्चकूजश्चकनआंस्तत्रनामोभः॥९॥ देशाप्रसिद्धाम्लेच्छानांकुशात्पट्तनयास्मृताः॥ सवाचैववह्वीलश्चसर्वतोरगमस्तथा।॥१ ॥ ४८ तथास्वतिकानामनिमरूहोमहाबलः॥ तेषांपुत्राश्कलनसिनारोरकउच्यते।। ११॥ अकदावुनश्चवेरसनादेशकाश्चत। श्रावयित्वामु प्र०१ नीन्मूतोयोगनिद्रावशंगतः ॥ १२ ॥ द्विसहस्रशाताष्टाब्देन्तेबुद्धापुनरब्रवीत् ॥ सिमवंशांप्रवक्ष्यामिसिमोज्येष्ठःसभूपतिः ॥ १३॥ राज्यंचशतंवर्षतेनम्लेच्छेनसत्कृतम् ॥ अर्कन्सद्स्तस्यसुतश्चतुत्रिंशचराज्यकम् ॥ १४ ॥ चतुश्शातंपुनज्ञेयंसिलहस्तनयोभ}" वत् । राज्यंतस्यस्मृतंतत्रषष्टयुत्रचतुःशतम् ॥ १९॥ इवतस्यूसुताज्ञेयपितुस्तुल्यंकृतंपदम् ॥ फलजस्तस्यतनयश्चत्वारिंशद्वयं शतम् ॥१६॥ राज्यकृतंतुतस्माचरऊनामसुतःस्मृतःlसप्तत्रिंशचद्विशतंतस्यराज्यंप्रकीर्तितम् ॥१७॥ तस्माचजूजउत्पन्नपितुस्तुल्यंकृ तंपद्म्॥नहूरस्तस्यतनयोवयःषष्टयुत्तरंशतम्॥१८॥ताहरस्तस्यतनयपितुस्तुल्यंकृतंपद्म्॥तस्मात्पुत्रोऽविरामश्चनहूरोहारनस्रयः॥१९ ॥ एवैतेषांस्मृतावंशानाममात्रेणकीर्तिताः॥ सरस्वत्याश्चशापेनम्लेच्छभाषामहाध मः ॥ २० ॥ तेषांवृद्धिः कलौचासीत्संक्षेपेणप्रकीर्तिता ॥ संस्कृतस्यैवाणीतुभारतंवर्षमुह्यताम् ॥ २१॥ अन्यखंडेगतासैवम्लेच्छाह्यानंदिनोऽभवन् । एतेत्रिकथितंविष्णुभक्तद्विजैस्सह ॥ ॥२२॥व्यासउवाच ॥ ॥ तच्छुत्वामुनयस्सर्वेॉवशालायांनिवासिनः॥ नरंनारायणेदेवंसंपूज्यविन्यान्वताः॥२३॥ध्यानंचकुर्मुदायू क्ताद्विशतंपरिवत्सरान् ॥ तत्पश्चाद्वैधितास्सर्वेशौनकाद्यामुनीश्वराः॥ २४ ॥ संध्यातर्पणदेवाचः कृत्वाध्यात्वाजनार्दनम् ॥ लोमहर्ष } णमासीनंपप्रच्छुर्विनयान्विताः॥२५॥ व्यासशिष्यमहाभागचिरंजीवमहामते ॥ सांप्रतंवर्ततेयॉरैराजातन्मेवट्प्रभो ॥ २६ ॥ सूत) उवाच ॥ ॥त्रिसहस्राब्दसंप्राप्तकलौभार्गवनंदन ॥ आवन्तेशंखनामाप्तौसांप्रतंवर्ततेनृपः॥ २७॥ मेच्छदेशेशकपतिरथराज्यंकरोतिवै ॥ शृणुतत्कारणंसयथायस्यविवर्धनम् ॥२८॥द्विसहस्रकलोग्राप्तम्लेच्छवंशविवर्द्धिता ॥ भूमिम्लेच्छमयीसर्वांनानापंथविवतिा ॥२९॥ ब्रह्मावर्तमृतेतत्रसरस्वत्यास्तटंशुभम् ॥ म्लेच्छाचार्यश्चमूशाख्यस्तन्मतैःपूरितंजगत् ॥ ३० ॥ देवार्चनवेदभाषानष्टाप्राप्तकलौ । युगे ॥ तलक्षणंशृणुमुनेम्लेच्छभाषाश्चतुर्विधाः ॥३१ ॥ ब्रजभाषामहाराष्ट्रीयावनीचगुरुंडिका ॥ तासांचतुर्लक्षविधाभाषाश्चान्यास्तथै वच ॥३२॥पानीयंचस्मृतंपानीबुभुक्षाभूखउच्यते॥ पानीयंपापडीभाषाभोजनंकनंस्मृतम् ॥३३॥इष्टिशुद्धरवः प्रोक्त इस्तिनीमसपा वनी ॥ आहर्तिर्वेआजुतिददातिचद्धतिच। ३४ । पितृपैतरभ्राताचबादः पतिरेवच ॥ सेतिसायावनीभाषाह्यश्वश्चास्यस्तथापुनः। ॥ ३५ ॥ जानुस्थानेजैनुशाब्दः सप्तसिंधुस्तथैवच ॥ हप्तहिन्दुर्यावनीचपुनज्ञेयागुरुंडिका ॥ ३६ ॥ रविवारेचसंडेचफाल्गुनेचै। यापवित्रासप्तपुरीतासुहिंसाप्रवर्तते ॥ दस्यवःावराभिलामूर्खा आयें स्थितानराः ॥ ३८ ॥ म्लेच्छदेशेबुद्धिवंतोनरावैम्लेच्छधर्मिणः ॥ म्लेच्छाधीनागुणाःसर्वेऽवगुणाआर्यदेशके ॥ ३९॥ म्लेच्छराज्यं भारतेचतद्वीपेषुस्मृतंतथा ॥ एवंज्ञात्वामुनिश्रेष्ठहरिंभजमहामते ॥ ४० ॥ तच्छुत्वामुनयस्सर्वेरोदनंचक्रिरेखहु ॥ ४१ ॥इतिश्रीभविष्ये महापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगभूपवर्णनोनामपंचमोऽध्यायः॥६॥४॥ शौनकउवाच ॥ ॥ ब्रह्मावर्तकथम्लेच्छा नप्राप्तःकारणंवद ॥ सूतप्राहश्रृणुष्वेदंसरस्वत्याःप्रभावतः॥ १ ॥ म्लेच्छाप्राप्तानतत्स्थानेकाश्यपेोनामवैद्विजः॥ कलौत्राप्तसहस्राब्देस्व गप्राप्तसुराज्ञया ॥२॥ आर्यावतीचतत्पत्नीदशपुत्रानकल्मषान् ॥ काश्यपात्सालब्धवतीतेषांनामानिमेश्शृणु ॥३॥उपाध्यायोदीक्षितश्च पाठकःशुकृमिश्रकौ॥अन्निहोत्रीद्विवेदीचत्रिवेदीपाण्डयएवच ॥४॥ चतुर्वेदीतिकथितानामतुल्यागुणाःस्मृताः॥तेषांमध्येकाश्यपश्चसर्वज्ञा नसमन्वितः॥५॥काश्मीरेग्राप्तवान्सोऽपिजगदम्बांसरस्वतीम्॥तुष्टावपूजनंकृत्वारक्तपुष्पैस्तथाक्षतैः ॥६॥ धूपैदींपैश्चनैवेदैःपुष्पांजलिसम न्वितः॥७॥॥ काश्यपउवाच ॥ |मातःशंकरदायतेमतेिकरुणाकुतोनास्तिाभोऽसित्वंजगदंबाजगतःकिंमांतर्नियसि॥८॥देवित्वंसुरहेतौ; धर्मोहिणमाशुहंसिमातः॥उत्तम संस्कृतभाषांत्वंकुरुम्लेच्छांस्त्वंमोहयेशीघ्रम्॥९॥अंवत्वंबहुरूपाहुंकारादूझलोचनंसि ॥भीमंदुर्गादैत्यं त्वाजगतांसुखंनयसि ॥१०॥ दंभंमोहंघोरंगर्वहत्वासदासुखैशेषे ॥ बोधयमातर्जगतोदुष्टान्नष्टान्कुरुत्वै ॥ तदाप्रसन्नासादेवभिोसुनेस्तस्य मानसे ॥११॥ वासंकृत्वाद्दौज्ञानंमिश्रदेशेमुनिर्गतः॥सर्वान्म्लेच्छान्मोहायत्वाकृत्वाथतान्द्विजन्मनः॥१२॥संख्यादशसहस्रचनरवृन्दाँद्वज| । ुन्मनाम् । द्विसहस्रस्मृतावैश्याःशेषःशूद्रसुताःस्मृताः॥ १३ ॥ तैसामार्यदेशेसरस्वत्याप्रसादतः ॥ अवसद्वैमुनिश्रेष्ठोसुनिकार्यरतः १ अत्र संधिरार्षः । सदा॥१४॥ तेषामार्यसमूहानांदेव्याश्चवरदानतः॥वृद्धिर्भवतिबहुलाचतुष्कोटिनरात्रियः॥१५॥तेषांपुत्राश्चपौत्राश्चतपःकाश्यपोमुनिः॥ विंशोत्तरशतंवर्षतस्यराज्यंप्रकीर्तितूम्॥१६॥ राज्यपुत्राख्यदेशेचशूद्रश्चाष्टसहस्रकाः॥ तेषांभूपश्चार्यपृथुस्तूस्माजातस्मागधः ॥१७॥|| अ. है|मागधंनामतत्पुत्रमभिषिच्य मुनिः॥ इतिश्रुत्वाभृगुश्रेष्ठःशौनकोहर्षमागतः ॥ १८॥ सूतंपौराणिकंनत्वाविष्णुध्यानपरोऽभवत्। पुन|} श्रत्वरिवर्षन्तेोधितामुनयस्तथा।॥९॥ िनत्यनैमित्तिकंकृत्वापप्रच्छुरिद्माद्रात्॥ लीमहर्षणमेकेिराजानश्चमागधात्॥२२॥ कलौ । राज्यंकृतयैस्तुव्यासशिष्यवद्स्वनः।।सूतउवाच॥मागोमागधेदेशेप्राप्तवान्काइयपात्मजः॥२१॥पेतृराज्यंस्मृतंतेनत्वार्यदेशःपृथक्कृ तः॥पांचालायूर्वतोदेशेोमागधपरिकीर्तत:२२॥आप्रेय्यांचुकालंगश्चतथावन्तस्तुक्षिणे॥आनर्तदेशोंनत्यसिंधुदेशस्तुपश्चिमे॥२३॥ वायव्यकैिकयोंदेशोमद्रदेशस्तथोत्तरे॥ईशानेचैवकोणिन्दश्चार्यदेशश्चतत्कृतः ॥२४॥देशानामातस्यसुतामगधस्यमहात्मनः ॥ तेभ्योंशाने प्रदत्तानितत्पश्चात्क्रतुमुद्वहन्॥२५॥बूलभूद्रस्तदातुष्टोयज्ञभावेनभावितःशिशुनागकताजातोवलभद्रांसंभवः॥२६॥३शतवर्षकृतंराज्यं काकवर्मासुतोऽभवेत् ॥ तद्राज्यंनवतिवर्षक्षेमधर्मातोऽभवत् ॥२७॥ अशीतिवर्षराज्यंतत्क्षेत्रौजास्तत्सुतोऽभवत् ॥ दशाहीनंकृतंराज्यं वेदमिश्रस्ततोऽभवत् ॥२८॥ दशाहीनंकृतंराज्यंततोऽजातीरपुस्सुतः ॥ दशाहीनंकृतंराज्यंदर्भकस्तनयोऽभवत् ॥ २९ ॥ दशाहीनंकृतं राज्यमुद्याश्वस्ततोऽभवत् ॥ दशाहीनंकृतंराज्यंनंदवर्धनएतत् ॥ ३० ॥ दशाहीनंकृतंराज्यंतस्मात्रंट्सुतोऽभवत् ॥ पितुस्तुल्यंकृतं राज्यंशूद्रीगर्भसमुद्भवः ॥ ३१ ॥ नन्दाजात अनन्दश्चदशवर्षकृतंपदम् ॥ तस्माजातपरानन्दपतुस्तुल्यंकृतंपदम् ॥३२॥ तस्माज्जा तस्समानंदोविंशद्वर्षकृतंपदम् ॥ तस्माजातप्रियानंदपितुस्तुल्यंकृतंपदम् ॥ ३३ ॥ देवानंदस्तस्यसुतपितुस्तुल्यंकृतंपद्म् ॥ यज्ञ; भंगःसुतस्तस्मात्पितुरकृतंपदम् ॥ ३४ ॥ मौर्यानंदस्तस्यसुतःपितुस्तुल्यंकृतंपदम् ॥ महानन्दस्ततोजातपितुस्तुल्यंकृतंपदम् ॥ न्हरिः॥ दशवर्षकृतंराज्यंतस्माच्छाक्यमुनिःस्मृतः ॥ ३७ ॥विंशद्वर्षकृतंराज्यंतस्माच्छुद्धोदनोऽभवत् ॥ त्रिंशद्वर्षकृतंराज्यंशाक्य प्र०५ सिंहस्ततोऽभवत्॥३८॥ शताद्रौद्वसहोऽब्देव्यतीतेसोऽभवनृपः ॥ कलेऽप्रथमचरणेवेदमागॉवनाशितः ॥३९॥ षष्टिवर्षकृतंराज्यं सर्वौदानराःस्मृताः ॥ नरेषुविष्णुपतिर्यथाराजातथाग्रजाः ॥ ४० ॥ विष्णोवीर्यानुसारेणजगद्धर्मप्रवर्तते ॥ तस्मिन्हरॉयेशरणं प्राप्तामायापतौनराः ॥ ४१ ॥ अपिापसमाचारामोक्षवंतप्रकीर्तताः ॥ शक्यसिंहादुहिपितुरईकृतंपदम् ॥ ४२॥ चंद्रगुप्तस्त स्यसुतौरसाधिपतेःसुताम् ॥ सुलूवस्यतथोद्वाह्ययावनीौद्धतत्परः ॥ ४३ ॥ पष्टिवर्षकृतंराज्यंदुिसारस्ततोऽभवत् ॥ पितुस्तुल्यं कृतंराज्यमशेोकस्तनयोऽभवत् ॥ ४॥ एतस्मिन्नेवकालेतुकान्यकुब्जोद्विजोत्तमः। आर्बुशिखरंप्राप्यूब्राहोमथाकरोत् ॥ ४५ ॥ वेद्मंत्रप्रभावाचजाताश्चत्वारिक्षात्रयाः॥प्रमरस्सामवेदीचपहानिर्यजुर्विदः॥४६॥त्रिवेदीचतथाशुछोथर्वासपरिहारकःाऐरावतकुलेजाता गजानारुह्यतेपृथक्॥४७॥अशोकंस्ववशंचकुस्सर्वेौद्राविनाशिताः॥चतुर्लक्षाःस्मृतावौदाव्यशात्रैप्रहारिताः॥४८॥ अवन्तेप्रमरोभूो। चतुर्योजनविस्तृताम्। अम्बावर्तानामपुरीमध्यास्यसुवितोभूवत् ॥४९॥इतिश्रीभविष्यमहापुराणेशतिसर्गपर्वाणेचतुर्युगलंडापरपर्यायेक लियुगभूपवर्णनोपाख्यानेषष्ठोध्यायः॥६॥४॥सूतउवाच॥चित्रकूटरेिशेपिरहारोमहीपितःाकलिंजरपुरम्यमक्रोशायतनंस्मृतम्॥१॥ दिव्यमध्यास्यसुवितोभव त्॥३॥शुठ्ठोनाममहीपालोगतआनर्तमंडले। द्वारकांनामनगरीमध्यास्यसुखितोभवत् ॥४॥ शौनकउवाच । तेषामन्युद्भवानांचयेभूपाराज्यसत्कृतः॥ तामेन्बूहिमहाभागसूतोवाक्यमथाब्रवीत् ॥५ ॥ गच्छध्वंब्राह्मणाःसर्वेोगनिद्रावशेोह्यहम् ॥ तच्छुत्वामुनयसविष्णोध्यानंप्रचक्रिरे ॥ ६ ॥ पूर्णेद्वेचसहस्रान्तेमृतोवचनमब्रवीत् ॥ सप्तत्रिंशतेषेदशाब्देचाधिकेकलौ ॥ ७॥ प्रमरानामभूपालःकृतंराज्यंचषट्समाः ॥ महामहस्ततोजातपितुरकृतंपदम् ॥ ८ ॥ देवोपिस्तनयस्तस्यापेतुस्तुल्यंकृतंपदम् ॥ देवदूतस्तस्यसुतपितुस्तुल्यंस्मृतंपद्म्॥९॥ तस्माधर्वसेनश्चपंचाशद्ब्दपदम् ॥ कृत्वाचस्वसुतंशंखमभिषिच्यवनंगतः॥ १० ॥ शंखेनतत्परंप्रातंराज्यांशत्समाकृतम् । देवगनावीरमतशिक्रेणोतिाता ॥ ११ ॥ गंधर्वसेनंसंप्राप्यपुत्रत्नमजीजनत् ॥ सूतस्यजन्मकालेतुनभसपुष्पवृष्टयः॥ १२॥ पेतुढुंदुभयोनेदुतिवातासुखप्रदाः ॥ शिवदृष्टिद्विजोनामशिष्यैस्सार्द्धवनंगतः॥ १३॥ विशद्भिःकर्मयोगंचसुमाराध्यशिवोऽभवत् ॥ पूर्णोत्रंशच्छतेवर्षेकलौप्रापेभयंकरे ॥ १४ ॥३शकानांचविनाशार्थमार्यधर्मविवृद्धये ॥ जा तशुिवाज्ञयासोऽपिकैलासाद्वह्यकालयात् ॥१५॥ िवक्रमादित्यनामानंपिताकृत्वामुमोदहासवालोऽपिमहाप्राज्ञपितृमातृप्रियंकरः॥१६॥ पंचवर्षेवयःप्राप्तपसोऽर्थेवनंगतः ॥ द्वादशाब्दप्रयत्नेनविक्रमेणकृतंतपः॥ १७॥ पश्चादम्बावतींदिव्यांपुरीयातश्रियान्वितः॥दिव्यिं हासनंरम्याशिन्मृतिसंयुतम् ॥ १८॥शिवेनप्रेषितंतस्मैोपितत्पद्मग्रहीत्। वैतालस्तस्यरक्षार्थपार्वत्यानिर्मितोगतः ॥ १९ ॥ एकदासनृपोवीरोमहाकालेश्वरस्थलम् ॥ गत्वासम्पूजयामासदेवदेवंपिनाकिनम् ॥ २०॥ सभाधर्ममयीतत्रनिर्मिताव्यूहविस्तरा ॥ नाना धातुकृतस्तम्भानानामणिविभूषिता ॥ २१ ॥ नानाद्रमलताकीणपुष्पवलीभिरन्विता ॥ तत्रसिंहासनंदिव्यंस्थापितंतेनशौनक॥२२ ॥ आहूयब्राह्मणान्मुख्यान्वेदवेदांगपारगान् ॥ पूजयित्वाविधानेनधर्मगाथामथाश्रृणोत् ॥ २३॥ एतास्मिन्नन्तरेतत्रैवैतालोनामदेवता । पते ॥२९॥ वर्णयमिहाख्यानमितिहासमुचयम्॥२६॥ इति श्रीभविष्येमहापुराणेऽतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगविश{ शिवंशभूपवर्णनंनामसप्तमोऽध्यायः ॥ ७ ॥ छ ॥ छ ॥ इति प्रथमखण्डः संपूर्णः ॥ १ ॥ ॥ ॥ ॥ ॥ १ श्रीगणेशायनमः ॥ सूतउवाच ॥ इत्युक्तस्तुवैतालोमहाकालेश्वरस्थितः ॥ मादित्यूभूलशृणुगाथांमनोरमाम् ॥ वाराणसीपुरीरम्यामहेशोयतिष्ठति ॥ २ ॥ चातुर्वेण्र्यप्रजाय्त्रप्रतापमुकुटोनृपः ॥ महादेवी चुमहिषीधर्मज्ञस्यमहीपतेः॥३ ॥ तत्पुत्रोवजमुकुटोमंत्रिणःसुतवलुभाः ॥ पोडशाब्देयःप्राप्तहयारूढोवनंगतः ॥ ४॥ अमात्यतनय। श्वबुद्धिदक्षइतिश्रुतः ॥ हयारूटोगतःसार्धसमानवयसावने ॥ ५ ॥ सदृष्टाविपिनंरम्यंमृगपक्षिसमन्वितम् ॥ मुमोद्वत्रमुकुटःकामाशय |वशंगतः ॥६॥ तत्रदिव्यंसरोरम्यंनानापक्षिनिनादितम् ॥ तस्यकूलेशिवस्थानंमुनिवृदैःप्रपूजितम् ॥ ७ ॥ दृष्टातत्रगतौवीरौपरमानं दमापतुः॥एतस्मितंतरेभूपकरणाटकभूपतेः ॥८॥ दंतवक्रस्यतनयानाम्नापद्मावतीमता। कामदेवंनमस्कृत्यकामिनीकामरूपिणी॥९॥ | प्र०५ ० ॥ चिक्रीडेसखिभिक्रीडांसरोमध्येमनोहरा ॥ तदातुवन्नमुकुटोमंदिरादागतोवहिः ॥ १० ॥ दृष्टापद्मावर्तीवालांतुल्यरूपगुणान्वि |ताम् ॥ मूर्छितःपतितोभूमौसादृष्टातुमुमोहवै ॥ ११ ॥ प्रबुद्धोवन्नमुकुटोमांपाििशवशंकर ॥ इत्युक्त्वाभूपतनयःपुनर्वालांददर्शह ॥ ॥ १२॥शिरसःपद्मकुसुमंसागृहीत्वातुकर्णयोः॥ कृत्वाचखानदशनैःपादयोर्दधतीपुनः ॥ १३॥ पुनगृहीत्वातत्पुष्पंट्टद्येसंप्रवेशितम्। ॥ इतिभावंचसाकृत्वाऽलिभिःसार्धययौगृहम् ॥ १४ ॥ तीर्थार्थचसमंत्रिासंप्राप्तागिरिजावने ॥ तस्यांगतायांसनृपोमारखाणेनपीडितः ॥ ॥ १५ ॥ महतमानसींपीडांप्राप्तवान्मोहमागतः ॥ उन्मादीवतोभूत्वाखानपानविवर्जित ॥ १६ ॥ ध्यात्वापद्मावतींबालांमौनव्रत |मचीकरत् ॥ तदाकोलाहलोजातप्रतापमुकुटतिके ॥१७॥ कुमारकांद्यांप्राप्तइतिहाहेतिसर्वतः॥ ित्रदिनांतेमंत्रिसुतोवृद्विदोविशा |रदः॥१८॥अब्रवीद्वत्रमुकुटंसत्यंकथयभूपते॥सआहकारणंसयथाजातंसरोवरे ॥१९॥ तच्छुत्वाबुद्धिदक्षश्वविहस्याहमहीपतिम् ॥ महाक |टेनसादेवीमित्रत्वंहिगमिष्यति ॥ २० ॥ करणाटकभूपस्यवत्रदतस्यसासुता ॥ पद्मावतीतिविख्याताद्धतीत्वांस्वमानसे ॥ २१ ॥ पुष्प, |भावेनज्ञात्वार्हत्वांनयामितदंतिके। इत्युक्त्वातस्यपितरंप्रतापमुकुटंप्रति ॥२२॥ आहाज्ञांदेहभूपालयास्येहंकरणाटके ॥ त्वत्सुतस्यचेि कित्सार्थसवत्रमुकुटोचिरम्॥२३॥आयामिनात्रसंदेहोयदिजीवयसेसुतम्॥तथेतिमत्वासनृपःप्रादात्पुत्रंचमंत्रिणे ॥२४॥ हयारूढेौगतौशीघं दंतवक्रस्यपत्तने। काचिदृढस्थितातऋतस्यागेहंचतौगतौ॥२९॥हुद्रव्यंददौतस्यैवृद्विदोविशारदुर्भाऊषतुमद्रेितस्मिन्नाषेिोरतमोवृ} ताम् ॥२६॥प्रातःकालेतुसावृद्धागच्छंतीराजमंदिरम्॥ तामाहमंत्रितनयःश्रृणुमातर्वचोमम ॥२७॥ पद्मावतींचसंप्राप्यैकांतेमद्वचनंवद् ॥ ज्येष्ठशुक्लस्यपंचम्यामिंद्वारेसरोवरे॥२८॥योदृष्टपुरुषोम्यस्त्वदर्थेसमुपागतः॥ इतिश्रुत्वायौवृट्पद्यतस्यैन्यवेदयत् ॥ २९ ॥ रुष्टापद्मावतीग्राहचंदनाद्रगुलीयका ॥ गच्छगच्छमहादुष्टतलेनोरस्यताडयत् ॥ ३० ॥ अंगुलीभिःकपोलोचतस्याःस्पृक्षाययौगृहम्। सातुवृद्धावुद्धिदक्षसर्वभावंन्यवेदयत् ॥३१॥ स्वमित्रंदुखितंप्राहपृणुमित्रशुचंत्यज ॥ तमाहभूपतेकन्याप्राणप्रियवचःश्रृणु ॥ ३२ ॥ त्वदर्थेताडितंवक्षकदामित्रंभविष्यति ॥ श्रुत्वात्वन्मधुरंवाक्यंरजोदेहेसमागतम् ॥३३॥ रजस्वलांतेभौमित्रतवास्यंचुवितास्म्यहम् ॥| इतिश्रुत्वाभृपसुतःपरमानंदमाययौ॥३४॥ििदांतेतुसावृट्टापद्मावत्यैन्यवेदयत् ॥ त्वमुत्सुकसभूपालस्तवदर्शनलालसः ॥ ३५ ॥ प्र०१ तंभजस्वाद्यसुश्रोणिसफलंजीवनंकुरु ॥ इतिश्रुत्वामहादृष्टासमस्याद्रीगुलीयकाम् ॥३६ ॥ गवाक्षद्वारिनिष्कास्यतलपृष्टचताडिता ॥||अ० तथैववृद्धातंप्राप्यमांत्रणकार्थतंहितत् ॥३७॥ प्रसन्नोबुद्धिदक्षश्चमित्रंशाश्वणुष्वभोः॥ पश्चिमेदिशिभोस्वामिन्गवाक्षेतवनिर्मितम् ॥३८॥ अर्दात्रेतुसंप्राप्यभूजमांकामव्हिलाम् ॥ श्रुत्वातद्वन्नमुकुटप्रियादर्शनलालसः॥३९॥ ययौशीर्घमहाकामरिमणतामूरामयत् ॥ मा सांतेकामशिथिलोमित्रदर्शनलालसः॥ ४० ॥ पद्मावतींप्रेयांप्राहशृणुवाक्यंवरानने ॥ येनप्राप्तवतीमत्वंसुधूसुदुर्लभा ॥ ४१ ॥ समित्रोबुद्विदक्षश्चकंनुीतष्ठतिसांप्रतम् ॥ आज्ञाँदेहिप्रियेमह्यदृष्टायास्यामितेंतिकम् ॥ ४२॥इतिश्रुत्वावचस्तस्यानछुकुलिशोपमम् ॥ |मिष्टान्नसविषंकृत्वामंत्रिणेसान्यवेदयत् ॥ ४३ ॥ तदातुबुद्विदक्षश्चचित्रगुप्तप्रपूजकः ॥ ज्ञात्वातत्कारणसर्वनतुभक्षितवान्स्वयम् ॥ ४॥ एतस्मिन्नेतरेप्राप्तोभूपातस्त्वरयान्वितः ॥ विवेकवंतंमितंदृष्टाप्राहरुषान्वितः ॥४५॥ कस्मान्नखादितंमित्रभोजनमप्रियाकृतम् ॥ विह। यदिक्षस्तुसारमयंदोहितत्॥४६॥भुक्त्वासमरणंप्राप्तभट्टधविस्मितोनृपः॥ त्रीीचरित्रंचविज्ञायस्नेहंत्यक्त्वाब्रवीतुतम् ॥४७॥ |प्राप्तांत्यजभेमित्रयसित्वमाविचारय ॥४९॥ इतिश्रुत्ययौभूपस्तथाकृत्वासमागतः॥ स्वामित्रेणययौसाधस्मशानेरुद्रमंडपे॥९॥शि प्यकृत्वानृपतसंयोगरूपोहभूषणम् ॥ विक्रयार्थदौतस्मैवमित्रायसबुद्धिमान् ॥ ५१ ॥ सवत्रमुकुटेमत्वातदाज्ञांनगरंगतः ॥ चारोयामिततंमत्वाबद्वाराज्ञेहिराक्षणः ॥ ५२॥ शीघ्रनिवेदयामासुदैतवक्त्रस्तमब्रवीत् ॥ कप्राप्तभूषणंरम्यंसर्वकथयपूरुष ॥ ५३ ॥ जटिल:प्राहभोराजन्स्मशानमदुरुस्थितः ॥ तेनदाविक्रयार्थभूषणस्वर्णगुंठितम् ॥ ५४ ॥ इतिश्रुत्वासनृपतिस्तूर्णमाहूयतद्वरुम् ॥ भूषणंपृष्टवान्नाजायोगप्राहणुष्वभोः ॥५ ॥ स्मशानेसंधितंमंत्रंमयायोगस्वरूपिणा ॥ पिशाचप्रिातिाकाचित्तस्याश्चिह्नमया|| कृतम् ॥६ ॥ वामजानशूलेनतयाहिभूषणम् ॥ ज्ञावातत्कारणंराजसुतानिष्कासितागृहात् ॥५७॥ सवन्नमुकुटस्तांनुगृ| हीत्वागृहमाययौ। विहस्यप्राहवैतालःथूणुविक्रमभूपते ॥ ५८ ॥ कस्मैपापंमहत्प्राप्चतुर्णामेवदाधुना ।। सूतउवाच ॥ इतिश्रुत्वावच स्तस्यविक्रमोनामभूपतिः ॥ ५९॥ विहस्यभार्गवंग्राहप्राप्तपापंभूिपतेः ॥ मित्रकार्यममात्येनस्वामिकायैचराक्षभिः ॥ ६० ॥भूपपुत्रे णार्थसिद्धंकृतंतस्माचभूपतः ॥ महत्पापंचसंप्रातेनासौनरकंगतः ॥ ६१ ॥ रजोवतीसुतांदृष्टानाववाहतयोनरः ॥ सपापीनरकं यातिषष्टिवर्षसहस्रकम् ॥६२॥ गांधर्वचविवाहवैकामिन्याचकृतंयया॥तस्याविन्नकरोयोंसिपापीयमपीडितः॥६३॥ अदृष्टदोषांय-कन्यां विवेकेनविनात्यजेत् ॥सपापनिरकंयातिलक्षवर्षप्रमाणकम् ॥६४॥ इतिश्रुत्वासवैतालोधर्मगाथांनृपेरिताम्। प्रसन्नद्वद्यमाहभूपार्तधर्म तत्परम् ॥ ६॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयवर्णनंनामप्रथमोऽध्यायः ॥१ ॥१ ॥ सूतउवाच ॥ ॥ प्रसन्नमूनसंभूपुंमहाहिासोंस्थितम्। िद्वजवर्य:सवैतालोवचग्राह्यप्रसन्नधीः ॥१॥ एकदायमुनातीरेधर्मस्थलपुंरीशुभा। |। धनधान्यसमायुक्ताचतुर्वर्णसमन्विता ॥ २॥ गुणाधिपोमहीपालस्तत्रराज्यंचकारवै ॥ हरिशार्मापुरोधास्तुस्नानपूजनतत्परः ॥ ३॥ तस्यपत्नीसुशीलाचपतिव्रत परायणा ॥ सत्यशीलः सुतोजातोविद्याध्ययनतत्परः ॥ ४ ॥ तस्यानुजामधुमतीशीलरूपगुणान्विता । द्वादशाब्देवयप्राप्तविवाहार्थपेतायदा ॥ ५॥ भ्रातावभ्रामतौसचिनुतश्चसुतावरम् ॥ कदाचिद्राजपुत्रस्यविवाहेसमतोद्विजः ॥ ६ ॥ पठनॉर्थेतुकाश्यांवैसत्यशीलःस्वयंगतः॥ एतस्मिन्नेतरेराजन्द्विजः कश्चित्समागतः ॥ ७ ॥ वामनीनामविख्यातोरूपशीलवयोवृतः ॥ सुतामधुमतीतचट्टाकामातुराभवत् ॥८॥भोजनंछादनंपानंस्वमंत्यक्त्वाचावह्वला। चकोरीवविनाचंकामबाणपूडिता ॥९॥दृष्टा सुशीलातांवालांवामनंब्राह्मणैतथा ॥ वरयामासतांबूलैः स्वर्णद्रव्यसमन्वितैः ॥ १० ॥ हरिशर्माप्रयामेचद्विजंदृष्टत्रिविक्रमम् ॥ वेदवेदांग तत्त्वज्ञसुतार्थेऽवरयत्तदा॥ ११ ॥ त्यशीलस्तुकाश्यवैिगुरुपुत्रंचकेशवम्। वीरवातंभगिन्यर्थेयाँगेहंमुदान्वितः ॥ १२ ॥ माघकृष्ण त्रयोदश्यांभृगौलग्रंशुभंस्मृतम् ॥ वयोविप्रास्तदाप्राप्ताकन्यार्थेरूपमोहिताः॥ १३॥ तस्मिन्कालेतुसाकन्याभुजगेनैवदंशिता ॥ मृताप्रे तत्वमापन्नापूर्वकर्मप्रभावतः॥ १४ ॥ तदातेब्राह्मणायलंकारयामासुरुत्तमम् ॥ नजीवनवतीवालागरलेनविमोहिता ॥ १९ ॥ हरिशर्मा तुतत्यंकृत्वावेदविधानतः ॥ आयौमंदिरंराजन्सुतागुणविमोहितः ॥ १६ ॥ ०५ "|भस्मग्राहीवामनस्तुविरहाग्प्रिपीडितः ॥ तस्थौचितायांकामार्तःपत्नीध्यानपरायणः ॥ १९ ॥ एकदाशारयूतरेिलक्ष्मणाख्यपुरेशुभे ॥| त्रिविक्रमस्तुभिक्षार्थसंप्राप्तोद्वजमंदिरे॥२०॥ तस्मिन्नेिरामशर्माशिवध्यानपरायणः॥ यतिनंवरयामासभोजनार्थस्वमंदिरे॥२१॥ तस्यपत्नविशालाक्षीरचित्वाहुभोजनम् ॥ आहूयतिनंराजन्पात्रमालभमाकरोत् ॥ २२॥ तस्मिन्कालेचत्द्वलोमृतः पापवशंगतः॥ अरोदीत्स्य सैरंधविशालाक्ष्यपिभसिता।॥ २३॥नरोदनंत्यक्तवतीपुत्रशोकाग्रितापता । रामशर्माताप्राप्तोमंत्रसंजीवनंशुभम् ॥२४॥ जासंमार्जनकृत्वाजीवयामासवालकम् ॥ विनयावनतविप्रस्तंचसंन्यानिंतदृ ॥ २५ ॥ भोजनंकारियत्वातुमंत्रसंजीवनंददौ॥ त्रिविक्रमस्तुतन्मन्त्रंपठित्वायमुनातटे॥ २६॥ प्राप्तवान्यत्रसानारीदाहिताहरिशार्मणा ॥ एतस्मिन्नन्तरेतत्रराजपुत्रेोमृतिगतः ॥ २७ ॥ दूहितस्तनयः िपत्राशोककूर्मातामुना ॥ जीवनंप्राप्तवान्वालस्तस्यमंत्रप्रभावतः ॥ २८ ॥ गुणाधिपस्यतनयोराज्ञोधर्मस्थलीपतेः ॥ ििवक्रमंवचः आहवीरवाहुर्महाबलः ॥ २९ ॥ जीवनंदत्तवान्मवरयाद्यक्रमम ॥ सविप्रः प्राहभोराजन्केशवोनामयोद्विजः ॥ ३० ॥ गृहीत्वस्थिगतस्तीर्थेतमन्वेषयमाचिरम् ॥ वीरबाहुस्तथामत्वादूतमार्गेणतंप्रति ॥ ३१ ॥ प्राप्तस्तंकथयामासयथाप्राहिजीवनम् ॥ इति श्रुत्वावचस्तस्यकेशवोऽस्थिसमन्वितः ॥ ३२ ॥ प्रागत्यास्थीनिसर्वाणिदौतस्मद्विजातये ॥ पुनःसंजीवितावालाकेशावादीन्वचो| ऽब्रवीत् ॥ ३३ ॥ योग्याधर्मेणयस्याहंतस्मैप्रायामिधर्मिणे ॥इतिश्रुत्वावचस्तस्यामौनवंतस्रयस्थिताः ॥३४ ॥ अतस्त्वंविक्रमादि त्यधर्मज्ञकथयस्वमे ॥ कस्मैयोग्याचसाबालानान्नामधुमतीशुभा ॥३५॥ ॥ मृतउवाच ॥ ॥विहस्यविक्रमादित्योवैतालंप्राहनम्रधीः ॥ योयामधुमतीनारीवामनायद्विजन्मने ॥ ३६ ॥ प्राणदातातुयोविप्रपितेवगुणतत्परः ॥ अस्थिदातातुयोत्रिोभ्रातृतुल्यस्सवेदवित्। |११ ॥ ३७॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेद्वितीयोऽध्यायः ॥ २ ॥ ४ ॥ ॥सूता ॥ ॥ विप्रवर्यमहाभागशृणुगाथांमनोरमाम् ॥ वैतालोधूपतिश्रेष्ठपुनाक्रममब्रवत् ि ॥ १ ॥ मान्नगरम्येनाना जननिषेविते ॥ तत्राभवन्महीपालोरूपसेनोमहाबलः ॥ २॥ विद्वन्मालाप्रियातस्यपतिसेवापरायणा ॥ एकदाक्षत्रियःकश्चित्राम्रावीरवरः स्मृतः ॥३॥ पुत्रकन्यासपत्नीकोवृत्त्यर्थेसमुपागतः ॥ विनयावनतोभूत्वारूपसेनंम्हीपातम् ॥ ४ ॥ किंचिच्छुत्वादौस्वर्ण |सहसंप्रत्यहंतृप ॥ वीरसेनस्तुतलब्ध्वावन्तौतीर्थेद्वजातिषु ॥ व्ययंकृत्वातुतच्छेषंसकुल्येभुक्तवान्स्वयम् ॥ एवंवर्षगतेराजन्नाजलक्ष्मीः। शिवाज्ञया ॥ ६ ॥ परीक्षार्थस्मशूनेचरोदनंहुकुर्वती ॥ अर्धरात्रेतदाराजाबुद्धाशाहस्वसेवकम् ॥ ७ ॥ गच्छवीरवरत्वै; यतोऽसौश्रूयतेरवः ॥ ज्ञात्वातत्कारणंसर्वमह्यशीघ्रनिवेद्य ॥ ८ ॥ इतिश्रुत्वावीरवरःाम्रात्रकुशलोवली ॥ सतत्रगत्वायत्रास्तेराज |लक्ष्मीःशभानना ॥९॥श्रुक्षणंवचश्चतामाहकिमर्थरोदनेस्थिता ॥ महत्कटंचाकंप्राप्तकारणदेविमेवद ॥ १० ॥ इतिश्रुत्वाराजलक्ष्मीवरसे नंतमब्रवीत्।। राजलक्ष्मींचमांविद्विरूपसेनस्यभूपतेः ॥ ११॥ मासान्तेप्रलयंयास्येतस्माच्छोचामिभोवलिन् ॥ सआहश्रृणुभोदेवत्वद |ल्पायुस्समीरितम् ॥१२॥ केनूपुण्येनदीर्वायुस्त्वंभवेकारर्णवद। देव्यूवाच॥महाबाहोमहाप्राज्ञयदितेतनयस्वै ॥१३॥ कपालमुपय त्वंचचंडिकायैतदानघाँदीर्षायुर्भविताचार्हस्वामेिकार्यप्रसाधय॥१४॥इतिश्रुत्वावरिवरोमंदिरंस्वयमागतः॥पत्नींप्राहप्रसन्नात्मासुतंदेव्यैनि वेद्य ॥ १५ ॥ तथेत्युक्त्वातुसासाध्वीतनयंप्राहनिर्भया|राज्ञोऽथेतवदेहंवैपुत्रपाकुिरुष्षतत् ॥ १६॥ तथामत्वातुतत्पुत्रोभगिन्यामातृ |संयुतः॥चंडिकाभवनंप्राप्याब्रवीत्स्वपितरंतदा॥१७॥भोस्तातमेकपालंचचंडिकायैसमर्पय। दीर्धायुर्येनयत्नेनराजलक्ष्मीश्चतत्कुरु॥१८॥ इतिश्रुत्वावीरसेनूशिरश्छित्वासमार्पयत्। तस्यानुजामृतातऋतथामातातथापिता॥१९॥ट्धातपसेनस्तुकारणैसर्वमादितः॥सेवकंसत्य संधैचमत्वातुस्वशिरोऽर्पयत् ॥२०॥तदाप्रसन्नासादेवीनृपमुजीव्यसाब्रवीत् ॥ वरंवरयभूपालयथेष्टशीघ्रमाणुयाः॥२१॥ सआहृवीरसेन स्तुसकुलोजीवमाणुयात् ॥तथेत्युक्त्वातुसादेवीतत्रैवांतरधीयत ॥२॥ रूपसेनःप्रसन्नात्मास्वसुतांकामरूपिणीम् ॥ ददौसुतायवैतालोनृप। प्रिाविस्मितः॥२३॥मुख्यन्नेहंकृतंकेनतेषांमध्येवदस्वमे॥ ॥ राजोवाच ॥मुख्यन्नेहंकृतंराज्ञादासार्थेस्ततुंददौ॥२४॥स्वर्णन्नेहीवीरवरो| धर्मग्रीतपतिव्रतावंधुप्रतिश्चभगिनीपितृहीतुपुत्रकः॥२५॥महत्त्रेहंकृतंराज्ञापनेनधीमता॥२६॥इतिश्रीभविष्येमहापुराणेप्रितसर्ग प्र०५ पर्वाणचतुर्युगाखंडापरपर्यायेकलियुगीयेतिहासमुचयेतृतीयोऽध्याय॥३॥४॥मृतउवाच॥इतिश्रुत्वासवैतालोराजानमिदमब्रवीत्।।काचेद्रो||... गावतीनामानगरीपरमाटुता ॥ १ ॥ रूपवर्माचनृपतिस्तत्रराज्यंकरोतिर्वे ॥ चूडामणिरितिख्यातःशुकोबुद्धिविशारदः ॥२॥ तस्यभू " तंचाब्रवीच्छुकः॥४॥मगधेश्वरभूपस्यकन्याचन्द्रवतीशभा ॥ तवयोग्याहिभोराजन्सांप्रतंतांगृहाणवै ॥ ५ ॥ इतिश्रुत्वासनृपतिर्गणेशद्वि |जसत्तमम्॥प्रेषयित्वादौद्रव्यंयथोद्वाह्यातथाकुरु ॥६॥ गणेशोऽपिगतस्तूर्णदेशेमागधकेशुभे॥महादेवैचसंपूज्यचकारस्तवनंमुदा॥७॥नमः |शिवायशान्तायसर्वाभीष्टप्रदयिने । भवायशंकरायैरुद्रायसततंनमः॥८॥ मृडायानंदरूपायसर्वदुःखहरायच ॥९॥ इत्युक्तवििवप्रेचत| |दाचंद्रवतीशुभा। कामातुरात्रीचैनांनामामदनमंजरीम्॥ १० ॥ ममयोग्यश्चपुरुषःकश्चिदस्तिमहीतले। साहभोरूपवर्माचयोयोभोगापु री पतिः॥ ११ ॥ इतिश्रुत्वातुसादेवीदुर्गावांच्छितदायिनीम् ॥ तुष्टावमनसासुधूर्ययाजातमिदंजगत् ॥ १२॥ नमोनमोजगन्मातर्ममकार्य प्रदायनेि । त्रिलिंगजननीत्वैवर्णमूर्तिःसनातनी।॥ १३ ॥ त्वंस्वाहात्वंस्वधासंधानमस्तस्यैनमोनमः॥ नृपार्तरूपवर्माणैमत्पाकुिरुभो शिवे ॥ १४॥ इतेिस्तुत्याप्रसन्नाभूजगदंबाजगन्मयी। पितरंमागधेशांचमोहयित्वाचमातरम् ॥ १५ ॥ विवाहंकारयामासमासान्तोसिद्ध रूपिणी॥रूपवर्माचंद्रवतीभुजातेपरंसुखम् ॥१६॥एकस्मिन्विसेराजन्मेनांमदनमंजरीम्॥नृपश्राविाहंत्वंसुशुकेनकुरुष्वभो॥१७॥ मनकाग्राहभोराजन्विाहाश्चेदृशेोमतः ॥ उत्तमाधममध्याश्चपुरुषाधिविधास्मृताः ॥ १८॥ तथैवविविधानारीयथायोग्यवरोभवेत् । उत्तमायाभवेन्नारीनयोग्याचाद्यमायया ॥ १९॥ शृणुतत्कारणंराजन्मयादृष्टयथाभवत् ॥इलापुरेखसत्येकोवैश्योलक्षपतिर्धनी ॥ २० ॥ अन पत्येोद्वयाजीतस्यपत्नीपतिव्रता। बहुयत्नेनतनयस्तस्यजातेोमहाधमः ॥ २१ ॥ छूतक्रीडापरोनित्यंसुरापानेरतस्सदा। वेश्या| गामीमहाधूतेंनित्यमांसाशनःसलः॥ २२ ॥ तस्यधर्मचापितरौसमालोक्यवनंगतौ ॥नरंनारायणंध्यावापरसंपदमापतुः॥२३॥ मद् । पालस्तुतनयःकृत्वासर्वधनव्ययम् ॥ अन्यदेशेचवृत्त्यर्थजगामधनवार्जतः ॥ २४॥ प्राप्तश्चंद्रपुरेरम्येयत्रहमपातस्थितः । वृत्तांतंकथ| यामासवैश्यहेमपहिः ॥ २९ ॥ देवयाजीसुतोऽवैस्वल्पवैधनमादृतम्। देशान्तरेक्रियार्थेसिंधुमार्गेणप्राप्तवान् ॥ २६ ॥ महावायु प्रभावेनद्रव्यंतन्मग्रमंभसि ॥ तलजयानयास्येऽहंपितरंप्रतिमारिष ॥ २७ ॥ इति श्रुत्वाहेमपतिःस्वपत्नींकाममंजरीम् ॥ वचः। प्राहप्रसन्नात्मासंयोगविधिनाकृतः ॥२८ ॥ चंद्रकांतिसुतांदास्येतद्वरायत्वदाज्ञया ॥ संमंत्र्यदंपतीराजन्ददौकन्यांविधानतः ॥२९॥ | २९ ॥ स्वगृहेवासयामासमदपालंसुतापतिम् । मासमेकमुषित्वातंश्वशुरंप्राहनम्रधीः ॥ ३० ॥ आज्ञांदेहिधनाध्यक्षस्वगेहंयमि माचिरम् ॥ इतिश्रुत्वाहेमपातःस्वसुतांस्वर्णभूषिताम् ॥ ३१ ॥ चंद्रकांॉर्तसदासींचतस्मैदत्वागृहंययौ ॥ नरान्विमृज्यदृष्टा त्माशिबिकावाहकानृप ॥ ३२ ॥ दासहत्वातदापत्नविसृज्यधनवर्जिताम् ॥ एकाकीप्राप्तवान्गेहंमदपालोमहाधमः ॥ ३३ ॥ वर्षांतरेचतत्स्वर्णव्ययंकृत्वाकुमा गणे ॥ बुभुक्षितःपुनःोकंचकारबहुधानृप ॥ ३४ ॥ पुनश्वशुरस्यैवगृहसंप्राप्तवान्खलः ॥ |चंद्रकांतिस्तुतंदृष्टास्वपतिंप्राहनम्रधीः ॥ ३५ ॥ मयानिवेदितंपित्रेधनंचेोरैश्चलंठितम्। अतस्त्वंत्यजसंतापंचिरंवसगृहेमम ॥ ३६ ॥ तथेत्युक्त्वामहाधूर्तउवासकतिचिद्दिनम् ॥ ज्ञात्वाविमोहितांपत्नीमर्द्धरात्रेतमोवृते ॥ ३७ ॥ हत्वातांसयोगेहंगृहीत्वाबहुभूषणम् ॥ अयोयोयमतोराजविवाहशुकमेनयोः॥ ३८ ॥इतिश्रुत्वाशुकशाहभूपर्तिकरुणानिधिम्॥विाहंनकरिष्यमिनाय्र्याचाधमयासह ॥ |॥ ३९ ॥ अधमामेनकानारीश्यामांगाचकुरूपिणी ॥ उत्तमोऽहंशुकोराजन्पुरुषश्चहरेक्नुम् ॥ ४० ॥ शृणुतत्कारणंभूपमयादृष्टमहो| ? त्तमम् ॥ नगरेकांचनपुरेखणिक्छंखपतिश्रुतः ॥ ४१ ॥ तस्यपुत्रस्तुमेधावसिंधुगुप्तोगुणीधनी ॥ प्रभावतप्रियातस्यश्रीदत्तस्तत्सु तःस्मृतः ॥ ४२॥विवाहमकरोत्तस्यजयश्रीपत्तनेशुभे ॥ सोमदत्तस्यसुतयाजयलक्ष्म्यासमन्वितम् ॥ ४३ ॥ श्रीदत्तस्तुगतोदेशंवाणि ज्याथैकुरुस्थलम् ॥ आयातिद्वादशादेतुसधनोंगेहमागतः ॥ ४४ ॥ जयलक्ष्मीस्तुकामेनपीडितापितृमदिरे। अमात्यतनयेनैवहोम४ दत्तनमोहिता।। ४५ ॥ दूत मार्गेणतंप्राप्यव्ययंकृत्वाधनंबहु ॥ रमयामासानारीतेनसाद्वैमहाधमा ॥ ४६॥ त्रिमासान्तचतत्स्वामी श्रीदत्तःश्वशुरालये ॥ संप्राप्तातुतंद्वधामहूडुःखमुपाययौ ॥ ४७॥ अर्धरात्रेतुतन्मात्राप्रेषितास्वपतिंप्रित ॥ जयलक्ष्मीश्वसंप्राप्ताक्रोधे शितोभुजगेनवै ॥ सुष्वापमरणंप्राप्यतदावालासमागता ॥ ५० ॥ वेगेनरमयामासतंजारांविषमोहितम् ॥ पिप्पलस्थःपिशाचश्चदृष्ट्रातां| जारिणशुभाम् ॥ ५१ ॥ शावदेहंचसंप्राप्यरमणींतामरीरमत् ॥ खनित्वादशानैनसांपिप्पलोपरिसोऽगमत् ॥ ५२॥ कफलोनामचौर स्तुदृष्टातत्कारणंतदा ॥ कामिन्याअनुगोभूत्वामदिरंतत्प्रविष्टवान् ॥ ५३ ॥ तदातुजयलक्ष्मीश्चस्वपतिंप्राप्यदुर्भगा। चक्रेसारोदनंगाढं सर्वलोकाप्रतस्थिरे ॥५४॥ नासाहीनांसुतांद्दासोमदत्तोमहाधनः ॥ बद्धाजामातरंशी राजांतिकमुपाययौ ॥ ५॥ नृपाज्ञयाराज दूतास्तमुटुंधनमादधुः । तदाकफल्लःसंप्राप्यसर्वराज्ञेन्यवेदयत् ॥९६॥ मत्वातस्यवचसत्यंजयलक्ष्ममिहाधमाम् ॥ रासभोपरिसंस्था |प्यकृत्वादुर्गतिरूपिणीम् ॥५७॥ नगरात्प्रेषयामासवनंशार्दूलसेवितम् । अतस्त्वंशृणुभूपालमेनामद्योग्यकानहि ॥५९॥ इत्युक्त्वास तालोविक्रमंग्राहनम्रधीः॥ नारीपापाधिकावाथपुरुषस्तद्वस्वमे ॥५९॥ ॥ विक्रमउवाच। ॥ ब्रह्मणोऽगुणरूपस्यमायावर्णस्वरूपिणी। १तमेोनपुंसकंज्ञेयंत्रिलिंगेकंतद्व्ययम् ॥६०॥ अव्ययंब्रह्मणोधाममायलिंगस्वरूपिणी॥ तयाजातमिदंविश्वंतदंवायैनमोनमः॥६१॥ठ्ठीवास्त्री || प्र० अ० निवैधनंस्मृतम्॥६३॥अतःपापाधिकानारीपुरुषोहीनकिल्बिषः॥६४॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपयायेकाले युगीयेतिहाससुचयेचतुर्थोध्यायः॥ ४॥ ४ ॥ सूतउवाच ॥ ॥ भृगुवर्यमहाभागश्रुत्वावेतालएक्सः॥ प्रसन्नात्मावचःप्राहृभूपतिंज्ञान संपदम् ॥१॥उजयिन्यांमहाराजमहावलइतिश्रुतः॥ चंद्रवंशीनृपप्राज्ञोवेदशास्त्रविशारदः ॥२॥ तस्यदूतोहरेर्दासः स्वामिकार्यकरः सदा॥ भक्तिमालप्रियातस्यसाधुसेवापरायणा ॥ ३ ॥ तस्यांजातारूपवतीकन्याकमललोचना ॥ महादेवीतिविख्यातासविद्याविशारदा ॥४॥||" हरिदासंचसाप्राहशृणुतातवचोमम ॥ मत्तोऽधिकोनरोयवैतस्मैमांतुद्दस्वभो ॥ ५ ॥ तथेत्युक्त्वापिताराजाज्ञाहूतोगतः सभाम् । नत्वातंनपातः प्राहरिदासशृणुष्वभोः ॥ ६ ॥ तैलंगाधिपतिंगच्छहरिश्चंद्रमहीपतिम् ॥ तस्यक्षेमंतथाज्ञात्वामनिवेद्यमाचिरम् ॥ |॥७॥ इतिश्रुत्वाद्विजः प्रागाद्धरिश्चंद्रमहामतिम् ॥ कुशलंवर्णयामासमहावलनृपस्यवै ॥ ८ ॥ श्रुत्वाप्रसन्नद्धदयोहरिश्चंद्रोमहीपतिः ॥ श्वशुरस्तस्यनृपतेः सभूयोहर्षमागतः॥ ९ ॥ हरिदासंस्पप्रच्छकलेगूगमनंकदा ॥ इत्युक्तःस्तुतंप्राहन्यूहश्वभविताधिकम् ॥ १०॥ यदा ]जाताकलेर्हितार्थाययमलोकहितैषिणी॥१२॥यदाधर्मचवेदोतंविपरीतंहिदृश्यते ॥ कलिराज्यंतदाज्ञेयम्लेच्छायस्यप्रियःस्मृताः॥१३॥ कलिनाऽधर्ममित्रेणसर्वेदेवानराकृताः । पापस्यैवमृषाभार्यादुःखंतत्तनयंस्मृतम् ॥ १४ ॥ दुर्गतिस्तस्यचाद्वगीगेहेगेहेतदाभवेत् ॥ क्रोधवश्यानृपाःसर्वेब्राह्मणाः कामकिंकराः ॥ १५ ॥ लोभवश्यास्तुधनिनोमहत्त्वंशूद्रकागताः॥ नार्योलज्ञाविहीनाश्चकिंकराः स्वामिघात |काः ॥ १६॥ष्फलातमहीजाताकलेौप्राप्तीहदृश्यते ॥ येहरेः शरणंप्राप्तास्तसर्वेमुदिताः कलौ ॥१७॥ इतिश्रुत्वाहरिश्चंद्रोदत्वातस्मै| सुदक्षिणाम् ॥ स्वगेहंप्राप्तवात्राजविप्रस्तुशिविरययौ ॥ १८ ॥ एतस्मिन्नेतरेतत्रब्राह्मणोबुद्रिकोविदः । स्वविद्यांदर्शयामासहरिद् सायधीमते ॥१९॥विमानंशीघ्रगनामदेव्यादत्तंमहोत्तमम् ॥ मंत्रजापात्समुद्भर्तकामदंविस्मयप्रदम् ॥२०॥ तस्मिन्ददर्शकन्यार्थेतदविप्रे विमोहितः॥ रिवातंस्वकन्यार्थतःस्वपुरमागतो २१॥ हरिदासस्यतनूयोमुकुंदनामकोद्भिः ॥ पठित्वास्वगुरुंग्रहवृणीष्वगुरुद् क्षिणाम् ॥ २२ ॥ गुरुराहचशिष्यंतंशृणुवाचंमुकुंदमे ॥ दापयस्वस्यभगिनमपुत्रायचधीमते ॥ २३॥ तथेत्युक्त्वामुकुंदस्तुत्वगै| हंशीघ्रमाययौ। अस्मिन्कालेमहादेवीद्रणिशिष्यंद्विजंशुभम् ॥ २४ ॥ वामनंवरयामासतंत्रिंशब्दवेधिनम् ॥ दक्षिणादिभिरभ्यच्र्य तांबूलेनविधानतः ॥ २५ ॥ त्रयस्तेब्राह्मणाप्राप्तासुतार्थेगुणकोविदः ॥ एतस्मिन्नन्तरेकामीराक्षसोंदैवमोहितः ॥२६॥ महादेवीजहा राशुप्राप्तोविंध्याचलेगिरौ ॥ तदातेदुखिनोभूत्वाविलेपुकामपीडिताः ॥ २७ ॥ धीमान्नामद्विजोविद्वांस्तान्प्राहगणकोत्तमः ॥विंध्याचले गिरौवालाचास्तेक्रव्यादवश्यगा।॥२८ ॥ स्वविमानेसमारोप्यतौद्विजौबुद्धिकोविदः ॥ ध्यिाचलेंगरौप्राप्तःशब्दवेधीतदाधनुः॥२९॥ पु०||प्यशरेणैवजघानाशुसराक्षसम् ॥ कन्यांगृहीत्वातजग्मुरुजायन्यांविमानगः ॥३०॥ मिथोविाद्वैतस्तेदृष्टाकन्यांस्मरानुगः ॥ " अ० तालंरुद्रकिंकरम् ॥ ३२ ॥ विदित्वायोऽवदत्कन्याँपितृतुल्योद्विजोहिसः ॥ येनप्राप्ताविमानेनसतुतष्ट्रातृकस्मृतः ॥ ३३ ॥ हत्वायोराक्षसंवीरंकन्यायोग्योंहिसोऽभवत् ॥ ३४॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहाससमु चयेपंचमोऽध्यायः ॥ ६ ॥४॥ ॥ सूतउवाच। पुनराहूसवेतालश्रृणुराजन्कथाममाम्। ग्रामेधर्मपुरम्येनानाजननिषेवते ॥१॥ तत्राभवन्महीपालोधर्मशीलोमहोत्तमः ॥ लज्जादेवीचमहिषीतस्यभूपस्यभूपते ॥ २ ॥ अंधकोनामतन्मंत्रीन्यायशास्त्रविशारदः ॥ कियाचैवकालेनदेवीमंदिरमुत्तमम्॥ ३ ॥ धर्मशीलनचितंतत्रदुर्गाप्रतििष्ठता। अपत्यार्थेभूपातिनाकृतस्तत्रमहोत्सवः॥ १ ॥ अर्द्ध रात्रेमहागौरीनृपंग्राहवृणीष्वभोः ॥ श्रुत्वामृतमयंवाक्यंधर्मशीलोनृपोत्तम ॥ ५ ॥ स्तुतिंचकारनम्रात्मायनदुर्गाप्रसीदति ॥ |॥ धर्मशीलउवाच ॥ एकातुप्रकृतिीनंत्यासर्ववर्णस्वरूपिणी ॥ ६ ॥ सात्वंभगवतीसाक्षात्त्वयासर्वामिदंततम् ॥ त्वाज्ञयासुरश्रे ष्टोरचित्वालेोकमुत्तमम् ॥ ७ ॥ महालक्ष्म्यात्वयासार्द्धबुभुजेनिर्मलंसुखम् ॥ त्वद्भक्त्याभगवान्वष्णुत्रैलोक्यंब्रह्मनिर्मि तम् ॥८॥ पालयंश्चमहालक्ष्म्यात्वयासार्द्धसनाताने ॥ त्वद्वलनमहादेवित्रैलोक्यविष्णुपालितम् ॥९॥ महाकाल्यात्वयासाद्वैभस्मकृत्वा विराजते ॥ सर्वेदेवास्तथादैत्यापितरोमनुजाःखगाः॥१०॥ त्वलीलयाचतेजाताजगन्मातर्नमोस्तुते ॥ इत्युक्तवंतंतृपविागुवाचाशूरी रिणी ॥ ११ ॥ महावलोमहावीर्यस्तनयस्तेभविष्यति ॥ तवस्तुत्याप्रसन्नाहंदास्यामिविविधंफलम् ॥ १२ ॥ इतिश्रुत्वासनृपातःस्वगेहं । प्राप्यनिर्भयः ॥ राइयैनिवेदयामासदेवीवचनमुत्तमम् ॥१३ ॥ ततःप्रभृतिराजेन्द्रमूर्तीजातास्वयंकेिल ॥ एकस्मिन्दिवसेराजन्नजककलि ॥ . भोजनः॥ १४॥ काशीदासेनसहितोग्रामंधर्मपुरंगतः॥ तत्रदृष्टाशुभांकन्यांकामांगनामविश्रुताम् ॥ १५ ॥पित्रन्वितांराजमार्गेगच्छं तींश्रमपीडिताम् ॥ मुमोहकामवेगेनरजककलिभोजनः ॥ १६ ॥ कामांधचंडिकांग्राहजगन्मातःसनाताने ॥ यदिमेभवितासुधूस्तर्हि दास्यामितेशिरः ॥ १७ ॥ जातियोग्याममैवास्तिरजकस्यसुताशुभा ॥ इतिश्रुत्वातुसादेवीवचनंरजकस्यवै॥ १८ ॥ मोहयित्वाचपि तस्तस्यापाणिग्रहःकृतः ॥ ससुतांकामिनींप्राप्यप्रसन्नात्मागृहंययौ ॥ १९ ॥ भुक्त्वासविविधंभोगंतयासार्द्धसुखप्रदम् ॥ वर्षांतरेशिरोदे व्यैगत्वाशीघंसमार्पयत् ॥ २० ॥ काशिासस्तुतच्छुत्वान्नेहेनत्वरितोऽगमत् ॥ स्वशिरोद्त्तवान्देव्यैकामांगीपतिशोकतः॥ २१ ॥ | |पयित्वाशिरोदेव्यैदेवीरूपत्वमागतः । तदाप्रसन्नासाचंडीत्रीनुजीव्याब्रवीचतान् ॥ २२ ॥ वरंवरयतामद्ययंकाममभीप्सितम् ॥ का१ि दासस्तुतांप्राहकामांगमांसमर्पय ॥२३॥ कामांगीसातुतांग्राहस्वपर्तिमांसमर्पय ॥ कलेिभोजनएखासदेवींग्राहप्रसन्नधीः ॥२४॥मेि त्रांगंसुंदरंमििहमातर्नमोनमःातेषांवाचस्तदाश्रुत्वासादुर्गामौनमास्थिता॥२५॥ यथाकामंदत्तवतीरंदारसुरूपिणीम्।। सूतउवाच ॥ इत्युक्त्वासतुवैतालोनृपंप्राहविहस्यभोः ॥ २६ ॥ किंकृतंचतयादेव्यातेषामर्थवदस्वमे ॥इत्युक्तःसतुभूपालोवैतालमिदमब्रवीत् ॥ २७॥ कालमुत्तमंदेहेतयाच्छित्रंद्वयोस्तद्॥विपरीतंकृतंमात्रावरंस्वंस्वंसमाहूयुः॥२८॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वाणचतुर्युगखंडापर पर्यायेकलियुगीयेतिहासमुचयेषष्ठोऽध्यायः॥॥४॥सूतउवाच॥तस्मिन्कालेसर्वेतालोभृगुवर्यप्रसत्रधीःाराजानमुत्तमांगाथवर्णयामास विश्रुताम्॥ १ ॥ चंपापुरीचविख्याताचम्पकेशोमहीपतिः॥ तत्रास्तेवलवान्धन्वीमहिषीतत्सुलोचना।२॥ त्रिलोकसुंदरीनामकन्यातस्या मजायत ॥ वदनंचंद्रवद्यस्याधुर्वेौचापसमौस्मृतौ ॥३॥ मृगाक्षीकोकिलरवाकोमलांगीमहोत्तमा ॥ देवैर्मनोवृताबालाकिमन्यैर्मानुषेर्तृप ॥ ॥ ४॥ तस्याःस्वयंवरोजातोतृपावडुविधास्तदा ॥ तस्यायोगेनसंप्राप्तायेभूपाभुििवश्रुताः ॥६ ॥ इन्द्रोयमकुबेरश्चवरुणोविबुधोत्तमः ॥ कृत्वानरमयंरूपंतदर्थेसमुपागताः ॥ ६॥ चंपकेशामिदंप्राहशृणुराजन्वचोमम ॥ सर्वशास्रषुनिपुणरूपवतमनोरमम् ॥ ७ ॥इंद्रदत्तंचमां विद्विस्वसुतांमेसमर्पय। द्वितीयस्तुतदाप्राहधर्मदत्तंमनोर मम् ॥ ८ ॥ धनुर्वेदेषुनिपुणस्वकन्यांदातुमर्हसि ॥ तृतीयश्चाहभोराजन्धन पालायशोभिने ॥९॥ सर्वजीवस्यभाषाणांज्ञायिनेगुणरूपिणे। मह्वचस्वसुतांशीघंसमर्पयसुखीभव ॥ १० ॥ चतुर्थश्चाहभोराजन्कलासवें षुकोविदः ॥ पंचरत्नसमुद्योगीप्रत्यहंभूपतेह्यहम्॥११॥ पुण्यार्थमेकरत्नंचहोमाथद्वतियंसुlआत्मार्थतृतियंत्नंपन्यथेतुरियंवसु॥१२॥ शेषंसुभोजनार्थचरत्नंनित्यमयाट्टतम् ॥ ईदृविर्धमांपुरुषंस्वसुतांदातुमर्हसि ॥ १३ ॥ इतिश्रुत्वावुचस्तेषांमोहितोतृपतिस्तदा ॥ स्वसुतांप्राहधर्मात्माकस्मैदास्यामेकन्यके॥१४॥ादेवीतुवचःश्रुत्वात्रीडितादैवमोहिता॥नोत्तरंचद्दौतस्मैस्वपित्रेधर्मशालिनी॥१५॥इत्यु क्त्वासतुवैतालोहिस्योवाचभूपतिम्॥ कस्मैयेग्याभवेत्कन्यारूपयौवनशालिनी॥१६॥सूतउवाच॥इत्युक्तःसतुवैतालोवचनंतंसमब्रवीत्। धर्मदत्तायसाकन्यायोग्याभवतिरुपिणी ॥ १७॥ सर्वज्ञापेषनिपुणसद्विजोवर्णतःस्मृतः ॥ भाषावेत्तातुवाणिजोधनधान्यप्रसारकः ॥१८॥ |कलाज्ञःसतुशूद्रोहिधनुर्वेदीसभूपतिः॥ सवर्णायचवैतालसदायोग्याकिन्यका ॥१९॥ अतोविाहितावालाधर्मदत्तायशीलिने ॥२०॥ इति इतिश्रुत्वासवैतालोराजानमिदम ब्रवंत्। तिख्यातोराजन्यःकश्चनागतः॥२॥वृत्त्यर्थमिथिलादशेतत्रासंचकारसः ॥ वर्षातेभूपतिःसोऽपिचतुरंगबलान्वितः॥३॥ मृगयार्थेवनंप्राप्तस्त ऋशार्दूलमुत्तमम् ॥ दृष्टातंचावधीद्राजाक्रोधतामेक्षणेोवने ॥ ४ ॥ व्याघ्रमार्गेणभूपालोवनान्तरमुपाययो । चिरद्वस्तुतत्पश्चातः सगहनेवने ॥ ५ ॥ क्षुत्क्षामकंठेनृपतिश्रमसंतापपीडितः ॥ चिरदेवमुवाचाशुभोजनदेहिमेऽद्यभोः ॥ ६ ॥ इतिश्रुत्वासराजन्योहत्वाह |रिणमुत्तमम् ॥ संस्कृत्यप्रददैराज्ञेतन्मांसंभूपतिप्रियम् ॥७॥ तुष्टोभूपस्तदाप्राहवरंवरयसत्तम ॥ वांछितंतेदाम्याशुसोवाचमहीप तिम् ॥ ८॥ मयासहस्रमुद्राश्ववादितास्तवविष्टये॥ गृहमानीयभूपालतासमर्पयमाचिरम् ॥९॥३शतमुद्रास्तुमासान्तेमचंदेहिकुटुंबिने। तथेत्युक्त्वासनृपतिस्वगेहंशीघ्रमाययौ॥ १०॥ एकस्मिन्दिवसेराजन्सचराजागुणाधिपः ॥ चिरंदेवंस्वभृत्यंचप्रेषयामासागरे ॥ ११ ॥ सगत्वासागरतीरंदेवीमूर्तिद्दर्शसःlनामाकुसुमदादेवींमार्कडेयस्थलस्थिताम् ॥१२॥गंधर्वतनयांसुधुंपूजयित्वाप्रसन्नधीः॥प्रांजालपुरतस्त |स्थौतदादेवीसमागता॥१३॥वरंवरपार्तिप्राचिरेद्वस्तुचाब्रवीत्॥पाणिगृहाणमेसुभुत्वपेणविमोहितः॥१४॥इतिश्रुत्वातुसादेवीविहस्योवा चकमिनम् ॥ स्रापयाद्यचिरैर्देवमत्कुण्डदेवनििर्मतम् ॥१५॥ तथेत्युक्त्वागतस्तोयेष्ठातिोमिथिलांययौ॥सस्थितोभूपतिग्राहकारणविस्म प्र०प० अ० ८ ॥१५ यप्रदम् ॥ १६ ॥ गुणाधिपस्तुतच्छुत्वास्वभृत्येनसमन्वितः॥ प्राप्तवान्मन्दिरेदेव्यासाभूयःप्राहपुष्पदा ॥ १७॥गांधर्वेणेविाहेनमं| गृहाणगुणाधिप ॥ इतिश्रुत्वानृपःआह्वयदिदेविचोमम॥ १८॥पुण्यदेवंगृहाणाद्यतात्विांसंभजाम्यहम् ॥ तथेतिमत्वातंप्राहसत्वंकार्य निवेद्य ॥ १९ ॥ सहोवाचश्शृणुत्वंभोममभृत्यंचिरंसुरम् ॥ भजत्वंचपलापांगिदेविसत्यंवचःकुरु ॥२०॥ व्रीडितातुकथांकृत्वाभूपातें । प्राहकामिनी ॥ मांभजस्वद्यासिंधोकामिनींशक्रचोदिताम् ॥ २१ ॥ चिरदेवंतुसंप्राप्यकामांधात्वांसमागता ॥ पुष्पदंतस्यतनयाग न्धर्वस्यशुभानना ॥२२॥ शापितादेवदेवेननरभोगकरीह्यहम् ॥ इतिश्रुत्वासभूपालोधर्मात्माशीलविग्रहः ॥ २३ ॥ कथंभजाम्यहं | सुधुलुषमिवसुधर्मिणीम् ॥ चिरंदैवस्तूराजन्योमयुत्रवर्तते ॥२४॥ तस्यत्वंभोगिनारीशोभनेत्त्वविचारय ॥ लजितासातदादेवी सुषवचवर्तते ॥ २९ ॥ इत्युक्त्वाभूपतिंप्राइवैतालोरुद्रकिंकरः ॥ सत्यंधर्मचकस्यैवजातंतन्मेवदस्वभोः ॥ २६ ॥ ॥ सूतउवाच।। भूपतिस्तविहस्याहाचरेदेवस्यजायत ॥ सत्यंधर्मचवैतालशृणुतत्कारणंशुभम् ॥ २७ ॥ नृपाणांपरमंधर्मसर्वोपकरणंस्मृतम् ॥ कृतोपकारंभृत्यस्यतेनतत्किहिसत्यता ॥ २८॥ भृत्येनचकृतंकर्मतच्छूणुष्ववदाम्यहम् ॥ विनावृत्तिस्थितोगेहेभूपतेर्गुणशालिनः ॥ २९ ॥ सेवावृत्तिकृतासर्वायथान्यैर्नरैकृता ॥ पश्चापतिनाज्ञात-संकटेमहदागते ॥ चिरंदेवस्तुतस्माचकारणादधिकोमतः ॥३०। इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेऽष्टमोऽध्यायः ॥ ८ ॥ छ ॥ ॥ सूतउवाच।। भोःौनकमहाबुद्वेवैतालेनमहीपतिः ॥ महाप्रवीणश्चमतस्तमाहसचभूपातम् ॥ १॥ राजन्कामपुरेरम्येवीरसिंहोमहीपतिः ॥ न्यायतो| धर्मतश्चैवतत्रराज्यमचीकरत् ॥ २ ॥ हिरण्यदत्तस्तत्रैववैश्योधनमदान्वितः ॥ कामालसातस्यसुतारूपयौवनशालेिनी ॥ ३ ॥ अवसत्सुसूतोनित्यंवसतेकुसुमप्रिया ॥ कदाचित्कुसुमाथैवैवनंभ्रमरनादितम् ॥ ४ ॥ गच्छंतींतांसमालोक्यधर्मदूतात्मजोवलः ॥ सोमदत्तइतिख्यातःपस्पर्शमदनालसाम् ॥ ५॥ सातुनिर्जनेस्थानेग्रोवाचविनयान्विता ॥ कन्यकार्हमहावीरत्यजमांधर्मतोद्यभोः ॥६॥ विवाहेसतिपूर्वत्वांभजामिदशामेऽहनि ॥ अतोदशदिनस्यैवादेशहिदयानिधे ॥७॥ तथेतिमत्वातांत्यक्त्वानिजगेहंसमागतः ॥ कामालंसा तुतद्वामेपित्राद्त्तावरायच ॥८॥ मदपालायवैश्यायमणिग्रीवसुतायच॥३वशुरस्यगृहंगत्वास्वमित्रंप्रत्यचिंतयत्॥९॥नवमेऽहनितत्स्वा प्र०प० मीगृहीत्वाकामिनीलात् ॥ कामातुरःस पत्नींतामालिलिंगमदान्वितः॥१०॥ अरुदत्तातुतत्पत्रीमित्रवाक्येनकृषिता ॥ तामुवाचत||अ०१ दावैश्यः शांतिपूर्वमिदंवचः ॥ ११ ॥ किंरोदिषिमदाघूर्णेसत्यंकथयशोभने ॥ सातुसत्यवतप्रिाहयथाजातहिकानने ॥ १२ ॥ यदिना पामिपात्वांसोमदत्तधनोत्तम ॥ तदावैधव्यतांप्राप्यभजामिवृजिनंहितत् ॥ १३ ॥ इतिवाक्येनवद्वाहंयास्याम्यद्यतदंतिके ॥| इतिश्रुत्वाचतत्स्वामीतामाज्ञाप्यमुदान्वितः॥१४॥ सुष्वापसातुतत्पाश्ह्यगमत्कामविह्वला।तदाचौरस्तुतांदृष्टासर्वाभरणभूषिताम्॥१५॥ वचश्चोवाचलोभात्माकुत्रयासिचसुंदरेि ॥ केनैवापेक्षितारात्रौसत्यंकथयभामिनि ॥१६॥ कामालसातुतंचौरमुवाचमदविह्वला। रक्षिताका मबाणेनस्वमित्रंप्रतियमिभोः ॥ १७ ॥ चौरस्तामाहभोःसुधुभूषणदेहिमेऽवले ॥ चौरोऽहंतेधनग्राहीसाश्रुत्वावाक्यमब्रवीत् ॥ १८॥ आलायोप्पतिमित्रंदास्यामितवभूषणम् ॥ तथेत्युक्त्वातुतेनैक्सोमदत्तंसमागता ॥ १९॥ दृष्टातामब्रवींद्वैश्यः कथंयातास्मराठसे ॥ सत्यंकथयमशीतत्पश्चात्त्वांभजाम्यहम् ॥ २० ॥ कामालसातुतच्छूत्वायथाजातंतथाब्रवीत् ॥ श्रुत्वासज्ञानहृदयेविष्णुदेवेनवोधितः ॥ २१ ॥ मत्वापतिव्रतांनारींपरिक्रम्यव्यसर्जयत्। चौरस्तुकारणंश्रुत्वविष्णुदेवेनबोधितः ॥२२॥ गेहेप्रवेशयामासतत्पतिर्यत्रतिष्ठति ॥ सातुकामालसादेवीस्वपातिव्रत्यधर्मिणी॥२३॥बुभुजेविषयान्दिव्यान्देवदेवेनचोदितान् ॥ इत्युक्त्वासतुवैतालोनृपतिंप्राहकोविदम्॥२४॥ कस्यसत्यंस्मृतंश्रेष्ठतेषांमध्येवदस्वमे ॥ सूतउवाच ॥ इत्युक्तः सतुभूपालोवैतालमिदमब्रवीत् ॥२५॥ चोरस्यसत्यताश्रेष्ठायथाजाता तथाश्रृणु ॥ नृपभीत्यासवैश्यस्तुतांनारीनतुभुक्तवान् ॥२६॥ वैधव्यभीत्यासादेवीस्वमित्रंप्रतिचागता। धर्मभीत्याचतत्स्वामीस्वपत्नीं नतुभुक्तवान्॥२७॥चौरस्तुसत्यभीत्यावैत्यक्वातांमुद्मागतः॥२८॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलि युगीयेतिहासमुचयेनवमोऽध्यायः॥९॥ ॥सूतउवाच॥ ॥वैतालस्तुमहाभागराजानमिदमब्रवीत् ॥गौडदेशेमहाराजवर्धनंनामवैपुरम्॥||१६ |॥ १ ॥ गुणशेखरआख्यातोभूपालस्तत्रधर्मवान्। तन्मंत्रीनिर्भयानंदजैनधर्मपरायणः ॥ २ ॥ कदाचिदूपतिर्यातोमरेिगिरिजापतेः॥ पूजयामासतदेवंसर्वव्यापिनमीश्वरम् ॥ ३॥ वृश्चिकस्तत्रसंप्राप्यददंशनृपतिरुषा ॥ तत्कष्टनसभूपालोमृर्छितः पतितोभुवि ॥ ४ ॥ तदातुनिर्भयानन्दोविषमुत्तार्यतस्यवै ॥ भूपर्तिवर्णयामासजैनधर्मपरायणः ॥ ६॥ शृणुराजन्महाभागशत्रून्पण्मानसाधमान् ॥ कामक्रोध स्तथालोभोरतिहिंसाचतृष्णिका ॥ ६ ॥ रजोगुणाचतेजातास्तेषांभेदः पृथक्पृथक् ॥ मोहोदंभोमद्चैवमताशाचगर्हणा ॥ ७ ॥ तमोगुणाचतेजातास्रपूरितजगत् ॥ कामीविष्णुस्तथारुःोधलोभीविधिस्तथा ॥ ८॥ दंभीशूकोयमोमोहीमदीयक्षपतिः स्वयम्। | मायावश्याश्चतेसवेंतर्हित्यूजनेनकिम् ॥९॥ पट्शभिर्जितोयवैसोजिनोमुनिभिः स्मृतः ॥ नजितःसजिनोज्ञेयोऽद्वैतवादनिरंजनः ॥ १० ॥ तस्यध्यानेनभावेनमोक्षवंतोनराः सदा॥ तत्प्रसन्नायोधर्मः शृणुमेवसुधाधिप ॥ ११॥ गोपूजनेनतेदेवास्तुष्टियान्तिसदैवहि। अतोगोपूजनंशुद्वैहिंसासर्वत्रवर्जिता ॥ १२ ॥ मदपानेनसर्वात्माजिनछेदांसमाप्नुयात् ॥ तस्मान्मांसंचपानंचवर्जितंसर्वदैहि ॥ १३॥ न्या येनोपार्जितंत्तिंभोजयेचबुभुक्षितान् ॥ रविरात्माजिनस्यैवतत्प्रकाशेहिभोजयेत् ॥ १४॥इत्येवंवर्णयित्वैनंमंत्रगेिहमुपाययौ ॥ तथैवम त्वासनृपोजिनधर्मगृहीतवान् ॥१९॥ कियताचैवकालेनवेदमाग हिलंपितः ॥ तदातुदुखिताज्ञशिवस्यशरणंयौ ॥ १६॥ वरदा नेनरुद्रस्यपुत्रोजातोमहोत्तमः ॥ धर्मराजइतिख्यातोवेदत्रतपरायणः ॥ १७ ॥ गुणशेखरएवासौपंचत्वेनिरयंययौ ॥ धर्मराजस्तदारा |ज्यंकृतवान्धर्मतःस्वयम् ॥ १८॥ तस्यधर्मप्रभावेनतत्पितास्वर्गमाप्तवान् । त्रयःपत्न्येोभवंस्तस्यगुणरूपामहोत्तमाः ॥ १९ ॥ वसंत समयेराजाताभिः सहवनांतरे ॥ संयातोरमयामासपुष्पभ्रमरनादिते ॥२०॥ श्रमितःसतुभूपालेोराज्ञीभिःसहमोदितः ॥ सरोवरेस्नापितवा। न्मदाघूर्णितलोचनः ॥ २१ ॥ गृहीत्वाकुसुमंपादंकरेराझ्यैसमार्पयत् ॥ यदिहीनत्वमायातापतताकुसुमेनवै ॥ २२॥ दुःखितःसतुभूपालो राज्ञींतामचिकित्सयत् ॥ रात्रौप्राप्तद्वितीयातुचंद्रशलेिनमोहिता ॥ २३॥ आपतद्वयाकुलीभूत्वाशुद्धंपाद्मभूत्ततः ॥ पतितायाश्चशब्दे नतृतीयाज्वरिताभवत् ॥ २४ ॥ तस्यामृच्छतदाक्षीणाद्वितीयायाअजायत ॥ नृपस्पर्शनसासुधूज्र्वरतापंविहायच ॥ २५ ॥ प्रभातेसुंद्रे जातेसताभिर्तृहमाययौ। इत्युक्त्वासतुवैतालेोभूपतिप्राहनम्रधीः ॥२६॥ आसांमध्येमहाराजकाश्रेष्ठासुकुमारका ॥ ॥ राजोवाच॥ ॥| तृतीयासुकुमारीचतासांमध्येमहोत्तमा ॥२७॥ वायुप्रकृतिश्चासौपद्मपुष्पेणखांजता ।॥ तिांशुनाद्वितीयातुमुच्छिताकफभावतः॥२८॥ुप्र०१. शब्दमात्रेणसंतापोयस्यांजातोहिसोत्तमा। िवहस्याहपुनर्देवाभवभक्तमहीपतिम्॥२९॥जैनधर्मप्रधानोवेिदधर्मोथवावद ॥ सहोवाचप्र धानोऽसौवेद्धर्मः सनातनः॥३०॥ अष्टौश्रेण्यहितस्यैब्रह्मणोव्यक्तरूपिणः॥ शूद्रोवैश्यस्तथाक्षत्रीब्राह्मणोत्रह्मचर्यकः॥३१॥गेहोवन्योय/अ*१ तिश्चैवक्रमाच्छेष्ठाप्रकीर्तिताः ः कृत्वानरिसंसर्गयतिवद्वर्ततेही॥३२॥ सपापीनरकंयातियावदाभूतसंप्तवम् गृहेषुतिवद्धर्मोजेन १|शात्रेप्रकीर्तितः॥ पाखंडः सस्मृतःप्राशैर्वर्जनीयहिसर्वदा॥३३॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीये| तिहासमुचयेदशमोऽध्यायः॥१०॥ ॥सूतउवाच॥भोःशौनकमहाभागसवैतालोहिंदेवता। राजानमब्रवीद्वाथांधर्मप्रश्रमयीशुभाम् ॥१॥ राजन्पुण्यपुरेरम्येनानाजननिषेविते ॥ धर्मवलभभूपालस्तत्रराज्यंपुराकरोत् ॥२॥ सत्यप्रकाशस्तन्मंत्रीलक्ष्मीश्चामात्यकामिनी॥कदाचेि त्तु भूपालोमंत्रिणंप्राहधर्मवित् ॥ ३॥ आनंदः कतिधालोकेतन्ममाचक्ष्वसत्तम ॥ सहोवाचमहाराजसुखश्वचतुर्विधः ॥ ४॥ ब्रह्मचा }र्याश्रमेयोंवैब्रह्मानंदोमहोत्तमः ॥ गार्हस्थ्येविषयानंदोमध्यमः कथितोबुधैः ॥ ५॥ वानप्रस्थेमहाराजसधर्मानंदकोऽधमः॥कर्मकांडेनचानं दः सत्यधर्मःसवैस्मृतः ॥ ६॥ संन्यस्तेतुशिवानंदस्सहिसर्वोत्तमोत्तमः ॥विषयानंदकोराजन्त्रीप्रधानःप्रकीर्तितः॥७॥त्रियंविनासुखंना स्तिगृहस्थाश्रमकेनृप॥इतिश्रुत्वासभूपालदेशांतरमुपाययौ ॥८॥ पत्नीमन्वेषयामासस्वयोग्यांधर्मतत्पराम् ॥ प्राप्तवान्नतुवामांगम नोवृत्त्यनुसारिणीम् ॥ ९॥ सभूपोमंत्रिणग्राहनारीमन्वेषयाद्यभोः ॥ नोचेत्प्राणानहंत्यज्येसत्यंवाक्यंब्रवीम्यहम् ॥१०॥इतिश्रुत्वायोमं त्रीदेशाद्देशांतरंप्रति ॥ सिंधुदेशेचसंप्राप्यसमुद्रंप्रतिसोऽगमत् ॥ ११ ॥ तुष्टावमनसासिंधुसर्वतीर्थपशुिभम् ॥ बुद्धिप्रकाशउवाच । सिंधुदेवनमस्तुभ्यंसर्वत्नालयप्रभो॥ १२॥ अहंतेशरणंप्राप्तःशरणागतवत्सल । वांनममिजलाधीशंगंगादिसरितांपतिम् ॥ १३॥ स्रीरत्नदेहिराज्ञोऽथेनोचेत्प्राणांस्त्यजाम्यहम् ॥ इतिश्रुत्वाप्रसन्नात्मासागरःसरितांपतिः॥१४॥जलेवृक्षंसुवर्णागंपत्रविदुमकंमहत् ॥ मुक्ता||॥ १७ फलावितदिव्यंमत्रिणेसंदर्शह ॥ १५ ॥ तस्योपरिस्थितावालामुकुमारीमनोरमा। तत्रैवसालयंजातावृक्षेणसहभूपते ॥ १६ ॥इति दृष्टामहाश्चर्यनृपांतिकमुपाययौ। वर्णयित्वातुतत्सर्वराज्ञासार्धसमाप्तवान् ॥ १७ ॥ तथाविधंनृपोदृष्टासागरांतमुपाययौ ॥ वालयासह पातालंप्राप्तवान्भूपतिःस्वयम् ॥ १८ ॥ तांनारींप्राहनम्रात्मात्वदर्थेऽहंसमागतः ॥ गांधर्वेणविवाहेनमांप्रापयवरानने ॥ १९॥विहस्य साहतंभूपंकृष्णपक्षेचतुर्दशी ॥ तद्दिनेऽहंसमागत्यत्वांभजामिनृपोत्तम ॥ २० ॥ इतिश्रुत्वासनृपतिस्तद्दिनेस्मराविह्वलः ॥ खङ्गहस्तो ययौतत्रयत्रदेवीगृहोत्तमम् ॥ २१ ॥ एतस्मिन्नेतरेतत्रराक्षसोबकवाहनः ॥ तांवालांसचपस्पर्शनृपःक्रोधानुरोऽभवत् ॥२२॥ कामांधोरा क्षसंहत्वास्वपत्नींप्राहनिर्भयाम् ॥ कोऽयंतेऽत्रसमायातःकारणंवद्भामिनि ॥२३॥ साहभोःशृणुभूपालविद्याधरसुताह्यहम् ॥ पितृप्रिया मद्वतीकामार्तावनमागता ॥ २४॥ नागताभोजनेकालेपितृमात्रोश्चमंदिरे ॥ ज्ञात्वाध्यानेनमपिाशापितातच्छूणुष्वभोः ॥ २५॥ अद्यकृष्णचतुर्दश्यांत्वांभजिष्यतेिराक्षसः॥ कृष्णपक्षचतुर्दश्यांभुक्षत्वमपराधकम् ॥ २६॥ तदाहंरोदनंकृत्वाब्रवीमिपितरंप्रति ॥ कदा मुक्तिर्भवेद्देवतत्वंकथयसुवत ॥२७ ॥ सहोवाचकुमारित्वंवीरभुक्ताभविष्यसि ॥ तदाशापस्यमुक्तिःस्यात्साहंतवविमोचिता ॥ २८ ॥ |क्त्वातुसादेवीनृपगेहंसमाययौ ॥ ३० ॥ तदातुनगरेतस्मिन्नरैरर्जातंमहोत्सवम् ॥ मंत्रीष्टातुतंभूपंदिव्यपत्नीसमन्वितम् ॥ ३१ ॥ पंचत्व मगमत्तूर्णकुतोहेतोर्हितद्वद् ॥ ॥ राजोवाच ॥ ॥ मंत्रीवुद्विप्रकाशस्तुदृक्षादेवींसमागताम् ॥ ३२ ॥ नृपैसद्वदिसंध्यात्वाराजभंग भयातुः ॥ त्यक्त्वाप्राणान्यौस्वर्गशृणुयात्कारणंशुभम् ॥३३॥विषयीयोंभूिपालस्तस्यराज्यविनाशनम् । स्रीमदंप्राप्यराज्यस्य सदाहानिमवाणुयात् ॥ ३४ ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगस्खंडापरपर्यायेकलियुगीयेतिहासमुचयेएकादशो ऽध्यायः॥११॥ छ ॥ सूतउवाच॥ विहस्यसतुवैतालोराजानमिदमब्रवीतू। राजंश्चूडापुरेरम्येभूपधूडामणिःस्मृतः॥१॥ देवस्वामी गुरुस्तस्यवद्वेदांगपारगः ॥ तस्यपत्नीविशालाक्षीपतिधर्मपरायणा ॥ २॥ शिवमाराधयामासपुत्रार्थेवरवर्णिनी। रुद्रस्यवरदानेनकाम| देवसमःसुतः ॥३॥ हरिस्वामीतिविख्यातोजातोदेवांशवान्बली। सर्वसंपत्समायुक्तोदेवतुल्यसुखी ।॥४lरूपलावण्यतानाम्नातत्पत्नी हिसुरांगना ॥ जातादेवलशापेनतस्यनन्दनतोतृप ॥५॥ एकदापतिनासावसन्तेकुसुमाकरे ॥ इम्येसुष्वापसंग्रीत्याशय्यामध्यास्य सुंदरी ॥ ६॥ सुकलोनामगंधर्वस्तस्यारूपेणमोहितः ॥ तांजहारविमानेस्वेसंस्थाप्यस्वपुरंययौ ॥ ७॥ प्रबुद्धसतुतांनारींमृगयाम अ विह्वलः ॥ नलब्धोव्याकुलोभूत्वादेशंत्यक्त्वावनंगतः॥८॥ संन्यस्तोंविषयान्सर्वान्हरिध्यानपरायणः ॥ कदाचित्प्रापसस्नेहविप्रगेहमुपा गत्॥९॥व्यपायसमपिवटवृक्षमुपाश्रितः ॥ वृक्षोपरिनिधायाशुनदीस्नानमथाकरोत् ॥ १० ॥ भोजनंचतोराजन्सपेणगरलीकृतम्। ततोयतिसमायातोभुक्त्वामदमुपाययौ॥११॥विषेणीडितटुंट्टाब्राह्मणमब्रवीत्। तथाद्विजेनमृखेंणपायविषमिश्रितम्॥१२॥ मरणंयामिभोदुष्टब्रह्महत्यामवाप्स्यसि ॥ इत्युक्त्वामरणंप्राप्यशिवलोकमुपाययौ । १३॥रूपतेजोयुतांगृिहीत्वासुखमाप्तवान् । इत्यु क्त्वासतुवैतालेोराजानमिदमब्रवीत् ॥१४॥ कस्मैप्राप्ताब्रह्महत्यातेषांमध्येवदस्वमे॥ राजोवाच ॥ स्वाभाविकविषोनागोवज्ञानेनविषंकृत म्॥१५॥ अतोदोषभुिजगोब्रह्महत्यांनचाप्तवान्॥बुभुक्षितेदभिक्षांसद्विजोंदैवमोहितः॥१६॥ब्रह्महत्यामतोनायाकुलधर्मपरायणः। आत्मनाचकृतंपापंभोक्तव्यंसर्वदाजनैः ॥१७॥ आत्मत्यागोब्रह्महत्याचातिथेश्चावमाननम् ॥ ब्रह्महत्यातदाज्ञेयाविषदत्नसातथा ॥१८॥ आत्मत्यागःस्मृतोंदैवात्तस्मात्सोपिनपापवान् ॥ यैर्नरैःकथितावार्ताब्रह्महत्यात्वयाकृता ॥ १९ ॥ तेषांब्राह्मणहत्यासान्यायभ्रष्टमतांनृणा| म्॥२०॥ इति श्रीभविष्येमहापुराणेतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेद्वादशोऽध्यायः॥१२॥ ॥७॥४॥ | मृतउवाच ॥ कृतकृत्यप्रसन्नात्मावैतालोनृपमब्रवीत् ॥ नगरेचंद्रहृद्येरणधीरोनृपोऽभवत् ॥ १ ॥ तत्रवैश्योऽवसद्धर्मीनामाधर्मध्वजो धनी। तस्यपुत्रीसमायातासुंदरीसुखभाविनी ॥२॥ एकदानगरेतस्मिन्यातुभक्तोनरोऽभवत् ॥घृतविद्यापरोनित्यंमद्यमांसपरायणः॥३॥ आशरोनामतत्रासीद्राक्षसपुरुषादनः ॥ तस्मैमचंचमांसंचप्रत्यहंसचदत्तवान् ॥ ४ ॥ प्रसन्नोराक्षसोभूत्वायातुभतमब्रवीत् ॥ वरंवरय|| यद्योग्यंमत्तःसर्वमवाप्स्यसि ॥५॥ सहोवाचक्रोमहंदेयस्तेपुरुषादक ॥ गुप्तगतचभूमध्येकुरुचौरनिरूपणम् ॥६॥इतिश्रुत्वाकरोद्वर्तनर बुद्रिविमोहनम् ॥ स्वयंतत्रास्थतोदेवःस्वभकेनसमन्वितः ॥ ७ ॥ तेनरात्रौतुचौरेणनृपदासीवरांगना ॥ टतासंस्थापितागतेंबहुद्रव्यं तयाहृतम् ॥ ८ ॥ सप्तपत्योऽभवंस्तस्यचतुर्वर्णस्योंषितः ॥ तासांमध्येभूदासीतस्यचौरस्यवछभा ॥ ९ ॥ नृपदुर्गसमोगेोर चितस्तेनरक्षसा ॥ भूतलेगुप्तरूपश्चनरबुद्धिविमोहनः॥३०॥ चरितंबहुधाद्रव्यंगतेंसंस्थापितंबलात् ॥ तदातेव्याकुलाराजञ्जनाराजानमबु वन् ॥११॥ त्यजामनगरींभूपचौरविन्नकरीतव ॥ इतिश्रुत्वासभूपालोरक्षिणः शत्रसंयुतान् ॥ १२॥ स्थापितान्नगरेतस्मिश्चौरहिंसापराय |णान्॥ आज्ञाप्यसयौंगेहतैस्तुश्रुत्वातथाकृतम्॥ १३॥ राक्षस्यामाययासर्वेमोहितारक्षणस्तदा ॥ चरेणहूधाद्रव्यंट्टतंचधनिनांवला त् ॥ १४ ॥ पुनस्तेप्रययुर्भूपंरणधीरंसमोरयन् ॥ श्रुत्वातुविस्मितोराजास्वयंनगरमागतः ॥ १५ ॥ अर्धरात्रेतमोभूतेसचौरोनृपमा गतम्॥ज्ञात्वाब्रवीचराजानंकोभवानत्रचाप्तवान्॥१६॥नृपोऽब्रवीदहंचौरश्चोदितार्थः समागतः॥यास्यामिधनिनांगेहेभवान्मेवचनंकुरु॥१७॥ मयासाचबहुधाद्रव्यंहरसुखीभव ॥ तथामत्वातुबहुधाचौरेणधनमादृतम् ॥ १८ ॥ गर्तमध्येगतोरात्रौस्थापयित्वानृपंबहिः ॥ एतस्मिन्नेवतत्पत्नीनृपदासीवरांगना।॥ १९॥ भूपतिंप्राहभोराजन्गच्छशस्विकंगृहम् ॥ चौरोऽसौहित्वदर्थेचमृत्युंकुर्वन्गृहंगतः ॥२०॥ इत्युक्त्वासातुभूपायमार्गभेदमदर्शयत् ॥ नृपोऽपस्वगृहंप्राप्यप्रभातेविमलेरवौ।॥ २१ ॥ आयौसेनयासार्दयत्रचौरस्वयंस्थितः ॥ चौरोऽपिभयमासाद्यवादारंनामराक्षसम् ॥ २२ ॥ संपूज्यवर्णयामासयथाजातंतथाविधेि ॥विहस्याहचरक्षस्तंत्वयामेभोजनंकृतम्॥२३॥ आक्रांतः सचभूपालोरक्षसाविकलीकृतः॥ २५॥ तदाचौरस्वयंप्राप्यभूर्तिप्राहरोषतः ॥ पलायनंनभूपस्योग्यंधर्मजनस्यवै ॥२६॥ इतिश्रुत्वानृपथैवतूर्णमागत्यतत्रह ॥ ध्यात्वादेवीमहाकालींलब्वामंत्रमूोत्तमम् ॥ २७ ॥ रक्षसासहतद्वर्तभस्माद्भवत्क्षणात् ॥ निगडैस्तंबबंधाशुचौरैनगरलुठकम्॥२८॥ तथासर्वधनान्येवत्रीभिस्ताभिःसमाययौ। राज्यस्थानंसमासाद्यदुर्गतिस्तस्यचाभवत्॥२९॥ पटाताडितेनैवशाब्देनचगृहेगृहे ॥ ज्ञापितंकारणंसर्वतचौरस्यवधस्यतैः ॥ ३० ॥ तद्दिनेनगरेतस्मिन्भ्रामितागर्दभोपरि ॥ धर्मध्वज गृहद्वारेसचौरोहिसमागतः ॥ ३१ ॥ तस्यरूपंसमालोक्यमुमोहसुखभविनी ॥ पितरंप्रादुःखार्तीचौरंमोचयसत्वरम् ॥ ३२ ॥ ०ए०||सगत्वानृपतिप्राहपंचलक्षधनंमम ॥ गृहाणचौरमोक्षार्थेम्रियतेन ॥ ३३ ॥ विहस्याह्नृपस्तवैचोरोऽयंधनलुठकः ॥ प्रः श्रुत्वानिराशोऽभूत्सचौरोमरणेगतः ॥ झाल्यारोपणकालेतुप्राक्प्रहस्यततोऽरुदत् ॥ | स्यैदतंवदिव्यंभुक्तिमुक्तिफलप्रदम्॥३७॥इत्युक्त्वासतुभूपालंपुनःाहविहस्यतम्॥किंकारणेनचौरोसौप्राक्प्रहस्यतोऽरुदत्॥३८lराजो वाच॥ मदर्थेसुंदरीनारीस्वप्राणादातुमुद्यतातस्यैकिंचप्रदातव्यंभयात्न्नेहरूपिणा॥३९॥ अतोरोदितवान्पश्चाद्धसनेकारणं शृणुधून्योऽ यंभगवान्कृष्णेयस्यलीलयमीदृशी॥४०॥अधर्मिणेचनार्कस्यफलंदातुंसमर्हसि॥धर्मिणोनरकस्यैवफलंतस्मैनमोनमः॥४१॥अतःसहासितः पूर्वमोहितोहरिलीलया॥इतिश्रुत्वा वैतालोहरेःारणमुत्तमम्॥४२॥वाक्यंतेनकृतंशूल्यामतोजविताञ्छुचिः॥४३॥ इतिश्रीभविष्येमहापु राणेप्रतिसर्गपर्वणिचतुर्युगसण्डापरपर्यायेकलियुगीयेतिहासमुचयेत्रयोदशोऽध्यायः१३॥॥मृतउवाचभृगुवर्यमहाभागवैतालोनृपम वीत्राजन्पुष्पावतीरम्यानगरीतत्रभूपतिः१lसुविचारइतिख्यातप्रजापालनतत्परः॥चंद्रप्रभातस्यपत्नीरूपयौवनशालिनी॥॥ तस्यां जातासुताद्वीनामाचंद्रावलीमता । कदाचित्स्वालिभिसाविपिनंकुसुमाकरम्॥३॥ आयौतत्रवैविग्रंसुदेवंसादर्शह ॥ मोहिताचाभव देवीविप्रेपिपतित:क्षितौ॥४॥कामवाणव्यथांप्राप्यगतप्राणइवाभवत्तस्यांगतायांसदनेद्वौवप्रौतत्रचागतौ॥५॥मूलदेवःाशीनामातत्र} विद्याविशारदौ। तथागतद्विजंदृष्टारूपयौवनशालिनम् ॥६॥ पप्रच्छकारणंसवयेनमोहंत्वमागतः॥प्तश्रुत्वारोदनंकृत्वासर्वतस्मैन्यवेदयत्। |॥ ७ ॥ कृपालुर्युवदेवस्तुत्वंस्वगेहमवाप्तवान् । गृहेजप्त्वामहामंत्रंचामुण्डावीजसंयुतम् ॥ ८॥ कृतवान्गुटिकेचोभेसुदेवायसमार्पयत् । एकयासुंदरीकन्याद्वादशाब्दमयीशुभा ॥९॥ द्वितीययामहावृद्धोमूलदेवस्तदाभवत् ॥ द्वौगतौराजसदनेनृपमाशीर्भिरच्यतम्॥ १०॥ | । हेतुंनिवेशयामासतच्छ्णु ष्वमहामते ॥ नगरेतांत्रिंकराजन्मद्वेहंसुंदरोपमम् ॥ ११ ॥ विलापध्वजनामावैराज्ञासंलुठितंबलात् ॥ पलायितौसुतः पत्नीतावन्वेटुंसमाययौ ॥ १२ ॥ इयंवधूर्महाराजममतत्पुत्रभाविनी ॥ यावदहंनगच्छमिस्वगेहेरक्षधर्मतः ॥ १३ ॥ |इतश्रुत्वासनृपतिश्चाहूयस्वसुतांतदा ॥ तस्यैसमप्र्यतांपश्चात्सद्विजोगेहमाययौ ॥ १४ ॥ सुदेवस्तुनिशीथेवैरमणींप्राहनिर्भयः ॥ कुतस्तेमनउद्विग्रंसत्यंकथयमेसखि॥१५॥ साहमेटद्येनित्यंसुदेवब्राह्मणोत्तमः॥ उषितस्तद्वियोगेनव्याकुलाहंसासखे ॥ १६॥ सुदेव श्राहभोऽसुधुयतेिब्राह्मणोत्तमम् ॥ समर्पयामितत्वंमेकंद्दासवदस्वभोः ॥ १७॥ साहतेसर्वदादासीभवामिद्विजभामिनि ॥ इतिश्रुत्वा सुदेवस्तुमुखान्निष्कृष्ययंत्रकम् ॥ १८ ॥ पूर्वदेहत्वमापन्नस्तयासाद्वैतदारमत् ॥ चतुर्मास्याभवद्वर्भस्तस्मिन्कालेतुभोनृप ॥ १९॥ अमात्यतनयोविग्रंस्त्रीरूपंप्रतिमोहितः ॥ तदामरणसंपत्रंज्ञात्वातंमदनालसम् ॥ २० ॥ मंत्रीस्नेहाचवहुधासंचिंत्यदृदिपंडितैः ॥ तस्मै| समर्पयामासतांनारीमंत्रसंभवाम् ॥२१ ॥ साहभामात्यतनयत्रिमासंतीर्थमंडले ॥ संस्नाहितर्हिमेयोग्ग्रेोभविष्यसितथाकुरु।॥२२॥तथा। मत्वामंत्रिसुतोनम्रामामदनलः ॥ तीर्थातरंगतोऽपिसुदेवस्तस्ययोषितम् ॥ २३॥ भूपकांतिकामवशांचालिलिंगसकामुकः । सातुगर्भद्धाराशुद्विमासस्यद्विजेनवै ॥ २४ ॥ सुदेवोमानुषोभूत्वामूलदेवगृहंययौ ॥ सर्वनिवेदयामासयथाजातंनृपगृहे ॥ २५ ॥ मूलदे वःप्रसन्नात्माशशिनंनाममित्रकम् ॥ विंशद्वर्षतरंकृत्वास्वयंवृद्धस्यरूपवान् ॥ २६॥ राज्ञेनिवेद्यतत्सर्ववधूमेदेहिभूपते ॥ तदातुसनृपोभी त्यातंप्राहश्लक्ष्णयागिरा ॥ २७ ॥ मंत्रीराजकरोनामतत्पुत्रोमदनालसः ॥ दृष्टातववधूरम्यांमुमोहमरणेोन्मुखः ॥ २८॥ स्वपुत्रस्याव योगेनसमंत्रीचतथेदृशः ॥ तथाहंब्राह्मणान्वृद्धान्पृष्टातस्मैचतांददौ ॥ २९ ॥ यथाप्रसन्नोद्दिभवान्कुरुत्वंचतथाविधम् ॥ मूलदेवस्तुनृपातें बहुधाद्रव्यसंयुताम् । स्वयंचकारराज्यवैब्रह्मदोषविवर्जितः ॥३२॥ शीतुभूपतेःकन्यांगृहीत्वास्वगृहंययौ। सुदेवस्तुतदादुःखीमूलदे वमुवाचह् ॥ ३३॥ मदीयेयंनृपसुताभोगपत्नीमहोत्तमा ॥ तच्छुत्वामूलदेवस्तुविस्मितःसतथाकरोत् ॥३४॥ इत्युक्त्वानृपतिप्राह वैतालेोरुद्रकिकरः ॥ कस्मैप्राप्तानृपसुताधर्मतस्तद्वदस्वमे ॥ ३५ ॥ राजोवाच ॥पितृमात्राज्ञयापुत्रीदेवानांसन्मुखेस्थिता। यस्मैनि वेदितातस्मैसायोग्याधर्मतःसदा ॥ ३६॥ शात्रेषुकथितदेवस्रीरत्नंसर्वदैवहैि। यथाक्षेत्रंभुविख्यातंबीजमन्येनरोपितम् ॥ ३७ ॥ तत्क्षे |३ | | -||#कृषिकारस्यबीजदत्तस्यनैवह ॥ तस्माद्वैराजतनयाशशिनंरयिष्यति ॥३८॥ सुदेवस्यैवैतनयायोग्यत्हिगमिष्यति ॥ तितेकथितं: ॥२०॥|}देवयथाशान्नेषुभाषितम् ॥ ३९ ॥ िकंकृतंमंत्रिपुत्रेणतथैवकथयस्वमे ॥ इतिश्रुत्वासोवाचसपुत्रमद्भनालसः ॥ ४० ॥ वृंदावनंशुभं प्राप्यराधाकुंडेसमागतः ॥ सस्नात्वाबहुलाष्टम्यांतत्पुण्येननृपोत्तम् ॥ ४१॥ भस्माद्भवत्पापंपेनमोहत्वमागतः। स्मृत्वासट्टदिगो विंदंतुष्टावक्ष्ण यगिरा।॥ ४२ ॥ ॥ मदनालसउवाच ॥ ॥ नमस्तेद्याधिवेकृष्णदेवत्वयेदंततविश्वमंभोश्रूिपम् ॥ त्वयेकेनलीलार्थ तोदेवदेवप्रियाराधयासार्द्धमेतदिगुप्तम्॥४३॥ जगत्यन्तकालेत्याकालमूत्यार्जगत्संढर्तवनमस्तेनूमस्ते। मदीयाचबुद्धिर्टीकशशुदाय, थास्यात्तथैवेशीघ्रकुरुत्वम्॥ ४४ ॥ इतिस्तोत्रप्रभावेनदेवदेवेनमोचिता ॥ कामपाशात्तस्यबुद्धिःसक्षत्रीगृहमाययौ ॥४५॥रमणस्वांस मार्लग्यननन्दमुदितोनृप ॥विप्रदोषावनाशायदादांचंत्यबुद्धिमान् ॥४६॥ सुदेवंससमाहूयस्वांस्वसारंददौमुदा ॥ सुदेवस्तस्यभगिनींक्ष त्रियस्यमदातुराम् ॥४७॥ धर्मेणोद्वाह्यस्वंगेहंप्राप्तवान्कामूकिंकरः॥ इतेिकथितंभूपचरित्रंतस्यधीमतः ॥ ४८ ॥ मूलदेवस्यविप्रस्यत । थान्यत्कथयाम्यहध्॥४९॥इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासमुचयेचतुर्दशोऽध्यायः१४॥ ॥ मृतउवाच ॥ ॥ प्रशास्यभूपतिंशुछंवैतालोरुद्रकिंकरः॥ पुनराख्यानकंविप्रवर्णयामाससुंदरम् ॥ १ ॥ कान्यकुब्जेमहाराजब्राह्मणोदा। नशीलकः ॥ बभूवसत्यसंधश्चदेवीपूजनतत्परः॥२ ॥ प्रतिग्रहेणयद्रव्यंतेनदानमंचकरत् ॥ कदाचितुशरत्कालेनवदुर्गाव्रतंह्यभूत् ॥३॥ नादानतोद्रव्यंतदचिंतातुरोऽभवत् ॥ िकंकर्तव्यंमयाचाद्ययेनद्रव्ययुतोह्यहम् ॥ ४ । कन्यनिमंत्रिताश्चाद्यकताभोजयाम्यहम् ॥ इतिशोकसमायुक्तस्तदादेवीप्रसादतः॥५॥ मुद्रःपंचतदाप्राप्तास्ताभिर्वतमचीकरत् ॥ निराहारव्रतंतेनकृतंतुनवमाह्निकम् ॥६॥ तेनव्रत प्रभावनमृतोदेवत्वमागतः॥जीमूतकेतुरितिचसोभूद्विद्याधराधिपः ॥७॥हिमाचलगिरौरम्येपुरेविद्याधरेशुभे ॥ उवासकतिचिद्वर्षान्दिव्यभोग प्रभोगवान् ॥ ८ ॥ तत्रकल्पदुनित्यंपूजयामासभक्तितः ॥ तेनवृक्षप्रभावेनजातःपुत्रोमहोत्तमः ॥९॥ कलासर्वेषुनिपुणोनाम्राजीमूतवा हनः॥ सवैपूर्वभवेराजन्मध्यदेशेमहोत्तमे ॥ १० ॥ क्षत्रियश्शूरसेनाख्योवभूवसुधाधिपः॥ एकदामृगयाकेलिलोलुपःसमहीपति॥११॥ प्राप्तवानुत्पलारण्यंयत्रवाल्मीकिसंस्थितिः ॥ चैत्रशुछनवम्यांतुनकृतंजीवघातनम् ॥ १२॥ उत्सवंरामदिवसेचकारविधिवतृपः॥ वाल्मी केश्वकुटीमध्यरात्रैौजागरणकृतम् ॥ १३॥ श्रुतारामयीगाथातस्यपुण्यप्रभावतः ॥ विद्याधरत्वमापन्नोमुमुदेतत्रशक्रवत् ॥ १४ ॥ क थैवस्यात्थाकुरु ॥ १६॥ इत्युक्तसतिवृक्षेणनगरंभूतेसमम् ॥ कृतंतदानकोप्यासीद्योमन्येत्पार्थाश्रूयम्॥१७॥ सर्वेतेराजतुल्याश्चक ल्पवृक्षप्रसादतःlतदातौतुपितापुत्रौतपसोऽर्थेवनंगतौ॥१८॥मरुयाद्रौमहारम्येतेपतुर्बहुलंतपः एकस्मिद्विसेराजन्मलयध्वजभूपतेः१९॥ कमलाक्षिितविख्याताकन्यांचशिवमंदिरे॥ स्वसल्यासहिताप्राप्ताशिवपूजनतत्परा ॥२०॥ जीमूतवाहनचैवपूजार्थेमांदरययौ॥वालांददर्श दिव्यांगींसर्वोपमसमन्विताम् ॥ २१ ॥ तस्यादर्शनमात्रेणकामबाणेनपीडितः॥ मनसाकामदेवंतंतुष्टावक्ष्ण यागिरा ॥ २२॥ ॥जीमूत वाहनउवाच ॥ मदनायनमस्तुभ्यंकृष्णपुत्रायतेनमः । शंवरप्राणचतुव्यूहायतेनमः ॥ २३॥ पंच बाणायकामायप्रद्युम्नायनमा नमः ॥ मद्योग्यांकुरुसुश्रेणीकामिनींकमलाननाम् ॥ २४ ॥ तदाप्रसन्नेोभगवान्मकरध्वजदेवता ॥ मोहयित्वाचपितरंतद्विवाहमकारयत्। ॥२५॥ िवश्वावसुरितिख्यातस्तस्यभूपस्यसुतः॥ भगिनीपतिनाप्ताईसयौगंधमादनम् ॥२६॥ नरनारायणेनवागरुडोगमाययौ। तानागस्यवैमाताशंखचूडस्यभोनृप ॥२७॥ रुरोद्वहुधातूत्रयजीमूतवाहनः॥ दुःखितःसजगामाशुद्यालुद्दीनवत्सलः॥२८॥ वृद्धा माश्वास्यपप्रच्छकेनेदंदुःखमागतम्। साहमेतनयोदेवगरुडास्येगमिष्यति॥२९॥तद्वियोगेनदुःखार्ताविलपमिहाकुला॥इतिज्ञात्वासनृपते। गरुडोगमायूयौ ॥३०| गरुडोपिगृहीत्वातूंनभोमामुपागमत्।तस्यांगोऽमृजालिप्तोन्यधात्तत्रभामिनी॥३१॥ कमलाक्षीतुवियति। स्थितंगरुडभक्षितम् ॥ विलोक्यचारुदद्वाढंपतिदुःखेनदुःखिता॥३२॥ तदातुगरुडस्रस्तस्तत्रागत्यत्वरान्वितः॥जीमूतवाहनंग्राहकस्मात्त्वं ममभक्षितः॥३३॥सहोवाचप्रभोमेद्यवचःशृणुमहामते॥शंखचूडस्यजननीमहदुःखेनदुःखिता।॥३४॥ तस्यापुत्रस्यरक्षार्थसंप्राप्तोऽहंतवांति कम्॥इत्युक्तसतिभूपालशंखचूडश्वपन्नगः॥३५॥तद्वयालस्यैवदुःखेनदुःखितःशत्रुमाप्तवान्॥मांप्रभक्षकृपासिंधोत्वदाहारार्थमागतम्।॥३६॥ नाहंभक्ष्यमिचकदाचन ॥ ३८॥ त्वंतुविद्याधरपुरेप्राप्यराज्यमोत्तमम् ॥ सुभोजयित्वालक्षाव्दंतोंवैकुंठमेष्यसि ॥३९॥ इत्यु अः १॥ पेत्राराज्यमाप्तवान् । स्वपत्न्यासहराज्यांगंभुक्त्वाँवैकुंठमाययौ ॥ ४० ॥ इत्युक्त्वासतुवैतालेनृपतिप्राहनम्रधीः। तेषांमध्येमहाराजकस्यप्राप्तमहाफलम् ॥ ४१॥ राजोवाच॥ शांखचूडस्यसंप्राप्तजीवदानमहाफलम् ॥ नृपस्यैवोपकारंचस्वभावोंविधिना कृतः ॥४२॥ पतिव्रताप्रभावेनजीवदानेनभूपतेः । सन्ग रुडोजातस्तस्यकिंततित्फलम् ॥ ४३ ॥ निर्भयशंखचूडस्तुस्व शत्रंप्रतिचागमत् ॥ शरीरमर्पयित्वातंतप्राप्तमहाफलम् ॥ ४४ ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्णपर्वणिचतुर्युगखण्डपरपर्यायेकलियु गयेतिहासमुचयेपंचद्शोऽध्यायः॥१५॥७॥ सूतउवाच ॥ पुनमाहवेतालेोभूपार्तज्ञानकोवदम् ॥ चंद्रशेखरभूपस्यनगरीदक्षिणे। स्थिता॥ १॥ रत्नदत्तोवसद्वैश्योधर्मज्ञोधनधान्यवान् ॥ कामावरूथिनीतस्यसुताजातामहोत्तमा।॥ २॥ तदूपमुत्तमंदृष्टासवैश्योभू पतिंप्रति ॥ उवाचभेमहाराजसुतामसुरेप्सिता ॥३॥ तांगृहाणकृपसिंधोत्वद्योग्याविधिनिर्मिता ॥ इतिश्रुत्वातुवचनंभूपतिश्चंद्रशेखरः ॥४॥ मंत्रिणंविदुरंग्राहवंचगच्छमहामते । यथायोग्यंहितदूपंमांनिवृदयसत्वरम् ॥५॥ इत्युक्त्वासयोगेहंभूपतिश्चंद्रशेखरः। श्यामला नामतत्पत्नीज्ञात्वाराजानमागतम् ॥॥धूपदीपादिभिपुष्पैर्यथायोग्यै:समार्चयत् । एतस्मिन्नेतकालेलुगेोश्चशार्दूलपडिता।॥७॥रंभाश ब्देनमहतविललापभयातुरा॥ तच्छूत्वासतुभूपालःखङ्गहस्तःसमभ्यगात् ॥८॥ शीर्घहत्वातुशार्दूलंमुमोदनृपतिस्तदा ॥मुकुलोदान वोनामतद्देहादूपमाप्तवान् ॥९॥भूपतिंप्राहनमात्माधर्मज्ञचंद्रशेखरम् ॥ त्वयाविमोचितोनाथयास्यामिवरुणालयम् ॥ १० ॥ प्रल्हाद् स्यैवशापेनव्याघ्रदेहत्वमागतः ॥ परिक्रम्यययोंदैत्यःप्रल्हादंप्रतिसत्वरः॥ ११॥नृपतिगृहमागत्यसुष्वापरयामुदा ॥ प्रभातेोधितो राजासभायांस्वयमागमत् ॥१२॥ नृपोक्तःसययौतत्रयत्रकामावरूथिनी। दिव्यमूर्तिमयींदृष्टाचिंतयत्सस्वमानसे ॥१३॥ अस्याम्||१|| |र्तिप्रभावेनराजासमोहमाप्स्यति। इतिज्ञात्वानृपंप्राहसैवत्वद्योग्यकाहि ॥१५॥ तथामत्वासनृपातनविवाहमथाकरोत्। रत्नदत्तस्यभूप स्यसेनायापतयेद्दौ ॥१५॥ वलभद्रस्यसापत्नीबभूववरवर्णिनी। एकदानृपतिस्ताँवैदृष्टाकामावरूथिनीम् ॥१६॥मोहितकामबाणेन | मूच्छितःपतितोभुवि ॥ तदासेनापतिस्तूर्णनृपमुत्थाप्यसत्वरम् ॥ १७॥ शिविकांचैवसंस्थाप्यसभायांचसमैरयत् ॥ तदाप्रबुद्धोतृपतिः |प्राहसेनापतिमुदा ॥ १८॥ कस्येयंसुंदरीभाय्र्याकुतोजातामहोत्तमा। बलभद्रस्तुतच्छुत्वानृपतिंप्राहनम्रधीः ॥१९॥ ममेयंसुंदरीनारीर त्नदत्तस्यासुता ॥ राज्यभंगभयान्मंत्रीनरूपंत्वयिवर्णिवान् ॥ २० ॥ मदासस्यापत्नीत्वोग्याभूपतेसा ॥ तवेच्छांपूर यिष्यामितांगृहाणकृपानिधे ॥ २१ ॥ इत्युक्तक्रोधताम्राक्षोनृपतिस्तमुवाचह ॥ तवेयंधर्मतोभार्याप्राप्तासुंद्ररूपिणी ॥ २२ ॥ ुगृह्णामियदितविनिरकेयमाकंकरः ॥ पातयित्वामहादुःखंभजायष्यामितहिंभोः ॥ २३ ॥ इत्युक्त्वाभूपतिस्तूर्णविराप्रिपी डितः ॥ मरणंप्राप्तवात्राजागतेोधर्मपुरान्तिके ॥ २४ ॥ इत्युक्त्वासतुवैतालोनृपंग्राहणुष्वर्भ ॥ मृतराजनितत्पत्नीसती भूत्वाप्रदृश्यते ॥ २५ ॥ सेनापतिस्तुतत्रैवभस्माद्भवत्क्षणातू ॥ कामावरूथिनीदेवभिस्मकृत्ाकलेवरम् ॥ २६ ॥ स्वर्ग गतास्तुतसर्वेकस्यपुण्याधिकंमतम् ॥ सहोवाचवैतालंराजधर्माधिकोमत ॥ २७ ॥ मरणंकिंकरस्यैवयोग्यंभूपातहेतवे ॥ पतिव्रतायामरणंपतिसंगेनयोग्यकम् ॥ २८॥ दत्त्वायकिंकरेणैवसुंद्रीनृपहेतवे ॥ धर्मभीत्याननृपतिस्तामगृहात्सकामुकः ॥ २९ ॥ //जित्वाकामंतथापाल्यंधर्मतस्मापेऽधिकम् ॥ ३० ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेति हासमुचयेोडशोऽध्यायः॥ १६॥ ॥ छ ॥ ।। सूतउवाच। । पुनोवाचवैतालस्तद्ब्राह्मणरूपवान् ॥ शृणुभूपमहाभाग कथांतवमनोरमाम् ॥ १ ॥ उजयिन्यांमहाभागमहासेनोनृपोभवत् ॥ तस्यराज्येऽवसद्विप्रोदेवशर्मेतिविश्रुतः ॥२॥ गुणाकरस्तस्यसु तोमद्यमांसपरायणः ॥ घृतेनसंक्षयंवितंतस्यपापस्यचाभवत् ॥ ३॥ बांधवैःसपरित्यक्तोवभ्रामवसुधातले ॥ कदाचिद्देवयोगेनसिद्धाश्र ममुपागमत् ॥ ४ ॥ कपर्दीनामतंयोगीकपालात्रैरपूजयत् ॥ज्ञावापैशाचमत्रंसबुभुक्षुर्नगृहीतवान् ॥५॥ तदतिथ्यंतदर्थसयक्षिणींसमु। १|पाह्वयत् ॥ तयारात्रौमहानन्दंप्राप्तवान्सद्विजःशायी ॥ ६ ॥ प्रातःकालेनुसंप्राप्तकैलासंयक्षिणीगता ॥ सद्विजस्तद्वियोगेनयोग्यंतिकसु भ०१०|पाययौ ॥७॥ कपर्दीप्रददौतस्मैविद्यांयक्षिणिकपिणीम् ॥ चत्वारिंशद्दिनान्येवानिशीथेजलमध्यगः॥८॥ सजापशुभंमत्रं प्राप्ताकाम ॥२२॥ " |द्विजः॥ १० ॥ प्रतिबोधिवनंप्राप्तस्तच्छिष्यत्वमुपाययौ ॥ पंचाग्मिध्येसस्थित्वातन्मंत्रमजपच्छुचिः ॥११ ॥ नप्राप्तायोगिनीदेवीता चिंतातुरोऽभवत् ॥ इत्युक्त्वासतुवैतालोनृपतिंज्ञानकोविदम् ॥ १२॥ पुनराहकथंदेवीनप्राप्तायक्षिणप्रिया ॥ श्रुत्वाहनृपतिवैितालंरु द्रकिंकरम् ॥ १३॥त्रिविधंकर्मभोविप्रसिद्धयर्थेसाधकायवै ॥ मनोवाविहितंकर्मपरलोकेसुखप्रदम् ॥१४॥ सुंद्रांगकृतंज्ञेयंपुनर्वाकाय संभवम्। िकंचिसिदिप्रदंज्ञेयमिहजन्मनिीक्षितम् ॥१५॥परत्रभुवर्लोकैपिंडदेहकृतंस्मृतम् ॥ मनकायेनसंभूतंपूजून्मनिराज्य दम् ॥ १६॥ मनोवाकायसंभूतमिहजन्मनिसिद्धिदम् ॥ पत्रपरमांसिद्वितत्कर्मप्रददातिहि ॥१७॥ तस्मात्कर्तव्यमेवेहत्रिविधंकर्मसाध } कैः॥ अन्यत्तेिनजिकृतवान्कूर्ममंत्रजम्॥१८॥ अतोऽन्यजन्मनिप्राप्तोयक्षत्वंतत्परोद्विजः ॥ सूतउवाच॥ इत्युक्त्वासवेतालप्रम् न्नवदनोऽभवत् ॥ १९॥ साधुसाध्वितितंप्रोच्यसद्वाक्यैःसमपूजयत्॥इतिहासंपुनःप्राहपरीक्षार्थेनृपायः॥२०॥ इति श्रीभविष्येमहापुराणे प्रतिसर्गपर्वणिचतुर्युगांडापरपर्यायेकलियुगीयेतिहाससमुचयेसप्तदशोऽ यायः॥१७॥ सूतउवाच॥ भोौनकमहाप्राज्ञवैतालस्तंसिोऽ ब्रवीत्।सुदक्षोनामनृपतिर्वसन्कंवलकेषुरे ॥१॥ न्यायवान्धर्मवान्छूरोदाताशिव परायणः॥ तस्यराज्येऽवाद्वैश्योधनाध्यक्षतिश्रुतः॥२॥ तनयासुंदरीतस्यनामाधनवतीशुभा। गौरीदत्तायवैश्यायपिादत्तावरांगना।॥३॥यिताचैकालेनमोहिनीतत्सुताभवत्।द्वादशाष्ट्व यास्तस्यापितातुनिधनंगतः ॥ ४ ॥ तदाधनवतीरंडानिर्धनापितुरंतिके ॥ कन्यासहसंप्राप्तानिशिमार्गेतमोमये॥ ५॥ न्यायशर्माद्विजः। कश्चिद्रह्मस्वस्यापहारकः ॥ नामसत्यत्वभावेनशूल्यांननिर्धनंगतः ॥६॥ अकस्माद्वैश्यजाप्राप्तातत्करसात्पदंस्पृशन् ॥ तेनदुःखेनमहता| रुरोोचैजिश्चसः॥७॥ हारामकृष्णप्रद्युमनिरुद्धेतिपुनपुनः श्रुत्वाधनवतीदनाकोभवातिसाब्रवीत् ॥८॥ िद्वजआहचविोऽहंत्र्य हंशल्यन्वितंमनः॥ यदिास्यतिमेकन्यांकोटिस्वर्णददामिते ॥ ९ ॥ श्रुत्वाधनवतीतस्मैव्यातिामानिसुता ॥ वटमूलेस्थितंद्रव्यंख | नित्यागृहमाययौ॥१०॥ मोहिन्यपर्तिप्राहभवान्मृत्युवशंगतः॥ कुतोमेतनयोजातस्तद्रवीषिद्यानिषे॥ ११॥द्विजश्राहशृणुव्य यदातेदृच्छयोभवेत् ॥ तदात्पंडितंप्राप्यपुत्रमुत्पाद्याशुवै ॥ १२ ॥ इत्युक्त्वामरणंप्राप्ययमलोकंगतोद्विजः ॥ नारकीयातनां नित्यंबुभुजेनिंद्यकर्मजाम् ॥ १३ ॥ मातुर्गुहेतुसानारीमोहिनीयौवनान्विता ॥ समयंटट्येकृत्वातिष्ठतीचपुनःपुनः ॥ १४ ॥ केभोगाश्चकिमाश्चर्यकोजागर्तिशयीतकः ॥ पापोव्याधिश्चदुःखंचकुतोजातंििस्थतम् ॥ १५ ॥ इतिशोकंद्विजानाहनोत्तरंचद्दु जिाः ॥ मेधावीनामकाश्मीरेस्थितोविप्रःसमागतः ॥ १६ ॥ तामुवाचप्रसन्नात्माणुमोििनसुंदरि ॥ सुंगधिवनितावस्रगीतंपानं । चभोजनम् ॥ १७॥३ाय्याचभूषणज्ञेयंभोगमष्टविधंबुधैः ॥ अहन्यहनिभूतानिम्रियन्तेजनयन्तिच ॥ १८ ॥ मतांयः करोत्येषांतदा श्वयैस्मृतंबुधैः॥ योवेिकंसमासाद्यकुरुतेकर्मसंग्रहम् ॥ १९ ॥ संसारेघोरतमसिजागर्तिविवेकवान् ॥ संसाराजगरंज्ञात्वावैराग्यंयोऽ करोदुवि ॥२०॥ औदासीन्यंसमाधिंचसुखंशेतोहमानवः ॥ संकल्पाज्जायतेकामस्ततोलोभप्रजायते ॥ २१ ॥ लोभाज्जातश्चतृष्णा यांसपापोनिरयप्रदः ॥ जलप्रकृत्यांयोजातोरसोरसविकारवान् ॥ २२ ॥ रसाज्जातस्यदेहेऽस्मिन्याधिःकर्ममयोऽशुभः ॥ रुद्रात्का ल्यांसमुतोमहोदृदिचलोकहा ॥२३॥ सतुष्टावमहादेवपत्यर्थेसुरपूजिता। िमथ्यादृष्टिस्ततोनातामोहस्यदपिताभवत् ॥२४ ॥ तस्मात्स्नेहश्चतत्पून्याजातश्चममताप्रियः॥ तयो:सकाशात्संजातंदुःखशोकसमन्वितम् ॥२९॥ इतिश्रुत्वातुसानारीमुमोहवरवर्णिनी॥ मानीशूरश्चतुरोऽधिकारीगुणवान्सखा ॥२६॥ स्रीरक्षकश्चपुरुषोवांनारींसदानयेत् ॥ तस्यांगभैचविप्रोऽसौदत्वास्वर्णगृहीतवान् ॥२७॥ सापिनारीसुखंलभेतनगर्भणग्रत्यहम् ॥ कदाचिद्दशमासांतेमोहिनीमब्रवीच्छिवः ॥२८ ॥ स्वांतरेमहाराजसापिज्ञात्वातथाकरोत्। दो| लामध्येसहस्रचस्वर्णचैवस्वबालकम् ॥२९॥ राजद्वारेस्थापयित्वासुष्वापजननीसुतम् ॥शिवेनबोधितोराजासुतार्थीरुद्रपूजकः॥ ३० ॥ द्विजपुसमालेभेमोहियांजातमुत्तमम् ॥ारियत्वाजातकर्मावतारधनंबहु ॥३१॥ हरदत्तश्चनामासीत्सर्वविद्यावशारदः॥ िपतुस्तेच तद्राज्यंप्राप्यधर्मप्रकाशवान् ॥ ३२ ॥ गयाश्राकृततैनफल्यूतीविधानतः॥ त्रयोहस्तास्ताजाताःसराजाविस्मितोऽभवत् ॥३३॥ ||इत्युकासतुवैतालोनृपतिप्राहभोनृप ॥ कस्मैयोयोििपंडोऽसौश्रुत्वाराजात्रवीदिदम् ॥३१॥ द्रव्यार्थीडितोज्ञेयोगुरुतुल्यश्चभूपितः।

  • पु० चौरायपिंडमुचितंयस्यनारीचमोहिनी ॥ ३९ ॥ मृतउवाच ॥ तेनपिंडप्रभावेनसचौरोब्रह्मद्रव्यहा ॥ निरयान्निश्मृतोविप्रस्वर्गलोकस

१३॥ मागतः ॥३६॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेऽष्टादशोऽध्यायः॥१८॥४॥ चित्रकूटेचनृपतीरूपदत्तइतिश्रुतः ॥ वनेमृगप्रसंगेनवनान्तरमुपाययौ ॥ १ ॥ मध्याह्नसरसस्तीरेमुनिपुत्रींददर्शसः ॥चिन्वतींपद्मकुसुमं रूपयौवनशालिनीम् ॥ २ ॥ तस्यानेत्रस्वयंनेत्रेचैकीभूतेसमागते ॥ एतस्मिन्नेतरेविप्रस्तत्रप्राप्तोद्दर्शतौ ॥ ३ ॥ तस्यदशनमात्रेण १|पतेज्ञानमागतम् ॥ विनयावनतोराजाधर्मपप्रच्छचोत्तमम् ॥ ४ ॥ तमुवाचमुनेिद्धीमान्द्याधर्मप्रपोषणम् ॥ निर्भयस्यसमंदानंनभूतो } नभविष्यति ॥ ६ ॥ |गुरुपूजने ॥ मृदुतादानसमयेसंतुष्टिनिंद्यकर्मणि ॥ ७ ॥ इत्युक्त्वासमुनिःपुत्रींतस्मैदत्वागृहंययौ ॥ राजापचतयासार्द्धवटमूलेय तवान् ॥ ८ ॥ तदातुराक्षसःकश्चित्तत्पत्नीभक्षणोत्सुकः ॥ बोधयामासनृपतिंवलितस्मैसभूपतिः ॥ ९॥ दानार्थेचैवसप्ताहसप्तवर्षात्म कंद्विजम् ॥ समयंकृतवान्राजासत्येनस्वगृहंययौ ॥ १० ॥ अमात्यःसंमतंकृत्वास्वर्णलक्षंददौद्विजे ॥ मध्यंवालंपुरस्कृत्यराक्षसायलिं ; ददौ।॥११॥ मृत्युकालेद्विजसुतोविहस्योचैरुरोदह॥ कथंहास्यंकृतंतेनतत्पश्चाद्रोदनंकथम्॥१२॥ इतिश्रुत्वानृपःप्राहशृणुवैतालिकद्विज॥ ज्येष्ठपुत्रेपितुर्डवंमातृटद्यमवार्यकम् ॥१३॥ ज्ञात्वासमध्यमःपुत्रोराजानंशरणंयो। िनर्दयीरूपसेनश्चपत्नीकल्याणभिक्षुकः ॥ १४ ॥ खङ्गहस्तंतृपूंज्ञात्ाजहासशिवतत्परः ॥ राक्षसायशरीरमप्राप्तमस्मादुरोद ॥१५॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडा परपर्यायेकलियुगीयेतिहासमुचयएकोनत्रिंशोऽध्यायः॥१९॥४॥मृतउवाच॥इतिश्रुत्वासवैतालोनृपंप्राहपुनःकथाम्॥विशालनगरेरम्येषुि लेशोमहीपतिः॥१॥तस्यग्रामेवसद्वैश्योऽर्थदंतविपणेरतः॥अनंगमंजरीकन्यातस्यजातामनोरमा ॥२॥ सुवर्णनान्नेवैश्यायपितावैदत्तवान्स्व: याकदाचित्कमलग्रामात्सुवर्णोदीपमागमत् ॥३॥ व्यलाभायन्यवसारिंकालंसलुब्धवान् अनंगमंजरीगेंदैवयोगाद्विजोत्तमः॥ ४॥ कमलाकरनामसौकृत्ययोगात्समागतः। होमितेसुंदरीनारीमार्जनार्थेसुतागता ॥ ५ ॥ट्टातांकामकालकांमुमोद्विजसतमः । सु वैदाहयामासतांशुचा। सुवर्णश्चतदागत्यविललापयिांति।।११ ॥चितायांभस्मसात्वास्वर्गलोकेतुसाययौ ॥ इत्युक्त्वासतुवैतालेो| नृपतिग्राहविक्रमम् ॥ १३॥ कस्योऽधिकस्तेषांकुतःस्वर्गपुरंयौ।। राजोवाच। । तिहधिकस्तेषांमध्यमौनाििवप्रौ ॥ १३॥ द्विजन्नेहेनसानारीमृतास्वर्गपुरंययौ ॥ वैश्यवर्णे:सापूज्योब्राह्मणोब्रह्ममूर्तिमान् ॥ १४ ॥ द्विजोऽपनाप्तवान्नारींतदास्वर्ग गर्तिहरिम् ॥ हादेकृत्वाचीनधनंप्राप्तोह्यस्माििवष्टपम् ॥ १५ ॥ सुवर्णोदिसंज्ञात्वामयिात्रह्मवत्सला ॥ मांत्यक्त्वादि। यातावद्विाह्मभावः ॥ १६ ॥, ॥ इति श्रीभविष्यमहापुराणेतिसर्गपर्वाणेचतुर्युगसण्डापरपर्यायैकलियुगीतिहासमुच्ये यणाः॥ यूतकर्माचकुलोविषयीनातूिकश्रुतः॥३॥ कदाचिदैवयोगेनूनिर्छनत्वंचतेगताः॥ पितरंविष्णुशर्माणनेमुस्तेनियाविताः ॥ ४॥ ऊचूरमाकूथंनष्टातद्वद्स्वपितप्रिय ॥ पितोवाचतुतच्छुत्वातकर्मन्निशामय ॥६॥ तोधनव्ययकरःपापमूलोमाखलः ॥ व्य ॥ ६॥ घृतकर्मप्रभावेणत्वदीयंद्रव्यसंक्षयम् ॥ धनोपायेनभोपित्रोर्वाक्यंकुरुमतिंप्रति ॥७॥ ती र्थव्रतप्रभावेणत्वत्पापंसंक्षयंभवेत् ॥ हेपुत्रकुलट म् ॥८॥ त्यक्त्वाब्रह्मपरोभूत्वाब्रह्मचर्येमकुिरु ॥ विषयिन्मांसम

  • |माराधयामासुर्विद्यार्थेसर्वरुपिणम्। वर्षांतेचमहादेवोविद्यांसंजीवनींददौ ॥१४॥तेप्राप्यवनमागत्यपरीक्षार्थसमुद्यतः ॥मृतव्याघ्रास्थिान

श्रेष्ठमंत्रपूतांबुचाक्षिपत् ॥ १५ ॥ तेनमंत्रप्रभावेणपंजरत्वमुपागतम् ॥ तस्योपय विरतेनमंत्रेणचाभवत् । विषयीचक्षिपचैवतस्योपरिजलंशुभम्॥ १७ ॥ तेनमंत्रप्रभावेणत्वक्प्राणत्वमुपागतम् ॥ सुव्याघ्रचर्स ज्ञात्वानास्तिकस्तुगलंदौ॥१८॥ मैत्रेणोधितोव्याघ्रस्तांश्चत्रिानखादयत् ॥ ॥ सूतउवाच॥ ॥ इत्युक्त्वासतुवैतालोराजान मिदमब्रवीत् ॥ १९॥ राजन्मूहिकस्तेषांश्रुत्वाराजाब्रवीदिदम् ॥ बोधितोयेनसव्याघ्रःसमूर्खस्त्वधिकोमतः ॥२० ॥ इतिश्रुत्वाद्विज। |श्रेोंवैतालपुनरब्रवीत् ॥ २१ ॥इति श्रीभविष्यमहापुराणेतिसर्गपर्वोणचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेकविंशत्तमोऽ {ध्यायः ॥ २१ ॥ छ ॥ वैतालउवाच ॥ ॥ राजन्विल्खवतीग्रामेगंगायामुनमध्यगे ॥ अहंपूर्वभवेचासीत्क्षत्रसिंहोमहीपतिः ॥ १ ॥ तस्यामेवद्विप्रोवेदवेदांगपारगः ॥ शंभुदत्तशतिख्यातोरुभक्तिपरायणः ॥ २ ॥ उभयतनौतस्यसर्वविद्याविशारदौ।। विष्णुभक्तःस्मृतोज्येष्ठोनामालीलाधरोली ॥ ३ ॥ शाक्तोऽभवत्तदनुजोमोहनोनामविश्रुतः ॥ कदाचित्क्षत्रसिंहस्तुयज्ञार्थीयज्ञहे| तवे ॥ ४ ॥ शंभुदत्तंसमाहूयससुतंधर्मकोविदम् ॥ स्वयंचकारयामासच्छागमेधंसुप्रियम् ॥ ५ ॥ शंभुदत्तस्तुवृद्धात्माशिवभक्तिः परायणः ॥ चतुश्चक्रांश्चसंस्थाप्यकलशंकार्यसिद्विदम् ॥ ६ ॥ हव्यैःसुसंस्कृतैरम्यैश्चकारहवनंमुदा ॥ छागमाहूयविधिवत्पूजयामास १ भूपतिः ॥ ७ ॥ लीलाधरस्तुतंदृष्टाछागंमरणमुन्मुखम् ॥ दयालुवैष्णवोधीमानब्रवीद्वचनंरुषा ॥ ८ ॥ दारुणंनरकंयोग्यमनयाजीवहिंस या। सर्वशोभगवान्विष्णुर्हायज्ञेनदुष्यति ॥९॥इति श्रुत्वावचस्तस्यज्येष्ठवंधेश्चमोहनः॥ मृदुपूजहासोचैर्वचनंप्राहनमधी॥१०॥ पुरासत्ययुगेभ्रातब्राह्मणायज्ञतत्पराः ॥ अजेनैवहियष्टव्यमितिज्ञात्वापरंश्रुतिः ॥११॥तिलाधिकमजंमत्वाहयेतेतुमनोद्धुः॥ तदाशक्रा द्योद्वेवावह्निमध्येसमागताः ॥ १२॥ ऊचुस्तेमधुरंवाक्यंत्वन्मतनिष्फलप्रदम् ॥ अजश्छागःस्मृतोर्वेदैस्तेनयष्टव्यमन्तरम् ॥ १३॥ श्रुत्वतिवचनंतेषांविस्मितामुनयोऽभवन् । एतस्मिन्नेतरेतत्रपितृयोनिरमावसुः ॥१४॥ विमानंपरमारुह्यमुनीन्द्रोवाचनिर्भयः॥ छागमेधे नयष्टव्यंसुराणांतृप्तिहेतवे॥१५॥इतिश्रुत्वावचस्तस्यतथाकृत्वशिवंययुःlतस्मात्त्वंचमयासार्द्धयज्ञकुरुमहामते॥१६॥इतिश्रुत्वावचोषोरंली | लाधरउदारधीः॥ मोहनंग्राहधर्मात्मायज्ञस्त्रेतायुगेऽभवत् ॥ १७॥ रजोगुणमयोलोकत्रेतायांसंबभूवह। हिंसासत्ययुगेनासीद्धर्मस्तत्रच तुष्पदः ॥ १८॥ हव्येनतर्पितादेवानमांसैरक्तसंभवैः॥ इतिश्रुत्वाक्षत्रसिंहस्त्यक्त्वाछागंभयातुरम् ॥ १९॥ फलावैःकारयामासतदंपूर्ण हुतीर्तृप। एतस्मिन्नन्तरेदेवीतामसीक्रोधमूर्छिता ॥२०॥ नगरंदाहयामासनरनारीसमन्वितम् ॥ महामायाप्रभावेनशंभुदत्तशिवप्रियः ॥ २१ ॥ सभूत्वाचमहोन्मादीत्यक्त्वादेहंदिवंययौ ॥ तदालीलाधरोविोदशपुत्रोपजीविकः ॥ २२ ॥ बालानध्यापयामासग्रामेपद्मपरेशा भे ॥ क्षत्रसिंहस्तुनृपतिर्मोहनान्तिकमाययौ ॥२३॥प्रसादंकारयामासदेवमातुरनुग्रहम् ॥ ॥ मोहनउवाच ॥ ॥ बीजमन्त्रजपाहा ब्राह्मशक्तिमवाप्तवान् ॥ २४ ॥ तदंबायैनमस्तुभ्यंमहावीरायैनमोनमः॥ जावासप्तशुतींविष्णुर्वैष्णवशिक्तिमाप्तवान् ॥ २५ ॥ तदैवायैन मस्तुभ्यंमहालक्ष्यैनमोनमः ॥ प्रणास्तनयायस्यास्तुरीयपुरुषयिा॥२६॥ तूबायैनमस्तुभ्यंप्रणवायैनमोनमः ॥ यादृश्यामदंजातं यावैपाल्यतेजगत् ॥ २७॥ यस्यादेस्थितंविधंतटुंबायैनमोनमः॥ शचीसिद्धिस्तथामृत्यूभागीर्वाणसैनिकाः॥२८॥ स्वाहाचान तीराििद्धर्भक्तिस्त्वदुद्रा ॥ लोकपालप्रियात्वहिलोकमातर्नमोनमः॥२९तृष्णातृप्तीरतिीतिहिंसाक्षांतिर्मतिर्गत!निंदास्तुतिस्त; थष्यांचलनात्वंहिनमोनमः ॥३०॥ इत्यष्टकप्रभावेनक्षत्रसिंहोमहीपातः ॥३१॥शिवलोकंगतसाधुवैतालोयमवाप्तवान् । तस्मात्संविक्रम दित्यभजदुर्गासनातनीम् ॥३२॥ शिवाज्ञयात्वहंप्राप्तस्त्वत्समीपेमहीपते ॥ प्रश्रोत्तरेणभूपालमयात्वंसंपरीक्षितः ॥३३॥ भुजयोस्ते | स्थितिमॅस्याजहिसर्वरिपून्भुवि। दस्युनष्टापुरीःसर्वाक्षेत्राणिविविधानिच ॥३४॥३शास्रमानेनसंस्थाप्यसमयंकुरुभोनृप तीर्थानिपुनरुद्धारयिष्यति॥३५॥सहिमत्स्थापितंसंवद्विपरीतंकरिष्यति॥विक्रमाल्यानकालोऽयंपुनर्धर्मकरोति॥ि३६॥द्वादशाब्दातंवर्षे ५१ [*पु०|ापरोहिप्रवर्तते ॥ तदन्तेभुकृिष्णांशोभवष्यतिमहाबली ॥३७॥ कलेरुदारणार्थायम्लेच्छवंशवृिद्ये ॥ सूतावामुनयसवे |विशालायांसमागत्यचक्रतीर्थनिवासिनः ॥ भविष्यंतिमहाराजपुराणश्रवणेरतः ॥ ३९ ॥ इत्यु नैमिषारण्यवासिनः ॥ ३८ ॥ २५क्वासतुवैतालस्तत्रैवान्तरधीयत ॥ नृपतिर्विक्रमादित्यःपरमानंदमाप्तवान् ॥ ४० ॥ तस्मायूयंमुनिश्रेष्ठाज्ञात्वासंध्यांसमागताम् ॥ शिवंभजतसर्वेशंध्याननिष्ठासमन्विताः ॥ ४१ ॥ इतिश्रीभविष्ये महापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासः मुचयेद्वाविंशोऽध्यायः ॥ २२ ॥ छ ॥ ॥ व्यासउवाच ॥ ॥ इतिश्रुत्वातुमुनयोविशालनगरींस्थिताः ॥ स्रात्वाकेदारकुंडेतेम नसापूजयच्छिवम्॥१॥ समाधिनिष्ठास्तेसर्वेवर्षमेकंव्यतीतयन् ॥ एतामित्रंतरेराजाविक्रमादित्यभूपातः॥२॥नत्वामुनीन्समाधिस्थांस्तुष्टा विपरयागिरा। उषित्वातेतुमुनयः सूतंगत्वाऽत्रुवन्निदम् ॥ ३ ॥ सोऽयंराजासमायातोयस्यैवंवर्णिताकथा ॥ वाजिमेधेचनृपतेः कारया मस्त्वदाज्ञया ॥ ४॥ भवाचिक्रतीर्थेचस्थित्वाध्यानपरोभव । तथेत्युक्त्वातुसूतस्तैः सार्धचपुनरागमत् ॥ ५ ॥ विधेिनाकारयामा| सुर्हयमेधमहामखम्। पूर्वेतुकपिलस्थानंदक्षिणेसेतुबंधनम् ॥६॥ पश्चिमेसिंधुनद्यन्तंचेोत्तरेखदीवनम् ॥ हृयोजगामतरसाततः क्षिप्रांनदीं) गतः ॥७॥ त्यक्त्वाकलेवरंवह्नौस्वर्गलोकमतोययौ ॥ नृपयज्ञेसुराः सर्वेसपत्नीकाः समागतः ॥८॥ चंद्रमास्तत्रनायातोभूपतिर्वि मनाभवत्। यज्ञातविविधंदानंदत्वाचैतालसंयुतः॥९॥चंद्रलोकंगतोराजाचंद्रमासुखितोऽभवत् ॥ भोभोराजन्महाभागकलौप्राप्तभयं करे॥ १०॥ मतिर्भूतलेनास्तितस्मान्नायामतेऽन्तकम्॥ दवासुधामपंतोयंचंद्रश्चान्तर्दधेपुनः॥११॥ज्ञात्वेनूस्तत्रसंप्यद्विजरूपी ह्याच्यत् । दतंराज्ञातदमृतंशक्रःस्वर्गमुपागतः ॥ १२ ॥ तेनतस्यफलंजातमायुर्लक्षसमंह्मभूत् । तस्मिन्कालेंद्विजः कश्चि जयन्तेानामीवश्रुतः ॥ १३ ॥ तत्फलंतपसाप्राप्तशक्तस्वगृहंययौ ॥ जयन्तोभर्तृहरयेलक्षस्वर्णेनवर्णयन् ॥ १४॥ भुक्त्वाभर्तृहरि स्तत्रयोगारूढोवनंययौ॥ िवक्रमादित्यएवास्यभुक्त्वाराज्यमकंटकम् ॥ १९॥ शतवर्षमुदायुकोजगामूमरणेदवम्। शौनकाद्यास्तु ऋपयोज्ञात्वाभूपस्यस्वर्गातम् ॥ १६ ॥ गवामृतंप्रणम्योचुर्धर्ममुख्यंवदाधुना ॥ तेभ्यःतःपुराणनिश्रावयामासवैपुनः ॥१७॥ |शतवर्षपंचलक्षशोकमध्यापयन्मुदा ॥ तेश्रुत्वामुनयःसर्वेजमुष्टास्वमालयम्॥ १८ ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतु

पयः शौनकादयः ॥ पृच्छान्तिविनयेनैवसूतंपौराणिकंखलु ॥ १ ॥ भगवन्बूहिलोकानहितार्थायचतुर्युगे। कः पूज्यः सेवितव्यश्चां च्छितार्थप्रदायकः।।२॥ विायासेनवैकामंशाणुयुर्मानवाः शुभम् । सत्यंब्रह्मन्वदोपायंनराणांकर्तिकारकम् ॥ ३ ॥ सूतउवाच । नांभोजनेत्रंरमाकेलिपात्रंचतुर्वाहुचामीकरंचारुगात्रम्॥जगत्राणहेतुरिौधूम्रकेतुंसदासत्यनारायणंस्तौमिदेवम् ॥ ४॥ श्रीरामंसहलक्ष्मणं| सकरुणंसीतान्वितंसात्विकंवैदेहीमुखपद्मलुब्धमधुपंपौलस्त्यसंहारणम् ॥ वदेवंद्यपदांबुजंसुरवरंभक्तानुकम्पाकरंशत्रुझेनहनूमताचभरते| नासेवितंराघवम्॥५॥कलिकलुषविनाशंकामसिद्विप्रकाशंसुरक्रमुखभासंभूसुरेणप्रकाशाम्॥विबुधबुधविलासंसाधुचयविशेषंनृपतिवरचार|{ भोश्रृणुष्वेतिहासम् ॥६॥ एकदानारदोयोगीपरानुग्रहांच्छया ॥ पर्यटविविधॉलोकान्मत्र्यलोकमुपागमत् ॥७॥ तत्रदृष्टाजनान्स | वान्नानाछेशसमन्वितान्॥ अधिव्याधिदरिद्रार्तान्पच्यमानान्स्वकर्मभिः ॥८ ॥ केनोपायेनचैतेषांदुःखनाशोभवेद्ध्रुवम् ॥ इतिसंचिंत्यम नाविष्णुलोकंगतस्तदा॥ ९॥ तत्रनारायणदेवंशुवर्णचतुर्भुजम् ॥ शंखचक्रगदापद्मवनमालाविभूषितम् ॥ १० ॥ प्रसन्नवदनंशांतंस नकाचैरभिष्टतम्। । दृष्टार्तदेवदेवेशंस्तोतुंसमुपचक्रमे॥११॥नारद्वाच ॥ नमोवाङ्मनसातीतरुपायानंतशक्येनादिमध्यान्तदेवा यनिर्गुणायमहात्मने ॥ १२ ॥ सर्वेषामादिभूतायलोकानामुपकारिणे ॥ अपारपरिमाणायतपेोधामनमोनमः ॥ १३॥ ॥ सूतउवाच।। इतिश्रुत्वास्तुतिविष्णुर्नारदंप्रत्यभाषत ॥ िकमर्थमागतोऽसत्वंकिंतेमनसिवर्तते ॥ १४॥ कथयस्वमहाभगतत्सर्वकथयामिते॥श्रुत्वातु। 4नारदोविष्णुमुक्तवान्सर्वकारणम्॥ १५॥ नारस्यवचःश्रुत्वासाधुसाध्वित्यपूजयत् ॥णुनारद्वक्ष्यामिव्रतमेकंसनातनम् ॥ १६॥ कृते।
तायुगेविष्णुर्दापरेनेकरूपधृक्। कौप्रत्यक्षफलदःसत्यनारायणोविभुः॥१७॥ चतुष्पादोहिधर्मश्चतस्यसत्यंप्रसाधनम् ॥ सत्येनधार्य

१ तेलोकः सत्येब्रह्मप्रतिष्ठितम् ॥ १८ ॥ सत्यनारायणव्रतमतः श्रेष्ठतमंस्मृतम् ॥ इतिश्रुत्वाहरेर्वाक्यंनारदः पुनरब्रवीत् ॥ १९॥ किंफलं; { शु० किंविधानंचसत्यनारायणार्चने॥ तत्सर्वकृपयोद्वकथयस्वकृपानिधे ॥ २० ॥ भगवानुवाच ॥ ॥ नारायणार्चनेवक्तुंफलंनालंचतुर्मु सः ॥ शृणुसंक्षेपतोद्येतत्कथयामितवाग्रतः ॥ २१ ॥ निर्धनोपिधनायः स्यादपुत्रः पुत्रान्भवेत् ॥ भ्रष्टराज्योलभेद्राज्यमंधोऽ पिस्यात्सुलोचनः ॥ २२ ॥ मुच्यतेबंधनाद्वोनिर्भयःस्याद्रयातुरः ॥ मनसाकामयेद्ययं लभतेतंविधानतः ॥ २३ ॥ इहजन्म निभोविप्रभक्त्याचविधिनार्चयेत् ॥ लभेत्कामंहितच्छीघ्रनात्रकायाविचारणा ॥ २४ ॥ प्रातःस्रायीशुचिर्भूत्वादन्तधावनपूर्वकम् ।। तुलसीमंजरीधृत्वाध्यायेत्सत्यस्थितंहरिम् ॥ २५ ॥ नारायणंसांद्रषनावदातंचतुर्भुजंपीतमहार्हवाससम् ॥ प्रसन्नवकंनवकंजलोचनंसनंद

प्र० सासायंकालेप्रपूजयेत् ॥ पंचभिकलशैर्जुष्कदलीतोरणान्वितम् ॥ २८॥३शालग्रामंस्वर्णयुक्तंपूजयेदात्मसूक्तकैः ॥ पंचामृतेनसंस्राप्य चन्दनादिभिरर्चयेत् ॥ २९॥ ऑनमोभगवतेनित्यंसत्यदेवायधीमहि। चतुःपदार्थदात्रेचनमस्तुभ्यंनमोनमः॥३० ॥ जस्वेत्यष्टोत्तरश तंजुहुयात्तद्दशांशकम् ॥ तर्पणंमार्जनंकृत्वाकथांश्रुताहरोरमाम् ॥३ ॥ पडयायसत्यमुख्यांतत्पश्चात्प्रसादकम्। सम्यविभूज्या तत्सर्वदापयेच्छूोतृकान्नरान् ॥ ३२ ॥ आचार्यायादिभागंचद्वितीयंस्वकुलायसः ॥ श्रोतृभ्यश्चतृतीयंचतुर्थचात्महेतवे ॥३३॥ विप्रे भ्योभोजनंदद्यात्स्वयंपुंजीतवाग्यतः॥ देवर्षेऽनेनविधिनासत्यनारायणार्चनम् ॥३४॥ कारयेद्यीदभक्याचश्रद्धयाचसमन्वितः॥ ब्रतीका मानवाप्रतिांछितानीहूजन्मनि॥३५॥ इहजन्मकृतकर्मपरजन्मिनपद्यते ॥ परजन्मकृतकर्मभेोक्तव्यंसर्वदारैः॥३६ सत्यनारायणव्रत महसर्वान्कामान्दूदाििह ॥ अचैवजगतीमध्येस्थापयामित्वाज्ञया ॥३७॥ इत्युक्त्वान्तर्दधेदेवोनारदस्वर्गतयौ। स्वयंनारायणो देवः काश्यांपुर्यासमागतः ॥ ३८ ॥ इति श्रीभविष्येमहापुराणप्रतिसगर्पवीणचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेचतुर्षेि शोऽध्यायः॥२४॥ ॥ ४॥ ॥ सूतउवाच। । कृपयाब्राह्मणद्वाराप्रकटीकृतवान्स्वकम् ॥इतिहासमिमंवक्ष्येसंवादंहरिप्रियः॥१॥||२ पुिरीतिविख्यातातत्रासीद्राह्मणोवरः ॥ दीनोगृहाश्रमीनित्यंभिक्षुःपुत्रकलत्रवान् ॥ २ ॥३शतानंदइतिख्यातोविष्णुव्रतपरायणः । एकदूपथिभिक्षार्थगच्छतस्तस्यश्रपातः॥३॥ िवनीतस्याशिांतस्यसवभूवाक्षिगोचरः ॥ वृद्भाह्मणवेषेणपप्रच्छब्राह्मणंहाः ॥४॥ क्यासीतिद्विजश्रेष्ठवृत्तिःकामेनकथ्यताम् ॥ ॥ातानन्दउवाच॥ ॥भिक्षावृतिरहंसौम्यकलत्रापत्यहेतवे॥५॥ याचितुंधनिनांद्वारिव्रजामि| धनमुत्तमम् ॥ नारायणउवाच। भिक्षावृत्तिस्त्वयादीर्घकालंद्विजसदाधृता। तूद्वारकउपायोर्यविशेषेणकलौकिल ॥६॥ ममोपदेशतो विप्रसत्यनारायणंभज। दाविशोकशमनंसतापहरणंहरेः॥७॥ चरणैशरणंयाहिमोक्षदपद्मलोचनम्॥ एवंसंबोधितोविप्रोहरिणाकरुणा| }णतवप्रत्यक्षमागतः॥ दुःखोदधिनिमग्रानांतरणञ्चरणौहरेः॥ १० ॥ कुशलाःारणंयान्तिनेतरेविषयात्मिकाः ॥ आदृत्यपूजासंभारान्हि तायजगतांद्विज ॥ ११ ॥ अर्चयंस्तमनुध्यायंस्त्वमेतत्प्रकटीकुरु ॥ इतिवृवंतंविप्रोसौददर्शपुरुषोत्तमम् ॥ १२॥ जलदश्यामलंचारुचतु र्वाहुंगदादिभिः॥ पीतांबरंनवांभोजलोचनंस्मितपूर्वकम् ॥ १३ ॥ वनमालामधुव्रात बितांत्रिसरोरुहम् ॥ निशम्यपुलकांगोसौप्रेमपूर्ण सुलोचनः॥ १४॥ स्तुवन्गद्वद्यावाचादंडवत्पतिोभुवि ॥ प्रणमामजगन्नाथंजगत्कारणकारकम् ॥ १५ ॥ अनाथनार्थशिवदारण्य मनवंशुचिम् ॥ अव्यकंच्यतांयातंतापत्रयविमोचनम् ॥ १६॥ नमसत्यनारायणायास्यकर्धेनमशुद्धसत्वायविश्वस्यभवें ॥ करालय कालायविश्वस्यहर्वेनमस्तेजगन्मंगलायात्ममूर्ते ॥ १७॥ धन्योस्म्यद्यकृतीधन्योभवोद्यसफलोमम ॥ वाङ्मनेोगोचरोयस्त्वंमप्रत्यक्षमा। गतः ॥ १८॥ दिष्टकिंवर्णयाम्यहोनजानेकस्यवाक्फलम् ॥ क्रियाहीनस्यमंदस्यदेहोऽयंफलवान्कृतः ॥ १९ ॥ पूजनंचप्रकर्तव्यंलोकः नाथरमापते। िवधिनाकेनकृपयाताज्ञापयांविभो॥२० । हिस्तमाहमधुरंसस्मितंश्चिमोहनः॥पूजायांमविद्रवहुनापेक्षितंधन।

॥२१॥ अनायासेनलब्धेनश्रद्धामात्रेणमांयजाग्राहग्रस्तोजामि लोवायथाऽभून्मुक्तसंकटः॥२२॥ विधानंशृणुविशेंद्रमनसाकामयेत्फलम्।

पूजासंभृतसंभारपूजांकुर्याद्यथाविधि।। २३॥ गोधूमचूर्णपादाद्वैसेटकादिप्रमाणतः॥ दुग्धेनतावतायुक्तमिश्रितंशर्करादिभिः ॥ २४ ॥ तच्चूर्णहरयेद्द्याद्घृतयुतंहरप्रियम्। गोदुग्धेनैवधिनागोघृतनसमन्वितम् ॥२९॥ गंगाजलेनमधुनायुतंपंचामृतंत्रियम् ॥ पंचामृतेन प्र०५ साममकथांशृणुयात्परमादरात् ॥ २९॥ इतिहासंतथाराज्ञोभिलानांवणिजोऽस्यच ॥ कथांतेप्रणमेद्रः ॥ ३० ॥ लुब्धंप्रसादंधुंजीतमान्यन्नविचारयेत् ॥ द्रव्यादिभिर्नमेशांतिर्भक्याकेवलयायथा ॥ ३१ ॥ विधिननेनविद्रपूजयंतिचयेनराः॥पुत्र पैौत्रधनैर्युक्ताभुक्त्वाभोगाननुत्तमान् ॥ ३२॥ अन्तेसान्निध्यमासाद्यमोदन्तेमयासह ॥ यंकामयतेकामंसुव्रतीतंतमाप्नुयात्॥३३॥| इत्युक्त्वान्तर्दधविष्णुविप्रेपिसुखमाप्तवान् । प्रणम्यागाद्यथादिष्टमनसाकैौतुकाकुलः॥३४॥ अद्यभैक्ष्येणलभ्येनपूज्योनारायणेमया।। }इतिनिश्चित्यमनसभिक्षार्थीनगरंगतः॥ ३५ ॥विनादेहीतिवचनंलब्ध्वाचविपुलंधनम् ॥ कौतुकायासमनसाजगामनिजमालयम् ॥३६॥

वृत्तांतंसर्वमाचख्यौब्राह्मणसान्वमोदत ॥ सादरंद्रव्यसंभारमादृत्यभर्तुराज्ञया ॥ ३७ ॥ आहूयवंधुमित्राणितथासान्निध्यवर्तिनः ॥

सत्यनारायणदेवंयजामस्वगणैर्तृतः॥३८॥ भक्यातुतोपभगवन्सत्यनारायणःस्वयम् ॥ कामंदिसुग्रादुरासीत्कथतेिभक्तवत्सलः। ॥३९॥ वत्रेविोऽभिलषितमिहामुत्रसुखप्रदम् ॥ भक्तिपरांभगवतितथातत्संगिनांव्रतम् ॥ ४० ॥ रथंकुंजरमंजुलंमाँदरंचद्वयंचारुचामी करालंकृतंच ॥ धनंदासदासीगणगांमहींचलुलायसिंदुग्धांहरेदेहिदास्यम् ॥ ४१ ॥ तथास्विातहरिःप्राहततश्चांतर्दधेप्रभुः॥विप्रोऽपि। कृतकृत्योऽभूत्सर्वलोकाििमिरे ॥४२॥ प्रणम्यभुविकायेनप्रसादप्रापुराद्रात् ॥ स्वंस्वंधामसमाजग्मुर्धन्यधन्येतिवादिनः ॥ ४३॥ प्रचचारतोलोकेसत्यनारायणर्चनम् ॥ कामसिद्धिप्रदंभुक्तिमुक्तिदंकलुषापहम् ॥४॥ ॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुः र्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेपंचविंशोऽध्यायः ॥ २५ ॥ छ ॥ मृतउवाच ॥ ॥ राजासीद्धार्मिकःकश्चित्केदारम णिपूरके ॥ चंद्रचूडइतिख्यातःप्रजापालनतत्परः ॥ ३ ॥ शांतोमधुराधीरोनारायणपरायणः ॥ बभूवुःशत्रवस्तस्यम्लेच्छाविंध्यनिवा । सिनः ॥२॥ तस्यतैरभवद्युद्धमतिप्रवलदारुणैः ॥ भुगुंडीयुद्धनिपुणैःक्षेपणे:परिघायुधैः ॥ ३ ॥ चंद्रचूडस्यमहतीसेनायमपुरेगता। ३शतरथास्तथानागान्सहस्रतुहयास्तथा आक्रांतःसमहाभागस्तैम्लेच्छेदैभयोधिभिः ॥ त्यक्त्वाराष्ट्रचनगरसैकाकीवनमाययौ ॥ ६ ॥ तीर्थव्याजेनसनृपपुरींकाशींसमागतः। तत्रनारायणदेवंडसर्वगृहेगृहे ॥७॥ ददर्शनगरींचैवधनधान्यसमन्विताम् ॥ यथाद्वारावतीज्ञेयातथासाचपुरीशुभा ॥८॥विस्मितश्च द्रचूडश्वदृष्टाश्चर्यमनुत्तमम् ॥ सत्येनरुद्वितांलक्ष्मींशीलधर्मसमन्विताम् ॥ ९ ॥ दृष्टाश्रुत्वासदांनंदंसत्यदेवप्रपूजकम् ॥ पतित्वातचरण योःप्रणनाममुदायुतः ॥ १० ॥ द्विजराजनमस्तुभ्यंसदानंदमहामते ॥ भ्रष्टराज्यंचमांज्ञात्वाकृपयामांसमुद्भर ॥ ११ ॥ यथाप्रसन्नेो| भगवलक्ष्मीकान्तोजनार्दनः ॥ तथातद्वदयोग्यव्रतंपापप्रणाशनम् ॥ १२' । सदानंदउवाच । ॥ दुःखशोकादिशमनंधनधान्य प्रवर्धनम्। सौभाग्यसंततिकरंसर्वविजयप्रदम् ॥१३॥ सत्यनारायणव्रतंश्रीपतेस्तुष्टिकारकम्॥ यस्मिन्कास्मादिनेभूप्यजेचैवनिशामु स्॥१४॥ तोरणादिप्रकर्तव्यंकटूलीस्तंभमंडितम्॥पंचभिःकलशैर्युतंध्वजपंचसमन्वितम्॥ १९॥तन्मध्येवेदिकांरम्यांकारयेत्सत्रतीद्विजैः ॥ तत्रस्थाप्यशिलारूपंकृष्णंस्वर्णसमन्वितम्॥१६॥कुर्याधादिभिःपूजांप्रेमभक्तिसमन्वितः॥भूमिशायीहरिंध्यायन्सत्यरात्रंव्यतीतयेत्।१७॥ तिश्रुत्वासनृपतिकाश्यांदेवमपूजयत् । रात्रौप्रसन्नोभगवान्ददौराज्ञेऽसिमुत्तमम्॥१८॥शत्रुपक्षयकरंप्राप्यखड्रनृपोत्तमः ॥ प्रणम्यचसदा नन्दकेदारमणिमाययौ॥ १९॥ हवादस्यून्पष्टिशतांस्तेषांलब्वामहछनम् ॥ प्रिपूजयामासनर्मदायास्तटेशुभे ॥ २० ॥ पौर्णमास्यां विधानेनमासमासेनृपोत्तमः ॥ अपूजयत्सत्यदेवप्रेमभक्तिसमावितः ॥ २१ ॥ तद्वतस्यप्रभावेनलक्षग्रामाधिपोऽभवत् ॥ राज्यंकृत्वासष

ष्टट्यब्दमन्तेविष्णुपुरंययौ ॥ २२ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगवडापरपर्यायेकालयुगीयेतिहासमुचयेचंद्रचूडे

१द्वारोनामषडिंशोऽध्यायः ॥२६॥सूतउवाच ॥अथेतिहासंशृणुयाद्यथाभिछाकृतार्थिनः॥विचरंतोवनेनित्यंनिषादाकाष्टवाहिनः॥१॥ वनात्काष्ठानिविक्रतुंपुरींकाशययुःकचित् ॥ एकस्तृषाकुलोयातोविष्णुदासाश्रमंतदा ॥ २ ॥ ददर्शविपुलैश्वयंसेवितंचद्विजैरिम्। जलंपीत्वाविस्मितोऽभूद्रिक्षुकस्यकुतोधनम् ॥३॥ योदृष्टोऽकंचनोविोदृश्यतेऽद्यमहाधनः॥ इतिसंचिंत्यहृदयसपप्रच्छद्विजोत्तमम्॥४॥ ] ०० २८॥ ऐश्वर्यतेकुतोब्रह्मन्दुर्गतिस्तेकुतोगता ॥ आज्ञापयमहाभागश्रोतुमिच्छामितत्त्वतः॥५॥ ॥सदानंदउवाच॥ ॥ सत्यनारायणस्यांगसेव प्र०प यार्किनलभ्यते॥नकिंचित्सुखमाप्तोतिविनातस्यानुकंपया ॥६॥निषादउवाच॥ ॥ अहोकिमितिमाहात्म्यंसत्यनारायणार्चने॥विधानं ोपचारंचद्युपर्छुत्वमसि ॥७॥ साधूनांसमचित्तानामुपकारखतांसताम् ॥ नगोप्यविद्यतेकिंचिदार्तानामार्तनाशनम् ॥८॥इतिपृ; टोििवतुमितिहासमथाब्रवीत्॥ चंद्रचूडोमहीपालकेदारमणिपूरके ॥९॥ ममाश्रमंसमायातःसत्यनारायणार्चने ॥विधानंश्रोतुकामोऽ| सोमामाहसादरंवचः ॥ १० ॥ मयायत्कथितंतस्मैतन्निबोधानषादज ॥ संकल्प्यमनसाकामंनिष्कामोवाजनश्कचित् ॥ ११ ॥ गोधूमचूर्णपादधेसेटकाचैःसुचूर्णकम्। संस्कृतंमधुगंधाज्येनैवेद्यविभवेऽपयेत् ॥१२॥ पंचामृतेनसंस्नाप्यूचन्द्राचैश्चपूजयेत् ॥ पा|} यसापृपयावदक्षिीरमथोहरेत् ॥ १३॥उचावचैफलैपुष्पधूपदीपैर्मनोरमैः॥पूजयेत्परयाभक्त्यविभवेसविस्तरैः।१४। नतुष्ये द्रव्यसंभारैर्भक्त्याकेवलयायथा ॥ भगवान्पिरतपूर्णोनमानंवृणुयात्कचित् ॥ १९॥ दुर्योधनकृतांत्यकाराजपूजांजनार्दनः॥ िवदुरस्या

श्रमेवासमातिथ्यंजगृविभुः॥१६॥ सुदामस्तंडुलकणाञ्जग्ध्वामानुष्यदुर्लभाः। संपदोऽदाद्धरिप्रीत्याभक्तिमात्रमपेक्ष्यते॥ १७॥ गो

गृध्रोवाणव्याधोहनुमान्सविभीषणः ॥ येऽन्येपापात्मकादैत्यावृत्रकायाधवादयः॥१८॥ नारायणान्तिकंप्राप्यमोदतेऽद्यापियद्वशः। इतिश्रुत्वानरपतिःपूजासंभारमादरात् ॥ १९ ॥ कृतवान्सधनंलब्ध्वामोदतेनर्मदातटे। निषादत्वमपिग्रीत्यासत्यनारायणंभज ॥२०॥ इहलोकसुखंप्राप्यचान्तेसान्निध्यमाgयः। कृतकृत्योनिषादोऽभूत्ग्रणम्यद्विजपुंगवम् ॥ २१ ॥ सगत्वास्वगणानाहमाहात्म्यंसेिवने ॥ तेहदृष्टमनसःसर्वेसमयंचकुरादृताः॥२२॥ सत्यनारायणेपूजांकाष्ठलब्धेनयावता ॥ वयंकुलैकरिष्यामःपुण्यवृक्षविधानतः॥ २३॥इति। निश्चित्यमनसाकाष्विक्रीयलेभिरे॥चतुर्गुणंधनंदृष्टास्वंस्वंभवनमाययुः॥२४॥मुद्रास्त्रीभ्यस्समाचख्युवृत्तांतंसमादितः॥ तःश्रुत्वादृष्ट मनसपूजनं कुरादरात् ॥ २९ ॥ कथान्तेप्राणमन्भक्त्याप्रसादंजगृहुस्ततः ॥ स्वजातिभ्यपेभ्यश्चद्दुस्तच्चूर्णमुत्तमम्॥२६॥ १॥२ जाप्रभावता :पुत्रदारादिभिर्युतःlलब्ध्वाभूमितलेट्रव्यंज्ञानचक्षुर्महोत्तमम्॥२७॥ भुक्त्वाभोगान्यथेष्टन्तेदरिद्रन्धाद्वजोत्तम। जामु स्तेवैष्णवंधामयोगिनामपिदुर्लभम् ॥ २८ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीपतिहासमुचये? सप्तविंशोऽध्यायः॥२७॥ मूतउवाच ॥ अथतवर्णयेष्यामिकथांसाधूपचारिताम् ॥ नृपोपदेशतःसाधुःकृतार्थोऽभूद्वणिग्यथा ॥ १ ॥ मणिपूरपतीराजाचंद्रचूडेोमहायशाः॥ सहप्रजाभिरानर्चसत्यनारायणंप्रभुम् ॥२॥ अथरत्नपुरस्थायीसाधुर्लक्षपतिर्वणिक्॥ धनैरापूर्यतर {णी:सहगच्छन्नदीतटे ॥ ३ ॥ दर्शवहुलंलोकंनानाग्रामविलासिनम् ॥ माणमुक्ताविरचितैतिानैस्समलंकृतम् ॥ ४॥ वेदवादांश्चशु श्रावगीतवादित्रसंगतान् ॥ रम्यंस्थानंसमालोक्यकर्णधारंसमादिशत् ॥ ५ ॥ विश्रामयात्रतरणरितिपश्यामिकौतुकम् ॥ भी दिष्टस्तथापक्रकर्णधारसभृत्यकैः ॥ ६ ॥ तटसमसमुत्तीर्यमछलीलाविलासिनः । कर्णधारानगूर्वीरायुधुर्मछलीलया ॥७॥ जितैः ॥ सभ्याऊचुश्चतेसवेंसत्यनारायणोविभुः ॥ ८ ॥ पूज्यतेवंधुभिसार्धराज्ञालोकानुकंपिना ॥ प्राप्तनिष्कंटकंराज्यंसत्यनारायः णार्चनात् ॥ १० ॥ धनार्थौलभतेद्रव्यंपुत्रार्थीसुतमुत्तमम् ॥ ज्ञानार्थीलभतेचक्षुर्निर्भयःस्याद्भयातुरः ॥ ११ ॥ सर्वान्कामानवाप्रोतिनरः। सत्युमुरार्चनात्। िवधानंतुतःश्रुत्वाचैलंद्भागलेऽसकृत् ॥ १२॥ दंडवत्प्रणिपत्याहकामंसभ्यानोदयत् ॥ अनपत्योऽस्मभगवन्वृथै। वर्योवृथोद्यमः ॥ १३ ॥ पुत्रंवायदिवाकन्यांलभेयंत्वत्प्रसादतः ॥ पताकांकांचनीकृत्वापूजयिष्येकृपानिधिम्॥ १४॥ श्रुत्वासभ्याअब्रुवं स्तेकामनासिद्धिरस्तुते ॥ हरिप्रणम्यसभ्यांश्चप्रसादंभुक्तवांस्तदा॥ १६॥ जगामस्वालयंसाधुर्मनसाचिंतयन्हरिम् ॥ स्वगृहेह्यागतेतस्मि नायॉमंगलपाणयः॥ १६ ॥ मंगलानिविचित्राणियथोचितमकारयन् ॥ विवेशांतःपुरेसाधुर्महत्कौतुकमंगलः ॥ १७॥ ऋतुस्रातासतीली लावतीपर्यचरत्पतिम् ॥ गर्भधृतवतीसाध्वीसमयेसुषुवेतुसा॥१८॥ कन्यांकमललोलाक्षींबांधवामोदकारणीम्। साधुपरांमुदैलेभेवित तारधनंबहु ॥१९॥विप्रानाहूयवेदज्ञान्कारयामासमंगलम् ॥ लेखयित्वाजन्मपत्रींनामचक्रकलावतीम्॥२०॥कलानिधिकलेवासौववृधेसाक लावती॥अष्टवर्षाभवेद्रौरीनववर्षाचरोहिणी॥२१॥ दशवर्षाभवेत्कन्यातऔठारजस्वला।ौटांकालेनतांदृद्दाविवाहार्थमचिन्तयत्॥२२॥ भपु०| नगरेकांचनपुरोवणिक्छंखपतिश्रुतः ॥ कुलीनोरूपसंपित्तशीलौदार्यगुणान्तिः ॥ २३ ॥ पूरयामासतंसाधुर्तुहितुःसदृशंक्रम् ॥ २९॥ ||शुभेलोबहुविधैर्मगलैरग्रिसन्निधौ॥२४॥ वेदवादित्रनिदैर्ददौकन्य थावििधे ॥ मणिमुक्ताप्रवालनिवसनंभूषणानेच ॥२५॥ महामोद मनाःसाधुर्मगलार्थददौचह् ॥ प्रेम्णानिवासयामासगृहजामातरंततः ॥ २६ ॥ तंमेनेपुत्रवत्साधुःसचतंपितृवत्सुधीः ॥ अतीतेभूयसः कालेसत्यनारायणार्चनम् ॥२७॥ विस्मृत्यसहजामात्रावाणिज्याययौपुनः ॥ ॥ मृतउवाच ॥ ॥ अथसाधुःसमादायरत्नानिििवे

धानेिच ॥२८॥नौकासंस्थाप्यसययौदेशाद्देशान्तरंप्रतिानगरंनर्मदातीरेतत्रवासंचकारसः ॥२९॥ कुर्वन्क्रयविक्रयंचचिरंतस्थौमहामना॥

कर्मणामनसावाचानकृतंसत्यसेवनम् ॥३० ॥ ततःकर्मविपाकेनतापमापचिराद्वणिक् । कस्मिश्चिद्दिवसेरात्रौराज्ञोगेहेतमोवृते ॥ ३१ ॥ ज्ञात्वानिद्रागतान्सर्वान्दृतंचोरैर्महाधनम् ॥ प्रभातेवाचितोराजासूतमागधवदिभिः ॥ ३२ ॥ आतकृत्यंतृपकृत्वासदसंग्राविाचसः ॥ मुमुचुश्रेौरागतास्सर्वेनजानीमोवयंनृप ॥ इतिविज्ञापितोराजापुण्यक्षेोकशिखामणिः॥३५॥ उवाचक्रोधताम्राक्षोयूयंसंयामाचिरम्। सौरंद्रव्यमादायमत्पाश्र्वतमुपानय् ॥ ३६ ॥ नोचेदनिष्येसगणानितिदूतान्समादिशत् ॥ नृपवाक्यंसमाकण्यजग्मुस्तेच किंकराः॥ ३७॥ बहुयत्नैर्नसंशोध्यद्रव्यंौरसमवितम् ॥ एकीभूत्वनिशितामहचिंतातुरोऽभवत् ॥ ३८ ॥ हन्तामांसूर्णराजा। किंकरोमिकुतःसुखम् ॥नृपदंडाचमेमृत्युःप्रेतत्वायभवेदिह ॥३९॥ नर्मदायांचमरणंशिवलोकप्रदायकम् ॥ इत्येवंसंमतंकृत्वानर्मदायास्त टंययुः ॥ ४०॥विदेशिनोऽस्यवणिजोद्दर्शविपुलंधनम् ॥ मुक्ताहारंगलेतस्यलुठितंवणिजोऽस्य ॥ ४१ ॥ चौरोऽयामतिनिश्चित्यतौ| }बंधात्मरक्षणात् ॥ सधनंसहजामात्रानृपन्तिकमुपानयत् ॥ ४२ ॥ प्रतिकूलेहरौतस्मिन्नाज्ञापिनविचारितम् ॥ धनागारेधनं) नीत्वावधीतौसुदुर्मती॥ ४३॥ कारागारेोहमयैश्रृंखलैगपादयोः ॥ इतिराजाज्ञयातास्तथाचकुर्नबंधनम्॥४॥ जामात्रासहि} तःसाधुर्विललापभृशंमुहुः ॥ हापुत्रतातातेतिजामात कधनंगतम् ॥ ४५ ॥ वस्थिताचसुताभार्यापश्यधातुर्विपर्ययम् ॥ निमग्रौदुःखज लौकोवांत्रास्यतिसंकटात् ॥ ४६ ॥ मयाबहुतरंधातुविप्रियहिपुराकृतम् । तत्कर्मणःप्रभावोऽयंनजानेकस्यवाफलम् ॥ ४७॥ सम्म श्वशुरंजामात्रौद्वादशेषुविषादनौ॥४८॥इतिश्रीभविष्येमहाप्राणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यापेकलियुगीयेतिहासमुचयेऽष्टाविंशो ऽध्यायः ॥ २८॥ छ ॥ ॥ मृतउवाच ॥ तापत्रयहंराषेष्णोश्चरितंतस्यतेशिवम् ॥ शृण्वंतिसुधियोनित्यंतेवसंतिहरेःपदम् ॥ ॥ १ ॥ प्रतिकूलहरौतस्मिन्यास्यन्तिनिरयान्वहून् ॥ तप्रियाकमलादेवीचत्वारस्तस्यचात्मजाः ॥ २ ॥ धर्मोयज्ञोनृपश्चौरःसर्वे लक्ष्मीप्रियंकराः ॥ विप्रेभ्यश्चातिथेिभ्यश्चयद्दानंधर्मउच्यते ॥ ३ ॥ मातृभ्योंदेवताभ्यश्चस्वधास्वाहेतिवैमखः ॥ धर्मस्यैवमखस्यैव रक्षकोनृपतिस्मृतः ॥ ४ ॥ द्वयोर्हन्तहिचोरःसतेसर्वेधर्मकंकराः । यत्रसत्यंततोधर्मस्तत्रलक्ष्मीस्थिराभवेत् ॥५॥ सत्यही नस्यतत्साधेोर्धनंयत्तस्थितम् ॥ टतवानवनीपालः चोरैर्भार्यातिदुःखिता ॥ ६ ॥ वासोऽलंकरणादीनविक्रीयबुभुजेकिल ॥ नास्तित्पच्यतेकिंचित्तदाकाष्टमवाहत ॥ ७ ॥ अथैकस्मिन्नेिकन्याभोजनाच्छादनंविना ॥ गताविप्रगृहेऽपश्यत्सत्यनारायणार्च नम् ॥८॥ प्रार्थयंतंजगन्नायंदृष्टासाप्रार्थयद्धरिम् ॥ सत्यनारायणहरेपिताभर्ताचमेगृहम् ॥ ९॥ आगच्छत्वचयिष्यामिभवंतमितियाचये॥ तथास्तुब्राह्मणैरुक्तातःसात्वाश्रमंययौ ॥ १० ॥ मात्रानिर्भसितेयंतंकालंकुत्रस्थिताशुभे । वृत्तांतंकथयामासत्यनारायणार्चने ॥११॥ कलोग्रत्यक्षफलदंसर्वदक्रियतेनरैः ॥ कर्तुमिच्छाम्यहंमातरनुज्ञातुंत्वमर्हसि ॥ १२ ॥ देशमायातुजनकः स्वामीचममकामना । रात्रौनिश्चित्यमनसाप्रभातेसाकलावती॥ १३ ॥शीलपालस्यगुप्तस्यगेहेप्राप्ताधनार्थिनी ॥ बंधोकिंचिद्धनदोहयेनसत्यार्चनंभवेत् ॥ १४॥

  1. इतिश्रुत्वाशीलपालः पचनिष्कंधनंददौ ॥ त्वत्पितुश्चक्रणंशेपंमयीत्येवकलावति ॥ १५॥ इत्युक्त्वासोऽनृणोभूत्वागयाश्राद्धायसंययौ ॥

सुतपितेनद्रव्येणकृतंसत्यार्चनंशुभम् ॥ १६ ॥ लीलावतीसहतयाभक्तयाकुर्यात्प्रपूजनम् ॥ पूजनेनविशेषेणतुष्टोनारायणोभवत् ॥ १७॥ नर्मदातीरनगरेनृपःसुष्वापमंदिरे ॥ रात्रिशेषेसुपयेकेनिद्रांकुर्वतिराजनि ॥ १८ ॥ उवाचविप्ररूपेणबोधयन्क्ष्ण यागिरा । उत्तिष्ठोत्तिष्ठराजेंद्रतौसाधूपरिमोचय ॥ १९ ॥ अपराधविनावठ्ठौनोचेच्छंनभवेतव ॥ इत्येवंभूपतिश्चैवविप्ररूपेणबोधितः ॥ २० ॥ १९ भ*पु० |तदाह्यन्तर्दधेविष्णुर्वनिद्रोनृपतिस्तदा। विस्मितःसहसोत्थायदध्यौब्रह्मासनातनम् ॥२१॥ सभायांमविणेराजास्वग्रहेतुंन्यवेदयत् ॥प्रजा ॥३०॥| वश्वभूपालंप्राहसत्येनभोद्विज ॥२२॥ मयापदर्शितंस्ववृद्धविप्रेणोधितम् । अतस्तसिमानीयपप्रच्छविधिवन्नृपः ॥२३| आन यसाधुपप्रच्छसत्यमालंब्यभूपतिः॥ कुत्रत्यौवांकुलंकिंवावसतिकस्यवापुरे ॥ २४॥ साधुरुवाच ॥रम्यरत्नपुरवासोवणिजातौजनिर्मम । वाणिज्याथैमहाराजवाणिज्यंजविकावयोः॥२५॥मणिमुक्ताििक्रेतुंक्रेतुंातवपतने ॥ प्राप्तौतेश्वद्वांत्वत्समीपमुपागतौ॥२६॥ प्रतिकूलेविधौकोवादशांनाप्तोतिपुमान् ॥ विनापराधैश्रीकृष्णेमणिचैौरानवादयत् ॥ २७॥ आवांनचारोराजेंद्रतत्त्वतस्त्वविचारय ॥ श्रुत्वातनिश्चयंज्ञात्वातयोर्वधनकारणम्॥२८॥छेदयित्वादृढंपालोमशातिमकारयत् ॥ कारयित्ापरिष्कारंभोजयामासतोनृपः॥२९॥ नगरेपूजयामासवत्राभूषणवाहनैः ॥ अब्रवीपूजितःसाधुभूपतिविनयान्वितः॥३०॥कारागारेखहुविधंप्रादुःखमतपरम्॥ आज्ञापयमहा राजदेशंगतुंकूपानधे॥३१॥श्रुत्वासाधुवचोराजाप्राहकोशाधिकारिणम्।मुद्रभिस्तरणीसद्यपूरयाशुमदाज्ञया ॥ ३२ ॥ जामात्रासहितः साधुर्गीतवादित्रमंगलैः ॥ स्वदेशंचलितोऽद्यापिनचकेहरिसेवनम् ॥ ३३॥ सत्यनारायणोदेवप्रत्यक्षफलदकलौ ॥ सएतापसो| भूत्वाचक्रसाधुविडंबनम्॥३४॥ ॥ तापसउवाच।॥ धर्मकिौषुतेसाधोमामनादृत्ययासिभः ॥ प्रत्युत्तरमदात्साधुक्षिपौकाश्वस त्वरम् ॥ ३९ ॥ भोश्वामिन्मेधनंनास्तिलतांपत्रादिपूरितम् ॥ नौभिर्गच्छामिस्वस्थानंविरोधेनात्रकिंफलम् ॥ ३६ ॥ इत्युक्त धनमंतर्दधेसाधोलतापत्रावशेषितम् ॥ ३७ ॥ धनंनौकासुनास्तीतिसाधुचितातुरोऽ भवत् ॥ किमिदंकस्यवाहेतोर्धनंकुत्रगर्तमम ॥ ३८ ॥ वज्रपाताहतइवभृशंदुःखितमानसः ॥ कयास्यामिकतिष्ठामिकिंकरो | मिधनंकुतः ॥ ३९ ॥ इतिमूर्छगतःाधुर्विललापपुनःपुनः ॥ जामात्राबोधितःपश्चात्तापसंतंजगामह ॥ ४० ॥ गलेवसनमा दायप्रणनामसतापसम् ॥ कोभवानितिपप्रच्छदेवोगंधर्वईश्वरः ॥ ४१॥ देवदेवोऽथवाकोऽपिनजानेतवविक्रमम् ॥ आज्ञापयमहाभागतः द्विडम्बनकारणम् ॥ ४२॥ तापसउवाच ॥ आत्माचैवात्मनःशत्रुस्तथात्रचयिोऽप्रियः ॥ त्यजमौढ्यमर्तिसाधोप्रवादंमावृथाकुरु ॥४३॥

इििवज्ञापितःसाधुर्नबुवोधमहाधनः ॥ पुनःसतापसःप्राहकृपापूर्वकर्मतः ॥ ४४ ॥ चंद्रचूडोयदानर्चसत्यनारायणंतृपः ॥ अनपत्थेन

सुचिरंपुत्रकन्यार्थनात्वया ॥ ४९ ॥ प्रार्थितनस्मृतंद्येवइदानींतप्यसेवृथासत्यनारायणदेवोविश्वव्यापीफलप्रदः॥ ४६॥ तमनादृत्यदुर्बु द्वेकुत-सम्यग्भवेत्तव ॥ पुरालब्धवरंस्मृत्वासस्मारजगदीश्वरम् ॥ ४७ ॥ सत्यनारायणदेवंतापसंतंद्र्श । प्रणम्यभुविकायेनरिक्रम्य पुनपुनः॥ ४८॥ तुष्टावतापसंतत्रसाधुगद्वद्यागरा। साधुरुवाच। सत्यरूपंसत्यसंधंसत्यनारायणंहरिम् ॥ ४९ ॥ यत्सत्यत्वेनजगत स्तंसत्यंत्वांनमाम्यहम् ॥ त्वन्मायामोहितात्मानोनपश्यंत्यात्मनःशुभम्॥५०॥ दुःखांभोधौसामग्रादुःखेचसुखमानिनः॥ मूढोऽहंधनग; वेंणमदांधीकृतलोचनः ॥ ५१ ॥ नजानेस्वात्मनक्षेमंकथंपश्यामिमूढधीः॥ क्षमस्वमदौरात्म्यंतपोधामेहरेनमः ॥ ५२॥ आज्ञापयात्म दास्यमेयेनतेचरणौस्मरे ॥ इतिस्तुवालक्षमुद्रास्थापिताःस्वपुरोधसि ॥५३॥ गत्वावासंपूजयिष्येसत्यनारायणंप्रभुम्। तुष्टोनारायणः प्रावांच्छापूर्णाभवेतुते ॥५४॥ पुत्रपौत्रसमायुक्तोभुक्त्वाभोगांस्त्वनुत्तमान् ॥ अंतेसांनिध्यमासाद्यमोदसेत्वंमयासह ॥५॥ इत्युक्त्वा न्तर्दधेविष्णुःसाधुश्चस्वाश्रमंययौ। सप्ताहेनगृहंप्राप्तःसत्यदेवेनरक्षितः ॥ ५६ ॥ आगत्यनगराभ्याशेप्राहिणोडूतमाश्रमम् ॥ गृहमागत्य दूतोऽपिग्राहलीलावतींप्रति ॥ ५७ ॥ जामात्रासहितःसाधुःकृतकृत्यसमागतः ॥ सत्यनारायणाचयांस्थितासाध्वीसकन्यका ॥ ५८॥ पूजाभारंसुतायैसादत्त्वानौकांतिकंययौ । सखीगणैःपरिवृताकृतकौतुकमंगला ॥ ५९ ॥ कलातीत्वज्ञायप्रसादंसत्वरायौ ॥ पातुंपति|| मुखांभोजंचकोरीवदिनात्यये ॥ ६० ॥ अवज्ञानात्प्रसादस्यनौकाशंखपतेरथ ॥ निमगाजलमध्येतुजामात्रासहतत्क्षणात् ॥ ६१ ॥ मग्रं, जामातूरंपश्यविललापसमूच्छितः॥ लीलावतीतुतच्छुत्वामृच्छितविलापह ॥६२ ॥ ततःकलावतीश्रुत्वापातभुविच्छिता। रंभे वातहिताकून्तकान्तेतिवादिनी॥६३ ॥ हानाथयिधर्मज्ञकरुणाकरकौशल ॥ त्वयाविरिहतापत्यानिराशूविधिनाकृता। पत्युरई; गतंकस्माद्द्वगंजीवनंकथम् ॥ ६४ ॥ ॥ सूतउवाच ॥ ॥ कलावतीचारुकलासुकौशलाप्रवालरक्तांत्रितलातिकोमला ॥ सरोजनेत्र बुकणान्विसुंचतीमुक्तावलीभिस्तनकुडूमलांचती।॥६५॥ हासत्यनारायणसत्यधिोमहिमामुद्धरतद्वियोगे ॥ श्रुत्वार्तशब्दंभगवानुवा।। भ०पु० चवचस्तदाकाशसमुद्रवंच॥६६॥ साधोकलावतीक्षग्रंमत्प्रसादंहिभोजयेत् । तत्पश्चाहसंप्राप्यपांतप्राप्स्यातंमाशुच ॥६७॥इत्या

३१॥ाकाशेवचःश्रुत्वाििस्मतातचकारसा ॥नारायणस्यकृपयापातंप्राप्ताकलावता ॥ ६८ ॥ तत्रवसाधुःसाडाद्भक्यापरमयायुतः ॥ पूजनं

लक्षमुद्राभिसत्यदेवस्यचाकरोत् ॥ ६९ ॥ तेनव्रतप्रभावेनपुत्रपौत्रसमन्वितः ॥ भुक्त्वाभोगान्मुदायुक्तोमृतःस्वर्गपुरंयौ ॥ ७० ॥ इतिहासमिमंभक्यावृणुयाद्योहिमानवः ॥ सोऽपिविष्णुप्रियतरकामसिद्धिमवाप्यात् ॥७१ ॥ इतितेकथितंविप्रव्रतानामुत्तमंत्रतम् ।

कलिकालेपरंपुण्यंब्राह्मणस्यमुखोद्रवम् ॥ ७२ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहाससमु चयेसत्यनारायणव्रतमाहात्म्यसमाप्तावेकोनत्रिंशोऽध्यायः॥२९॥ ४ ॥ऋषयऊचुः ॥ ॥ भगवन्गुह्यजंकर्मवृत्तंप्रेोतंपुरातनैः ॥ ब्रता

नांचेवसर्वेषांश्रेटंनारायणव्रतम् ॥१ ॥ त्वन्मुखेनश्रुतंसृततापत्रयांनाशा नम् ॥ इदानींश्रोतुमिच्छामिलिंगजंकर्मचोत्तमम् ॥ २॥ सर्वेषां ब्रह्मचर्याणांब्रह्मचर्येििकंपरम् ॥ तन्मेवदमहाप्राज्ञसर्वज्ञोऽसिमतोमम ॥३॥ ॥ सूतउवाच ॥ ॥ आसीत्पुराकलियुगेपितृशर्माद्विजो | ुत्तमः ॥ वेदवेदांगतत्वज्ञोयमलोकभयान्वितः ॥४॥ज्ञात्वाघोरतमंकालंकलिकालमधर्मजम्॥ बंधनंयमराष्ट्रस्यतदाचिंतातुरोऽभवत्॥५॥ केनाश्रमेणवणेनमश्रेयोभवेदिह ॥ कलौसंन्यासमागोंहिदंभपाखंडखंडितः ॥ ६॥ वानप्रस्थःकलौनास्तित्रह्मचर्यवचित्वचित् ॥ गाहं

  1. तर्हि

स्थ्यंकर्मसर्वेषांकर्मणांश्रेष्ठमुच्यते ॥७॥ अतःस्त्रीसंग्रहोग्राह्योमयाघोरेकलौयुगे। यदिमेचभवेन्नारीमनोवृत्त्यनुसारिणी ॥८॥ मेसफलंजन्ममश्रेयोभवेदिह ॥ इत्येवंसंमतंकृत्वाशिवांमंगलदायिनीम्॥९॥ चंदनाद्येश्वसंपूज्यतुष्टावमनसापराम् ॥विश्वेश्वरीजगन्मृतिस चिदानंदरूपिणीम् ॥ १० ॥ ॥पितृशार्मोवाच॥ ॥ नमःप्रकृत्यैसर्वायेकैवल्यायैनमोनमः ॥ त्रिगुणैक्यस्वरूपायैतुरीयायेनमोनमः ॥ ॥ ११ ॥ महत्त्वजनन्यैचद्वकन्यैनमोनमः ॥ ॥ १२ ॥ ब्रह्ममातर्नमस्तुभ्यंसाहंकारपतामह पृथगुणायेशुद्धायैनमोमातर्नमोनम ।। १|विद्यायेशुद्धसत्वायैलक्ष्म्यैसत्वरजोमयि ॥१३॥ नमोमातरविद्यायैततःशुद्धचैनमोनमः ॥ काल्यैसत्तमोभूत्यैनमोमातर्नमोनमः॥१४॥ त्रियेशुद्धरजोमूत्यैनमत्रैलोक्यासिनेि। नमोरजस्तमोमूत्येंदुर्गायैचनमोनमः ॥ १५ ॥ श्रुत्वास्तवैदेव्याप्रसादस्थापितस्तया । |सुतायांविष्णुयशुसोब्राह्मणस्यतदास्वयम् । १६॥ तामुद्वाह्यद्विजोदेवींनाम्रावैब्रह्मचारिणीम् ॥ न्यवसन्मथुरायांसकृत्वाधर्मस्वयंदृदि ।

॥ १७॥ प्रियायैसजीवत्यैऋतुदानंकरोतिहि ॥ चत्वारश्चात्मजाश्वासंश्चतुर्वेदैक्यधारिणः ॥१८॥ ऋग्यजुश्चतथासामतुर्यश्चासीदथर्वण ॥

ऋग्यस्यतनयोव्याडिन्र्यायशास्त्रविशारदः ॥ १९ ॥ यजुषस्तुसुतोजातेोमीमांसोलोकविश्रुत ॥ पाणिनिःसामनस्यैवसुतोऽभूच्छब्दप रगः ॥ २० ॥ पुत्रोवररुचिःश्रेष्ठोऽथर्वणस्यनृपप्रियः ॥ तेगतामागधेशस्यचंद्रगुप्तस्युवैसभाम् ॥ २१ ॥ नृपस्तान्पूजयामासबहुमानपुरः सरैः ॥ अब्रवीत्तांस्ततोराजाब्रह्मचर्यंद्दिकिंपरम् ॥ २२ ॥ व्याडिराहमहाराजयःस्तुतौतत्परःपुमान् ॥ न्यायतोऽखिलदेवानांब्रह्मचारीहिमे; मतः ॥ २३ ॥ मीमांसश्चाहभोराजन्यज्ञेयोहिपुमान्परः ॥ कर्मणायजतेंद्वात्रोचनादिभिरर्चयेत् ॥ २४॥ हवनंतर्पणंकृत्वाब्रह्मादिकसुरा न्प्रतेि ॥ तत्प्रसादंहिगृहीयाद्रह्मचारीचसस्मृतः ॥ २५ ॥ श्रुत्वेदंपाणिनिश्चाहचंद्रगुप्तश्शृणुष्वभो। त्रिधास्वरैःपरंत्रह्मशुद्धशाब्दमयैःपरैः॥

॥ २६ ॥ तथैवसूत्रपाठश्चलिंगधातुगणावृतैः ॥ येोयजेद्वह्मचारीसपरंब्रह्माधिगच्छति ॥ २७ ॥ श्रुत्वावररुचिश्चाहश्शृणुमागधभूपते ॥ गृ;

हीत्वायज्ञसूयःप्राप्तोगुरुकुलेवसन् ॥ २८॥ दंडलोमनखाधारीभिक्षार्थोवेदतत्परः ॥ आज्ञयाचगुरोर्वतेंद्रह्मचारीहिसस्मृतः ॥ २९ ॥ इतितेषांवचःश्रुत्वापितृशमब्रवीदिदम् ॥ योगृहस्थेवसन्विप्रपितृदेवातिथिप्रियः ॥ ३० ॥ गामीपाणिगृहीतायामृतुकालेयतें द्रियः ॥ ब्रह्मचारीहिमुख्यस्तश्रुत्वाराजाब्रवीदिदम् ॥ ३१ ॥ स्वामिन्यद्रवताचोतंधर्मज्ञेनयशस्विना ॥ कलौभयंकरप्राप्त सधर्मोहिमतोमम ॥ ३२ ॥ इत्युक्त्वातस्यशिष्योऽभूद्वरुवाक्यपरायणः ॥ तथान्तेमरणंप्राप्यस्वर्गलोकंनृपोययौ ॥ ३३ ॥ पितृशर्मापिमनसाध्यात्वादामोदरंहरिम्। हिमालयंगिरिंप्राप्ययोगध्यानपरोऽभवत् ॥ ३४ ॥ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्व णिचतुर्युगखंडापरपर्यायेकलियुगयेइतिहासतमुचयोत्रंशोऽध्यायः॥३०॥ ॥ऋषयऊचुः॥४॥ भगवन्सर्वतीर्थानांदानानांकिंपरंस्मृतम्। यत्कृत्वाचकलौघोरेपरांनिवृतिमाप्नुयात् ॥ १ ॥ मृतउवाच ॥ सामनस्यसुतःश्रेष्ठःपाणिनिनामविश्रुतः ॥ काणभूतप्रशिष्यैश्चास्रज्ञेः। सपराजितः ॥ २ ॥ लज्जितःपाणिनिस्तत्रगतस्तीर्थान्तरंप्रात ॥ स्नात्वासर्वाणितीर्थानिसंतप्यपितृदेवताः ॥ ३ ॥ केदारमुदकंपीत्वा| भg०||शिवध्यानपरोऽभवत् ॥ पर्णाशीप्तदिवसालभक्षस्ततोऽभवत् ॥ ४ ॥ तोदशदिनान्तेसवायुभक्षोदशाहानि ॥ अष्टविंशद्दिने ॥३॥ु रुद्रवरंब्रूहिवचोऽब्रवीत् ॥६॥ श्रुत्वामृतमयंवाक्यमस्तूौद्रयागिरा। सर्वेशंसर्वलिंगेशंगििरजावलुभंहरम्॥ ६ ॥ पाणनिरुवाच । नमोरुद्रायमहतेसर्वेशायहितैषिणे ॥ नन्दीसंस्थायदेवायविद्याभयकरायच ॥ ७ ॥ पापान्तकायभर्गायनमानन्तायवेधसे। नमोमायाहरे| }शायनमस्तेलोकशंकर ॥ ८॥ यदिप्रसन्नोदेवेशविद्यामूलप्रदोभव ॥ परंतीथैहिमेदेहिमातुरपितर्नमः ॥ ९ ॥ सूतउवाच ॥ इतिश्रु त्वामहादेवःत्राणिप्रददौमुदा ॥ सर्ववर्णमयान्येवअइउणादिशुभानिवै ॥ १० ॥ ज्ञानदेसत्यजलेरागद्वेषमलापहे ॥ यःप्राप्यमानः सेतीर्थेसर्वतीर्थफलंभवेत्॥११॥ मानसंहिमहत्तीर्थब्रह्मदर्शनकारकम्॥पाणिनेतेद्दविप्रकृतकृत्योभवान्भव ॥१२॥इत्युक्त्वांतर्दधेरुद्रपा णिनिःस्वगृहंययौ ।॥ सूत्रपाठंधातुपाठंगणपाठंतथैवच ॥ १३ ॥ लिंगसृतथाकृत्वापरंनिर्वाणमाप्तवान् । तस्मात्त्वंभार्गवश्रेष्टमानसं तीर्थमाचर ॥ १४ ॥ यतोयातास्वयंगंगासर्वतीर्थमयीशिवा ॥ गंगातीर्थात्परंतीर्थनभूतंनभविष्यति ॥ १५ ॥ इतिश्रीभविष्येमहापुरा। णेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकालयुगीयेतिहासमुचयेएकत्रिंशोऽध्यायः ॥ ३१ ॥७॥ सूतउवाच ॥ तोताद्यद्विजःक श्चिद्वोपदेवइतिश्रुतः ॥ बभूवकृष्णभक्तश्चवेदवेदांगपारगः ॥ १ ॥ गत्वावृन्दावनंरम्यंगोपगोपनिषेवितम् ॥ मनसापूजयामासदेवदेवं) जनार्दनम् ॥ २ ॥ वर्षान्तेचहरिःाक्षाद्ददौज्ञानमनुत्तमम् ॥ तेनज्ञानेनसंप्राप्तादिभागवतीकथा ॥ ३ ॥ शुकेनवर्णितायावैविष्णुरा तायधीमते ॥ तांकथांवर्णयामासमोक्षमूर्तिसनातनीम् ॥ ४ ॥ कथान्तेभगवान्विष्णुःप्रादुरासीजनार्दनः ॥ उवाचस्निग्धयावाचावरंबू हिमहामते ॥५॥ोपदेवउवाच। नमस्तेभगवान्वष्णोलोकानुग्रहकारक ॥ त्यातमिदंश्विदेवतिर्यङ्नरादिकम्॥६॥ त्वामानरका तांश्चतेकृतार्थाक्लयुगे।त्यादतंभागवतंश्रीमद्रासननिर्मितम् ॥७॥ माहात्म्यंतस्यमबूहियदिदत्तोवरस्त्वया॥श्रीभगवानुवाच॥ एकदाभूगवान्रुद्रोभवान्यासहशंकरः॥८॥ बौदूराज्येजगत्यादिंभूपाखंडनिर्मिते। दृष्टाकाश्यांभूमिर्तुगंप्रणनाममुद्युतः॥ जयसाचिदा। नंदविभोजगदानंदकारक ॥ ९ ॥ इतिश्रुत्वाशिवाग्राहकोदेवोऽस्तितवोत्तमः ॥ सहोवाचमहादेवियज्ञःसप्ताहमत्रवै ॥ १० ॥ तस्म दूमिपवित्रत्वमिहावरानने ॥ सर्वतीर्थाधिकत्वंचस्वयंब्रह्मसनातनम् ॥ ११ ॥ इतिश्रुत्वशिावादेवीप्राप्तास्यगुह्यकालये ॥ रुद्रेणसहि। तातत्रभूमिशुद्विमकारयत् ॥ १२ ॥ चंडीशाश्वगणेशाश्चनन्दिनोगुहएवच ॥ रक्षार्थस्थापितास्तत्रदेवदेवेनभोद्विज ॥ १३ ॥ शृणुदेवि कथांरम्यांममानससंस्थिताम् ॥ इत्युक्त्वाध्यानमास्थायसप्ताहेनस्वर्णयत् ॥ १४ ॥ अष्टाहेनेत्रउन्मील्यदृष्टानिद्रागतांशिवाम् । बोधयामासभगवान्कथांतेलोकशंकरः ॥ १५ ॥ कियतीतेश्रुतागाथाश्रुत्वाहजगदाम्ब ॥ सुधामन्थनपर्यंतंचरित्रंशिवयरितम्॥१६॥ कोटरस्थःशुकःश्रुत्वाचिरंजीवत्वमागतः ॥ पार्वत्यारक्षितःसॉवैशाकःपरमसुंदरः ॥ १७ ॥ स्थित्वाशिवस्यसनेममध्यानपरोऽभवत् ॥ मयाज्ञयाशकःसाक्षात्वदीयाट्टद्यस्थितः ॥ १८ ॥ तेनप्राप्तभागवतंमाहात्म्यंचास्यदुर्लभम् ॥ त्वंवैगंधर्वसेनायापत्रोवक्रमभूपतेः ॥१९॥ नर्मदाकूलमासाद्यश्रावयत्वंकथांशुभाम् ॥ हरिमाहात्म्यदानंहिसर्वदानपरंस्मृतम् ॥ २० ॥ सत्पात्रायप्रदातव्यविष्णुभक्तायधीमते । बुभुक्षितान्नदानंचतद्दानस्यसमंनाह॥२१॥ इत्युक्त्वान्तर्दधेदेवोवोपदेवप्रसन्नधीः॥२२॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युग खंडुपरपर्यायेकलियुगीयेतिहासमुचयेद्वात्रिंशत्तमोऽध्यायः॥३२॥॥ ऋषयऊचुः॥ वाजंकर्ममृतंसूतवेदूपाठंसनातनम् ॥ बहुत्व त्सर्ववेदूनांश्रोतुमिच्छामहेवयम्॥१॥ केनस्तोत्रेणवेदानांपाठल्यफलमाणुयात्। पापानिविलयंयांतिन्मेवाविचक्षण॥२॥सूतउवाच। विक्रमादित्यराज्येतुद्विजःकश्चिद्भूदु॥ि व्याधकतिविख्यातोब्राह्मण्यांशूद्रतोऽभवत् ॥३॥ त्रिपाठनोद्विजस्यैवभार्यानामाहिकामिनी॥ मैथुनेच्छावतीनित्यंमदाघूर्णितलोचना ॥ ४ ॥ द्विजस्सप्तशतीपाठेवृत्त्यर्थीकर्हिचितः । ग्रामेदेवलकेरम्येवहुवैश्यनिषेविते ॥ ५ ॥ त त्रणासगतकालेनाययौसस्वमंदिरे ॥ तदातुकामिनीदुष्टारूपयौवनसंयुता ॥ ६ ॥ दृश्वानिषादंसवलंकाष्ठभारोपजीवनम् ॥ तस्मैद त्वापंचमुद्राबुभुजेकामपीडिता ॥ ७ ॥ तदागर्भदौसाचव्याधवीर्येणसंचितम् ॥ पुत्रोभूद्दशमासान्तेजातकर्मपिताकरोत् ॥ ८ ॥ द्वादशाब्देगतेकालेसधूतोंवेदवर्जितः ॥ व्याधकर्मकरोनित्यंव्याधकर्माह्यतोभवत् ॥ ९ ॥ निष्कासितौद्विजेनैवमातृपुत्रौद्विजाधमौ। त्रिपाठीब्रह्मचर्यंतुकृतवान्धर्मतत्परः॥ १० ॥ प्रत्यहंचंडिकापाठंकृत्वावध्यगिरीवसत् ॥ जीवन्मुक्तोभवच्छीग्रंजगदंबाप्रसादतः ॥११॥ भ०g०||निषाद्स्यगृहेचोभौवनेगत्वोपतुर्मुदा ॥ प्रत्यहंजारभूवेन्बहुद्रव्यमुपार्जितम् ॥ १२ ॥ व्याधकर्मातुचर्येणापितृमातृप्रियंकरः ॥ एकदैवयोगेनशिवमंदिरमाययौ॥ १३ ॥ चौरवृत्तिपरोधूर्त्तत्रियाभूषणमाहरत् ॥ कैश्चिज्ज्ञातसोंधूतॉबहुमायाविशारदुः ॥१४॥ ३३॥||कदाचित्प्राप्तवांस्तत्रद्विजवस्रसमुहूतम् ॥ श्रुतमादिचत्रितेिनशूदप्रियेणवै ॥ १५ ॥ पाठपुण्यप्रभावबुद्धिस्ततोऽभवत् ॥ दत्वाचौर्यधनंसवैतस्मैविप्रायपाठिने ॥१६॥शिष्यत्वमगमत्तत्राक्षरमैशंजापह ॥ बीजमंत्रप्रभावेणतदंगात्पापमुल्बणम् ॥ १७॥ निः मृतंकृमिरूपेणहुवर्णेनतापितम् ॥ त्रिवर्षीन्तेचनिष्पापोवभूवद्विजसत्तमः॥ १८॥ पठित्वाक्षरमालांचजजापादिचरित्रकम् ॥ द्वादशाब्द मितेकालेकाश्यांगत्वातुसूद्विजः॥ १९॥ अन्नपूर्णामहादेवींतुष्टावपरयामुदा॥ रोचनायैश्वसंपूज्यांमुनिदेवनिषेविताम् ॥ २० । नित्यू नंदकरीपराभयकरीसौंदर्यरत्नाकरीनिधूताखिलपापपावनकरीकाशीपुराधीश्वरी ॥ नानालोककरीमहाभयहरीविश्वंभरीसुंदरीविद्यांदेहि। कृपावलंबनकरीमातान्नपूर्णेश्वरी ॥ २१ ॥ सइत्यष्टोत्तरंजावाध्यानतिमितलोचनः ॥ सुष्वापतत्रमुदितःस्वप्रादुरभूच्छवा ॥ ॥ २२ | दत्वातस्मेऋिविद्यांपुनरन्तरधीयत । उत्थायसद्विजोधीमाँछब्वाविद्यामनुत्तमाम् ॥ २३ ॥ विक्रमादित्यभूप्स्य यज्ञाचार्योबभूवह ॥ यज्ञतियोगमास्थायूजगामतुहिम्लयूम्।। २१ ॥ एतत्तेवर्णितंत्रिपुण्यमादिचरित्रकम् ॥ ब्रह्मभूयथाविोलेभेसि। द्विभूनुत्माम् ॥२९ ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेप्रथमचरित्रवर्णनंनाम त्रयत्रिंशोऽध्यायः ॥३३॥ ॥ सूतउवाच ॥ छ ॥ उज्जयिन्यांपुराविप्रराजन्यःसर्वहिंसकः ॥ बभूवमद्यमांसाशभिीमवर्मेतिविश्रुतः ॥ १ ॥ मांसलोभेनसलसूकरान्ग्रामकुटान् ॥ हत्वाचाभक्षयत्पापवेिश्यासंगपरायणः ॥ २ ॥ नरमांसंसक्रव्यादस्त्यक्त्वान्यान्भक्षकोऽभव त्। एवंबहुगतेकाभिीमवर्मामहाधूमः॥३॥ िवसृच्यशिवयातोमरचयुवापिसः ॥ कारतूचूंडिकाठस्तेनदुष्टनभीरुणा॥ ४ ॥ तस्यपुण्यप्रभावेणनागतोनरकान्प्रति ॥ पुनःक्षत्रत्वमगमन्मागधेसमहीपातः ॥ ५ ॥ महानंदीििवख्यातोराजनीतिपरायणः ॥ जाति स्मरोबभूवासोवेद्धर्मपरायणः॥ ६ ॥ कात्यायनस्यशिष्योऽभून्महाशाक्तस्यधीमतः ॥ तस्मैनृपायसमुनिर्दत्वामध्यचरित्रकम् ॥ ७ ॥ सवीजपुनरागत्यविध्येशक्तिपरोऽभवत् ॥ नृपोऽपिप्रत्यहदेवीमहालक्ष्मींसनातनीम् ॥ ८ ॥ रोचनादैश्वसंपूज्यजपन्मध्यचरित्रकम् ॥ पुण्यक्षत्रत्वमगमन्महामायाप्रसादतः॥९ ॥शूद्भावंपिरत्यज्यक्षत्रभावमुपागतः ॥ द्वादशापांतरेप्राप्तस्तद्वरुशक्तितत्परः॥१०॥ १|लक्षचंडींनृपादेवकारयामासधर्मतः ॥ तदाप्रादुरभूद्देवीजगदंबासनातनी ॥ ११ ॥ नृपायधर्ममर्थचकामंमोहिचाददत् ॥ महानन्दी महाभागोभुक्त्वाभोगंसुरेप्सितम् ॥ १२.॥ अन्तेजगामपरमंलोकंदेवनमस्कृतम् ॥ इतेिकथितंविप्रयत्प्रोतंत्र्यूजुषोगतिः ॥ १३ ॥ त। द्वैमध्यचरित्रेणप्रासंशूद्रनृपेणवै ॥ इत्येवंवर्णितंविप्रमाहात्म्यंमुनिवर्णितम् ॥ १४ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपैवणिचतुर्युगाखंड | परपर्यायेकलियुगीयेतिहाससमुचयेचतुत्रिंशोऽध्यायः ॥ ३४॥४॥ ॥ सूतउवाच ॥ ॥ चित्रकूटेगिरौरम्येनानाधातुविचित्रिते। त त्रावसन्महाप्राज्ञउपाध्यायःपतंजलिः ॥ १ ॥ वेदवेदांगतत्वज्ञोगीताशास्रपरायणः ॥ विष्णुभक्तःसत्यसंधोभाष्यशास्त्रविशारदः ॥ २ ॥ काचित्सतुशुद्धात्मागतस्तीर्थीतरंप्रति ॥ काश्यांकात्यायूनेनैवतस्यवादोमहानभूत् ॥ ३ ॥ वर्षान्तेचत्पावप्रोदेवीभतेनििर्जतः॥| लजितःसतुधर्मात्मासतुष्टावसरस्वतीम् ॥ ४॥ ॥ पतंजलिरुवाच ॥ ॥ नमादेव्यैमहामूत्यैसर्वमूत्यैनमोनमः ॥ शिवायैसर्वमांगल्यै विष्णुमायेचतेनमः ॥५ ॥ त्वमेवश्रूद्वबुद्धिस्त्वमेधाविद्याशिवंकरी ॥ शांतिर्वाणीत्वमेवासिनारायणिनमोनमः ॥ ६॥ इत्युक्तसतिविप्रे तुवागुवाचाशरीरिणी। विप्रोत्तमचरित्रमेजपचेकाग्रमानसः ॥ ७ ॥ तचरित्रप्रभावेणसत्यंज्ञानमवाणुयात् ॥ कात्यायनस्यविप्रस्यराज संज्ञानमुद्धतम् ॥ ८ ॥ मद्भक्त्यातेनसंप्राप्तपराजयंपतंजलेः ॥ इतिश्रुत्वावचोदेव्याविंध्यवासिनिमंदिरम् ॥ ९ ॥ गत्वातांपूजयामास तुष्टावस्तोत्रपाठतः ॥ज्ञानंप्रसादजविप्रःप्राप्यविष्णुपरायणम् ॥ १० ॥ कात्यायनंपराजित्यपरांमुदमवापह ॥ ऊर्द्धपुंदूंचतिलकंतुलसी कुंठमालिकाम् ॥ ११ ॥ कृष्णमंत्रंचशिवदंस्थापयित्वागृहेगृहे ॥ जनेजूनेतथाकृत्यमहाभाष्यूमुदीरयत् ॥ १२ ॥चिरंजीवित्वमगम् द्विष्णुमायाप्रसादतः॥ इतेिकथितंविप्रजाप्यानूमुत्तमंजपम् ॥ १३ ॥किमन्यच्छूोतुमिच्छतिशौनकाद्यामहर्षयः ॥ सर्वेभूद्रणिपश्यं तुमाकूदुिःखभाग्भवेत् ॥ १४ ॥ मंगूलंभगवान्विष्णुर्मङ्गलंगरुडध्वजः ॥ मंगलंपुंडरीकाक्षोमंगलायत्नोहरः ॥१५॥ शुचियोंहिनरो| नित्यमितिहासमुचयम् ॥ शृणुयाद्धर्मकामार्थीसयातिपरमांगतिम् ॥ १६ ॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापर ययेकलियुगीयेतिहासमुचयेउत्तमचरितमाहात्म्येपंचत्रिंशोऽध्यायः ॥ ३५॥ समाप्तोऽयं िद्वतीयः खण्डः ॥ २॥ छ ॥ "॥ ७ ॥ अस्मिन्कालेमहाभागलीलाभगवताकृता ॥ तामेतांकथयास्मान्वसर्वज्ञोऽसिभवान्तदा ॥२॥ सूतउवाच ॥नारायणंनमस्कृत्यनरंचैवन २४||रोत्तमम् ॥ देवीसरस्वतींव्यासंतोजयमुदीरयेत् ॥३ ॥ भविष्याख्येमहाकल्पेप्राप्तवैवस्वतेन्तरे ॥ अष्टाविंशद्वापरान्तेकुरुक्षेत्रेरणोऽभव

त् ॥ ४ ॥ पांडवैर्निर्जिताःसर्वेकौरवायुद्धदुर्मदा ॥ अष्टादशेचदिवसेपांडवानांजयोऽभवत् ॥ ५ ॥ दिनान्तेभगवान्कृष्णोज्ञात्वाकालस्य

० नमोनमः ॥७॥ पांडवात्रक्षभगवन्मद्भक्तान्भूतभीरुकान् ॥ इतिश्रुत्वास्तवंरुद्रोनन्दियानोपरिस्थितः ॥८॥ रक्षार्थशिविराणांचप्राप्तवा |

ञ्छूलहस्तधृक् ॥ तदानृपाज्ञयाकृष्णः सगतोगजसाह्वयम् ॥ ९॥पांडवापंचनिर्गत्यसरस्वत्यास्तटेऽवसन्।॥ निशोथेद्रौणिभोजौचकृपस्त ।

त्रसमाययुः॥ १० ॥ तुष्टुवुर्मनसारुदतेभ्योमागैशिवोऽददत् । अश्वत्थामातुलवाञ्छिवदत्तमसिंतदा ॥११॥ गृहीत्वासजघानाशुधृष्टद्यु मपुरःसरान् । हत्वायथेष्टमगमद्रौणिस्ताभ्यांसमन्वितः ॥ १२॥ पार्षतस्यैवसूतश्चहतशेषोभयातुरः ॥ पांडवान्वर्णयामासयथाजातंजन क्षयम् ॥ १३ ॥ आगस्कृतंशिवंज्ञात्वाभीमाद्याः क्रोधमूर्छिताः ॥ स्वायुधैस्तर्पयामासुर्देवदेवंपिनाकिनम् ॥ १४॥ अत्रशास्त्राणतेपांतु शिवदेहसमाविशन्। दृष्टाविस्मिताःसर्वेजधुस्तलमुष्टिभिः ॥ १६ ॥ ताञ्छापतदारुद्रोयूयंकृष्णप्रपूजकाः ॥ अतोऽस्माभीरक्षणी यावधयोग्याचवैभुवि ॥१६॥ पुनर्जन्मकलैौप्राप्यभुक्षध्वमपराधकम् ॥ इत्युक्त्वान्तर्दधेदेवः पांडवादुःखितास्तदा ॥ १७॥ हरिंशरण माजग्मुरपराधनिवृत्तये ॥ तदाकृष्णयुताः सर्वेषांडवाः शस्रवर्जिताः॥ १८॥ तुष्टुवुर्मनसारुटुंताग्रादुरभूच्छिवः ॥ वरंवरयतप्राहकृष्णः श्रुत्वाब्रवीदिदम् ॥ १९॥ शास्त्राण्यस्राणियान्येवत्वदंगेक्षपितार्निवै ॥ पांडवेभ्यश्वदेहिवंशापस्यानुग्रहंकुरु ॥ २०॥ इतिश्रुत्वाशिव:प्राह) कृष्णदेवनमोऽस्तुते॥ अपराधोनमेस्वामिन्मोहितोऽहंताजया ॥२१ ॥ तद्वशेनमयास्वामिन्दतःशापोभयंकरः ॥ नान्यथावचनंमेस्या||॥३ दशावतरणंभवेत्॥२२॥वत्सराजस्युत्रवंभवष्यितयुििष्टः॥ लसानििरितख्यातः श्रियाख्यपुराधिः॥२३॥भीमोदुचनाडु ष्टोम्लेच्छयोनौभविष्यति । वीरणोनामविख्यातःसवैवनरसाधिपः ॥ २४ ॥ अर्जुनांशश्चमद्भक्तोजनेिष्यातिमहामतिः। पुत्रःपरिमलस्यैव ब्रह्मानन्दइतिस्मृतः ॥ २५ ॥ कान्यकुब्जेहिनकुलोभविष्यातिमहाव लः ॥ रत्नभानुसुतःसोवैलक्ष्मणोनामविश्रुतः ॥ २६ ॥ सहदेवस्तुव लवाञ्जनिष्यतिमहामतिः ॥ भीष्मसिंहसुतोजातोदेवसिंहइतिस्मृतः ॥ २७ ॥ धृतराष्ट्रांशएवासौजनिष्यत्यजमेरके ॥ पृथिवीराजइ| १तिसद्रौपदीतत्सुतास्मृता ॥ २८॥ वेलानामाचविख्यातातारकः कर्णएहि । रक्तबीजस्तथारुद्रोभविष्यतिमहीतले ॥ २९ ॥ कौरवाः श्वभविष्यन्तिमायायुद्धविशारदाः ॥ पांडुपक्षाश्चतेसर्वेधार्मणोवलशालिनः ॥ ३० ॥ सूतउवाच ॥ इतिश्रुत्वाहरिः प्राहविहस्य परमेश्वरम् ॥ मयाशक्तयवतारणरक्षणीयाहेिपांडवाः ॥ ३१ ॥ महावतीपुरीरम्यामायादेवीविनिर्मिता ॥ देशराजसुतस्तत्रममां शोहिजनिष्यति ॥ ३२ । देवकीजठरेजन्मोदयसिंहूइतिस्मृतः ॥ आल्हादोममधामांशोजनिष्यतिगुरुर्मम् ॥ ३३ ॥ हृत्वा ग्विंशजान्भूपान्स्थापयिष्यामिवैकलेिम् ॥ इतिश्रुत्वाशिवोदेवस्तत्रैवांतरधीयत ॥ ३४ ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्व णिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहाससमुचयेविक्रमाख्यानकालेप्रथमेोऽध्यायः ॥ १ ॥ ॥ छ ॥ ॥ सूतउवाच ॥| प्रातःकालेचसंप्राप्तपांडवाःपुत्रशोकिनः ॥ प्रेतकार्याणितकृत्वाभीष्मान्तिकमुपाययुः ॥ १ ॥ राजधर्मान्मोक्षधर्मान्दानधर्मान्विभा | गशः ॥ श्रुत्वायजन्नश्वमेधैत्रिभिरुत्तमकूर्मभिः ॥ २ ॥ पत्रिंशद्ब्द्राज्यंहिकृत्वास्वर्गपुरंययुः॥ जनिष्यन्तिदंशावैकलिधर्माविवृद्ध ये ॥ ३॥ व्यासउवाच ॥ इत्युक्त्वासमुनिःसर्वान्पुनःसृतोवदिष्यति ॥ गच्छध्वंमुनयःसर्वेयोगनिद्रावशोह्यहम् ॥४॥ चकतीर्थसमाधिस्थो। ध्यायेऽहंत्रिगुणात्परम् ॥ इतिश्रुत्वातुमुनयोनैमिषारण्यवासिनः ॥ ५ ॥ योगसिद्धिंसमास्थायगमिष्यंत्यात्मनोन्तिके ॥ द्वादशाब्दशते

कालेऽतीतेशौनकादयः ॥६॥ उत्थायदेवखातेचस्रानध्यानादिकाक्रियाः ॥ कृत्वामृतान्तिकंगत्वावदिष्यंतिपुनर्वचः ॥७॥ ऋषयऊचुः ॥

विक्रमाख्यानकालोऽयंद्वापरेचशिवाज्ञया। विनीतोभगवन्भूमौतदातानुपतीन्वद् ॥ ८ ॥ ॥ सूतउवाच ॥ ॥ स्वर्गतेविक्रमादित्येराजा नोवडुधाभवन् ॥ तथाष्टादशराज्यानितेषांनामानिमेश्णु ॥ ९ ॥ पश्चिमेसिंधुनतेसेतुर्वधेहिदक्षिणे ॥ उत्तरेवद्रीस्थानेपूर्वेचैकपिला "पु०||न्तिके ॥ १० ॥ अष्टादशेवराष्ट्राणतेपांमध्येवभूरेि ॥ इंद्रप्रस्थंचपांचालंकुरुक्षेत्रंचकापिलम् ॥ ११ ॥ अन्तर्वेदीव्रजथ्यैवाजमेरंसरुष प्र०. वच ॥ गौर्जरंचमहाराष्ट्रद्रविडंचकलिंगकम् ॥ १२ ॥ आवंत्यंचोडुपंगंगाँउंमागधमेवच ॥ कौशल्पंचतथाज्ञेयंतेषांराजापृ . थक्पृथक् ॥ १३ ॥ नानाभाषास्थितास्तत्रहुधर्मप्रवर्तकाः ॥ एवमब्दशतंजातंततस्तेंवैशकादयः ॥ १४ ॥ श्रुत्वाधर्मविना।

ांचबहुवृदैःसमन्विताः ॥ केचित्तीत्ॉसिंधुनदीमाय्र्यदेोसमागताः ॥ १५ ॥ हिमपर्वतमार्गेणसिंधुमार्गेणचागमन् ॥ जित्वाय्र्यालुठ

यित्वांतान्स्वदेशंपुनराययुः॥१६॥ गृहीत्वायोषितस्तेषांपरंहर्पमुपाययुः ॥ एतस्मिन्नन्तरेतत्रशालाहनभूपतिः ॥ १७॥ विक्रमादि त्यपौत्रश्चपितृराज्यंगृहीतवान् ॥ जित्वाशकान्दुराधर्षाचीनतैत्तिरिदेशजान् ॥१८॥ वाहीकान्कामरूपांश्चरोमजान्सुरजाश्छठान् ॥ तेषांकोशान्गृहीत्वाचदंडयोग्यानकारयत् ॥ १९ ॥ स्थापितातेनमय्र्यादाम्लेच्छार्याणांपृथक्पृथक् ॥ सिंधुस्थानमितिज्ञेयंराष्ट्रमाय्र्य स्यचोत्तमम् ॥२०॥ म्लेच्छस्थानंपरंसिन्धोकृतेनमहात्मना। एकदातुशकाधीशोहिमतुंगंसमाययौ ॥ २१ ॥ हूणदेशस्यमध्ये गिरिस्थंपुरुषशुभम्।। दर्शवलवान्राजागौरांगंधेतवस्रकम् ॥ २॥ कोभवानितितंप्राहसहोवाचमुदन्वितः ॥ ईशपुत्रंचमांविद्विकुमा हैरीगर्भसंभवम् ॥ २३ ॥ म्लेच्छधर्मस्यवक्तारंसत्यव्रतपरायणम् ॥ इतिश्रुत्वानृपःाहधर्मेकिंभवतोमतम् ॥२४॥श्रुत्वोवाचमहाराज १प्राप्सत्यस्यसंक्षये॥निर्मर्यादेम्लेच्छदेशेमसीहोऽहंसमागतः ॥ २५ ॥ईामसीचदस्यूनांप्रादुर्भूताभयंकरी ॥ तामहंम्लेच्छतःप्राप्य मसीहत्वमुपागतः॥२६॥ म्लेच्छेषुस्थापितोधर्मोमातच्छ्णुभूपते। मानसंनिर्मलंकृत्वामलंदशुभाशुभम्॥२७॥नैगमंजापमास्थाय १जपेतनिर्मलंपरम्॥न्यायेनसत्यवचसामनसैक्येनमानवः॥२८॥ध्यानेनपूजयेदीशंसूर्यमंडलसंस्थितम्॥अचलोऽयंप्रभुःसाक्षात्तथासूर्योऽचलः सदा॥२९॥तत्त्वानांचलभूतानांकर्षणःसमंततः॥इतिकृत्येनभूपालमसीहाविलयंगता ॥३०॥ईशमूर्तिदिशानित्यशुदाशिवंकरी ॥|| | ईशामसीहचिमनामप्रतििष्ठतम्॥३१॥इतिश्रुत्वासभूपालोनत्वातंम्लेच्छयूजकम्। स्थापयामासतंतत्रम्लेच्छस्थानहिदारुणे ॥३२॥ स्वराज्यंप्राप्तवान्राजाहयमेधमूचीकृरत्।। राज्यंकृत्वासपष्टट्यूब्दंस्वर्गलोकमुपाययौ॥३३॥स्वर्गतेनृपतौतस्मिन्यथाचासीतथाणु ॥३४॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेशालिवाहनकालेद्वितीयोऽध्यायः ॥ २ ॥ छ ॥ ॥ ॥ श्रीस्तउवाच ॥ शालिवाहनवंशेचराजानोदशचाभवन् । राज्यंचशताब्दंचकृत्वाल्लोकान्तरंययुः॥ १ ॥ मय्र्यादाक्रमतोलीना जाताभूमंडलेतदा॥ भूपतिर्दशामोयोवैभोजराजइतिस्मृतः ॥ २॥ दृष्टाप्रक्षीणमय्र्यादांवलदिग्विजयंययौ ॥ सेनयादशसाहस्याकालिदासे नसंयुतः॥३॥ तथान्यैर्बह्मणैः सार्द्धसिंधुपारमुपाययौ ॥ जित्वागांधारजान्म्लेच्छान्काश्मीरान्नारखाञ्छठान् ॥ ४ ॥ तेषांप्राप्यमहत्को १शंदंडयोगानकारयत् । एतस्मिन्नन्तरेम्लेच्छआचाय्येणसमन्वितः ॥ ५ ॥ महामदतिख्यातशिष्यशाखासमन्वितः ॥ नृपश्चैवमहादेवं मरुस्थलनिवासिनम् ॥६॥ गंगाजलैश्वसंस्राप्यपंचगव्यसमन्वितैः ॥ चं दनादिभिरभ्यच्र्यतुष्टावमनसाहरम् ॥७॥ ॥ भोजराजउवाच ।। नमस्तगिरिजानाथमरुस्थलनिवासिने । त्रिपुरासुरनाशायवहुमायाप्रवर्त्तिने ॥ ८ ॥ म्लेच्छैर्गुप्तायशुद्धायसचिदानन्दरूपिणे ॥ त्वंमांििकंकरंविद्विशरणार्थमुपागतम् ॥ ९ ॥ ।| मृतउवाच ।। ॥ इतिश्रुत्वास्तवंदेवःशब्दगाहनृपायतम् ॥ गंतव्यंभोः

जराजेनमहाकालेश्वरस्थले ॥ १० ॥ म्लेच्छैस्सुदूषिताभूमिर्वाहीकानामविश्रुता। आय्र्यधर्मोहिनैवात्रवाहीकेदेशादारुणे ॥ ११ ॥ बभू ) वात्रमहामायीयोऽसौदग्धेोमयापुरा ॥ त्रिपुरोवलिदैत्येनप्रेषितःपुनरागतः ॥ १२ ॥ अयोनिःसवरोमत्तःप्राप्तवान्दैत्यवर्द्धनः ॥ महा

मदइतिख्यातःपैशाचकृतित्परः ॥ १३ ॥ नागन्तव्यंत्वयाभूपपैशाचेदेशाधूर्तके ॥ मत्प्रसादेनभूपालतवशुद्धिःप्रजायते ॥ १४॥ इतिश्रुत्वानृपचैवस्वदेशान्पुनरागमत् । महामश्चतैसाईसिंधुतीरमुपाययौ ॥ १५ ॥ उवाचभूपातेंप्रेम्णामायामदविशारदः॥ तवदेवो महाराजमदासत्वमागतः॥१६॥ ममोच्छिष्टसमुंजीयाद्यथातत्पश्यभोनृप ॥ इतिश्रुत्वातथाटूबापूविस्मयमागतः॥ १७॥ म्लेच्छधर्मे मतिश्चासीत्तस्यभूपस्यदारुणे ॥ तच्छूत्वाकालिदासस्तुरुषाप्राहमहामदम् ॥ १८ ॥ मायातेनिर्मिताधूर्तनृपमोहनहेतवे ॥ हनिष्येऽहं 8दुराचारंवाहीकंपुरुषाधमम् ॥ १९ ॥ इत्युक्त्वासद्विजःश्रीमान्नवार्णजपतत्परः ॥ जत्वादशसहस्रचतद्दशांशंजुहावसः ॥ २० ॥ भस्मभू पु०|त्वासमायावीम्लेच्छदेवत्वमागतः॥ भयभीतास्तुतच्छिष्यादेशांवाहीकमाययुः॥ २१ ॥ गृहीत्वास्वगुरोर्भस्मदहीनत्वमागतम्। स्था|प्र० पितैश्वभूमध्येतत्रषुर्मदतत्पराः ॥२२॥ मदहीनंपुरंजातेषांतीर्थसमंस्मृतम् ॥ रात्रौसदेवरूपश्चवहुमायाविशारदः॥२३॥ पैशार्च १च्छेदीशिखाहीनःश्मश्रुधारीसदूषकः ॥२५॥उचालापीसर्वभक्षीभविष्यतिजनोमम ॥ विनाकौलंचपशवस्तेषांभक्ष्यामतेम ॥२६॥ इत्युक्त्वाप्रयदेवःसराजोगेहमाययौ॥२८॥त्रिणेस्थापितवाणीसांस्कृतीस्वर्गायिनीशूद्वेषुप्राकृतीभाषास्थापितानिधीमता ॥२९॥ पंचाशद्ब्दकालंतुराज्यंकृत्वादिवंगतः ॥ स्थापितातेनमय्यदासर्वदेवोपमानिनी ॥३० ॥ आय्र्यावर्तःपुण्यभूमिर्मध्यंध्यिहिमालयाः । आय्र्यवर्णास्थितास्तत्र ध्यान्तेवर्णसंकराः॥३१॥ नरामुसलवन्तश्चस्थापिताधुिपारजाः॥पर्वतुपदेशेचद्वीपेनानाविधेतथा ॥३२॥ ईशामसीहधम्मश्चमुरैराशैवसंस्थितः॥३३॥इति श्रीभविष्येमहापुराणेप्रातसर्गपर्वाणेचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेतृती अ० स्तेषांराज्येभूवह। वीरिसंहश्चयोभूपः सप्तमः संप्रकीर्तितः ॥२॥ तदन्वयेत्रिभूपाश्चद्विशताब्दान्तरेमृताः ॥ गंगासिंहश्चयोभूपोदशमः। सप्रकीर्तितः॥३॥ कल्पक्षेत्रेचराज्यंस्वंकृतवान्धर्मतोनृपः॥ अन्तर्वेद्यांकान्यकुब्जेजयचंद्रमहीपतिः ॥ ४ ॥ इंद्रप्रस्थेनंगपालस्त। मरान्वयसंभवः। अन्येचबह्वोभूपाभूवुर्यामराष्ट्रपाः ॥ ५ ॥ अग्रिवंशस्यविस्तारोवभूषबलवत्तरः ॥ पूर्वेतुकपिलस्थानेवाहीकान्ते तुपश्चिमे ॥६॥ उत्तरेचीनदेशान्तेसेतुबंधेतुदक्षिणे ॥ पष्टिलक्षाश्चभूपालाग्रामपावलवत्तराः ॥ ७ ॥ अग्हिोत्रस्यकर्तारोगोत्राह्मणहिते षिणः॥ बभूवुर्दापरसमाधर्मकृत्यविशारदाः॥८॥ द्वापराख्यसमः कालःसर्वत्रपरिवर्तते ॥ गेहेंगेहेस्थितंद्रव्यंधर्मचैवजनेजने ॥९॥ग्रामे " ग्रामेस्थितोदेवदेशोदेशेस्थितोमखः ॥ आर्यधर्मकराम्लेच्छाभूवुःसर्वतोमुखाः ॥१०॥इतिदृक्षाकलिोंरोम्लेच्छयासहभीरुकः ॥ नीला द्रौप्राप्यमतिमान्हरिंशरणमाययौ ॥११॥ द्वादशाब्दमितेकालेध्यानयोगपरोऽभवत्। ध्यानेनसचिदानंदंदृषाकृष्णंसनातनम् ॥ १२॥तुष्टा वमनसातत्रराधयासहितंहरिम्॥पुराणमजरांनत्यंदावननिवासिनम्॥१३॥कलिरुवाच॥साष्टांगंदंडवत्स्वामिन्गृहाणमचेश्वर ॥ पहिमां शरणंप्राचरणेतेकृपानिधे॥१४सर्वपापहरस्वैसर्वकालकरोहार भवानौरसत्ययूगेत्रेतायांरक्तरूपकः ॥१५द्वापरेपितरुपश्चकृष्णः त्मदृिष्टके ॥ मत्पुत्राश्वस्मृताम्लेच्छा आय्र्यधर्मत्वमागतः॥१६॥ चतुर्गेहंचमेस्वामिन्यूतंमद्यसुवर्णकम्॥ स्रीहास्यंचाग्विंश्यैश्चक्षांत्रयै श्वविनाशितम् ॥ १७॥ त्यक्तदेहस्त्यक्तकुलस्त्यक्तराष्ट्रोजनार्दन ॥ त्वत्पादांबुजमाधायस्थितोऽहंशरणंत्वयेि ॥ १८ ॥ इतिश्रुत्वासभ गवान्कृष्ण:प्राविहस्यतम् ॥ भोकलेतवरक्षार्थजनिष्येहंमहावतीम् ॥ १९ ॥ ममांशोभूमिमासाद्यक्षयिष्यतिमहाबलान् ॥ म्लेच्छवंशा? स्यभूपालान्स्थापयिष्यतिभूतले ॥२० ॥ इत्युक्त्वाभगवान्साक्षात्तत्रैवान्तरधीयत ॥ कलिस्तुम्लेच्छयासार्धपरमानंदमाप्तवान् ॥ २१ ॥ एतस्मिन्नन्तरेविप्रयथाजातंशृणुष्वतत् ॥ आभीरीवाक्सरेग्रामेव्रतपानामविश्रुता ॥ २२॥ नवदुर्गाव्रतंश्रेष्टनववर्षचकारह ॥ प्रसन्नाचंडेि काप्राहवरंवरयशोभने।॥ २३ ॥ साहतांयदिमेमातर्वरोदेयस्त्वयेश्वरि॥ रामकृष्णसमौवालेौभवेयातांममान्वये ॥२४॥ तथेत्युक्त्वातसा देवीतत्रैवान्तरधीयत ॥ वसुमान्नामनुपतिस्तस्यारूपेणूमोहितः ॥२५ । उद्वाह्यधर्मतोभूपस्वहेताम्वासयत् । तस्यांजातौनृपात्पुत्रे देशराजस्तुतद्वरः ॥२६॥ आवायावत्सराजञ्शतहस्तसमावला ॥जत्वातामागधान्दशान्राज्यवतींवभूवतुः ॥२७॥ शतयतःस्मृतो म्लेच्छ:शूरोवनरसाधिपः ॥ तत्पुत्रोभीमसेनांशोवीरणोभूच्छिवाज्ञया ॥ २८ ॥ तालवृक्षप्रमाणेनचोर्ववेगोहितस्यवै ॥ तालनोनामवि ४ख्यातःशातयत्तेनवैकृतः॥ २९॥ ताभ्यांनृपाभ्यांतद्युद्धमभवछोमहर्षणम् ॥ युद्धेनहीनतांप्राप्तस्तालनोवलवत्तरः ॥ ३० ॥ तदामैत्री कृताताभ्यांतालनेनसमन्विता ॥ जयचंद्रपरीक्षार्थत्रयःशूराःसमाययुः ॥ ३० ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापर पर्यायेकलियुगीयेतिहासमुचयेचतुर्थोऽध्यायः ॥ ४॥ छ ॥ ॥ मृतउवाच ॥ ॥ इंद्रप्रस्थेऽनंगपालोनपत्यश्चमहीपतिः ॥ पुत्रार्थ /कारयामासशैवंयज्ञविधानतः ॥ १ ॥ कन्यकेचतदाजातेशिवभागप्रसादतः ॥ चंद्रकांतिश्चज्येष्ठाद्वितीयाकीर्तिमालिनी ॥ २॥ ३७॥ ||पायेवतथावैकीर्तिमलिनीम्॥ ४ ॥ जयशर्माद्विजःकश्चित्समाधिस्थोहिमालये ॥ दृष्टाभूपोत्सवंरम्यंराज्यार्थेस्वमनोऽदधत् ॥ ५॥||अः त्यक्त्वादहंसशुद्धात्माचंद्रकांत्यासुतोभवत् ॥ जयचंद्रतिख्यातोवाहुशालीयतेन्द्रियः ॥६॥ रत्नभानुश्थसंजज्ञेशूरस्तस्यानुजोबली। साजत्वगोडवंगादीन्मरुदेशान्मदोत्कटान् ॥७ ॥ दंडयान्कृत्वागृहंप्राप्यमात्राज्ञातत्परोऽभवत् ॥ गंगासिंहस्यभगिनीनामावीरमती शुभा ॥८॥ रत्नभानोश्चमंहिषीवभूववरवर्णिनी ॥ नकुलांशास्तदाभूमौतस्यांजातः शिवाज्ञया ॥ ९ ॥ लक्षणोनामबलवान्खङ्गयुद्ध विशारदः॥ सप्तादान्तरेणापितुस्तुल्योवभूवह ॥ १० ॥ त्रयश्चकीर्तिमालिन्यांपुत्राजातामदोत्कटाः ॥ धुंधकारश्वप्रथमस्त । कृष्णकुमारकः ॥११॥पृथिवीराजएवासौतोनुजङ्गतिस्मृतः॥ द्वादशाब्द्वयःप्राप्तसिंहखेलमुतोऽभवत् ॥ १२॥ श्रुत्वाचानंगपालश्च तस्मेराज्यंस्वयंददौ ॥ गवाहिमगिरिम्यंयोगध्यानपरोभवत् ॥ १३ ॥ मथुरायांधुंधकारोऽजमेरेचतोनुजः ॥ राजाभूवनीतिज्ञ स्तासुतlपतुराज्ञया ॥ १४ ॥ प्रद्योतश्चैवविद्योतक्षात्रेयौचंद्रवंशाजौ ॥ मंत्रिणतस्यभूपस्यबलवंतौमदोत्कटौ ॥१५॥ प्रद्योतनयो| जातीनामापरिमलोवली ॥ लक्षसेनाधिपःसॉवैतेनराशैवसंस्कृतः ॥ १६ ॥ विद्योताद्रीष्मसिंहश्वगजसेनाधिपोऽभवत् ॥ स्वर्गतेऽनं गृपालेतुभूमिराजोमहीपतिः ॥ १७ ॥ दृष्टातान्वयिान्सर्वाङ्गिजराज्यान्निराकरोत् ॥ प्रद्योताद्याश्चचत्वाःस्वशूरेशितै युताः ॥ १८ ॥ कान्यकुब्जपुरंप्राप्यजयचंद्रमवर्णयत् ॥ जयचंद्रमहीपालत्वन्मातृष्वसृजोनृपः ॥ १९ ॥ मातामहस्यते राज्यंप्राप्तवान्निर्भयोवली ॥न्यायेनकथितोऽस्माभिरर्द्धराज्यहितेस्मृतम् ॥ २० ॥ सर्वराज्यंकथंभुक्षेश्रुत्वातेननिराकृताः ॥ भवन्तं शरणंप्राप्तायथायोयंतथाकुरु ॥२१॥इतिश्रुत्वामहीपालेोजयचंद्रउवाचतान्। अश्वसैन्येमदीयेचाधिकारीतेसुतोभवेत् ॥२२॥नामापरि ॥ मलशूरस्त्वंमन्मंत्रीभवाधुना॥ िवद्योतश्चतथामंत्रीगजसैन्येभिीष्मकः॥२३॥घृत्यर्थेचमयाॉवैपुरीदत्तामहावती॥ महीपतेश्वभूपस्यनगरी साप्रियंकरी ॥२४॥इतिश्रुत्वातुतसर्वोतथामत्वामुमोदिरे ॥ महीपतिस्तुषलवादुखात्संत्यज्यतांपुरीम् ॥ २५ ॥ कृत्वौर्वीयांपुरीम न्यांतत्रवासमकारयत् ॥ अगमामलनाचैवभगिन्यौतस्यचोत्तमे ॥२६॥ अगमाभूमिराजायचान्यापरिमलायसा ॥ दत्ताभ्रात्राविधानेनप रमानंद्मपतुः॥२७॥विवाहान्तेचभूराजादुर्गमन्यमकारयत्। कृत्वाचनगरींरम्यांचतुर्वर्णनिवासिनीम् ॥ २८ ॥देहलीसुमुहूर्तेनदुर्ग द्वारेसुरोपेिता ॥ गतासायोजनान्तेवैवृद्विरूपासुकालतः ॥ २९ ॥विस्मितः सनृपोभूत्वादेहलीनामचाकरोत् । दिहलीग्रामइतिचप्रश्रितो, ऽभूतृपाज्ञया ॥ ३० ॥ त्रिवर्षीतेचभोविप्रजयचंद्रोमहीपतिः॥ लक्षषोडशसैन्याढ्यस्तत्रपत्रमचोदयत् ॥३१॥ किमर्थपृथिवीराजमद्दायं, मेनदत्तवान् ॥ आतामहस्यवेदायंचाईमेचसमर्पय ॥ ३२ ॥ नोचेन्मच्छस्रकठिनैः क्षयंयास्यंतिसैनिकाः ॥ इतिज्ञात्वामहीराजोशिा | लक्षाधिपोबली ॥३३॥ दूतप्रेषयामासराजराजोमदोत्कटः ॥ जयचंद्रमहीपालसावधानंशृणुष्वतत् ॥३४॥ यदानिराकृताधूतमयाते | चंद्रवंशिनः ॥ ततःप्रभृतिसेनाङ्गविंशलक्षसमाहृतम् ॥३९॥त्वयाषोडशलक्षंचयुद्धसैन्यंसमाटतम्॥ सर्वेवैभारतभूपादंडयोग्याश्चमेसदा ॥;

॥३६॥ भवान्नदंडोबलवान्करंमेदातुमर्हति ॥ नोचेन्मत्कठिनैर्वाणैःक्षयंयास्यंतिसैनिकाः ॥३७॥ इतिज्ञात्वातयोषरंवैरंचासीन्महीत;

ुले ॥ भूमिराजश्चबलवानयचंद्रभयार्दितः ॥ ३८ ॥ जयचंद्रश्वबलवान्पृथिवीराजभीरुकः ॥ जयचंद्रश्चार्यदेशमर्द्धराष्ट्रमकल्पयत्

॥ ३९ ॥ पृथिवीराजएवासौतथाद्वैराष्ट्रमानयत् ॥ एवंजातंतयोर्वरमन्निवंशप्रणाशनम् ॥ ४० ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गप

वैणचतुर्युगखंडापरपर्यायेकलियुगीयेतिहाससमुचयेपंचमोऽध्यायः ॥ ५ ॥ छ ॥ सूतउवाच ॥ ॥ एकदारत्नभानुर्हिमहीराजेन पालिताम् ॥ िदशंयामीसवैजित्वातेषांकोशानुपाहरत् ॥ १ ॥ महीराजस्तुतच्छुत्वापरंविस्मयमागतः ।। रत्नभानोश्चतिलकोवभूवडु . विस्तरः ॥ २॥ तिलकानामविख्यातायातुवीरमतीशभा ॥ श्रेष्ठाद्वादशराज्ञीनांजननीलक्षणस्यवै ॥ ३ ॥ जयचंद्रस्यभूपस्ययोषित'; षोडशाभवन् ॥ तासांनतनयोह्यासीत्पूर्वकर्मविपाकतः ॥ ४ ॥ गौडभूपस्यदुहितानामादिव्यविभावरी ॥ जयचंद्रस्यमहिषीतद्दासीसुरभा । नवी ॥६॥ रूपयौवनसंयुक्तारतिकेलिविशारदा ॥ दृष्टातांसनृपः कामीबुभुजेस्मरीडितः ॥ ६ ॥ तस्यांजातासुतादेवीनामासंयोणि । नीशुभा। द्वादशाब्देवयप्राप्तावभूवरांगना॥७॥ तस्यास्वयंवरेराजाहयान्महाशुभान् ॥ भूमिराजस्तुवलवाञ्छुत्वातपभुक्त, |g०

  • "

मम्॥८॥विाहार्थमनश्चासीचंद्रभट्टमचोदयत्।मंत्रिप्रवरभत्रिचंद्रभट्टमप्रियां९॥ कान्यकुञ्जपुरींप्राप्यमन्मूर्तस्वर्णानर्मताम्। स्था स्वयंवरेचभूपाश्चनानादेश्यः समागताः ॥ त्यक्त्वासंयोगिनीतान्वैनृपमूििवमोतिा ॥ १२ ॥ पितरंग्राहकामाक्षीयस्यमूर्तियिनृप॥ भविष्यितसमेभर्तासर्वलक्षणलक्षितः ॥ १३ ॥जयचंद्रस्तुतच्छुवाचंद्रभट्टमुवाचतम् ॥ यतेिभूपतिचैवसर्वसैन्यसमवित् ॥१४॥ संजयेद्योगिनीमेतांतमेिऽतप्रयोभवेत् ॥ चंद्रभट्टस्तुतच्छुवातंतुसर्वमवर्णयत् ॥ १५ ॥ पृथिवीराजएासौश्रुत्वासेन्यमचोदयत् ॥ एकलक्षागजास्तस्यसप्तलक्षास्तुरंगमाः॥ १६॥ स्थापंचसहस्राश्चधनुर्वाणविशारदाः ॥ लक्षापदातयोज्ञेयाद्वादशैवमहावलाः ॥ १७॥ राजानविशतान्येवमहीराजपदानुगाः॥ साईद्वाभ्यांचवंधुभ्यांकान्यकुब्जेनृपोऽगमत् ॥ १८ ॥ धुंधुकारश्चतदंधुर्गजानीकपतिस्सदा ॥ हयानीकपतिकृष्णकुमारोवलत्रः॥ १९ ॥ पदातीनांतृपतयःपत्यस्तत्रचाभवन्॥ महत्कोलाहलंजातंस्थलीशून्यामकारयत्॥२०॥ विंशत्कोशप्रमाणेनस्थितंतस्यमहाबलम् ॥ जयचंद्रस्तुसंज्ञायमहीराजस्यचागमम् ॥ २१ ॥ स्वसैन्यंकल्पयामासलक्षषोडशासमितम् ॥ एकलक्षागजास्तस्यसाक्षापदातयः॥२२॥ निश्चाष्टलक्षाश्चार्वयुद्धविशारदः॥ िद्वशतान्येवराजानःाप्तास्तत्रसमागमे ॥२३॥ नानावाद्यारिम्याणितत्रचक्रुर्महारखम्॥२५ । रत्नभानुर्गजानीकेरूपानीकेहिलक्षणः॥ ताभ्यांसेनापतिभ्यांतौसंगुप्तौवलवत्तरौ॥२६॥ प्रोतथैविवद्योतरत्नभानुरक्षतुः ॥ भीष्मपरिमलचैवलक्षणंचंद्रवंशजः ॥ २७ ॥ भूपापदतिसैन्येचसंस्थितामदविह्वलाः ॥ तयोश्चासीन्महद्युद्धंदारुणंन्यसंक्षयम्॥२८॥ हयाहयैताजातागजाश्चैवगजैस्तथा ॥ पदातयःपदातेश्चमृताश्चान्येकमाद्रणे ॥२९॥ भूपैश्चरक्षिताःसर्वेनिर्भयारणमाययु यावत्सूर्यस्थितोयोंमितावद्युद्धमवर्तत ॥ ३० ॥ एवंपंचनिंजातंयुटुंबीरजनक्षयम् ॥|} गजादशसहस्राणहयालक्षेस्तुतिः ॥३॥पंचलक्ष्मीभर्तृतास्त्रपदातयः।। राजानोद्वेशतेतत्ररथाश्चत्रिशतंतथा ॥ ३२ ॥ प |कान्यकुब्जाधिपस्यैवगजानवसहस्रकाः ॥ सहस्रकंरथाज्ञेयाधिलक्षंचपदातयः ॥ ३३ ॥ एकलक्षंहयास्तत्रमृतास्वर्गपुरंययुः ॥ पष्टाहेसमनुप्राप्तपृथिवीराजएवसः ॥ ३४ ॥दुःखितोमनसादेवंरुद्रंतुष्टावभक्तिमान् ॥ संतुष्टस्तुमहादेवोमोहयामासतद्वलम् ॥ ३५ ॥ प्रसन्नस्तुमहीराजोगतःसंयेगिनींप्रति ॥ दृष्टातत्सुंदरंरूपंमुमोहवसुधाधिपः ॥ ३६ ॥ संयोगिनीनृपंदृष्टामूच्छिताचाभवत्क्षणात् । । एतस्मिन्नेतरेराजातद्दोलामानयद्वलात् ॥ ३७ ॥ जगामदेहलींभूपःसर्वसैन्यसमन्वितः॥ योजनान्तेगतेतस्मिन्बोधितास्तेमदोद्भटः॥३८॥ दृष्टानैवतदाद्वलाप्रजग्मुर्वेणवत्तराः ॥ श्रुत्वाकोलाहलंतेषांमीराजोनृपोत्तमः ॥ ३९ ॥ अर्द्धसैन्यंचसंस्थाप्यस्वयंगेहमुपागमत् ॥ उभौतद्रातरौवरौिचार्द्धसैन्यसमन्वितौ ॥ ४० ॥ मृकरक्षेत्रमासाद्ययुद्धायसमुपस्थितौ। एतस्मिन्नन्तरेसर्वप्रद्योतादिभहावलाः ॥ ४१ ॥ स्वसैन्यैःसहसंप्राप्यमहद्युद्धमकारयन् ॥ हयाहयैश्चसंजग्मुर्गजाअथगजैःसह ॥ ४२ ॥ संकुलश्चमहानासीद्दारुणोलोमहर्षणः ॥; दिनान्तेसंक्षयंजातंतयोश्चैवमहद्वलम् ॥ ४३ ॥भयभीतापरेतत्रज्ञात्वारात्रींतमोवृताम् ॥ प्रदुद्रुवुर्भयाद्वीराहतशेषास्तुदेहलीम् ॥ ४४ ॥ १|प्रद्योताद्याश्चतेवीरादेहलींप्रतिसंययुः ॥ पुनस्तयोर्महद्युद्धंह्यभवछोमहर्षणम् ॥ ४५ ॥ धुंधुकारश्चप्रद्योतंढदिवाणैरताडयत् ॥ त्रिभिश्चविषनिर्दूतैमूछतःसमारच ॥ ४६ ॥ भ्रातरंनिहतंष्टधविद्योतश्चमहाबलः ॥ आजगामगजारूढोधुकामताडयत् ॥ ४७॥ त्रिभिश्चतोमरैःसोऽपिमूर्छितोभूमिमागमत् ॥ मूर्छितंभ्रातरंदृष्टाधुंधुकारंमहाबलम् ॥ ४८॥ तदाकृष्णकुमारोऽसौगजस्थस्त्वरितोययौ ॥ रुषाविष्टश्चतंवीरंभळेनैवमताडयत् ॥ ४९ ॥ भलेनतेनसंभिन्नोमृतःस्वर्गपुरंययौ ॥ विद्योतनिहतेतस्मिन्सर्वसैन्यचमूपतौ ॥ ५० ॥ रत्नभानुर्महावीरोऽयुध्यत्तेनसमन्वितः। एतस्मिन्नेतरेराजासहस्रगजसंयुतः॥ ६१ ॥ लक्षणंसहितंताभ्यांकुटुंतंसमयुध्यत ॥ िशवद्तः वरोराजाभीष्मंपरिमलंरुषा॥५२॥रुद्रात्रैमोहयामासलक्षणंबलवत्तरम् ॥ मूर्छितांस्तान्समालोक्यरत्नभानुःशरैर्निजैः॥५३॥धुंधुकारंमहीरा जंवैष्णवैःसममोहयन्।कृष्णकोरत्नभानुश्चयुयुधातपरस्परम् ॥ ५४॥उभौसमवलोवीरौगजपृष्ठस्थितौरणे ॥ अन्योन्यनिहतौनागौखङ्गह स्तौमहीतले ॥ ५९ ॥ युयुधातेवहून्मार्गान्कृतवंतौसुदुर्जयौ ॥ प्रहरान्तरंणंकृत्वामरणायोपजग्मतुः ॥ ५६ ॥ हतेतस्मिन्महावीर्येका भ०पु०|न्यकुब्जाभयातुराः॥ मूर्छितांत्रीन्समादायंपचलक्षवलैर्युतः॥ ५७॥ रणंत्यक्त्वागृहंजग्मुर्नुपशोकपरायणाः ॥ त्नभानौचनिहतेहतो ३९ ॥

ध्वदैहिकमाचरत् ॥ ६१ ॥ भूमेिराजस्यविजयोजयचंद्रयशोरणे ॥ प्रसिद्धमभवद्वमोगेहेगेहेजनेजने ॥ ६२ ॥ जयचंद्रकान्यकुब्जेदेहा पृथिवीपतिः ॥ उत्सर्वकारयित्वातुपरमानन्दमाययौ ॥ ६३ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगक्षण्डापरपर्यायेकलि युगीयेतिहासमुचयेषष्ठोऽध्यायः ॥६ ॥ छ ॥ ॥ सूतउवाच ॥ भीष्मसंस्थितेगंगाकूलेशक्रप्रपूजकः ॥ शक्रसूर्यमयंज्ञात्वा मासांतेभगवानंद्रोज्ञात्वातद्भक्तिमुत्तमाम् ॥ वरंवरयचग्राहश्रुत्वाशूरोब्रवीदिदम् ॥ २ ॥ देहिमे; वडवांदिव्यांयदितुष्टोभवान्प्रभुः ॥ इतिश्रुत्वातदातस्मैवडवांहरिणीशुभाम् ॥ ३ ॥ दौसभगवानंद्रस्तत्रैवान्तरधीयत । तस्मिन्कालेपरिमलपितृशोकपरायणः ॥ ४ ॥ पार्थिवैपूजयामासमहादेवमुमापतिम् ॥ परीक्षार्थेोंशवःाक्षात्सर्परोगणतंग्रस न् ॥ ५ ॥ व्यतीतेपंचमेमासेनृपःाक्तिविवर्जितः ॥ नतत्याजमहापूजांमहाकृशसमन्वितः ॥ ६ ॥ मरणाययीकाशा स्वपत्न्यासहितोतृपः ॥ उवासवटमूलांतेरात्रारोगप्रपीडितः ॥ ७ ॥ एतस्मिन्नन्तरेकश्चित्पन्नगोमूलसंस्थितः ॥ शब्दंचका रमधुरंश्रुत्वारुद्रहिरायौ ॥ ८ ॥ रुद्राहंपन्नग:प्राहभवानििर्दयमन्दधीः ॥ शिवभांनृपमिमंपीडयेत्प्रत्यहंखलः ॥ ९ ॥ मूखों ऽयंभूपतिःाक्षादारनालंपिोन्नाहं ॥ इतिश्रुत्वासरुद्रहिराहरेपन्नगाधम ॥१० ॥ राज्ञोंदेहपरंहर्षप्रत्यहंग्राप्तवानहम् ॥ स्वगेहेदुःखतस्त्या )

ज्यकथंत्योमयाशठ ॥ ११ ॥ मृखोंत्रभूपतियॉर्वेतैलोष्णतेनदत्तवान् ॥ इत्युक्त्वान्तर्गतोदेहेश्रुत्वासामलनासती ॥ १२ ॥ चकार

न्नगोतंततरोगोनृपोऽभवत् ॥ तैलेोष्णैर्विलमापूर्यचसानचसतीस्वयम् ॥ १३ ॥ ततोजातंस्वयंलिंगमंगुष्टाभंसनातनम् ॥ ज्योतीरू। पंचिदानंदुसर्वलक्ष्मसमन्वितम् ॥ १४ ॥निशीथेतमउतेदिक्षुसूर्यत्वमागतम् ॥ दृष्टासविस्मितोराजापूजयामासशंकरम् ॥ १५ ॥ |महिमस्तवपाठश्चतुष्टावागरिजापातम् ॥ तदाप्रसन्नेोभगवान्वरंबूहितमब्रवीत् ॥ १६ ॥ श्रुत्वाहनृपतिर्देवैयदितुष्टोमहेश्वर ॥श्रीपतिर्मे १)गृहंप्राप्यवसेन्मप्रियकारकः॥ १७ ॥ तथेत्युक्त्वामहादेवोलिंगरूपत्वमागतः । प्रत्यहंभारमेकंचसुवर्णसुषुवेतनोः ॥ १८॥ तदा । मलस्तुसंतुष्टःप्राप्तोगेहंमहावतीम् ॥ भीष्मसिंहेनसहितःपरमानंदमाययौ॥ १९ ॥ ततःप्रभृतिवर्षतेिजयचंद्रपुरीययौ ॥ दृष्टापरिमलं राजाकृतकृत्यत्वमागतः ॥ २० ॥ दिष्टयातेसंक्षितोरोगोंदिष्टयातेदार्शतंसुखम् ॥ भवात्रिजपुरींप्राप्यसुखीभवतुमाचिरम् ॥ २१ ॥ यदामेविघ्रमाभूयात्तदात्वंमांसमाचर ॥ इतेिश्रुत्वापरिमलोगत्वास्थानमवासयत् ॥ २२ ॥ तदातुलक्षणोरोिभगवन्तमुषापातम् ॥ जगन्नाथमुपागम्यसमभ्यच्यपरोऽभवत् ॥ २३ ॥ पक्षमात्रांतरेविष्णुर्जगन्नाथउषापति ॥ वरंबूहेवचश्चतिलक्षणंग्राहहर्षतः ॥ २४ ॥ इत्युक्तःसतुतदेवंनत्वोवाचविनम्रधीः ॥ देहिमेवाहनांदव्यंसर्वशत्रुविनाशनम् ॥ २५ ॥ इतिश्रुत्वाजगन्नाथःशक्तिमैरावताद्रजात् ॥|} समुत्पाद्यददैतस्मैदिव्यामैरावतींमुदा ॥ २६॥ आरुखैरावतीराजालक्षणोंगेहमाययौ ॥ सवैपरिमलोराजाजगामचमहावतीम् ॥ २७ ॥ एतस्मिन्नेतरेवरास्तालनाद्यामदोत्कटः॥ महावर्तीपुरींप्राप्यद्दृशुस्तंमहीपतिम् ॥ २८ ॥ तेनाचमहतििर्तकृत्वान्यासयन् । मासान्तेचपुनस्तेंवैराजानोविनयान्विता ॥ २९ ॥ ऊचुस्तंशृणुभूपालवयंगच्छामहेपुरीः ॥ तदाराजापतान्प्राहसर्वान्क्षितिपती | नथ ॥ दत्वाधिकारंपुत्रेभ्यस्तदायास्यामेिवोऽन्तिकम् ॥ ३० ॥ तथेत्युक्त्वातुतेराज्ञास्वगेहंपुनराययु ॥ सानुजोदेशराजस्तु द्विजेभ्यःस्वपुरंददौ ॥ ३१ ॥ पुत्रेभ्यस्तालनोवीरोद्दौवनरसंपुरम् ॥ अलिकोलामतिःकालपत्रपुष्पोदरीवरी ॥ ३२ ॥ करीनरीसुललितस्तेषांनामानिवक्रमात् ॥ ौद्रौपुत्रैस्मृतोंतेषपितुस्तुल्यपराक्रमौ ॥३३॥ सूवैपुत्राज्ञयाशूरस्तालनोराक्षसप्रियः ॥|

यातुधानमर्यदेवंतुष्टावम्लेच्छपूजनैः ॥ ३४ ॥ तथावसुमतःपुत्रौभूपतीदेशवत्सौ ॥ शकंपृथ्यैसमाराध्यकृतकृत्यौवभूवतुः ॥३६॥

सिंहिनींनामवडवांयातुदतांभयानकाम् ॥ आरुह्यवलवाञ्छूरोगमनायमनोदधौ ॥३६॥ पंचशब्दमहानागमिन्द्रदत्मनोरमम् ॥ देश राजस्तमारुह्यगमनायमनोदधे ॥ ३७॥ हयंपीहकंनामसूर्यदत्तंनरस्वरम् ॥ वत्सराजस्तमारुह्वगमनायमनोदधे ॥३८॥ त्रयःशूराःस ४० नृपतेचंद्रशिनः॥४०॥ तैर्वीरैरिक्षतोराजाकृतकृत्यत्वमागतः॥४१॥इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वोणचतुर्युगखंडापरपर्यायेकलियु

जम्बुकोनामभूपालोमहीराजोभयातुरः ॥ कालियेनयुतप्राप्तो|

}आहकृतांजलिः ॥ अजितत्वंनृपैःसर्वेहिमेकरुणानिधे ॥३॥ तथेत्युक्त्वामहादेवस्तत्रैवान्तरधीयत ॥ कालियस्तत्सुतोलब्ध्वावीरोमाहे

श्वरंवरम्॥ ४॥ मोहनंसर्वसैन्यानपितुरंतकमाययौ ॥पितरंग्राहलम्रात्मादेह्याज्ञांतातमप्रियाम्॥ ५ ॥ गमिष्यामिवलैःाद्वैगंगांशुद्ध

जलांशुभम्॥ तथेत्युक्त्वापितातस्मैयौतुस्वंनिवेशनम् ॥६॥ भगिनीग्राहवलवान्वजयैषिणशोभने ॥ किमिच्छसिशुभंवस्तुता । ज्ञदैिहिमाचरम् ॥७॥ साहयैवेयकंहारंमणिमुक्ताभूिषितम्॥ मश्रियंदेहमेवीरतथेत्युक्त्वायोगृहात् ॥ ८ । कालियोलक्षतुरगैः संयुतस्त्वरितोऽगमत् ॥ प्राप्यगंगांसागरमांकृत्वामानंविधानतः॥ ९॥ दत्वादानानिविप्रेभ्योजयचंद्रपुरींययौ ॥ निर्धनःसमभूद्राजाबाहु शालीमहाबलः ॥१०॥ कान्यकुब्जेमहाहारोनप्राप्तोबहुमूल्यकः॥ तदोर्वीयाधिपेनैवमहीशेनप्रोधितः ॥ ११॥ ययौमहावर्तीरम्यांशि वदत्तवरोवली । रुरोधनगरींसवश्रुत्वाराजाभयातुरः ॥ १२ ॥ रुद्रकपर्दिनंशंभुशरण्यंशरणंयो। शिवाज्ञयानृपोधीमान्लैपष्टिसहस्र;

कैः ॥१३॥ सार्दपुराद्वहिर्यातस्त्रिभिश्शूरैःसुरक्षितः॥ तस्यनागासहचदेशराजश्चतत्पतिः ॥ १४ ॥ हयाः ोडासाहावत्सराज

स्तुतत्पतिः॥शेषापदातयस्तस्यतालनेनैवरक्षिताः ॥ १५ ॥ अभवतुमुलंयुद्धेतेषांवीरवरक्षयम् ॥ अहोरात्रप्रमाणेनमहोरमवर्तत। 8आश्वास्यप्रययौयुद्धमर्द्धसैन्यसमन्वितः॥१८॥ दिकृत्वामहादेवंमोहनंवाणमादधत् ॥सिद्धमंत्रप्रभावेनमोहिस्तास्तेवभूविरे ॥१९॥शे

पास्तेशत्रवःसर्वोरपुघातोपसंययुः॥ अलांस्तान्कपालेषुजघ्नुस्तेभ्यवर्जितः ॥२०॥ भीष्मसिंहस्तथादृष्टावोषयामाससैनिकान् ॥ सूर्य

अ० ॥ ४ दत्तेनबाणेनसंज्ञाख्यानेनतत्रवै ॥२१॥ भैरवाख्येनभलेनात्रुदेहमताडयत् ॥ मूच्छितःसोऽपतद्वीरोगजपृष्ठशरार्दिनः ॥ २२ ॥ तदामाहेि ष्मतीसेनानिर्ययौसादिशोदा ॥ मुहूर्तकश्मलंप्राप्यपुनरुत्थायकालियः॥२३॥ झछेनतच्छिरःकायादपाहरतभूमिपः॥ तेतस्मिन्महावी

येंतालनाद्यामहावलाः ॥२४॥ कालियंतेपराजित्यतंशकुंप्रत्यषेधयन् ॥ महत्कष्टान्वितोभूपोध्यात्वामनसिशंकरम् ॥ २५ ॥ मोहयित्वारि

पून्सर्वान्सयौस्वैनिवेशनम् ॥ अर्द्धसैन्येनसहिताहतशेषात्रयस्तथा ॥ २६॥ तदापरिमलोराजादृक्षाशत्रुपराजयम्। परिष्वज्यमहावीरा | }न्स्वगेहंपुनराययौ ॥ २७ ॥ जयचंद्रस्तुतच्छूत्वापरंविस्मयमागतः ॥ तालनंचसमाहूयसेनाधीशामकारयत् ॥ २८॥ भीष्मसिंहेगतेलो केपंचमासान्तरेनृपे ॥ तत्पत्नीजनयामासपुत्ररत्नंशुभाननम् ॥२९॥ सातुगुर्जरभूपस्यतनयाख्यामदालसा॥दिव्यंपुवंसमालोक्यमुमूदे सगणाभृशम्॥३०॥ श्रुत्वातजन्मनृपांतांवततारधनंबहु ॥ आहूयगणकान्ग्राज्ञाजातकूर्माकारयत् ॥३॥ सहदेवांशाएासौभुविजातशि| वाज्ञयादेवसिंहकृतोनामगणकैःशास्रचिंतकैः॥३३॥ इतिश्रीभविष्यमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयोतहास समुचयेऽष्टमोऽध्यायः॥८॥७॥सूतउवाच॥कालियंतोपराजित्यभ्रातरौनृपसेवकौ॥गतौगोपालकेराष्ट्रभूपतिर्दलवाहनः॥१॥सहस्रचंडिकाहोमे? नानाभूपसमागमे ॥गृहीतोमहिषौताभ्यांपैरन्यैश्चदुर्जयौ।॥२॥ पूहिनृपकन्याभ्यांप्रत्यहंबंधनंगतीतौसंपूज्यविधानेनददौताभ्यांचकन्यके

॥३॥देवकींदेशराजायब्राहीतस्यानुजायवै॥ ददौदुर्गाज्ञयाराजारूपयौवनशालिनीम् ॥ ४ ॥ लक्षावृतिथावेश्यांगीतनृत्यविशारदाम्।

कन्ययोश्चसखींरम्यामेघमलाररागिणीम् ॥ ५ ॥३शतंगजान्थान्पंचहयांश्चैवसहस्रकान् ॥ चत्वारिंशचशिविकाःप्रददौदलवाहनः ॥ ६ ॥ ४ वहुद्रव्ययुतांकन्यांदासदासीसमन्विताम् ॥ उद्वाह्यवेदविधिनाप्रापतुश्महावतीम् ॥ ७ ॥ म लनातांवधूदृष्टातस्यैवेयकंद्दौ। ब्राहयैपो। डागारंतथाद्वादशभूषणम् ॥ ८॥ राजाचपरमानंदीदेशराजायशूरेणे ॥ ददौदशपुरम्यंनानाजननिषेवितम् ॥ ९ ॥ ऊषतुस्तत्रतौ| वीरौराजमान्यौमहावलौ ॥ एतस्मिन्नन्तरेजातोदेवसिंहोहराज्ञया ॥ १० ॥ जातेतस्मिन्कुमारेतुदेवकीगर्भमाद्धौ ॥ दासभूतापतेर्देवीसुषु। वेपुत्रमूर्जितम् ॥ ११ ॥ गौरांगकमलाक्षचदीप्यमानंस्तेजसा ॥ तदानंदमयोदेवशक्रसुरगणैःसह ॥ १२॥ शंखशब्दंचकारोचैर्जवा

०पु० दंपूनपुनः॥दिशप्रफुलिताश्चासन्महासतथादििव ॥१३॥ आयातावहूर्वोविावेदशाघ्रपरायणः॥ चक्रुस्तेजातकर्मास्यनामकर्मत प्र०

थाविधम् ॥ १४॥ रामांतंशिगुंज्ञात्वाग्रसन्नवदनंशुभम्॥ भाऋकृष्णतिथौपष्ठयांचंद्रवाऽरुणोद्ये॥ १९॥ जनितंकृत्तिकाभेचपितृवं ४१ ॥ शयशस्करम् ॥ आहादनाभवत्प्रश्रितश्चमहीतले॥१६॥मासान्तेचसुतेजातेब्राह्मीपुत्रमजीजनत् ॥ धर्मजांशतथागोरमहावाहुंसूक्षु; सम् ॥१७॥ तदाचब्राह्मणासर्वेद्दाबालशुभाननम् ॥ प्रसन्नवदनंचारुंपद्मचिह्नपस्थितम् ॥ १८ ॥ तैद्विजैश्चकृतोनालस्वामि। हाबलः॥ वर्षान्तेवत्सजेजातेमूलगंडान्तसंभवः॥१९॥ चामुंडोदेकिमुतनिजवंशूभयंकरः॥जनितारंतस्त्याज्यइयूजिसूत्तमाः। नतत्याजसुतंराजाबालवेऽपिद्यापरः ॥ २० ॥त्रिवर्षीतेगतेतस्मिन्बलवानौसुतेशुभे। शूद्यांजातशिखंडवंशोरूपणोनामविश्रुतः। ॥२१॥ वत्सराजोयोंदेशेगुर्जरेचमदालसाम् ॥ ससुतांचसमादायनेितास्मन्स मागतः॥२२॥प्राप्ततस्मिन्वृत्सराजेजम्बुकःस्वलेति॥ सप्तलक्षेश्वसंप्राप्तोवाहुशालीयतेंद्रियः ॥२३॥ रुरोधनगरींसाराज्ञःपरिमलस्यवै ॥ विलथैश्चमहावत्यैःाद्वैतौजग्मतुपुरात् ॥ २४ ॥ माहिष्यत्यैसप्तलशैःसायुद्धमभून्महत् ॥ त्रिरात्रंदारुणंघोरंयमराष्ट्रविवर्द्धनम् ॥ २९ ॥ शिवस्यवरदानेनभ्रात्रोजतःपराज यः ॥ बद्धातौजम्बुकौराजालुठयित्वामहावतीम् ॥ २६ ॥ वेश्यांलक्षारतिस्यतंहतंगजंतथा ॥ ग्रेवेयर्कतथाहारंमणिरत्नविभूषेि तम् ॥ २७ ॥ गृहीतानगरींसर्वाभस्मयित्वाग्रहंययौ ॥ येगुप्ताभूतलेशूरास्तेशेषाश्वतदाभवन् ॥ २८ ॥ दुर्गेषुयानिरत्ननिता निप्राप्यमुदाययौ॥ लुठितेनगरेतस्मिन्देवकीगर्भमुत्तमम् ॥२९॥कृष्णांशंसप्तमास्यंचिाद्वद्देवतायिा ॥ ज्ञात्वाकुलाधमंपुत्रंचामुंडं देवकीसती ॥३० ॥ कल्पक्षेत्रसमागम्यकलिंदीतमरोपयत् ॥ योजनान्तेगतेतस्मिन्महीराजपुरोहितः॥३१॥ सामन्तोनामतंगृह्यश्वशुरा लयमाययौ ॥ जातस्तुदशमासान्तेरात्रौघोरतमोवृते ॥३२॥ भाद्रकृष्णाष्टमीसौम्येब्राह्मनक्षत्रसंयुते ॥ प्रादुरासीजगन्नाथोदेवक्यांचमहो|

त्तमः ॥ ३३ ॥ इयामांगः सचपद्माक्षइंद्रनीलमाणेद्युतिः ॥ विमानानांसहस्राणांप्रकाशःसमजायत ॥३४ ॥ विस्मिताजनीतत्रट्टा

बालंतमद्रुतम्॥ नगरेचमहाश्चर्यजातंसर्वसमाययुः॥ ३५ ॥ उद्यमिोजातोदेवानांसूर्यरूपकः॥ इत्याश्चर्ययुजांतेषांवागुवाचाशारी रिणी ॥३६॥ कृष्णांशोभूतलेजातःसर्वानन्दप्रदायकः ॥ सनाम्रोदयसिंहोहिसर्वशत्रुप्रकाशा॥३७॥इत्याकाशवचःश्रुत्वातेपरंहर्षमाययुः॥| यस्मिन्कालेसुतोजातस्तदाचमलनासती ॥ ३८ ॥ श्यामांगंसुंदरंवालंसर्वलक्षणलक्षितम् ॥ सुषुवेपरमोदारंफाल्गुनांशंशिवाज्ञया ॥ ॥ ३९ ॥ तदातुनगरीसवहर्षभूतावभूवह ॥ षष्ठानिसुतेजातेब्रह्मानन्दगुणाकरे ॥ ४० ॥ ब्राहीतुसुषुवेपुत्रंपार्षतांशंमहावलम् ॥

  • श्यामांगंकमलाक्षंचदृढस्कंधमहाभुजम् ॥४१॥ब्राह्मणाश्चतदागत्यजातकर्मह्यकारयन्सुखानिर्दिर्जनामाकृतस्तुगणकोत्मैः ॥४२॥

क्रमेणवर्द्धिावालाःसर्वलोकशिवंकराः ॥ तेषांकालीमहच्छेष्ठापितृमातृप्रियंकरी॥ ४३॥ तृतीयाब्देवयःप्राप्तकृष्णांशेवलवत्तरे ॥ शक्रस्त दर्शनाकांक्षहयारूढोजगामह॥४४॥क्रीडन्सचंदनारण्येकृष्णांशोभ्रातृभिसह ॥ नभस्थंपुरुषंदवासहस्राक्षेजहाप्तवै ॥ ४९ ॥ अधिीहीर णदिव्याउचैःश्रवसमन्तिके। गत्वागर्भमुपादायस्वगेहंपुनराययौ ॥ ४६॥ वर्षान्तरेचसुषुवेकपोतंतनयंशुभम् ॥ पंचाब्देचसमायाते । । विद्याध्ययनमास्थिताः ॥ ४७ ॥ ब्राह्मणंशिवशर्माणंसर्वविधाविशारदम् ॥ स्वभक्यासेवनंकृत्वातेचकुदपाठकाम् ॥ ४८ ॥ , अष्टाब्देचैवकृष्णांशोनामपत्रादिकांक्रियाम्। लिखतांवालकानांचकृष्णांशःश्रेष्ठतामगात् ॥ ४९ ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्ग पर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहाससमुचयेःकृष्णांशावतारोनामनवमोऽध्यायः ॥ ९ ॥ छ ॥ ॥ सूतउवाच ॥ ॥

  • नवमाब्देवयःप्राप्तकृष्णांशोबलवत्तरः ॥ पठित्वान्वीक्षिकींविद्यांचतुःषष्टिकलास्तथा ॥ १ . ॥ धर्मशास्त्रतथैवापसर्वश्रेष्ठोवभूह ॥

तस्मिन्कालेभृगुश्रेष्ठमहीराजेोनृपोतमः ॥२॥ करार्थप्रेषयामासस्वसैन्यंचमहावतीम् ॥ तेंवैलक्षंमहाशूराःसर्वशास्त्रात्रधारिणः ॥ ३ ॥ ऊचुःपरिमलंभूपैश्वृणुचंद्रकुलोद्रव ॥ सर्वोचभारतेवर्षेयेराजानोमहावलाः ॥ ४ ॥ पडंशंकरमादायास्मद्राजायद्दन्तिौ ॥ भवान्करेहतस्यैवयोग्योभवतिसांप्रतम् ॥५॥ अद्यप्रभृतेचेद्राज्ञेतस्मैदद्यात्करंनहि ॥ महीराजस्यरौद्रात्रैक्षयंयास्यतिसैनिकैः ॥ ६॥ /येभूपाजयचंद्रस्यपक्षगास्तहितद्रयात् ॥ द्दन्तिभूमिराजायदंडंतन्मानसत्कृताः ॥ ७ ॥ इतिश्रुत्वासनृपतिस्तस्मैराज्ञेमहात्मने ॥

करंषडंशमादायद्दौफ्रीतिसमन्वितः ॥ ८ ॥ दशलक्षमितंद्रव्यंगृहीत्वातेसमाययुः ॥ महीराजःप्रसन्नात्मापूर्वेवैरमपाहरत् ॥ ९ ॥ ४२॥ ॥ १२॥ इत्युक्त्वावैष्णवातान्कुद्धःसचसमादधत् ॥ तद्घ्रज्वालतसर्वेभयभीताप्रदुद्रुवुः ॥१३॥ महीराजस्तुतच्छूत्वामहद्रय

मुपागमत् ॥ दशाब्देचवयःाप्तकृष्णांशोमलकोविदे ॥ १४ ॥ नानामछासमानामुस्तेनरावसत्कृताः ॥ तेषांमध्येसकृष्णांशी वाहुशालीवभूवह ॥ १५ ॥ उर्वापाधिपतेःपुत्रपोडशाब्द्वयोवली ॥ शतमलैश्वसहितःकदाचित्समागतः ॥ १६॥ पितृष्वसृ} पभूिपंनत्वानामाऽभयोवली ॥ उवाचणुभूपालकृष्णोऽयंमद्मतः ॥ १७ ॥ तेनसाद्वैभवेन्मल्लयुद्धमनृपोत्तम ॥ इतिवत्र समंवाक्यंश्रुत्वाराजाभयातुः ॥ १८ ॥ उवाचशालकंप्रेम्णाभवान्युद्धविशारदः ॥ अष्टाब्दोऽयंसुतस्रिग्धोममप्राणप्तमोभुवि ॥ १९॥ कभवान्वत्रसदृशाश्वसुतोऽयंसुकोमलः ॥ अन्यैर्मलैर्मदीयैश्चार्द्धयोग्योभवान्रणे ॥२०॥ इतिश्रुत्वानृपश्यालोमहीपतिरितिस्मृतः ॥ सत माहरुषाविष्टवालोऽयंवृलवत्तरः॥२१॥ शृणुतत्कारणंभूपयाज्ञातोमयशिशुः ॥ आगस्कृतंमहीराजंमत्ाप्ततिलकःसुतम् ॥२२॥ पंडितांश्चसमाहूयमुहूर्तपृष्टवान्मुदा॥ गणेशोनामतिमाञ्ज्योतिश्शाघ्रावशारदः॥ २३ ॥ लक्षणैवचनंग्राहमहीराजह्यनुत्तमम्॥ शिव दत्तवरोराजन्कुवेरइवसांप्रतम् ॥२४॥ कृष्णांशस्तस्योयोऽयंदेशराजसुतोऽपरः । नान्योऽस्तिभूतलेराजन्सत्यंसत्यंब्रीम्यहम्॥२५॥ तच्छूत्वालक्षणोवीरपूर्वेवर्हिष्मतींप्रति ॥ कल्पक्षेत्रंदक्षिणेचभूमिग्रामंतुपश्चिमे ॥ २६॥ उत्तनैमिषारण्यंस्वकीयंराष्ट्रमादधत् ॥ अतः श्रेष्ठकुमारोऽयंकान्यकुब्जेमयाश्रुतः॥२७॥ नागेोत्सवेचभूपालपंचम्यांचनभसिते ॥ दृश्यमात्रंकुमारांतस्माद्योग्योह्ययंसुतः॥ २८॥ इतिश्रुत्वासकृष्णांशोवाक्छणप्रपीडितः ॥ अभयंभुजयोःीग्रंगृहीत्वासोऽयुधद्वली ॥२९॥ क्षणमारणंकृत्वाभूमिमध्येतमक्षिपत् । अभयस्यभुजोभग्रस्तत्रजातोवलेनवे ॥ ३० ॥ मूच्छितंस्वसुतंज्ञात्वाखङ्गहस्तोमहीपतिः ॥ प्रेषयामासतान्मलान्कृष्णांशस्य प्रहारणे ॥ ३१ ॥ रुषाविष्टांश्चताञ्ज्ञात्वाकृष्णांशोवलवत्तरः ॥ तानेकैकंसमाक्षिप्यविजयीसबभूवह ॥ ३२ ॥ पराजितेमछले । खङ्गहस्तोमहीपतिः ॥ मरणायमर्तिचक्रेकृष्णांशस्यप्रभावतः ॥ ३३ ॥ ज्ञात्वातमीदृशंभूपंवारयामासभूपतिः ॥ अभयंनीरुजंकृत्वाप्रे }}म्णागेहमवासयत्॥३४॥नवाब्दगेचकृष्णांशेचाहादाद्याकुमारकाःामृगयार्थदधुश्चित्तमूचुर्भूपििप्रयम् ॥३६॥ नमस्तेतातभूपायसर्वा नंदप्रदायक ॥ अस्मभ्यंत्वंहयान्देहिमप्रियान्करुणाकर ॥३६॥ इतिश्रुत्वावचस्तेषांतथेत्युक्त्वामहीपतिः॥भूतलेवासिनोऽश्वान्वैदिव्या ब्राजाचतुर्थकान् ॥३७॥दोतेभ्योमुदायुक्तोहरिणीगर्भसंभवान्।।ऋषयऊचुःlत्वन्मुखेनश्रुतंसूतहरिणीवडवायथा॥३८॥भीष्मसिंहायसंग्रा प्ताशकाद्देवेशतोमुने ॥ इदानींश्रोतुमिच्छामःकुतोजातास्तुरंगमाः ॥ ३९॥ दिव्यांगाभूषणापन्नानभस्सालेलगामिनः ॥ मृतउवाच ॥१ देशराजेनभूपेनपुराधर्मयुतेनवै ॥ ४० ॥ सेवनंभास्करस्यैवकृतंचदशादिकम् ॥ सेवान्तेभगवान्सूयॉवरंहितमब्रवीत् ॥ ४१ ॥ प्राहदेवूनमस्तुभ्यंद्वियोवरस्त्वया। हर्यदिव्यमयदेहिनभस्थलजलातिगम् ॥ ४२॥ तथेत्युक्त्वारान्सिाक्षादृौतस्मैपीहकम् ॥ लो; कान्पातिपयिस्तस्येदंनामचोत्तमम् ॥ ४३॥ अतःपपीहकोनामलोकपालनकर्मवान् ॥ सहयोमदमत्तश्चहरिणदिव्यरूपिणीम् ॥४४॥ बुभुजेस्मरवेगेनतस्यांजातास्तुरंगमाः॥ मनोरथश्चीतांगःकरालकृष्णरूपकः ॥ ४९॥ एकूगभंसमुतौव्यसुग्रीवकांशकौ ॥ यस्मि नेिसमुतौजिष्णुविष्णुकलांशतः ॥ ४६ ॥ तदाजातेौहरिण्याश्वमेघपुष्पबलाहकौ । विन्दुलश्चसुवर्णागःश्वेतांगेोहरिनागरः ॥४७॥ दिव्यांगास्तेहिचत्वारपूर्वजातामहावलः ॥ पश्चादंशावताराश्चजातास्तेषांमहात्मनाम्॥४८॥इतेिकथितंविशृणुतत्रकथांशुभाम्॥ भूतलेतेहया:सर्वेप्राप्ताश्चोपरिभूमिगाः॥ ४९॥देवसिंहायलिनेदौचार्थमनोरथम्॥ आहादायकरालंचकृष्णांशायैवविन्दुलम् ॥ ६० ॥ ब्रह्मानंदायपुत्रायप्रददैौहरिनागरम् ॥ तेचत्वारोहयारूढामृगयार्थवनंययुः॥५१॥ हरिणींवडवांशुभ्रांवलखानःसमारुहत् ॥ तदनुप्रययौवी रोवनंसिंहनिषेवितम् ॥९२॥ आहाद्वेनैवशार्दूलोहतःप्राणिभयंकरः॥देवसिंहेनसिंहश्चसूकरोवलखानिना ॥५३॥ ब्रह्मानंदेनहरिणोडतस्त त्रमहावने ॥ मृगाःशतंहतास्तैश्चतान्गृहीत्वागृहंययुः ॥ ६४॥ एतास्मितंतरेवीशारदाचशुभानना ॥ मृगीस्वर्णमयीभूत्वातेषामग्रेप्रधाः

वती॥६९॥दृष्टातांमोहिताःसर्वस्वैस्वैर्वाणैरताडयन् ॥ तेशराःसंक्षयंजग्मुमृग्यंगेवलवत्तराः ॥६॥ आहादाद्याश्चतेशूराविस्मिताश्च ००

ु अ० साधायैष्यामितेकार्यकृष्णांशोहिभान्विभुः॥६०॥इत्युक्त्वान्तर्हितादेवीशारासर्वमंगलाकृष्णांशस्तुयोगेहतैश्चसामुदायुतः॥६१॥ तापराक्रमंतांश्चाराजासूसोऽभवत् । गृहेगृहेचसर्वेषांलक्ष्मीदेवीसमाविशत् ॥६२॥ ति श्रीभविष्येमहापुराणेप्रतिसर्गपूर्णचतुर्यु गखंडापरपर्यायेकलियुगीयेतिहासमुचयेदामोऽध्यायः ॥ १० ॥ ॥ छ ॥ ॥ मृतउवाच ॥ ॥ दशाब्देचवयःप्राप्तविष्णोश) क्यवतारके। वसंतसमयेम्येयुस्तप्रेमदावनम् ॥ १ ॥ ठुस्तत्रताचारामाधवेकृष्णवल्लभे ॥ स्रावाचसागरातपूजयामासुवि। काम्॥२॥ऋतुकालोद्भवैःपुष्पधूपैर्दीपौर्वधानतः॥ जस्वासप्तशतीस्तोत्रंदध्युःसर्वकरीशिवाम् ॥३॥ कंदमूलफलाहाराजीवाहसाव

र्जिताः॥ तेषांभसिमालोक्यमासांतेजगदविका ॥ ४ ॥ ददौतेभ्येोवरंरम्यंतच्छुणुध्वंसमाहिताः॥ आहादायसुरत्वंचवलत्वलानय। ॥ ५॥ कालज्ञत्वंचदेवायब्रह्मज्ञत्वंनृपायच ॥ कृष्णांशायैवयोगत्वंदत्वाचांतरधीयत ॥६॥ कृतकृत्यास्तदातेवस्वगहंपुनराययुः॥ तपाः

म् ॥ सज्ञेयोरणजेच्छूरोराजन्यप्रियकारकः॥८ ॥ आषा ढेमासिंप्राप्तकृष्णांशोहयवाहनः॥ उर्वीयांनगरींप्राप्तएकाकििनर्भयोबली ॥ ९ ॥ दृष्टासनगरींरम्यांचतुवणनिषेविताम्॥ द्विजशालाय

यौशूरोद्विजधेनुप्रपूजकः॥ १०॥ दत्वास्वर्णद्विजातिभ्यःसंतप्यद्विजदेवताः ॥ महीपतिगृहंरम्यंजगामबलवत्तरः ॥ ११॥ नत्वासमातुं

लंधीमांस्तथान्यार्थसभासदः ॥ १२ ॥ तदानृपाज्ञयाराषंधनायमुद्यतः ॥ खङ्गहस्तासमाजमुर्यथासिंहंगजाःाशाः ॥ १३ ॥ मोतिंतृपकृत्वादुष्टबुद्वमर्हपिातः ॥ कृत्वालोहमयंजालंतस्योपरिसमादधुः ॥ १४ ॥ एतस्मिन्नेतरेवीरोोंधितोदेवमायया ॥||॥१ आगस्कृतात्रेपूञ्ज्ञात्ाखङ्गहस्तसमाहनत् ॥ १५॥हत्वपंचशतंशूद्रयारूढोमहावली ॥उवीयांनगरींप्राप्यजलपानेमनोद्यो।॥१६॥ कूपेदृष्टाशुभानार्योपटपूर्तिकरीस्ता । उवाचमधुरंवाक्यसिंदरिमेजलम् ॥ १७ ॥ दृष्टाताःसुंदरंरूपंमोहनायोपचांकर। भित्त्वातासांतुवैकुंभान्पाययित्वाहयंजलम् ॥ १८॥ वनंगत्वापुिंजित्वावद्भातमुभयंवली॥ चंडिकापार्श्वमागम्यतद्वधायमनोदधे ॥१९॥

श्रुत्वासकरुणंवाक्यंत्यक्त्वास्वनगरंयौ। नृपतिकमुपागम्यवर्णयामासकारणम् ॥२०॥ श्रुत्वापरिमलोराजाद्विजातिभ्योद्दौधनम् ।

समाघ्रायसकृष्णांशंकृतकृत्योऽभवनृपः ॥ २१ ॥ संप्राप्तकादशाब्दतुकृष्णांशेयुद्धदुर्मदे ॥ महीपतिर्निरुत्साहः प्रययौदेहलींप्रति ॥२२॥ वलिंयथोचितंदत्वाभगिन्यैभयकातरः ॥ रुरोद्बहुधादुःखंदेशराजात्मजप्रजम् ॥ २३ ॥ अगमाभगिनीतस्यट्टाभ्रातरमातुरम् । स्वपर्तिवर्णयामासश्रुत्वाराजाब्रवीदिदम्॥२४॥ अद्यार्हस्वलैसागत्वातत्रमहावतीम् ॥ हनिष्यामिमहादुष्टदेशराजसुतंरिपुम् ॥२९॥

इत्युक्त्वाधुकांचसमाहूयमावलम् ॥ सैन्यमाज्ञापयामासप्तलक्षंतनुत्यजम् ॥ २६ ॥ केचिच्छूराहयारूढाउष्ट्रारूढमहावलाः।

गजारूढारथारूढाःसंययुश्चपदातयः॥ २७॥ देवसिंहस्तुकालज्ञश्रुत्वाचागमनंरिपोः ॥ नृपपार्थसमागम्यसर्वराज्ञेन्यवेदयत् ॥ २८ ॥ श्रुत्वापरिमलोराजाविह्वलोऽभूद्रयातुरः ॥ बलखानिस्तमुत्थायहर्षयुक्इवाच ॥ २९ ॥ अद्याहंचमहीराजंधुकारंससैन्यकम् । जित्वादंबंभवन्तश्चकीरष्यमितवाज्ञया ॥३०॥ इत्युक्त्वातंनमस्कृत्यसेनापतिरभून्मुने ॥ तदातुनिर्भयावराट्टद्दाराजानमातुरम् ॥३१॥ चतुर्लक्षवलेसाद्वैतेयुद्धायसमाययुः ॥ शिपाख्यंवनंघोरंछेदयित्वारिपोस्तदा ॥ ३२ ॥ ऊषुस्तत्ररणेमत्ताःसर्वशत्रुभयंकराः । एतस्मिन्नन्तरेतत्रधुंधुकाराद्येवलाः ॥३३॥ कृत्वाकोलाहलंशब्दंयुद्धायसमुपाययुः ॥ पूर्वाहेतुभृगुश्रेष्ठसन्नद्धास्तेशतन्निपाः ॥३४ शतीभिख्रिसाहस्रपंचसाहस्रकाययुः ॥ द्विसहस्रशातन्नीभिसहिताश्चंद्रवंशिनः ॥ ३५ ॥ सैन्यंषष्टिसहस्रचस्वर्गलोकमुपाययौ । तद्द्वैचतथासैन्यंमहीराजस्यसंक्षितम् ॥ ३६॥ दुवुर्भरुकाशूरावलखानेर्देिशोदा ॥ रथारथैरणेहन्युर्गजाश्चैवगजैस्तथा ॥ ३७ ॥ हयाहयैस्तथाउष्ट्राउष्ट्रपैश्चसमाह्नन् ॥ एवंसुतुमुलेजातेदारुणेरोमहर्षणे ॥ ३८ ॥ हाहाभूतान्स्वकीयांश्चसैन्यान्दृष्टमहावलान् ॥ अपराङ्गेभृगुश्रेष्ठपंचशूरासमाययुः ॥३९ ॥ ब्रह्मानंदःशरैःाननयद्यमसादनम् ॥ देवसिंहस्तथाभलैराद्वादस्तत्रतोमरैः ॥ ४० ॥ बलखानःस्वखङ्गेनकृष्णांशस्तुतथैवच ॥ द्विलक्षान्क्षत्रियात्रुःसर्वसैन्येन्समंततः ॥ ४१॥ दृष्टापराजितसैन्यंधुंधुकारोमहाबलः ॥ आ यु ||ादंचस्वभलेनगजारूढःसमाहनत् ॥ ४२॥ आहादेमृच्छतेतत्रदेवसिंहोमहाबलः ॥ स्वभलेभ्रातरंतस्यदंशयामासवेगतः ॥४३ सतीक्ष्णव्रणमासाद्यगजस्थसमुमोहवै ॥ आगताःातराजानोनानादेश्यामहाबलाः ॥ ४४ ॥ शस्त्राण्यम्राणतेषांछित्वाखङ्गेनवत्स जः॥ स्वखङ्गेनशिरांस्येषांपातयामासभूतले ॥ ४५॥हतेशत्रुसमूहेतुतच्छेषास्तुप्रदुद्रुवुः ॥ महीराजस्तुवलवान्दृष्टाभग्रंस्वसैन्यकम्। ॥४६॥ आजगामगजारूढशिवदत्तवरोवली । रौद्रेणात्रेणहृदयेचाहनद्वत्सर्जीपुिम् ॥ ४७॥ आहातूंचतथावीरदेवंपरिमलात्मजम् । मूच्छंयित्वामहावीराश्छष्ट्रसैन्यमुपागमत् ॥ ४९॥पूजयित्वातमीश्चमहावधमकारयत्।। रोपणस्त्वतिोगत्वाराज्ञेसर्वमवर्णयत् ॥४९॥ एतस्मिन्नेतरेवीरभुमुखानिर्महाबलः ॥ कपोतंहयमारुह्यनभोमार्गेणचागमत् ॥९०॥ मूच्छंयित्वामहीराजंस्वबंधूश्चाहनान्॥ कृत्वा नृपान्तमागम्यवंधनायसमुद्यतः ॥५१॥ तदोत्थायमहीराजोमहादेवेनबोधितः ॥ पुनस्तान्स्वशरैरौच्छयामासकोपवान् ॥५२॥ सुखान्यादिकाञ्छूरान्संवध्यनिगडैः ॥ नृपंपरिमलंप्राप्यपुनर्युद्धमचीकरत् ॥ ५३॥ हाहाभूतंस्वसैन्यंचट्टासउद्योहरिः॥ नभो ४४ तदातुपृथिवीराजोलजितस्तेनिितः॥ पंचकोटिधनंदवास्वगेहंपुनराययौ।। ५६॥ देवहिाज्ञयागृरोवलखानिहिँवत्सजः ॥ तैर्दव्यै| नगरींरम्यांकायामासुंदरीम् ॥५७॥संश्रियाख्यंपुर्नामतेनवरणवैकृतम् ॥ सर्ववर्णसमायुiद्विकोशायामसमितम् ॥९८॥ तत्रैव न्यवसद्धीरोवत्सजःस्वकुलैःसह ॥ त्रिंशत्क्रोशेोकृतंराष्ट्रतत्रैवलासानिना ॥ ५९ श्रुत्वापरिमलोराजातत्रागत्यमुदान्वितः ॥ आघ्रायव त्सजंशूरंदेशराजसुतस्तथा॥ ६० ॥ ब्रह्मानन्देनसहितःस्वगेहंपुनराययौ ॥ ६१ ॥इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणेिचतुर्युग डापरपर्यायेकलियुगीयेतिहासमुचयेएकादशोऽध्यायः ॥ ११ ॥ ॥ छ ॥ ॥ मृतउवाच ॥ ॥ द्वादशाब्देकृिष्णांशेयथाजातं तथाश्रृणु ॥ इपशुछदशाम्यांचराज्ञांजातःसमागम ॥ १ ॥ कान्यकुब्जेमहारम्येनानाभूपामाययुः ॥ श्रुत्वापराजयंराज्ञोमही राजस्यलक्षणः ॥ २॥ कृष्णांशदर्शनेवांछातस्यचासीत्तदामुने ॥पितृव्यंभूर्तिप्राहन्छुयास्यामितंशुभम् ॥३॥जितोयेनमहीराजसर्व ० ॥ ४ लोकूप्रपूजकः ॥ इतिश्रुत्वावचस्तस्यजयचंद्रोमहीपतिः ॥ ४॥ भ्रातृजंप्रणतंप्राहुश्रुणुशुकृयशस्कर । राजराजपदंतेहिकूथंसंहर्तुमि च्छसि ॥ ५ ॥ इत्युक्त्वाजयचंद्रस्तुतदाज्ञात्रैवदत्तवान् । राजानस्तेचसहितास्वसैन्यैःपरिवारिताः ॥ ६ ॥ कृष्णांशंद्रधुमिच्छन्तः ययुञ्चमहीपतिम् ॥ संश्रियाख्यपुरस्थंचज्ञात्वाकृष्णांशमुत्तमम् ॥७॥ महीपतिंपुरस्कृत्यसमाजामुपास्तदा ॥ ददृशुस्तंभहात्मानं पुंडरीकनिभाननम् ॥ ८॥ प्रसन्नवदनाःसर्वेप्रशशंसुःसमंततः ॥ तदामहीपतिःकुद्धोवचनंप्राहभूपतीन् ॥ ९ ॥ यस्येयंचकृताश्चाषायु ष्माभिर्दूरवासिभिः ॥ पितरौतस्यवलिनोमाहिष्मत्यांमृतिंगतौ ॥ १० ॥ जम्बुकोनामभूपालोनार्मदीयैःसमन्वितः ॥ बद्धातौप्रयोगे हंटुंयित्वाधनंबहू। ११ । शिलापत्रेसमारोप्यतयोर्गात्रमचूर्णयत् । शिरसीचतयोछित्त्वावटवृक्षेसमारुहत् ॥ १२॥ अद्यापिौ स्थितौवीरौहापुत्रेतिप्रभाषिणौ ॥प्रेतदेहेचपितरौयस्यप्रातृौमहाबलौ।॥ १३ ॥ तस्योद्योवृथाज्ञेयोवृथाकीर्तिप्रियंकरी ॥ इतिश्रुत्वा सकृष्णांशोभूपतीन्ाहनम्रधीः॥१४॥ गौमपितरौसाईगुणैरेयत्रवैरणः ॥ म्लेच्छैर्नराशनैसाद्वैततृपेणरणोऽभवत् ॥ १९ । देश राजोवत्सराजोयुद्धंकृत्वाभयंकरम् ॥ म्लेच्छैस्तैश्चहतौतत्रश्रुतेयंविश्रुताकथा ॥ १६ ॥ मातुलेनाद्यकथितंनीनंमरणंतयोः ॥ चेत्सत्यंवचनंतस्यपश्यध्वंमपौरुषम् ॥ १७॥ इत्युक्त्वातन्सकृष्णांशोमातरंग्राहूसत्वरम् ॥ हेतुंचवर्णयामासभाषितंचमहीपतेः।

॥ १८ ॥ श्रुत्वावज्रसमंवाक्यंरुरोदजननीतदा ॥ नोत्तरंप्रददौमातापतिदुःखेनदुःखिता ॥ १९ ॥ ज्ञात्वापितृवधंश्रुत्वाजम्बुकंशि वकिंकरम् ॥ मनसासचकृष्णांशस्तुष्टावपरमेश्वरीम् ॥ २० ॥ जयजयजयजगदम्बभवानेअखिललोकसुरपितृमुनिखानि । त्व

याततंसचराचरमेवविधंपातमिदंटतमेव ॥ २१ ॥ इतिध्यात्वासकृष्णांशःसुष्वापनेिजसद्मनि ॥ तदाभगवतीतुष्टातालनंबल वत्तरम् ॥ २२ ॥ मोहयित्वाशुतत्पार्थेप्रेषयामासर्वगा ॥ चतुर्लक्षवलैसाद्वैतालनशीघ्रमागतः ॥ २३ ॥ स्वसैन्यचोदया। मासचैकलक्षमहावलम् ॥ बलखानिस्ताप्राप्तथैकलक्षवलावितः ॥ २४ ॥ अनुर्जतत्रसंस्थाप्यसंश्रियाख्येमहावलः ॥ सजी भूतान्समालेक्यतानुद्यानेससैन्यकान् ॥ २९ ॥ भीतपरिमलोराजाकृष्णांशंप्रतिचाययौ ॥ विह्वलंतृपमालोक्यकृष्णांशोऽवा ४॥|काष्ठकारणः ॥ गजादशसहस्राश्चरथापंचसहस्रकाः ॥ २८॥विलक्षाश्चह्यासर्वेउष्ट्रादशसहस्रकाः ॥ शेषापदातयोंज्ञेयास्तांस्मन्सें न्येभयानके ॥ २९॥ तालनश्वसमायातःसर्वसेनाधिपोऽभवत् । देवसिहोरथानांचसर्वेषामीश्वरोऽभवत् ॥ ३० ॥ बलानिर्हयानांच

सर्वेषामधिपोऽभवत् ॥ आह्वादश्वगजानांचसर्वेषामधिपोऽभवत् ॥३१ ॥ पतीनांचैवसर्वेषांकृष्णांशश्चाधिपोऽभवत् ॥ नत्वातेमलनां

भूयोद्वादानन्यनेकशः ॥ ३२ ॥ समायुश्चतसर्वेदक्षिणाशांवलावितः ॥ पक्षमात्रातःकालोमागतास्मन्नणैषिणाम् ॥ ३३ ॥ छित्वातन्वनंघोरंनानाकंटकसंयुतम् ॥ सेननिवासयामासुनर्भयास्तेमहाबलाः ॥ ३४ ॥ देवसिंहमर्तेनैवयगिनस्तदाभवन् ॥नते

कश्चैवकृष्णांशश्चाद्वादोडमरुप्रियः ॥ ३५ ॥ मडूटुधारीतदादोवीणाधारीचतालनः॥ वत्सजःकांस्यधारीचक्लानिर्मावलः॥३६॥

मातुरग्रेस्थितास्तेंवैननृतुप्रेमव्हिलाः ॥ मोहितादेवकीचासीन्नज्ञातंतत्रकारणम् ॥ ३७ ॥ मोहितांमातरंदृष्टापरंहर्षमुपाययुः ॥ तदा तांकथयामासुर्वयतनाभिोः ॥३८॥ नवातांप्रयुःसर्वेपुरीमहिष्मतशुभाम् ॥ नगरंमोहयामासुर्वाद्यगानिवशारदः ॥ ३९ ॥ प्तवांस्तत्रयत्रासौतसुतविजयैषिणी ॥ ४१ ॥ दृष्टासासुंदरंपश्यामांपुरुषोत्तमम् ॥ मुमोहवशमापन्नामैथुनार्थसमुद्यता ॥ ४२ ॥१ ततेिकथयिष्याििपतुभेदिारुणम् ॥ ४४ ॥ तथेत्युक्तासवलॉस्तस्यापाणिगृहीतवान् ॥ज्ञात्वाभेदंरिपोसर्वतामाश्वास्ययौमु) दा॥ ४५ ॥ एतस्मिन्नन्तरेराज्ञीवाधताग्राहयोगिनम् ॥ देशराजप्रियाहानवलक्षस्यमूल्यकम् ॥४६॥ तुभ्यंदास्यामिसंतुष्टात्यान निरगायत ॥ ४८ ॥ आहादस्तालोदेोदयुर्वाद्यगतीर्मुदा ॥ मोहितोऽभूदृपस्तकालयस्वजनैसह ॥ ४९॥ कामंक्रयकृष्णां .अ०१ गयदितेहदयस्थितम् ॥ इतिश्रुत्वावचःशत्रोर्बलवानर्महाबलः ॥ ५० ॥ तमाहभोमहीपाललक्षावार्तर्वरांगना ॥ स्वावद्यांदर्शयेन्म तदातृविजाम्यहम् ॥ ९१ ॥ इतिश्रुत्वातथामत्वालावर्तिनृपोत्तमः। सभायांनर्तयामासदेशराजप्रियांसथा ॥ ५२ ॥ सावश्या तमाहादंज्ञात्वायोगित्वमागतम् ॥ रुरोदतत्रदुःखार्तानेत्राद्धूणिमुंचती ॥ ९३ ॥ रुदितांतांसमालोक्यरुदन्नाहादएवसः॥ स्वभुजो ताडयामासतप्रियार्थेमहाबलः ॥ ५४ ॥ कृष्णांशस्तत्रतहारतस्याकेठप्रदत्तवान् ॥ उवाचक्रोधताम्राक्षस्तामाश्वास्यपुनःपुनः॥६॥ अहंचोदयसिंहोऽयंपितुर्वेरार्थमागतः॥ हनिष्येस्वरिपुंभूपंसात्मजंसवलंतथा॥९६॥ इतिश्रुत्वावचस्तस्यकालिकोवलवत्तरः। पितुराज्ञां पुरस्कृत्यशतव्यूहसमन्वितः॥५७॥तेषांचवंधनायैवकूपार्टसमरुंधत। ताञ्छ्चून्समनुज्ञायपाशहस्तान्सास्रगान् ॥ ५८ ॥ स्वंस्वं ुखङ्गंसमाकृष्यूक्षत्रियस्तेसमाहूनूशूतशूरेहतैश्वकालियोभूयकातरl५९lत्यक्त्पतिातंप्रदुद्रवतेतुगेहाद्वहिर्ययुःlस्वसैन्यंशीघ्रमासाद्य युद्धायसमुपस्थिताः॥६०॥ शिबिराणिकृतान्येवनर्मदाकूलमास्थिताः॥कृत्वातुनर्मदासेतुनल्वमात्रंसुपुष्टिदम् ॥६१ । स्वसैन्यंतारयामा सचतुरंगसमन्वितम् ॥ रुरोधनगरींसर्वावलूखनिर्वलैर्युतः॥६२॥ शतप्तीरग्रतःकृत्वामहच्छब्दकूरीस्तदा॥ माहिष्मत्याश्चहम्र्याणिपातया मासभूतले ॥ ६३ ॥ नराश्वस्वकुलैःसार्द्धमुख्यद्रव्यसमन्विताः॥ विंध्याद्रेश्वगुहांप्राप्यतत्रोषुर्भयकातराः ॥६४॥ कालियस्तुगजानीके

;

१श्वसहस्रकैः॥ ६६॥ कणोंकिणश्चोभौचतुर्लक्षपदातीभिजग्मतुस्तौमहाम्लेच्छम्लेच्छभूपसहस्रकैः ॥६७॥दाक्षिणात्यग्रामपास्तेतौपुर स्कृत्यसंययुः ॥ उभेसेनेसमासाद्ययुद्धायसमुपस्थिते ॥६८॥ तयोश्चतुमुलयुद्धमभवल्लो महर्षणम् ॥ त्रियामेरक्तवाह्याचवाहयंश्चनदीं। तदा ॥ ६९ ॥ दृष्टास्रजांनदींघोरांमांसकर्दमवाहिनीम् ॥ बलखानिरमेयात्माखङ्गपाणिर्नरोययौ ॥७०॥ भलहस्तस्तदादेवोमनोरथ हयेस्थितः॥ विं दुलस्थश्चकृष्णांशःखङ्गेनैवरिपूनहन् ॥७१ ॥ आहाद्श्वगदाहस्तपोथयामासवाहिनीम् ॥ रूपणोनामशूद्रश्चहस्तशक्ति रहत्रिपून् ॥ ७२ ॥ तालनाहस्तानीत्रिंशोमाहिष्मत्यांहनन्ययौ ॥ एवंमहाभयेजातेरणेतस्मिन्महावले।॥७३॥ दुवुःसर्वतोवीरास्राि १०||ाहीत्यादयन् ॥ प्रभग्रंस्वलंदृष्टाकालियोवलखानिकम् ॥ ७४ ॥ गजस्थस्ताडयामासस्वाणैस्तंमहाबलः ॥ हिरणीवडवातस्य ज्ञात्वास्वामनमातुरम् ॥७५ गजोपरिसमास्थायस्पादैस्तमपातयत् ॥ पतितेकालियेवीरेपंचशब्दोमहागजः ॥७६॥श्रृंखलैस्त। यामासशूरांस्तान्मद्मतरान् ॥ मृच्छितेपंचशूरेतुरूपणोभयकातर ीोलामारुह्यसत्वरा ॥७८॥ तंगजंचसमासाद्यवर्णयामासकारणम् ॥ गजराजनमस्तुभ्यंशक्रदत्तमहावल ॥७९॥ एतेपुत्रास्तुते

वीरपालनीयायथापितुः ॥ इतिश्रुत्वादिव्यगजोदेवमायाविशारदः ॥ ८० ॥ देवकींशरणंप्राप्यक्षमस्वागस्कृतंमम ॥ इत्युक्तगजराजेतुकृ ष्णांशोवलवत्तरः ॥ ८१ ॥ त्यक्त्वामृच्छयौतत्रयत्राहादश्चमृच्छितः॥ तमुत्थायकरस्पर्बलखानिसमन्वितः॥८२॥ पितुर्गजंमहाम

तमाह्लादयप्रदत्तवान् ॥ करालमश्चदिव्यांगंरूपणायताद्दौ ॥ ८३ । मूच्छितंकलियंशटुंबद्धानिगडै। सेनान्तप्रेषयामासवल खानिर्महाबलः ॥ ८४ ॥ सूर्यवर्मातदाज्ञात्वावद्धंबंधुंचकालियम् ॥ प्रययौशत्रुसेनातंक्रोधस्फुरितकन्धरः ॥ ८५ ॥ तमायान्तंसमालो क्यतेवीरायुद्धदुर्मदाः॥ रथस्थंमंडलीकृत्यस्वंस्व त्रसमापिन् ॥८६॥ कुंठतेऽत्रेतातेपििस्मतास्तेऽभवन्मुने ॥चिन्तांचमहतीं प्राप्ताःकथंवध्योभवेदयम् ॥ ८७ ॥ तस्याप्रैस्तेमहाकरित्रणाभयपीडिताः ॥ त्यक्त्वायुद्धंपुनर्गवारणंचकुःपुनःपुनः ॥८८॥ एवं कतिदिनान्येवभूवरणउत्तमः॥ आहादोवत्सोद्वस्तालनोभयसंयुतः ॥ ८९ ॥ कृष्णांशंारणंजमुस्तेनवीरेणमोतिाः॥ कृष्ण स्तुतंतथादृक्षादेवविश्वविमोहिनीम् ॥ ९० ॥ तुष्ट विमनसावीरोरात्रमृतंपठन्टदि ॥ तदातुष्टाजगद्दात्रीदुर्गादुर्गार्तिनाशिनी ॥ ९१ ॥ मोहयित्वानुतंवीरंतत्रैवांतरधीयत । निद्रयामोहितंदृष्टाकृष्णांशस्तुमहावली ॥ ९२॥ वबंधनगडैस्तंचदेवक्यन्तेसमागमत् ॥ तुंदेल चतथाज्ञावाभातृशोकपतिः ॥ ९३ ॥ आजगामह्यारूढःखङ्गहस्तोमहावली । पुिसैन्यस्यमध्येतुवठ्ठशूरान्ताडयत् ॥९४॥ सिपोथयामासम्लेच्छानांचपृथक्पृथक् ॥९६॥ वंकणंचतथाहत्वाखङ्गेनैवचरंकणम् ॥ jदिलंचतथावद्वदिनान्तशिविरंययौ ॥ ९७॥ प्र०प कालियेचरिपौवद्वेसम्बद्देसूर्यवर्मणि ॥ तुंलेिचतथाबद्धेरंकणेवंकणेहते ॥९८॥ स हस्रम्लेच्छराजानोहतशेषावलाविताः॥ पक्षमात्रमहो|

रात्रंयुद्धंचकुसमंततः॥९॥ प्रत्यहंतालनोवीरसेनापतिरमर्षणः॥ ष्टिभूपालघानाशुशत्रुसैन्यभयंकरः ॥ १० ॥ भयभीतारिपोः

शूराहताभूपाहौजसः ॥ हतशेषाययुर्गेहमईसैन्याभयातुराः ॥ १०१ ॥ जम्बुकस्तुतथाश्रुत्वादुखितोंगेहमाययौ ॥ व्रतंह्यनशनंकृत्वारा त्रौशोचञ्शायीतवान् ॥ १०२॥ निशीथेसमनुप्राप्ततत्सुतावेिजयैषिणी ॥ पूर्णातुसाकलाज्ञेयाराधायाव्रजवासिनी ॥ १०३ ॥ आश्चा| स्यपितरंतंचयौमायाविशारदा ॥ रक्षकाश्छिावराणांचमोहयित्वासमाययौ ॥ १०४॥ भ्रातरोयत्रगत्वासौतत्रसवानबोधयत् ॥ कृत्वासा राक्षसीमायांपंचवीरानमोहयत् ॥ १०५॥ निरस्रकवचान्बंधून्यतिदोलांसमारुहृत् ॥पितुरांतिकमासाद्यतस्मैभ्रातृन्दौमुदा ॥ १०६॥ प्रभातेवोधिताःसर्वेस्रानध्यानादिकाक्रिया॥कृत्वाययूरिपोशालांदृष्टवन्तोनतास्तदा॥१०७॥बभूवुर्दूखिताःसर्वेॉकमिदंकारणकथम्॥तानु वाचतदादेवःप्राप्ताह्यवरिपोऽसुता॥१०८॥कृत्वासाराक्षसीमायांहूवातान्गेहमाययौतूस्माघूर्यमासागत्वायत्रैवतूद्वरुः ॥१०९॥र्विध्यो परिमहारण्येनानासत्वनिषेवितेोकूटीरंतस्यतत्रैवनामैवैलविलहिसः॥१०॥योगसिदियुतःकामीराक्षसेभ्योंििनर्भयःजम्बुकस्यूसुतातत्र प्रत्यहंवाजनैर्युता ॥११॥ एकाकिनीचसारात्रौस्वगुरुंतमरिमत्कृतेपंचैलविलिनामायामनुजमोहनी॥१२॥ कार्यसिद्विगमिष्यामो। गत्वातपुरुषाधमम्॥इतिश्रुत्वातुचत्वारोविनाहाद्ययुर्वनम्॥१३॥गीतनृत्यप्रवाचैश्वमोहयित्वाचतंदिने॥वासंचकुञ्चतत्रैवधूर्तमायाविशा| रदम्॥१४॥प्ततुपूर्वभवेदैत्यश्चित्रोनाममहासुरःlवाणकन्यामुपांनित्यंकांक्षीशंकरपूजकः ॥१५॥ जातऐलविलीनामपक्षपूजीसवेगवान्॥ तयोर्मध्येप्रमाणोऽयंविवाहोमेयदाभवेत् ॥ १६॥ तदाहंत्वांभजिष्यामिसंत्यक्त्वोद्वाहितंपतिम् ॥ हतेतस्मिन्महाधूतेंगत्वासंग्राममूर्द्धनि

॥ १७॥ जम्बुकस्ययुदुर्गदृष्टातेतंसमारुहन् ॥ हत्वातत्रस्थितान्वीराच्छतध्यपरिखाकृताः ॥ ११८ ॥ तदातुजम्बुकोराजाशिवद्

तवरोवली ॥जित्वापंचमहावीरान्बद्धातात्रिगडैः ॥ ११९॥ शैवंयझंचकृतवांस्तेषांनाम्नोपहितम् ॥ रूपणस्तुतथाज्ञात्वादेवकीं प्रत्यवर्णयत्॥१२०॥तदातुदुःखितादेवीभवानीभयहारिणीम्॥मनसाचजगामाशुशारण्यांशरणंसती ॥ १२१॥ तदातुष्टाजगद्धात्रीस्वप्रान्ते ४७॥ लिहेतवे ॥१२३॥ मोहात्विातदहर्तमोचायेवावतसुतान्॥विजयंतेप्रदास्यमिमाचशोकेमनकृथाः ॥ १२४ ॥ इतिश्रुत्वासतीदे वनमस्कृत्यमहेश्वरीम्॥ पूजयामासविविटूपदीपोपहारकैः॥१२६ ॥ एतस्मिन्नन्तरेराजादेवमायाविमोहितः ॥ सुष्वापतत्रोमान्ते तेचजाताह्यवंधनः॥ १२६॥ तैर्वदोजम्बुकोराजनिगडैरायसैट्ठः ॥ तेतंबद्धाययुःशीघ्रदेवकींप्रतििनर्भयाः॥१२७॥एतस्मिन्नन्तरे तत्रकलियावात्रयसुतः ॥ त्रिलक्षसैन्यमादाययुदायसमुपाययुः ॥ १२८ ॥ पुनर्युद्धमभूदूोनियोरुभयोस्तदा ॥ तालनाद्याश्च चत्वारोहत्वातरिपुवाहिनीम् ॥ १२९ ॥ त्रीभ्छन्कोष्टकीकृत्यस्वशत्रैर्जघुरुर्जितः ॥ एवंदिनानिकतिचित्तत्रजातोमहारणः ॥१३० ॥ कालियोदुखितोभूत्वासस्मारमनसाहम् ॥ मोहनंमंत्रमासाद्यमोहयामासतात्रिपून् ॥ १३१ ॥ एतस्मिन्नन्तरेदेवीदेवकीपतिदेवता ॥ पातिव्रत्यस्यपुण्यनेसुतान्तकमुपागता ॥ १३२॥ बोधयित्वातुकृष्णांशंपंचशब्दगजस्थितम् ॥ पुनस्तुष्टावजननींसर्वाविश्वविमोहनी म्॥ १३ ॥ तदातुष्टास्वयंवविाधयामासतान्मुदा॥ आहाद्भ्र्य वर्माणंकालियंचततोऽनुजः ॥ १३४ ॥ जघानबलखानिस्तंतुंद ०५ गालसचजम्बुकः॥ १३६॥नित्यवरकरासर्वेभूपाश्चासन्महीतले। हतेषुशत्रुपुत्रेषुदेवकीजम्बुकंपुिम् ॥ १३७ ॥ खङ्गेनतर्जयामास पतिशोकपरायणा ॥ कृष्णांशशिरसीपत्रोर्गुहीत्वास्नेहकातरः॥ १३८। जम्बुकस्यैवट्टद्यस्थापयामासविह्वलः॥विहस्योतद् तत्रनोचतुर्वचनंष्ट्रियम् ॥ १३९॥ चिरंजीवकृिष्णांशगयांकुरुमहामते।॥इतिवाणीतयोर्जातावलिनोप्रेतदेहयोः॥ १४०॥ खङ्गहस्ता चसादेवीशिलायत्रेतुतंषुिम् ॥ संस्थाप्यचोदयामासस्पुत्रान्हर्षसंयुता॥१४१॥ हेपुत्रास्वपितुःशत्रुजम्बुकंपुरुषाधमम् ॥ खंड चतिलाकृत्वानन्दसमन्विताः॥ १४२॥संचूर्णयतात्रंततैलैर्मदनिमितेः ॥ स्लास्याम्यहंतथेत्युक्त्वारुरोदजननीभृशम्॥ १४३॥||१ तथाकृत्वानुतेपुत्रामहर्षीसुतांतदा॥ बलखानियुतास्तत्राहूयचक्रुञ्चतक्रियाम् ॥ १४४॥ तदारिमलंराज्ञीद्दास्वामिनमातुरम्। मरणायोन्मुखविप्रपंचत्वमगमन्मुने ॥ १४५॥ तत्सुताखङ्गमानीयवलखानिभुजंप्रति ॥ कृत्वातुमूर्छयेत्वातंतत्पक्षानन्वधावत ॥१४६॥ तालनदेवींसंचरामांशृंचतथाविधम् ॥ कृत्वान्यांश्चतथाशनगच्छत्कुलकातर् ॥ १४७ ॥ कृष्णांशंमोहयित्वाशुमाययाचसमाहरत्।

हतेतत्रशतेश्रेषलखानिरमर्पितः ॥१४८॥ तच्छिरश्चसमादृत्यचितायांचसमाक्षिपत्। तदावाणीसमुत्पन्नावलखानेश्रृणुष्वभोः ॥१४९॥ अवध्याचसदानारीत्वयावध्याह्यधार्मणा ॥ फलमस्यविवाहेस्वभोक्तव्यंपापकर्मणः॥१५० ॥इतिश्रुत्वातदादुःखबलखानिर्ययौपुरम् ॥

ततस्तुसैनिकाःसर्वेमहाहर्षसमन्विताः। शूतोष्ट्रभारवाद्यानिलुठयित्वाधनानिच॥१५॥महावतसिंमाजग्मुकृतकृत्यत्वमागताः॥हतशे पैश्चार्द्धसैन्यैःसहितागेहमाययुः॥१५२॥इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहाससमुचयेद्वादशोऽ ध्यायः॥१२॥४॥ऋषयऊचुः॥ कस्मिन्मास्यभवद्युद्धेतयोःकतिदिनानिच॥तत्पश्चात्स्वपुरींप्राप्यतदाकेिमभवन्मुने ॥१॥सूतउवाच॥पौष

मास्यभवद्युद्धंतयोः शतदिनानिच ॥ ज्येष्टमासिगृहंप्राप्तादध्मुर्वाद्यान्यनेकशः ॥ २ ॥ श्रुत्वापरिमलोराजास्वसुताञ्जायनोवलीन् ॥

ददौदानानिविप्रेभ्यःसुखंजातंगृहेगृहे ॥३॥ इतिश्रुत्वामहीराजोवलखानिमहाबलम् ॥ तत्रागत्यनमस्कृत्यवचनंप्राहनम्रधीः ॥ ४ ॥ अर्द्धकोटिमितंद्रव्यंमत्तः प्राप्यसुखीभव ॥ महिष्मत्याश्चराष्ट्रमेदेहिवीरनमोस्तुते ॥ ९ ॥ वर्षेवर्षेचतद्रव्यंगृहाणवलवन्प्रभो।। इतिश्रु त्वातथामत्वावलखानिगृहंययौ ॥६॥ वयस्रयोदशाब्देचकृष्णांशेवलवत्तरे ॥ यथाजाताहरलीलाभृगुश्रेष्ठतथाश्शृणु ॥७॥ भाद्वेशकृत्रयो दश्यांचाहादः सानुजेोययौ ॥ गयार्थेधनमादायहस्त्यश्वरथसंकुलम् ॥ ८ ॥ कृष्णांशोविन्दुलारूढोवत्सजोहरिणींस्थितः ॥ देवःपपीह{

कारूढःसुखानिः करालके ॥ ९॥ चत्वारोद्विदिनान्तेचगयाक्षेत्रंसमाययुः ॥ पूर्णिमतेिपुरस्कृत्यषोडशश्राद्धकारिणः ॥ १० ॥

शताञ्छतान्गजांश्चैवभूषितांश्चरथांस्तथा।। ददुईयान्सहचहेममालाविभूषितान् ॥ ११ ॥ गावोहिरण्यरत्नानिवासांसिििवधानिच।। दत्वातेसुफलीभूत्वास्वगेहायदधुर्मनः ॥ १२ ॥ लक्षावर्तिस्तुयावेश्यायौबदरिकाश्रुमम् ॥ प्राणांस्तत्रपरित्यज्यसाप्सरत्वमुपागता।

॥ १३ ॥ राकाचंद्रेतुसंप्राप्राहुग्रस्ततमोमये ॥ काश्यांसमागताभूपानानादेश्याकुलै-सह ॥ १४ ॥ हिमालयगिरौरम्येनानाधातुवि। द्वादशा-दान्तरेंदेवोढ़ौटकामृतंसुदा ॥ पार्वत्यानिर्मितोयस्तुवासवायस्वसेविने ॥ १७ ॥ ददौढकामृतंराशेपुनःप्राहशुभंवचः ॥ ४८॥ अस्यशब्देनभूपालत्वत्सैन्यंजीवयिष्यसि ॥१८॥ क्षयंशपिंगमिष्यतिशत्रवस्तेमहाभटः ॥ प्राप्ढकामृतेतस्मिन्नेत्रसिंहोमहावलः ॥१९॥

नगरंकारयामासतत्रसर्वजनैर्युतम् ॥ योजनान्तेचतुरंदुराधर्षरेः सदा ॥ २० ॥ नेत्रसिंहगठंनामाविख्यातंभारतेभुवि ।

ामीरान्तेकृतंराज्यंतेनश्रृंगसमंततः॥२१॥ पालितनेत्रसिंहेनतत्पु त्रवन्मुने ॥ नेत्रपालातल्यातोग्रामोऽसौदुर्गमः परैः ॥ २२॥

सोऽपिराजासमायातोनेत्रसिंहमहाबलः ॥ कन्यास्वर्णवतीतस्यरेवत्यंशसमन्विता ॥२३॥ कामाक्ष्यावरदानेनसर्वमायाविशारदा॥दृष्टातां सुंदरीकन्यांबालेन्दुसदृशानाम् ॥२४॥ मृच्छताश्चाभवन्भूपारूपयौवनमहिताः ॥ दृष्ट्रातांचतथाहादःसर्वरत्नविभूषिताम् ॥ २५ ॥ पोडशाब्द्वयोयुक्तांकामिनींरतिरूपिणीम् ॥ मूच्छितश्चापतद्रमौसातंदृष्टामुमोह ॥ २६ ॥ दोलामारुह्यतत्सख्यौनृपातिकमुपाययुः॥ आहादस्तुमुत्थायमहामोहत्वमागतः॥ २७ ॥ धातूथाविंधुंकृष्णांगूआहदूखितः ॥ किमर्थमोहयामासभस्तत्वविारः |

रजोरागात्मकंििद्वप्रमादंमोहजतथा॥ज्ञानासनाशिरस्तस्यछिंधित्वमजितःसदा ॥ २९ ॥ इतिश्रुत्वावचोभ्रातुस्त्यक्त्वामी टंदृििस्थतम्॥३१॥महामासतांकन्यांविाहार्थमनिन्दिता । स्वमेददर्शसावलारामांशदेवकीसुतम् ॥ ३२॥ प्रातर्युद्धातुसं

चित्यमहामोहमुपाययौ॥ तदाध्यावाचकामाक्षसिंवाभीष्टप्रदायिनीम् ॥ ३३॥पोषमासेतुसंप्राप्तशुककंठेसुपत्रिकाम् ॥ बद्धातप्रेषया मासशुकंपत्रस्थितप्रियम् ॥३४॥ सगत्वपुष्पविपिनंमहातिपुरीस्थितम् ॥ नरशब्देनवचनंकृष्णांशायशुकोब्रवीत् ॥ ३५ ॥ वीरते ऽरजोवंधुर्नामहादोमहावलः॥ तस्मैििपतापत्रस् िवर्णवत्यातिप्रदा ॥३६॥ ताज्ञात्वाचपुनस्तस्याउत्तरदाहमाप्रियम् ॥ अथवा

पत्रमालिख्यतत्त्वमेकुरुकंठके॥३७॥ इतिश्रुत्वाद्यारिगृहीत्वापत्रमुत्तमम् ॥ ज्ञातांस्तत्रवृत्तांतमाहादायपुनर्ददौ।। ३८ ॥ जम्बु; कश्चनृपोवीरोरुद्रदत्तवरोवली ॥ अजेयोन्यनृपैर्वीरत्वयायुधिनिपातितः॥ ३९॥ तथाविधमत्पितरमिंद्रदत्तवरिपुम् ॥ तवेमंजहिसंग्रामे

ममपाणिग्रहंकुरु ॥ ४०॥ इतिज्ञात्वासआहादस्तामाश्वास्यदृदिस्थिताम् ॥ शुककंठेवबंधाशुलिखित्वापत्रमुत्तमम् ॥ ४१ ॥ सशुकः

पन्नग:पूर्वपुंडरीकेनशापितः॥ रेवत्यंशस्यकार्यचकृत्वामोक्षत्वमागतः॥४२॥ मृतेतस्मिभ्छुकेरम्येदेवीस्वर्णवतीतदा।। दाहयित्वादौ

दानंविप्रेभ्यस्तस्यतृप्तये ॥ ४३ ॥ माघमासिचसंप्राप्तपंचम्यांकृष्णपक्षके ॥ आहादःसप्तलक्षेश्वसैन्यैःसाद्वैयौमुदा ॥ ४४ ॥ तालनाद्या श्रतेशूराःस्वंस्वंवाहनमाश्रिताः ॥ आल्हादंरक्षयन्तस्तेययुपंचदशानि।। ४५॥ वंगदेशंसमुलंघ्यशीर्घप्राप्ताहमालयम् ॥ रूपणंपत्र कर्तारंबलखानिरुवाचतम् ॥ ४६ ॥ गच्छत्वंवीरकचीकरालाश्वंसमास्थितः ॥ पंचशस्रसमायुक्तोराजानंशीघ्रमावहं ॥ ४७ ॥ युद्धचिन्तनौकृत्वामामागच्छत्वरान्वितः ॥ तथामत्वाशिाखंडयंशोययौशीघ्रसरूपणः ॥ ४८॥ सद्दर्शसभांराज्ञोबहुशूरसमन्विताम् ॥ पार्वतीयनृपैःसार्द्धसहस्रर्बलवत्तरैः ॥ ४९॥ सउवाचनृपश्रेष्टनेत्रसिंहंमहाबलम् ॥ त्वत्सुतायाविवाहायवलखानिर्महाबलः ॥ ५० ॥ सप्त लक्षबलैर्गुप्तसंप्राप्तस्तवराष्ट्रके । तस्मात्त्वंस्वसुतांशीघ्रमाह्लादायसमर्पय ॥ ५१ ॥ शुल्कंमेदेहिनृपतेयुद्धरूपसुदारुणम् ॥ इतिश्रुत्वा वचस्तस्यसराजाक्रोधमूर्छितः ॥ ५२ ॥ पट्टनाधिपमाज्ञायभूपंपूर्णबलंरुषा ॥ अरुधत्सकपाटंचतस्यबंधनहेतवे ॥ ५३ ॥ पाशहस्ता छूरशतान्पट्टनाधिपरक्षितान् ॥ दृष्टासरूपणोवरिःखङ्गयुद्धमचीकरत् ॥ ५४ ॥ हत्वातन्मुकुटंराज्ञोगृहीत्वाकाशगोवली ॥ बलखानि तुसंप्राप्याचह्नतस्मैन्यवेदयत् ॥ ५॥ इतिश्रुत्वाप्रसन्नात्मासप्तलक्षदलैर्युतः ॥ अरुधन्नगरींसवनेत्रसिंहेनरक्षिताम् ॥ ५६ ॥ नेत्रासिंहस्तु बलवान्पार्वतीयैर्तृपैःसह ॥हिमर्तुगतलंप्राप्ययुद्धार्थीतान्समाह्वयत् ॥९७ ॥ सहस्रचगजास्तस्यहालक्षेमहावलाः ॥ सहग्रंचनृपाश्शूरा श्चतुर्लक्षपदातिभिः ॥ ५८ ॥ योगसिंहोगजैःसाद्वैबलखानिसमाह्वयत् ॥ भोगसिंहोहयैःाकृष्णांशंचसमाह्वयत् ॥ ६९ ॥ विजयोनृपपुत्रश्चसर्वभूपतिभिःसह ॥ देवसिंहस्तथाम्लेच्छंरूपणंचसमाह्वयत् ॥ ६० ॥ तयोश्चासीन्महद्युद्धंसेनयोस्तत्रदारुणम् ॥ निर्भ याथैवतेशूराःपार्वतीयासमंततः॥ ६१ ॥ जघ्नुस्तेशात्रवसेनांद्विलक्षांवरिपालिताम् ॥ प्रभग्रंस्वबलंदृष्टाचत्वारोमदमत्तराः ॥ ६२॥ जीवमापन्नाजधुतात्रिपुसैन्यान् ॥ तालनाद्यास्तुतेशूरादुःखितास्तत्रचाभवन् ॥ ६६ ॥ निराशांविजयेप्राप्यकृष्णांशंशरणंययुः ॥||

तानाश्वास्यसकृष्णांशास्तत्रदिव्यहयेस्थितः॥६७॥नभोमार्गेणबलवान्स्वर्णवत्यंतिकंययौ॥हम्यपरिस्थितांदेवसिर्वशोभासमान्वताम् ६८॥

त्वाचवचःक्ष्णंकिंकरोमिहोदयः॥ शरण्यांवामुपागम्यकामाक्षमिवभामिनि ॥६९॥ वृत्तान्तंकथयामासयथाप्तीचमहारणः॥ श्रमेणकशितावीरानिराशांप्रतिचागमन् ॥ ७० ॥ साहचोदयसिंहत्वंकामाक्ष्यामंदिरंत्रज ॥ अहंचस्वालिभिः सार्धनवम्यांपूजनेरता। ॥७१॥ ढकामृतस्यावेनपूजयेसर्वकामदाम् ॥इतिश्रुत्वासबलवान्स्वसैन्यंप्रतिचागमत् ॥ ७२॥ अर्धशेषांरणात्स्नांपराजित्यचदु वुः ॥ पट्टनाख्यपुरेप्राप्ताभयभीतामहावलः ॥ ७३ ॥ पराजितेरिपौतस्मिन्नेत्रसिंहमुतैःसह। गृहमागत्यबलवान्वप्रेभ्योगोधनंददौ। ॥७४॥नवम्यांपतरंग्राहदेवीस्वर्णवतीतदा॥ कामाक्षीसेवनेनाशुक्रुरुयाजेोत्सवंम॥७९॥युत्प्रसादाचविजयदुर्जयेभ्योऽभवद्रवान्।

इतिश्रुत्वापिताप्राहस्वन्नोदृष्टस्तथामया॥७६॥ पूजनान्मंगलंराज्ञांनोचेद्वोशिोभने ॥ पित्रोफैवंनिशायांतुसासुतापितुराज्ञया ॥७७

ढकामृतस्यवाद्येनकामाक्षीमंदिरंययौ ॥ कृष्णांशोमाल्यकारस्यवधूर्भत्वासमागतः ॥ ७८ ॥ कामृतंचनारीभ्योगृहीत्वात्वरितोययौ ।

एतस्मिन्नन्तरेखीराः पष्टिवाहनसंयुतः॥ ७९ ॥ ढार्थेप्रययुःशीग्रंसर्वशस्त्रसमुद्यताः ॥ तावागतान्सबलवान्दृष्टाखङ्गंगृहीतवान् ।

॥ ८० ॥ पंचपंचाशताञ्छूराननयद्यमसादनम्॥ कृष्णांशस्त्वारतोगत्वारूपणयत्रातष्ठति ॥८१ ॥ ढकामृतंचसंप्राप्यह्यारूढोययौ। सभाम् ॥ टतेढकामृतेंदिव्येनेत्रसिंहोभयातुः ॥८२॥ ऐन्द्रयज्ञतथाकृत्वाहवनायपरोभवत् ॥ प्रभातेसमनुप्राप्तेवीराः स्वबलैः सह ॥

ली॥ तच्छब्देनमृतावीराः पुनरुजीवितास्तदा॥८५॥प्तलक्षवलंतस्यपुनश्रामदातुरम् ॥ रुरोधनगरींसंवदधुर्वाद्यान्यनेकशः॥८६॥ रुद्धेतुनगरेतस्मिन्नेत्रसिंहोभयातुरः॥ स्वात्मानमर्पयामासवह्नौशकायधीम ते ॥ ८७ ॥ तदाप्रसन्नेोभगवानुवाचनृपतिंप्रतेि ॥ रामांशोः यंचकृष्णांशोभुविजातौकलैकया ॥ ८८ ॥ तस्मैयोग्यायसाकन्यारामांज्ञायशस्विने ॥ योगिनीयंस्वर्णवतीरेवत्यंशावतारिणी ॥ ८९ ॥ इत्युक्त्वाचस्वयंदेवोढकामृतसुमाप्रियम् ॥ टत्वावह्नौसमाक्षिप्यदुर्गायैसंन्यवेदयतू ॥ ९० ॥ गतेतस्मिन्सुरपतौसराजाब्राह्मणैः सह ॥ महीपतिंप्रतियांमेलनार्थसमुद्यतः ॥ ९१ ॥ तथागतंनृपंदृङ्गाकृष्णांशश्चमहीपतिः ॥ आह्वादमातुलःप्राहमान्यःसर्वबलैः। सदा ॥९२॥ राजन्नयंसवलवानाहादःानुजैःसह ॥ मत्पंक्तौनस्थितोवीरकुलेहीनत्वमागतः ॥ ९३ ॥ आर्याभीरीस्मृतातेषांकिंत्वया विदितंनहि ॥ यदिदेयात्वयाकन्यातर्हित्वंहीनतांत्रज ॥९४॥ अतस्त्वंवचनंचेदंकुलयोग्यंश्रृणुष्वभोः ॥ चतुर्थान्चालकात्रीचांस्तालने नसमन्वितान् ॥९५॥ वंचयित्वाविवाहार्थेशिरांस्येषांसमाहर ॥ मंडपान्तेमखंकृत्वाचामुंडायैसमर्पय ॥ ९६ ॥ त्वत्कन्ययासमाहूतावी रावैरेवतीहिसा ॥ पश्चात्कन्यांस्वयंहत्वाकुलकल्याणमावह ॥९७॥ नोचेद्भवान्क्षयंयास्येत्सकुलोजम्बुकोयथा ॥ इतेिश्रुत्वासशल्यां शासुयोधनमुखेरितम् ॥ ९८। तथेत्युक्त्वासवंकृत्वामंडपान्तविधानतः॥निरस्रान्पंचयुष्मांश्चपूजयित्ातानिशि ॥९९॥ रामांशा यस्वकन्यांचदास्यामिकुलरीतिवान् ॥ इत्युक्त्वासयौसाईयत्राहादःसबांधवः॥ १०० ॥ तमाहदंडवत्पादौनत्वाद्दादंसवैनृपः ॥ भवं तोंशावताराश्वमयाज्ञाताःसुरोत्तमात् ॥ १०१॥ दुर्योत्सवेययोगेहंतद्वधायसमुद्यतः ॥ सहस्रमंडपेभूपान्संस्थाप्यस्वबलै-सह ॥ १०२॥ तालनाद्यांश्चषट्शूरान्मंडपांतेसमाह्वयत् ॥ विवाहप्रथमावर्तेयोगसिंहोऽसिमुत्तमम् ॥ १०३ । वरमाहृत्यशिरसिजगर्जवलवान्रुषा।। तमाहतालनेोधीमान्नयोग्यंभवताकृतम् ॥ १०४ ॥श्रुत्वाहनेत्रसिंहस्तंकुलरीतिरियंवालेन् ॥ निरायुधैःपरैसाईंशत्रिणांतुमुलोहिनः ॥ ॥ १०५ ॥ इतिश्रुत्वायोगसिंहंकृष्णांशास्तंसमारुधत् ॥ भोगसिंहंतथाकृत्यबलखानिगृहीतवान् ॥ १०६ । विजयंतृतीयावर्तसुखा

निन्र्यरुंधत ॥ चतुर्थावर्तकेशार्जुनृपंपूर्णवलंशठम् ॥ १०७ ॥ रूपणस्तंगृहीत्वाशयुयुधेतद्वलैसह ॥ पंचमेवहुराजानंतालनश्चसमारु

धत् ॥ १०८॥ षष्ठावर्त्तनेत्रसिंहंतथाह्यादीगृहीतवान् ॥ संप्राप्तुमलेयुद्धेबहुशूराक्षयंगताः ॥ १०९॥ निरायुधापड्बलिनःसंक्षम्यत्रण १००|मुत्तमम् । िनरायुधात्रिपून्वान्वांश्चक्रुःशक्तिप्रपूजकाः॥१०॥एतिस्मन्नेतरेदेवकालदशसमागतः ॥ नभोमार्गेणतानवांस्तेभ्यूआ। गत्यसंदौ ॥ ११ ॥ िवन्दुर्लचैवकृष्णांशोदेवस्तत्रमनोरथम्॥ रूपणश्चकरालार्थचादस्तुपपहिकम् ॥ १२॥ हिरणविलसानिश्च।

  • "| तद्रातारिनागरम्। ििहनीतालनःशूरसमारुह्यरणोद्यताः॥ १३॥ रात्रौतकृपतेसेनांहत्वाद्धाचतत्पतिम् ॥ दोलांगेहाचनिष्का

निगडेरेकतःकृत्वापंचभूपाहिचकान्॥ कारागारेमहाघोरेतत्रतान्संन्यवासयन् ॥ ११६॥ नेत्रसिंहोवरोधातासुन्दरारण्यभूमिपः॥ हेतुंज्ञा त्वायोशीमायावीलक्षसैन्यकः ॥ १७ ॥ तत्रागत्यहरानन्दोनाम्रातानयुधद्वली ॥ नेत्रसिंहस्यसैन्यंचतुर्लक्षंतदागमत् ॥ १८ ॥

तःसहरानन्दोरुद्रमायाविशारदः ॥ १२० ॥ बलाधिक्ययुताञ्ज्ञात्वाशिवध्यानपरोऽभवत् ॥ रचित्वाशावरीमायांनानारूपविधारिणीम्। पुषाणभूतान्सकलान्कृत्वाभूपान्समायो। ससुतंभ्रातरंज्येष्नृपंपूर्णवलंतथा॥१२॥ मोचयित्वायर्योगेहंकृतकृत्योमहावली।

आहानिगडैर्बद्धामाययाजडतांगतम् ॥ १२३॥नेत्रसिंहःसवलवान्यौस्वंदुर्गमुद्यतः ॥ तंप्रशंस्यानुजंवीरोविप्रेभ्यश्चद्दौधनम्॥१२४॥ तदास्वर्णवतीदीनावछंज्ञावापििनजम् ॥ कृष्णांशाद्यान्मोहितांश्चशंभुमायाजहत्वगान्॥ १२५॥ रुरोद चैस्तददेवींध्यायतीकामरूपि /णीम् ॥ तदातुष्टाजगद्रात्रीमृच्छितांस्तानोधयत् ॥१२६॥ तेसर्वेचेतनांप्राप्ताःप्राहुःस्वर्णवर्तीसुदा ॥ कास्थितोवंधुराहादोदेवित्वंकारणं संस्थितः॥१२८॥इत्युक्त्वासाशुकीभूत्वाकृष्णां शेनसमन्विता ॥ यत्रास्तेतत्पतिर्वद्धस्तत्रसाकामिनीययौ ॥१२९॥ कृष्णांशोऽपिहयारूढोनोमार्गेणचाप्तवान् । आभीरींमूर्तिमासाद्य स्वामिनंप्रतिसाययौ ॥ १३० ॥ आश्वास्यतंयथायोग्यंकृष्णांशंग्रत्यवर्णयत् । कृष्णांशस्तत्रबलवान्हत्वादुर्गनिवासिनः ॥ १३ ॥ रक्षकाश्छतसाहस्रान्हत्वाभ्रातरमाययौ ॥ पौर्णमांमधुयुक्तांचज्ञात्वासवेत्वरान्विताः ॥ १३२ ॥ अयोध्यांशीघ्रमागम्यस्नात्वाचसरयून यदि दीम् ॥ होलिकादाहसमयेशवेिण्यांसमागताः॥ १३ ॥ स्रानध्यानादकानिष्ठाकृत्वागेहमुपाययुः ॥ सागरस्यतटंप्राप्यकृत्वातेच महोत्सवम् ॥१३॥ चैत्रस्यकृष्णुपंचम्यांस्वगेहंपुनराययुः। दूताउष्ट्रसमारूढस्तत्क्षेमकरणोत्सुकाः ॥१३५॥ फाल्गुनेशुक्रुपंचम्यांस्व गेहंपुनराययुः॥ मलनोभूपतिश्चैवगेहेगेहेमहोत्सवम् ॥ कारयित्वाविधानेनब्राह्मणेभ्येोददौधनम् ॥१३६॥इति श्रीभविष्येमहापुराणेप्रतिसर्ग पर्वणिचतुर्युगखंडापरपर्यायेकालयुगीयेतिहासमुचयेत्रयोदशोऽध्यायः ॥ १३ ॥ छ ॥ सूतउवाच ॥ चतुर्दशाब्देकृष्णांशेयथाजा। तथाश्रृणु ॥ जयन्तःाक्रपुत्रश्चजानकीशापमोहितः ॥ १ । कलौजन्मत्वमापन्नस्वर्णवत्युदरेऽवसत् ॥ चैत्रशुनवम्यांचमध्याह्नगुरु वासरे ॥ २ ॥ सजातश्चंद्रवदनोराजलक्षणलक्षेितः ॥ जातेतस्मिन्सुतश्रेष्ठदेवाःसार्षगणास्तदा ॥ ३॥ इंदुलोपंमहींजातोजयतोवासवा त्मजः ॥ इत्यूचुर्वचनंतस्मादुिलोनामचाभवत् ॥ ४ ॥ आहादोजातकर्मादीन्कारयित्वाशिशोर्मुदा ॥ ब्राह्मणेभ्योददौस्वर्णधेयुवृंदं हयान्गजान् ॥५ ॥इन्दुलेतनूपेजातेद्विमासान्तेमहीतले। योगसिंहस्तदागत्यस्वर्णवत्यददौधनम् ॥६॥नेत्रसिंहमुतंदृष्टमलनास्नेह संयुता॥पप्रच्छकुशलप्रश्नंभोजयित्वविधानतः॥७॥ शतवृन्दाश्चनर्तक्योनानारागेणसंयुताः ॥ तत्रागत्यैननृतुर्यत्रभूपसुतस्थितः॥८॥ सप्तरात्रमुषित्वासुयोगसिंहोयौगृहम् ॥ षण्मासेचसुतेजातेदेवेन्द्रःस्नेहकातरः ॥ ९ ॥ पुत्रस्नेहनतंपुजहारस्वमायया ॥ संदृत्य बालकंश्रेष्टमिंद्राण्यैचसमर्पयत् ॥ १० ॥ स्नेहसुताशचीदेवीस्वस्तनौतमपाययत् ॥ देव्यादुग्धंसवैपीत्वाषोडशाब्दसमोभवत् ॥ ११ ॥ इंदुपीयूषभवनंगृह्णातिवपुषास्वयम् ॥ अतसइंदुलोनामजयंतश्चप्रकीर्तितः ॥ १२ ॥ सवालःस्वपितुर्विधांपठित्वाश्रेष्ठतामगात् ॥ विनष्टबालकेतस्मिन्देवीस्वर्णवतीतदा॥ १३॥ रुरोदॉचैस्तदादीनाहपुत्रकगतोऽसिभोः ॥ज्ञात्वाद्दादोतथाभूतोदशग्रामेतथाविधे॥१४॥ रौद्रकोलाहलोजातोरुदतांचनृणांमुने ॥ आह्लादःस्वकुलैःसार्द्धनिराहारोयतेंद्रियः॥ १५॥ शारदांशरणंप्राप्तत्रिरात्रतत्रचावसत् ॥ तः दातुष्टास्वयंदेवीवागुवाचाशारीरिणी ॥१६॥हेपुत्रस्वकुलैःसामाशुचस्त्वंसुतंप्रति ॥ इन्द्रपुत्रोजयन्तश्चस्वर्गलोकमुपागतः ॥ १७॥दिव्य विद्यांपठित्वासत्रिवर्षान्तेगमिष्यतेि ॥ यावत्वंभूतलेऽवात्सीस्तावत्सभूतलेवसेत् ॥ १८ ॥ तत्पश्चात्स्वर्गर्तिप्राप्यजयन्तोभिविष्यति। "|इत्युक्तवचनेदेव्यानश्शोकास्तेतदाभवन् ॥ दशग्रामंपुरंप्राप्यसमूषुर्जनतत्पराः ॥ १९॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणि ५१ ॥|चतुर्युगखंडपरपर्यायेकलियुगीयेतिहासमुचयेचतुर्दशोऽध्यायः ॥ १४ ॥ छ ॥ मृतउवाच ॥ इन्दुलेस्वर्गसंप्राप्तेवीराशो ककातराः॥ शारदांपूजयामासुःसर्वलोकनिवासिनीम् ॥ १ ॥ जावासप्तशतीस्तोत्रंत्रिसंध्यप्रेमभक्तितः ॥ ध्यानेनानन्दमापन्नास्तदा। सप्तशतेहाने ॥२॥ सामन्तद्विजपुत्रश्चामुंडोनामविश्रुतः ॥ सोऽष्टवर्षवयाभूत्वापूजयामासचंडिकाम् ॥ ३॥ द्वादशाब्देततोजातेत्रिच त्रिस्यपाठतः॥परीक्षार्थतुभक्तानांसाक्षान्मूर्तित्वमागता।॥४॥ कुंडिकेयंचभोभक्तापूरयमिचतामहम् ॥ यूयंतुमनसोपायैकुरुवंपूरणेम तिम्॥५॥ सुखानिस्तुबलवान्मधुपुष्पैस्तथाफलैः॥ कुंडिकांपूरयामासनपूर्णत्वमुपागता।॥६॥ बलवानस्तथामासैलार्मातुरङ्गकैः। देवकीचतदाहव्यैश्चंदनादिभिरर्चनैः ॥७॥ कुंडिकांपूरयामासनपूर्णत्वमुपागता। आहादचैवसवोग्रुद्यशिरसास्वयम् ॥८॥ इंडिकांपू }रयामासतदापूर्णत्वमागता ॥ उवाचवचनंदेवीस्वभक्तान्भक्तवत्सला ॥ ९॥ सुखानेभवावीरोभविष्यतिसुरप्रियः ॥ बलानिमेहावं रोर्दीर्षकालेसमृत्युभाक् ॥ १० ॥ मूलशर्मातुबलवान्क्तबीजोभविष्यति ॥ देवकीचभवेद्दचिरकालस्वलोकगा॥११॥ आहाद्श्व कृष्णांशस्तयोर्मध्येद्वयंवरम् ॥ एकस्तुदेववत्प्रोक्तोबलाधिक्योद्वितीयकः ॥ १२ ॥ नि ष्कामोऽयंदेवसिंहोमृतेमोक्षत्वप्राणुयात् ॥ इत्युक्त्वान्तर्दधेमातातेसवेंतृप्तिमागताः ॥ १३ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहा समुचयेपंचदशोऽध्यायः ॥ १५ ॥ ॥ छ ॥ ॥ सूतउवाच ॥ ॥ प्राप्तसप्तदशाब्देचकृष्णांशेतत्रचाभवत् ॥ शृणुत्वंमुनिशा र्दूलदृष्टयद्योगदर्शनात् ॥ १ ॥ रत्नभानौमृतेराझिमरुधन्वमहीपतिः॥ गजसेनस्तदाविप्रपृथ्वीराजभयातुरः ॥ २ ॥ आराध्यपावकंदेवं यज्ञध्यानव्रतार्चनैः।। द्वादशाब्दंसदाचारप्रेमभक्यातोषयत् ॥३॥ तदाप्रसन्नोभगवान्पावकीयंहयंशुभम् ॥ दौतस्मैसुतौचोभौक न्यांचगजमुक्तिकाम् ॥ ४ ॥ पावकास्तेचित्वारसमुद्धतामहीतले ॥ अग्रिवर्णामहावीरासर्वलक्षणलक्षिताः॥५॥ अष्टादशूयोभूता सर्वेतेमुनिपुंगव॥जातमात्रादेवसमाःसर्वविद्याविशारदाः॥६॥ अष्टादशाब्द्वयसासाकन्यावरवर्णिनी ॥ दुर्गायाश्चवरंप्राप्ताधर्मशास्त्वांव । रिष्यति ॥ ७॥ शार्दूलवंशीसनृपःकृतवान्वैस्वयंवरम् ॥ नानादेश्यानृपःप्राप्तामुतायारूपमोहिताः ॥८॥ मार्गशीर्षेसितेपक्षेचाष्टम्यां चंद्रवासरे ॥ तस्यास्वयंवरश्चासीत्सानृपान्प्रतिचाययौ ॥९॥ विद्युद्वर्णमुखंतस्याश्चलायास्तथागतम् ॥ दृष्टामुमोहधर्माशोबलखा निर्महीपतिः ॥ १० ॥ सापिदृष्टाचतंवीरंमुमोहजगमुक्तिका ॥ बुद्धातस्मैददौमालवैिजयंतींशुभानना ॥ ११ ॥ तारकाद्याश्चभूपालाःसर्व शस्त्रास्रसंयुताः॥ रुधुःसर्वतोवीतेवलात्कन्यकार्थिनःतथाविद्वानृपान्दृष्टाभूपापंचशतान्बली ॥ सशीघंखङ्गमुत्सृज्यात ॥ १२ ॥ भूपशिरांस्यहन् ॥ १३ ॥ सर्वतोवध्यमानंतंवलासितारकः॥ तदुजाभ्यांदौखटुंसतदंगेद्विधाभवत् ॥ १४॥ महीराजसुतोज्येष्ठो दृष्टाखङ्गतथागतम् ॥ अपोवाहरणाच्छूरस्तत्पश्चात्तेनृपाययुः ॥ १५ ॥ पराजितेनृपबलेवलखानिर्महावलः ॥ तांकन्यांशिविकारूढांस्व । गंहसोऽनयद्वली ॥ १६॥ तांगच्छंतीसुतांदृष्टागजसेनोमहीपतिः ॥ महीपत्याज्ञयाप्राप्तोज्ञात्वातंक्षत्रियाधमम् ॥ १७ ॥ जंबुक महावीरं माययातममोहयत् ॥ जातेनिद्रातुरेवीरेदुर्गायाःापमोहिते ॥ १८ ॥ निगडैस्तंवबंधाशुदृडैलोहमयैरुषा ॥ लोहदुर्गचसंप्राप्यग्रामरूपं महीपतिः ॥ १९॥ चांडालांश्चसमाहूयकठिनांस्तत्रवासिनः ॥ वधायाज्ञापयामासतस्यदंडैरनेकशः॥२० ॥ तेरौद्रास्तंसमावध्यताडया मासुरूजिताः॥ तत्ताडनात्तद्वनिद्रातत्रैवविलयंगा ॥ २१ ॥दृधातस्तुचंडालान्वलसानिरताडयत् ॥ तलमुष्टिप्रहारेणचांडाला मरणंगतः ॥२२॥ मृतेपंचशतेरौद्रेतच्छेषादुद्रुवुर्भयात्। कपाटंसुदृढंकृत्वानृपान्तिकमुपाययौ ॥२३॥ सनृपःकारणंज्ञात्वाहस्तबद्रो, महावली ॥ उवाचतत्रगत्वासौवचनंकार्यतत्परः ॥ २४॥ भवान्महाबलीवीरचांडालैर्वधनंगतः ॥ दस्युभिर्लठितस्तत्रनिद्रावश्योवनेगतः|{ ॥२५॥ मत्ताभवनेशातादिष्टवावंजीवितांगतः॥ उद्वाह्यमत्सुतांशीघ्रस्वगेहंयातुमर्हसि ॥२६॥ इतिश्रुत्वाप्रियंवाक्यंतप्रशंस्यतथा करोत् ॥ मंडपेवेदकर्माणिविवाहार्थचकारसः ॥ २७॥ जातायांमंडपाचयांपत्रमाहादहेतवे ॥ तदाज्ञयालिखित्वासौगजसेनोऽग्रिसेवकः ॥ २८ ॥ उष्ट्रारूढंसमाहूयशीग्रंपत्रमचोदयत् ॥ बलखानेर्विवाहोऽत्रभवान्सैन्यसमन्वितः ॥२९॥ संप्राप्ययोग्यद्रव्याणिभुक्त्वात्वतृप्ति मावह॥ इत्युक्तनिशिजातायांवलखानिर्महाबलः॥३०॥ भोजनंकृतवांस्तत्रविषजुष्टनृपार्पितम्॥गरलंतेनसंभुक्तनमारवराच्छुभात्॥३१॥ ००||ततःकालेचसंप्राप्दृष्टामोहत्वमागतम् ॥ पुनर्वधनिगडेस्ताडयामासवेतसः ॥ ३२ ॥ विपदोषममृद्धारान्निस्सृतंसर्वदेहतः ॥ प्र०५ १२॥ यातनांप्रथमंप्राप्यतद्द्व ोभवेत् ॥ इत्युक्तेसतिभूपालेगजमुक्तासमागता । ३६॥पितरंप्राहवचनंकोऽयंतताडनेगतः ॥ नृपःप्राहसु |" तेशीघ्रयाहित्संनिजमंदिरे ॥३६॥ कृषिकरोयमायातोद्रव्याथैताडनेगतः॥इतिश्रुत्वावचोघोरंबलवानिर्महावलः ॥३७॥ छित्त्वातद्वं) धनंघोरंखङ्गहस्तसमाययौ। शूराःपंचशतंचरुद्धाशात्रैःसमंततः॥३८॥ प्रजन्नतस्तुतान्सर्वान्बलवानिव्र्यनाशयत् ॥ गजसेनसुतो| ज्येष्ठःपृर्यद्युतिरुपागतः॥३९॥ वद्धापुनस्तंबलिनंगर्तमध्येसमाक्षिपत् ॥ तथागतंपदृिष्टागजमुक्तासुदुःखिता ॥ ४०॥ निशितत्रगता देवीद्वाद्रव्यंतुक्षकान् ॥ पििनष्काइयरुदतीव्यजनंपतयेददौ॥४१॥ रात्रौरात्रौतथाप्राप्ताव्यतीतंपक्षमात्रकम् ॥ एस्मितंतरी वाहादःसप्तलक्षकैः॥ ४२॥ सैन्यैसहाययौशीघ्रश्रुत्वातत्रैवकारणम् ॥ बलखानिर्गतोगर्तेरुरोधनगरींतदा ॥ ४३॥ गजैःषोडशसाहस्रर्ग जसेनोरणंययौ ॥त्रिलक्षेश्चहयैःसार्द्धसूर्यद्युतिरुपाययौ ॥४४॥ कांतामलस्तदाप्राप्तत्रिलक्षेश्चपदातिभिः ॥ तयोश्चासीन्महद्युद्धमहोरात्रं हिसैन्ययोः॥ ४५॥ रक्षितेतालनाचेचगजसेनावकेतदा॥द्वितीयेऽह्निसमायातेगजसेनोमहाबलः ॥ ४६ ॥ प्रभमंस्वलंदृष्टापावकोऽयं समारुहृत् ॥ दाहयामासतत्सैन्यंतालायैश्चालितम् ॥४७॥ भस्मीभूतंवलंष्टातालनःशत्रुसन्मुखे ॥गत्वाभलेनभूपालंताडयामासवेगतः ॥ ४८॥ मूर्छितंतृपमाज्ञायसूर्यद्युतिरुपाययौ ॥ पावकीयंसमारुह्यदाहयामासतालनम् ॥ ४९॥ एतस्मिन्नेतरेशूरौदेवौचाह्वादकृष्णको | ववंधतूरुषाविष्टौसूर्यद्युतिमुदिमम्॥९०॥ सुवदंभ्रातरंज्ञात्वाहयंकांतामलोऽरुहत्।। देवसिंहंचसंमोह्मकृष्णांशंप्रतिसोऽगमत् ॥ ५१ ॥ गृहीत्वातंसकृष्णांशास्तस्यतेजसमाहरत्॥प्तलक्षवलंसर्ववह्निभूतमभूत्तदा॥५२॥ अमरत्वात्सआहाद्स्तदातुसमजीवयत्।गजसेनस्यार्द्ध सैन्यतैश्चसविनाशितम्॥५३॥विजयंनृपतिश्चाप्यहर्पितोगेहमाययौ॥वह्निभूतंचकृष्णांशंदृष्टाहादसुदुतिः ॥५४॥ दुर्गादेवींसतुष्टावान । सारणमूर्द्धनि।तदादेवीवचःश्राहवत्सतेपुत्रएच॥५॥स्वर्गादागत्यसर्वाणेिपुनरुजीवयिष्यति।इत्युक्तवचनेदेव्यान्दुलोवासवाज्ञया॥५६॥ द्वादशाब्दसमंरूपंधृत्वाविद्याविशारदः ॥ वडवामृतमारुह्यह्यंतत्रसमागतः ॥ ५७ ॥ तदङ्गादुद्धृतावाहामेवाइवसमन्ततः ॥ पावकंशमयामासुस्रयस्तेदेवतोपमाः॥ ५८॥३शमीभूतेतदावन्हौस्वमुखात्सहयोमुदा ॥ लालाभूद्वाहयामासतयातेजीवितास्ततः ॥५९॥ जीवितेसप्तलक्षेतुशमीभूतेहिपावके । गजसेनः सुताभ्यांचप्रयातः सर्वतोदिशम् ॥ ६० ॥ लक्षसैन्यंतदाशेषंतेसर्वेऽपिभयातुराः ॥ दुद्रुवुर्भार्गवश्रेष्टदिव्यरूपत्वधारिणः ॥ ६१ ॥ केचित्संन्यासिनोभूत्वाकेचिद्वैब्रह्मचारिणः ॥ जीवत्वंप्राप्तवन्तस्तथान्येसंक्षयंणताः ॥ ॥६२॥ वद्धातान्गजसेनादींस्त्रीञ्छूरान्सचतालनः । कृष्णांशेनसमायुक्तईद्रदुर्गसमाययौ ॥६३॥ वलखाचिनिष्काश्यतालनस्तद्नंतर म् ॥ पृष्टवान्कारणंसर्वश्रुत्वातन्मुखतोवचः॥ ६४ ॥ तान्वीरांस्ताडयामासवेतसैः स्तंभबंधनात् ॥ गजमुक्ताज्ञयाविप्रसेनापतिरुदारधीः॥ १ ॥ ६५ ॥ तालनस्तान्समुत्सृज्यविवाहार्थसमाययौ। वलखानिर्हयारूढोगजमुक्ताचमंडपे ॥ ६॥ गजसेनस्तददिव्येभोजनैस्तानभो। जयत् ॥ निवास्यलोहदुर्गेतान्कपाटः सुदृढीकृतः ॥ ६७ ॥ लक्षशूरान्ससंस्थाप्यस्वयंरुद्वपुरंयौ ॥ तेरात्रौलोहदुर्गेषुवसित्वाय त्नतोवलाः॥६८॥ प्रभातेचकपार्टतंद्वारंदृष्टातदाब्रवीत् ॥ द्वारमुद्धाटयाशुत्वंनोचेत्प्राणांस्त्यजिष्यसि ॥ ६९ ॥ इतिसेनापतिःश्रुत्वा लक्षशूरान्समादिशत् ॥ नानायत्नैश्चहंतव्याः शत्रवोभयकारिणः ॥७०॥ इतिश्रुत्वातुतेशूराः शतश्यस्तैः सुरोपिताः । एकैकंक्रमशो| जघ्नुवृदंतेंवैरतत्पराः॥ ७१ ॥ तेदशसहन्नेतुकृष्णांशोबिंदुलंहयम् ॥ समारुह्यजघानाशुस्वखङ्गेनमहद्दलम् ॥ ७२ ॥ हतशेषा भयार्ताश्चसहस्राशीतिसम्मिताः ॥ इन्द्रदुर्गप्रतिप्राहुर्यथाजातंबलक्षयम् ॥ ७३ ॥ श्रुत्वाभयातुरोराजास्वसुताभ्यांसमन्वितः ॥ गजमुक्तांपुरस्कृत्यबहुद्रव्यसमन्वित म्॥७४॥स्वपापंक्षालयामासचोर्वीयापतिनाकृतम्॥षोडशोष्ट्राणिस्वर्णानिगृहीत्वाहाद्एसः॥७५॥ 8यौस्वगेहंसहितः पुत्रभ्रातृसमन्वितः ॥ संप्राप्तगेहमाल्हादेवीस्वर्णवतीस्वयम् ॥ ७६ ॥ इन्दुलंस्वांकमारोप्यललापकरुणंबहु ॥१ मृताहंचत्वयापुत्रपुनरुज्जीवितंसुत ॥ ७७ ॥ धन्याहंकृतकृत्यास्मिजयन्ततवदर्शने ॥ इतिश्रुत्वेन्दुलोवीरोनत्वाहजननींमुदा ॥७८॥ शु० नूर्णनाधिगच्छामिवत्तोमूतकृदाचन ॥ संप्राप्तगेहमाद्राजापिरमलसुधीः ॥ वाद्यानादयामासिवप्रेभ्यश्चदौधनम् ॥ ७९ ॥ ।। इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेषोडशोऽध्यायः ॥ १६ ॥ १ ॥ ॥ ७ ॥ ॥ सूतउवाच।॥ ॥ कृष्णांशेऽष्टादशाब्देतुयथाजातंतथापृणु ॥ मृतेकृष्णकुमारेतुभूपतौरत्नभानुना ॥ १ ॥ महीराजःसुदुःखातोंल||अ क्षचंडीमकारयत् ॥ होमान्तेतुतदादैवविागुवाचनृपंप्रति ॥ २॥ वर्षेवर्षेतुतेसप्तभविष्यंत्यगमोद्राः ॥ कुमाराकोरखांशाश्चद्रौपद्यशासु तानृपः ॥३॥ इत्युक्तवचनेतास्मत्राज्ञीगर्भमथोदधौ ॥ कर्णाशश्चसुतोजातस्तारकोवलवत्तरः ॥ १॥ द्वितीयाब्देताजातोदुश्शासन शुभांशतः॥ नृहरिितिविख्यातस्तृतीयाब्देतुचाभवत् ॥ ५॥ उद्धर्षांनाश्रद्नोदुर्मुखांशस्तुमर्दनः ॥ विकर्णाशसूर्यकर्माभीमश्चां शोििवंशतेः ॥६॥ वर्द्धनश्चित्रवाणांशोवेलातदनुचाभवत् ॥ यथाकृष्णातथासैवरूपचेष्टागुणैर्मुने ॥ ७ ॥ भुवेितस्यांचजातायांक| म्पोदारुणोऽभवत् ॥ अट्टाट्टहासमशिवंचामुंडाखेचकारह ॥८॥रक्तवृष्टिःपुरेचासीदस्थिशर्करयायुता ॥ ब्राह्मणाश्चसमागत्यजातकर्मादि कक्रियाम् ॥९॥ कृत्वानामतथाचक्रेशृणुभूमिपसाक्षरम् ॥ इलाचशशिनांमातविकल्पेनाऽभवद्रुवि ॥१०॥ तस्माद्वेलेतिविख्याताक न्येयंरूपालिनी।॥ जातायांचसुतायांसपिताविप्रेभ्यउत्तमम्॥ ११॥ददौदार्नसुदायुक्तोवासांसिविविधानिच ॥ द्वादशाब्द्वयःप्राप्सासुता वरवर्णिनी॥१२॥उवाचपितरंनम्रावृणुत्वंपृथिवीपते । मंडपेरकधाराभिर्योमांसंवापयिष्यति॥ १३॥ ौपद्याभूषणैदातासमेभर्ताभव }ष्यति ॥ स्वर्णपत्रेतदाराजापद्यवेलासुखोद्रवम्॥१४॥लिखित्वातारकंग्राहत्वमन्वेषयतत्पतिम् ॥ लक्षसाद्वैत्रयंद्रव्यंगृहीत्वालक्षसैन्यकः॥| ॥१५॥ नृपान्तरंययौशीघ्रतारकपितुराज्ञया। सिन्धुस्थानेचार्यदेशेभूपंभूपंयौवली ॥१६॥ नगृहीतंतृपैकैश्चित्तद्वाक्यंवोरमुल्बणम् ॥ महीपतिंससंप्राप्यमातुलंतद्वचोऽब्रवीत् ॥ १७॥ श्रुत्वास आहभोवीरब्रह्मानन्दमहाबलः ॥ सचवाक्यंप्रगृह्णीयादाद्दादावैसुरक्षितः॥१८॥ किंत्वयाििदतेनैवचरित्रंतस्यविश्रुतम्। भवान्षडूधुसहितःकृष्णांशावैवैिवाहितः ॥१९॥ तेसर्वेवश्यगास्तस्यब्रह्मानंदस्यधीमतः ॥ ना ॥ स्तिभूमंडलेकश्चित्तद्रलेनसमोनृपः ॥ २ ॥इतिश्रुत्वायौतूर्णतारकस्वलैःसह ॥ तत्पधंचकथित्वाग्रेहस्तवद्धस्तदाभवत्॥२१॥ कृष्णांशस्तुगृहीत्वाशुपद्यवाक्यमुवाच ॥ अविवाहयिष्याम्ब्रिह्मानंदंतृपोत्तमम् ॥ २२ ॥ तूष्णींभूतास्तदासर्वेतारकः सद्विजैसह। अभिषेकंतदाकृत्वास्वगेहंपुनराययौ॥२३॥ माघमासेसितेक्षेत्रयोदश्यांसुवासरे । विवाहलग्रंशुभदंवरकन्यार्थयोस्तदा ॥ २४ ॥ सप्तलक्षवलैःसाद्वैलक्षणश्चसतालनः ॥ महावतींपुरींप्राप्तोवलीपरिमलादिभिः ॥ २५ ॥ आह्लादोलक्षसैन्याढ्यःकृष्णांशेनसमन्वितः ॥ बलखानिर्लक्षसैन्य:संयुतःसुखानिना ॥ २६ ॥ नेत्रसिंहोलक्षसैन्यायोगभोगसमन्वितः॥ रणजिचवलीवालोद्विलक्षवलसंयुतः ॥ २७॥ एवंद्वादशलक्षाणांसैन्यानामधिपोवली॥ तालनसिंहिनीसंस्थोवडवांप्रययौसह ॥२८॥ सैन्यैद्वदशलक्षेश्वसहितस्तालनोवली ॥ आयौंदेह लीग्रामेमहीराजानुपालिते ॥ २९ ॥ देवोमनोरथारूठोदुिलस्थःसकृष्णकः ॥ वडवामृतमासाद्यस्वर्णवत्याःसुतोगतः ॥ ३० ॥ रूपण

श्चकरालस्थआहाद्वपीह ॥ बलखानिः कपोतस्थोहरिणस्थोऽनुजस्ततः ॥ ३१ ॥ रणजन्मलनापुत्रःसंस्थितोहरिनागरे ॥ पंचश

ब्दगजारूढोमहावत्यधिपोगतः ॥ ३२॥ विमानवरमारुह्यधीमरैः शतवहितैः ॥ मणिमुक्तास्वर्णमयंसहस्रवद्यकैर्युतम् ॥ ३३ ॥ अयुतैश्चपताकैश्वेत्राणिसहस्रकैः ॥ सहस्रः शिविकाभिश्चपंचसाहस्रकैरथैः ॥ ३४ ॥ शकटैर्महिषोद्वैस्तुतथापंचसहस्रकैः । सर्वतोपस्कृतंरम्यंब्रह्मानंदंसमागतः ॥ ३५॥ श्रुत्वाकोलाहलंतेषांमहीराजोनृपोत्तमः॥विस्मितः सवभूवात्रशिविराणिमुदाददौ ॥ ३६ ॥ दुर्गद्वारिक्रियांरम्यांकृत्वाविधिविधानतः ॥ द्रौपद्याभूषणंदेहिँवैलायैसतमब्रवीत् ॥ ३७ ॥ इन्दुलस्तुययौस्वर्गवासवंप्रतिचाब्रवीत् ॥ द्रौपद्याभूषणंसर्वदेहिमवंसुरोत्तम ॥ ३८ ॥ कुवेरात्समानीयदिव्यमाभूषणंदौ ॥ इन्दुलप्रहरान्तचप्राप्तपित्रेन्यवेदयत् ॥ ३९ ॥ आहादस्तुस्वयंगत्वावेलायैभूषणंददौ ॥ प्राप्तब्राहोमुहूर्तेतुविवाहस्तत्रचाभवत् ॥ ४० ॥ संप्राप्तप्रथमावर्तेतारकःखङ्गमाददौ ॥ आहादस्तंसमासाद्ययुयुधेबहुलीलया ॥ ४१॥ नृहरिस्तुद्वितीयेचकृष्णांशंप्रतिचारुधत् ॥ तथासरदनंवीरंबलखानिरुपाययौ ॥ ४२ ॥

मर्दनंसुखानिस्तुचतुर्थावर्तकेऽरुधत् ॥ रणजित्सूर्यवर्मार्णसभीमंरूपणोवली ॥ ४३ ॥ देवस्तुवर्धनंवीरंसप्तावर्तक्रमाद्ययौ ॥

शतभूपान्खङ्गधरान्गजसेनादिकांस्तदा।॥ ४४ ॥ लक्षणाद्याःसमाजसुमैडपेबहुविस्तृते ॥ भग्रभूतंनृपवलंदृष्टाराजारुषावितः ॥ ४५ ॥ १४॥|शिवंमनससंस्थाप्यजित्वाबूद्वारुषावितः॥४७॥ अगमत्सुपगृह्यदर्शयामासतंतृपम् ॥श्रुत्वापरिमलोराजाकृष्णांशंभीरुकोययौ ॥४८॥ | वृत्तान्तंकथयामासचाहादादिपराजयम्। अजितश्चकृष्णांशोनभोमार्गेणमंदिरम् ॥ ४९ ॥ गत्वाजार्जलवायोगेन्यनंददायकः। तदासलक्षणोवीरस्त्यक्त्वाबंधनमुत्तमम्॥५०॥विष्णुमनसिंस्थाप्यहीराजंसमाययौ। गृहीत्वाचागमांदोलांस्वर्यशिविरमाप्तवान्॥५१॥

एतिस्मन्नेतरेसवेंत्यक्त्वामूछौंसमंततः॥ खङ्गयुद्धेनतात्विावद्धातात्रिगडैः ॥५२॥ सान्वयाश्छतभूपांश्चहत्वातदुधिरावहै ॥ ौप

दींस्नापयामासुर्वेलारूपांकलोत्तमाम् ॥५३॥विवाहान्तेचतेसशिविराणिसमाययुः॥ समुत्सृज्यसुतान्सप्तसुभोज्यैस्तेह्यभोजयन् ॥५४॥ भुक्तवत्सुर्वारेषुसाहास्तैःभुतैःसह ॥ रुधुःसर्वतोजघ्नुरस्रशूत्रैसमन्ततः॥ ५ ॥ सहस्रशूरांस्तान्हत्वापुनर्वद्धामहावलान् ॥ शिविराणिसमाजमुस्तेषांहास्याविशारदा ॥९६॥ दशलक्षसुवर्णानिीत्वाष्ट्रपतिवली। वेलांनवोढामादायगवानत्वातमब्रवीत्॥५७॥ प्रद्योतसुतहेराउँलक्षणोऽसौमहावलः ॥ ममपत्नीसमादायदासकिंतुसमिच्छति ॥ ६८ ॥ इतिश्रुत्वापरिमलसर्वभूपसमन्वितः ॥ बहुधाबोधितचैवनबुबोधतदानृपः ॥५९॥ तदामहासतवेिलाविललापभृशंमुहुः ॥ तच्छूत्वासचकृष्णांशःसहितोबलवानिना ॥ ६० ॥ तामाश्वास्यतदावेलांनभेोमार्गेणचाययौ॥ लक्षणंतर्जयित्वासौगृहीत्वाचागमन्मुदा ॥ ६१ ॥ नभोमार्गेणगेहेतांकृष्णांशःमपेषयत् ॥ पुनस्त्यक्त्वासप्तमुतान्सहितानृपतेस्तुते ॥ ६२॥ शपथंकारयामासुदैभंप्रतिमहावलाः ॥ उषित्वादशरात्रांतेद्ध्युर्गतुंमनोमुने ॥६३॥ महाराजस्तुवलवान्गृहीत्वाभूपतेःपदौ ॥ सउवाचपूर्णाक्षस्तदापरिमलंतृपम् ॥ ६४ ॥ महाराजवधूस्तेचवेलेयंद्वादशाब्दिका । इत्युक्त्वाचवचोराजासस्नेहादङ्कमस्पृशत्। चूर्णीभूतपरिमलेचाहादस्तत्रदुःखितः ॥ ६७ ॥ महीराजंसपस्पर्शप्तराजाचूर्णतांगतः । भग्रास्थीभूपतीचोभौपावकीयैश्चिकित्सकैः॥६८॥ सुखर्वतैौगृहंप्राप्यकृतकृत्यत्वमागतौ॥ मलनास्वसुतंष्टधाप्राप्तसुद्धतिंगृहे ॥६९॥ अ० १कृत्वोत्सवंबहुविधंविप्रेभ्यश्चद्दौधनम् ॥ होर्मवैकारयामासचंडिकायाप्रसन्नतः ॥७०॥ सभायांलक्षणोवीरोयात्राकालेतमब्रवीत् ॥ अगमां जयचंद्रायमत्वजित्वादृतांतुताम्॥७१॥नभोमार्गेणसंप्राप्तौयोगिनौचशिवाज्ञया॥जहतुस्तौचमांजित्वातत्तीक्ष्णभयमोहितम्॥७२॥अद्याहं १धामगच्छामिचिरंजीवनृपोत्तम ॥ इत्युक्तवंतंनत्वाययुर्भूपाःस्वमालयम् ॥७३॥ इतेिश्रीभविष्येमहापुराणे प्रतिसर्गपर्वणिचतुर्युगाखण्डापर पर्यायेकलियुगीयेतिहाससुचयेसप्तदशोऽध्यायः॥१७॥छlभूतउवाच ॥शिाब्देचैवकृष्णांशेयथाजातंतथाश्रृणु॥सागराख्यसरस्तीरेकदा चिदुिलोवली ॥ १ ॥ जावासप्तशतीस्तोत्रंतत्रध्यानान्वितोऽभवत् ॥ एतस्मिन्नेतरेहंसा आकाशामिमागताः ॥ २ ॥ तेषांचरुतशब्दै

श्वसध्यानादुत्थितोऽभवत्। पूक्ष्यमार्णवचःप्राहुर्धन्योऽयंदिव्यविग्रहः॥३॥ पर्वतानांहिमगिरिर्वनंवृदावनंतथा । महावतीपुरीणांचसागरः।

सरसामपि ॥ ४॥ नारीणांपनिीनारीनृणांश्रेष्ठःसइन्दुलः ॥ भोइन्दुलमहाप्राज्ञमानसेसरसिस्थिताः ॥ ५ ॥ वयंश्रुत्वाश्रियोवाक्यंनलिनी। /सागरंययुः॥ धातत्रशुभांनारींसर्वाभरणभूषिताम् ॥६॥ सप्ताििभर्युतांरम्यांगीतनायविशारदाम् ॥ दृष्टामोहत्वमापन्नावर्यदेशान्तरे गताः॥७॥विलोकितानराःसर्वेऽत्रास्माभिर्जगतीतले ॥ त्वत्समोनकिोऽप्यत्रपद्मिनीसदृशोभुवि ॥ ८ ॥ तस्मात्त्वंनः समारुह्यतादेवी द्रद्युमर्हसि। तथेत्युक्त्वाशक्रसुतोहंसराजंसमारुहत् ॥ ९॥ सिंहलद्वीपूरम्येह्यार्यसिंहोनृपस्थितः ॥ तत्सुतापद्मिनीनामारूपयौवन शालिनी ॥ १० ॥ रागिण्यःसप्तविख्यातास्तत्सख्यःप्रमदोत्तमाः ॥ नलिनीसागरेरम्येगिरिजामंदिरंशुभम् ॥ ११ ॥ तत्रस्थितांचतांदे वीमिन्दुलःसद्दर्शह ॥ सापितंसुंदरंदृष्टाहंसदेहेसमास्थितम् ॥ १२ ॥ संमोह्याहूयतंदेवतनसामरीरमत् ॥ वर्षमेकंयौतत्रनानाली लासुमोहितः ॥१३॥ भक्तिगर्वत्वमापन्नेचाह्लादेजगदंबिका ॥ दृष्टाचान्तर्दधेदेवीगर्वाचरणकुंठिता ॥ १४ ॥ तस्यप्राप्तमहदुःखमाह्लादस्य जयैषिणः ॥ सकैश्चित्पुरुषैर्वीरकथितोऽभूत्स्वमंदिरे ॥ १५ ॥ इन्दुलंरूपसम्पन्नेलंकापुरनिवासिनः ॥ राक्षसास्तंसमादृत्यस्वगे| हंशीघ्रमाययुः ॥ १६ ॥ इतिश्रुत्वावचोघोरंसकुलोविललापह ॥ हाहाशब्दोमहांश्चासीत्तेषांतुरुदतांमुने ॥ १७ ॥ कृष्णांशो रुदितंग्रहार्दन्येष्धृणुष्वभो ॥ जित्वाहंराक्षसान्सर्वास्तालाबै समिन्वतः ॥ १८ ॥ इंदुर्लवांसमेष्यामिभवान्पेर्पपरोभवेत् ॥ ६९॥| यथायोग्यंवरिम्यंप्राप्यतस्मैन्यवेदयन् ॥ येभूपामदमत्ताश्वजित्वातांस्तालोवली ॥२१ । बद्धातैश्चसमाजमुसेतुवंशिवस्थलम् पूजयित्वाचरामेशंरामेणस्थापितंशिवम् ॥२२॥ सिंहलापमगमन्पण्मासाभ्यंतरंतदा। नलिनीसागरंप्राप्यतत्रवासमकारयन् ॥२३॥ पत्रंसंप्रेषयामासवलखानिर्तृपायच ॥ आय्र्यसिंहमहाभागस्वपोतान्देतिीर्णकान् ॥ २४ ॥ भाँश्चस्वबलैः सार्द्धलंकांप्रतिव्रजाधुना। नोचेत्त्वांसबलंजित्वाराष्ट्रभंगंकरोम्यहम् ॥ २५ ॥इतिश्रुत्वापत्रवचोभूपतिर्बलवत्तरः ॥ रक्षितः शक्रपुत्रेणयुद्धायसमुपाययो ॥ २६ ॥ इन्दुलः स्तंभनंमंत्रंसंस्थाप्यशरउत्तमे। स्तंभयामासतत्सैन्यंतालनासुराक्षतम् ॥ २७ ॥ दिवसेसुखशर्माचत्रिलक्षेःस्वट्टलैसह। अ तेषांहयाहरिद्वर्णायोगिवेषधरावलाः ॥ महततेिसहस्रचरिपोसेनांच्यनाशयन् ॥ ३० ॥ तत्पश्चाद्वेहमासाद्यतदातैःसुखितोऽवसत् ॥ एवं जातंचषण्मासंतयोर्युद्धंहिसेनयोः॥ क्रमेणसंक्षयंप्राप्तवलखानेर्महद्वलम् ॥ ३१ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगडा परपर्यायेकलियुगीयेतिहासमुचयेऽष्टादशोऽध्यायः॥ १८॥ ॥ छ ॥ ॥ सूतउवाच॥ ॥ दृष्टासैन्यनिपातंचवलखानिमहालः । संप्राप्यमानसीपीडांयुद्धार्थविमुखोऽभवत् ॥ १॥ देवहिंसमाहूयत्रिकालमहामतिम् ॥ तन्मंत्रंमंत्रयामासकार्यसिद्धिर्यथाभवेत् ॥ २॥ ["श्रुत्वोवाचमहायोगीदेवसिंहमहाबलः॥ महेंद्रतनयःकश्चित्सर्वशाम्राम्रकोविदः ॥३॥ त्वत्सैन्यंरोधयित्वादिव्यात्रेणदिवामुखे ॥ रात्रो स्वयंसमागम्यकरोतिवलसंक्षयम् ॥ ४॥ अतस्त्वंमत्सहायेनतालनेनसमन्वितः॥ कृष्णांशेनसमागम्यशक्रपुत्रंशुभाननम् ॥ ५॥ विज| यीभवशीशंहिनीचेद्यास्येयमक्षयम्। तिश्रुत्वावचस्तस्यदेवसिंहस्यभाषितम् ॥६॥ यनंचकारवलवान्भ्रातृमित्रसमन्वितः ॥ एकविं ।

शाब्दकृष्णांशेसंप्राप्युद्धकोविदे ॥७॥ सेनांनिवेशयामासपोतेषुहयवाहनः ॥ अर्द्धसैन्यंचतत्रैवस्थापयित्वामहावली ॥८॥ अर्द्धसै।

न्येनकृष्णांशोदक्षिणांदिशमागमत् ॥ हयारूढाश्वतेशूराःसर्वेयुद्धसमन्विताः ॥ ९ ॥ कप तेरक्षिणःसर्वेॉलुठयित्वापुरंशुभम् ॥ १० ॥ रिपोर्तुर्गसमासाद्यचकुःशत्रोर्महत्क्षयम् ॥ राज्ञोऽन्तःपुरमागत्यकृष्णांशोवलवत्तरः ॥ ११ ॥ ददर्शसुंदरीवालांपद्मिनींपद्मलोचनाम् ॥ सप्तालिभिर्युतांरम्यांगीतनृत्यविशारदाम् ॥ १२ ॥ बलाद्दोलांसमारोप्यलुठयित्वारिपोर्गुहम्।। जगामशिविरेतस्मिन्यत्रजातोमहारणः ॥ १३॥ बलखानिस्तुबलवान्देवतालनसंयुतः ॥ जपानशात्रवींसेनामिंदुलात्रेणपालिताम् ॥१४॥ सुखवर्माणमागत्यसेनाध्यक्षरिपोःसुतम् ॥ सर्वतस्तंस्वकीयात्रैर्जघ्नुस्तेमदविह्वलाः ॥ १५॥ हतेतस्मिन्महावीर्येजयंतःक्रोधमूच्छितः ॥ सेनामुजीवयांचक्रेशक्रपुत्रप्रतापवान्।॥ १६॥ इयालंचसुखर्माणंसंजीव्यस्वगृहंययौ ॥ तत्रदृष्टाजनान्सर्वान्बहुरोदनतत्परान् ॥ १७॥ विस्मितःसयोगेहंयथापूर्वतथाविधः ॥ नदर्शयिांतत्रसखीभिःसहितांमुने ॥ १८ ॥ आय्र्यसिंहगृहंगत्वापृष्टवान्सर्वकारणम् । ज्ञात्वासंलुठितगेहंशत्रुभिंझावकोविदैः ॥ १९॥ रुरोदसुभृशंवीरोहाप्रियेमदविह्वले ॥ दर्शयाद्यमुखंरम्यंत्वत्पतिस्त्वांसमुत्सुकः ॥ २० ॥ इत्येवंरोदनंकृत्वावडवोपरिसंस्थितः ॥ धनुस्तूणरिमादायखड्गंशत्रुविमोहनम् ॥ २१ ॥ एकाकीसयोक्रुद्धोनिशियत्रस्थितोपुिः॥ एतस्मिन्समयेवीरोवलखानिर्महाबलः ॥ २२॥ दृधातांसुंदरींबालांविललापभृशंमुहुः ॥ हाइन्दुलमहावीरहामद्वैधप्रियंकर ॥२३॥ त्वोग्येयंशुभानरीरूपयौवनशालिनी । दर्शनदेहिमेशीघ्रगृहाणावशुभाननाम् ॥२४॥ इत्युक्त्वामूच्छितोभूत्वामानसेपूजयछिाम् ॥ तस्मिन्कालेचसंप्राप्तःाक्रपुत्रोमहाबलः॥२५॥ जघानशात्रवींसेनांकृष्णांशेनैवपालिताम्॥ दृष्टासैन्यनिपातंचतालोवाहिनीपतिः॥२६॥ सिंहनादंननादोचैसिंहिन्युपरिसंस्थितः॥ नजय-सैन्यनाशेनतवीरभविष्यति ॥ २७ ॥ मांहत्वाजहिमत्सैन्यंयोगिन्बालस्वरूपक | ॥ इतिश्रुत्वावचस्तस्यशक्रपुत्रोभयंकरः॥२८॥जधानहृदयेवाणान्सतुखङ्गेनचाच्छिनत् ॥ स्वभलेनपुनर्वीरोदंशयामासवक्षसम् ॥२९॥ इन्दुलेमृच्छितेतस्मिन्वडवादव्यरूपिणी ॥ आकाशोपरिसंप्राप्यजयन्तंसमबोधयत् ॥३०॥ तदासवालस्वरितकालात्रंचापमादधे ॥ ते। नजातोमहाञ्छब्दस्तालन-सममारह ॥ ३१ ॥ मृतेसेनापतौतस्मिन्कृष्णांशोमदविह्वलः ॥ नभोमार्गेणसंप्राप्यजगञ्चमुहुर्मुहुः ॥ ३२ ॥ इन्दुलक्रोधताम्राक्षस्वाग्रेयशरमाददे ॥ वद्विभूतंनभस्तत्रस्वयोगेनमहावली ॥ ३३ ॥ कृत्वाशीघ्रययौशपुंसतुवायव्यमादधे ॥ स्वयो| ०पु०||गेनैवृकृष्णांशःपीवायव्यमुत्तमम् ॥ ३४ ॥ पुनर्जगामतत्पाश्र्वकलैकसहरेस्वयम् ॥ तथाविधंपुिंदृष्टाकपुत्रोमावली॥ ३६॥ ५० .,गंधर्वास्समादायमोहनायोपचक्रमे ॥ पुनयोगबलेनैवतदत्रसंक्षयगतम् ॥ ३६ ॥ वारुणंशारमादायतस्योपरिसमक्षिपत् ॥ स्वयोगेने

  • " वकृष्णांशोजलंसर्वमुखेऽकरोत् ॥३७॥ एवंसर्वाणिचास्राणपीत्वापीत्वापुनःपुनः ॥ ययौशीप्रसन्नात्मवाशालीयतेंद्रियः ॥३८॥ इन्दु

लस्तुतदाकुद्धोऽविनीत्यक्त्वाभुविस्थि गृहीत्वाशुखङ्गयुद्धमचीकरत् ॥ ३९॥ एतस्मिनंतरप्राप्तादेवाद्यान्सर्वभूमिपः ददृशुस्तून्महद्युदंसविस्मयकारणम् ॥ ४० ॥ प्रातकालेचसंप्राप्तवलखानिर्महावलः ॥ ददर्शवालकंरम्यंजटजिनसमन्वितम् ॥ ११॥ श्रमेणतिोवीरशक्रपुत्रप्रतापवान्। बलखानेपितुर्वधोशपथंकृतवान्स्वयम् ॥ ४२॥ स्वखड़ेनेवकृष्णांशशिरस्तवहराम्यहम् ॥ नोचेन्मेदृषितामातानामास्वर्णवतीसती॥१३॥इत्युक्त्वाखङ्गमाययौशीग्रंरुषावितः॥ लखनिस्तुतंज्ञात्वात्यक्त्वास्त्रप्रेमकातरः।

४४॥पुत्रान्तिकमुपागम्यवचनंचेदमब्रवीत् ॥ हेन्दुलमहाभागपितृमातृयशस्कर ॥ ४५ ॥ आहाद्माणसदृशस्वर्णवत्यंगमानस ॥

पूर्वहत्वाचमांवीरस्वपितृव्यंततःपुनः ॥ ४६ ॥ तथैवोदयसिंहंचदेवसिंहंतथाकुलम् ॥ सुखीभवमहावीरगेहँवैसुखवर्मणः ॥ ४७॥ इतिश्रु त्वावचस्तस्यज्ञात्वाचस्वकुलंशिशुः ॥ त्यक्त्वाष्ट्रपतित्वाचस्वपितृव्यूस्यपाद्यः ॥ ४८॥ कृतवान्रोदनंगाढमपराधनिवृत्तये ॥ उवा चमधुरंवाक्यंशृणुतातमप्रिय ॥४९॥नारीयंदूषितार्वेदैर्तृणांमोहप्रदायिनी ॥ देवोवामानुषोवापिपन्नगोवापिदानवः ॥ ५० ॥ आय्र्य नारीमयंजालंधनायसमुद्यतः ॥ सोहमाजन्मशुद्धस्यपितुराहाद्कस्यच ॥ ५१ ॥ गेहेजातोजयन्तश्चाक्रपुत्रःस्वयंविभो ॥ पद्मिन्याज नितंमोहंगृहीत्वाज्ञातवान्नहि ॥५२॥ क्षमस्वमन्दस्यशेषमज्ञानजंपितुः ॥इत्युक्त्वासपुनर्वालोरुरोदन्नेहकातरः॥५३॥ सेनामुजी वयामासतालनंचमहावलम् ॥ इतिश्रुत्वावचस्तस्यकृष्णांशोवचनंशिशोः ॥६४॥ परमानन्दमागम्यदृदयेस्वमरोपयत् ॥ उत्सवंकार, यामासतत्रदेशेजनेजने ॥ ५९ ॥ आय्यसिंहस्तुतच्छूत्वानानाद्रयसमचितः ॥ दौकन्यांविधानेनपद्मिनीमदुलायवै॥६॥ शतंहया । स्तथानागामुक्तामणिविभूषिताः॥ कन्यार्थेतान्दौराजाजामात्रेवहुभूषणम्॥५७॥ प्रस्थानमकरोत्पांसप्रेम्णावाक्यगढ़दः ॥ तेतुसर्वेमु| अ* दायुक्ताःस्वगेहंशीघ्रमाययुः॥ ५८॥ त्विामासमेकंतुतस्मिन्मार्गेभयानके॥ कीर्तिसागरमासाद्यचकुस्तेवहुधोत्सवम् ॥५९॥ आहा दस्तुप्रसन्नात्मास्वसुतंपत्निसंयुतम् ॥ दृष्टाविान्समाहूयद्द्रौदानान्यनेकशः॥६०॥ दशहाराख्यनगरंसंप्राप्तस्वकुलैस्सह ॥ कृष्णांश स्यमहाकीर्तिर्जातालोकेजनेजने ॥ ६१ ॥ पृथ्वीराजस्तुतच्छुत्वाविस्मयंपरमंययौ ॥ सातुवैपद्मिनीनारीदुर्वासशापमोहिता॥६२॥ अप्सरस्त्वंस्वयंत्यक्त्वाभूमिनारीत्वमागता ॥ द्वादशाब्दूप्रमाणेनसोषित्वजगतीतले ॥६३॥ यक्ष्मणामरणंप्राप्यस्वर्गलोकमुपाययौ। नवमासंकृतोवासस्तयाचाहाद्मंदिरे ॥ ६४ ॥इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचये। एकोनविंशोऽध्यायः॥ १९॥७॥ सूतउवाच। सुनेपांचालदेशेतुराजासीद्वलवर्द्धनः। तस्यपत्नविशालाक्षीजलदेवीतिविश्रुता ॥ १॥ विसेनवंशाभूपालोवेदतत्त्वविशारदः ॥ दंपतीपूजयामासवरुर्णयादसांपतिम् ॥ २॥ तस्यपुत्रावुभौजातौक्षत्रधर्मपरायणौ॥ लहरोज्येष्ठतन योमयूरध्वजएखहि ॥ ३ ॥ द्वादशाब्द्वयोभूत्वामयूरध्वजएवसः ॥ आज्ञयाज्येष्ठबंधोश्चस्कंददेवमतोषयत् ॥ ४ ॥ यतेंद्रियस्तथा । मौनीवानप्रस्थपरायणः ॥ पंचाब्दंतद्वतीभूत्वाजपध्यानपरोभवत् ॥ ९ ॥ तदाप्रसन्नोभगवान्सेनानीरग्भूिःस्वयम् ॥ स्वरूपंदर्श यामाससर्वाश्चर्यसमन्वितम् ॥ ६ ॥ मयूरध्वजएापिदृष्टासर्वमयंशिशुम् ॥ देवसेनासहायंचतुष्टावक्ष्ण यागिरा ॥ ७ ॥ मयूर वजउवाच ॥ जयतितेवपुर्दिव्यविग्रहंनयतिसर्वदादेवतागणान् ॥ पिबतिमात्रियंदुग्धमुत्तमंवृधतिसर्वदादैत्यदानवान् ॥८ ॥नमस्ते देवसेनेशमहिषासुरमर्दन ॥ षडाननमहाबाहोतारकप्राणनाशाक ॥ ९ ॥ प्रसन्नोभवसर्वात्मन्गुहशक्तिधरायच ॥ किंकरंपाहिमां नित्यंशारणागतवत्सल ॥ १० ॥ इतेिश्रुत्वास्तुतिस्यसेनानीस्तमुवाचवै ॥ किंतेऽभीष्टनृपश्रेष्ठमत्तःसर्वमवाप्स्यसि ॥ ११ ॥ इत्युक्तस्तेनदेवेनभूपतिःप्राहनम्रधीः ॥ बलंमेदेहिभगवन्सहायंकुरुसर्वदा ॥ १२ ॥ तथेत्युक्त्वातुतंस्कंदुस्तत्रैवान्तरधीयत ॥ सनृपस्तुप्रसन्नात्माकारयामासवैपुरम् ॥१३॥नामामयूरनगरंनरवृदसमन्वितम् ॥ द्वियोजनायामयुतंस्कंददेवेनरक्षितम् ॥ १४ ॥ लहरोनामतदंधुदिशाब्दप्रयत्नतः ॥ वरुणंपूजयामासनंदीनदसमन्वितम् ॥ १५ ॥ तदाप्रसन्नेोभगवान्वरुणोयादसांपतिः ॥ भg०||वरंब्रूहीतिवचनैप्रेम्णोवाचमहीपितम्॥ १६॥इतिश्रुत्वाऽमृतमयंवचनंलहरोतृपः॥ तुष्टवक्ष्ण यावाचापाशिनंपूयसांपतिम्॥ १७ ॥ ८७॥| |॥ लहरउवाच॥ ॥ यस्यचितंमहज्ज्ञेयंतपोवलसमन्वितम्। अतप्रचेतास्तेनामनमस्तुभ्यंप्रचेतसे ॥१८॥ रुणद्विपयसावेगंनकेनाप्यवरुं धितः ॥ अतस्त्वंवरुणोनामनमस्तेवरुणायवै॥१९॥दैत्यानांबंधनार्थायदेवानांजयहेतवे ॥दिव्यंपाशंत्वयानीतंपानेितेनमोनमः ॥ २० ॥ इतिस्तुतस्तदादेवोराज्ञातेनैवधीमता ॥ नगरंकारयामासलहरीमथमुत्तमम् ॥ २१ ॥ त्रियोजनायामयुतंचतुर्वर्णसमन्वितम् ॥ स्वयंचग्रामरक्षार्थेतत्रोवासजलाधिपः ॥२२॥भूपस्तुतत्प्रसादेनप्रापराज्ञशुभाननाम् ॥ रावीनाममहाश्रेष्ठाज्ञेयादेवांगनोपमा ॥ २३ ॥ तस्यांसजनयामासमुतान्पोडशसंमितान्॥धार्तराष्ट्रांशजान्सुल्यान्गजतुल्यबलान्वितान्॥२४॥ तत्पश्चात्कन्यकाजातानामामदनमंजरी ॥ द्वादशाब्द्वयप्राप्तसुतायासतुभूपातः ॥ २५ ॥ देवसिंहंवरंमत्वाचंद्रवंशिनमुत्तमम् ॥ प्राहूयज्येष्ठतनयंप्रेषयामासभूपतिः ॥ २६ ॥ रणधीरस्तुतनयोलक्षमुद्रावितोवली ॥ सहस्रशूरसहितःप्राप्तवान्समहावतीम् ॥ २७ ॥ नत्वापरिमलंभूपंतदीयान्कुलशालिनः ॥ स्वहेतुंवर्णयामासविवाहार्थस्वसुःस्वयम् ॥२८॥ श्रुत्वापरिमलोभूपोदेहिंमहामतिम्॥ आहूयवचनंप्राविाहार्थमनकुरु ॥ २९ ॥ देवसिंहस्तुवलवन्पितृव्यंग्राहनमधीः ॥ विवाहंनकरिष्यामिब्रह्मचर्यव्रतंमम ॥ ३० ॥ बहुधाप्रार्थितत्सर्वेजिदसमन्वितैः ॥ नतत्याजत्रतंश्रेष्टदेवहिीमहामतिः॥ ३१ ॥ तदापरिमलोभूपोरणधीरंवचोऽब्रवीत्। सुखानिरयंवालोववाहार्थेवदाम्यहम् ॥ ३२ ॥ १तथेतिमत्वासनृपोरणधीरोगृहंययौ ॥ पितरंकथयामाससुखानिर्महाव्रतः ॥ ३३ ॥ एतस्मिन्नन्तरेधूतमहीपतिरुवाचतम् ॥ अयेोग्योऽयविवाहोऽत्रपावकीयेकुलोत्तमे।॥ ३४॥३शूद्रीयोऽत्रवरोराजन्वर्णसंकरकारकः ॥ तस्मात्त्वंसैन्यसहितोजेतुंतान्गतुमर्हसि।॥३५॥ कारागारेलोहमयेवंधनंकुरुभूपते ॥ मत्कीर्तिःस्वर्गगानित्यंजगत्यतेभविष्यति ॥ ३६ ॥ जितस्तैर्जम्बुकोराजानेत्रसिंहस्तुयोनृपः ॥१ तथागजपतिर्भूपःपृथ्वीराजीमहाबलः ॥३७॥ आर्यसिंहस्तथान्यचजितास्तेबलवत्तराः ॥ इतिश्रुत्वावचोरम्यंलहरोनृपसत्तमः ॥३८॥ सेनांसंस्थापयामासचतुरंगबलविताम्। चतुर्लक्षमितांश्रेष्ठांपालितांपोडशात्मजैः ॥ ३९ ॥ माघशुकुदशम्यांचवलखानमहाबलः ॥१ संप्राप्तःस्वकुलैस्साईचतुर्लक्षवलन्वितम् ॥४०॥ देशेपांचालकेरम्येलहरीनगरेस्थितः । द्वादशाब्देचकृष्णांशेतत्रवासमकारयत् ॥४१॥ नृपतेराज्ञयाशूरायुद्धायसमुपाययुः॥ बलखानिस्तुधर्मात्मादृष्टाशूरांस्तथागतान् ॥ ४२ ॥ वीरानाज्ञापयामासस्वकीयान्संगरेपुनः॥ तयोर्युद्धमभूद्वोरसेनयोलोमहर्षणम् ॥ ४३॥ पंचमेऽििदवासेवलखानिर्महावलः ॥ कृष्णांशेनैवसतिोरिपोर्वधमकारयत् ॥ ४४ ॥ पराजिताश्चतेशूराहतशेषाभयातुराः॥ तान्दृष्टाषोडशसुतारथंस्वंस्वंसमास्थिताः ॥ ४५ ॥ युद्धायाभिमुखंजग्मुर्धर्नुवाणावशारदाः ॥ कृष्णांशस्तांस्तथादृष्टाशरवर्षसमन्वितान्॥४६॥एकाकीप्रययौशीघ्रखङ्गचर्मधरोवली ॥ तेषांधषिसंछित्त्वावद्धातान्युद्धदुर्मदान्॥४७॥ आह्मादायद्दौवीरःकृष्णांशोरणकोविदः ॥ पुत्राणांबंधनंश्रुत्वालहरोनृपसत्तमः ॥४८॥एावयामासतत्सैन्यंवलखानेर्महात्मनः ॥ जलीभूते तथासैन्येजयन्तोवलवत्तरः॥ ४९॥ वायव्यात्रेणसमरेशुशोषसकलजलम् । लहरस्यततसेनामुवाहूबहुयोजनम् ॥५०॥ तदातुभगवान्दे वोवरुणोयादसांपतिः॥ सुतामुद्वाहयामासलहरस्यमहीपतेः॥५१॥ लहरोऽपिप्रसन्नात्माज्ञात्वासंजगतीतले ॥ भचिकाशुद्धानामंशानां परयामुदा ॥ ५२॥ दत्त्वाचवहुधाद्रव्यंपिरक्रम्यपुनःपुनः ॥ स्वान्तेनिवेशयामासमासमात्रंप्रसन्नधः ॥५३॥ अंशास्तेऽपिमहपूजांगृही त्वालहरप्रदाम्। दोलामारोप्यतादेवीस्वगेहाययुर्मुदा ॥ ५४॥ इतितेकथितंविप्रकृष्णांशाचरितंशुभम् ॥ सुखानोवैवाहंचश्रुत्वानंदम वाणुयात् ॥ ४४ ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्ययेकलियुगीयेतिहासमुचयेविंशोऽध्यायः ॥ २० ॥ छ ॥ ॥ऋषिरुवाच। गृहंगत्वाचतेवीरामकंचकुश्चरितंशुभम् ॥ तंचकथयविप्रेन्द्रसर्वज्ञोऽसिमतोहिनः ॥ १ ॥ मृतउवाच॥ ॥ गृहमागत्यते सर्वेपरितोभूपतेःसभाम् ॥ गत्वावातीतथाचकुर्यथाजातोमहारणः ॥ २ ॥ श्रुत्वापरिमलोभूपेोवाजिवृदान्क्षयंगतान् ॥ आहूयसच कृष्णांशंवचनंप्राहनम्रधीः ॥ ३ ॥सिंधुदेशेचगंतव्यंत्वयाचवलशाकिना ॥ पंचलक्षान्हयान्कृत्वापुनरागच्छवैगृहम् ॥ ४ ॥ इतिश्रु त्वातुकृष्णांशोदेवाहेिनसंयुतः ॥ स्वर्णभारसहस्रोष्ट्रान्गृहीत्वातरप्ताययौ ॥ ५ ॥ शूरैश्चदशसाहस्रस्ताद्वैतत्रसमागतः । मयूरनगरीयत्रचतुर्वर्णसमन्विता ॥६ ॥ प्रातःकालेतुसंप्राप्तमालाकारस्यवैसुता ॥ पुष्पानामसमासन्नाचारंभेकुसुमार्थनी ॥ ७ ॥ पु० कृष्णांशस्तुतापूजांकृत्वादेवमयोमुदा ॥ जगामविनिंस्म्यंक्संतेपुष्पनाकेि ॥ ८ ॥ वार्थयुतंपुष्पंमत्तभ्रमरनादितम् ॥ प्र०१ दृक्षामुमोहकृष्णांशास्तदर्थेस्वयमुद्यतः ॥ ९ ॥ एतस्मिन्नतरेपुष्पापुष्पार्थेसमुपागता ॥ ददर्शदेवसदृशंषोडशाब्दमयंनरम् ॥ १० ॥

  • "प्रसन्नवदनान्तार्मद्रनीलमणिद्युतिम् ॥ कृष्णांशस्तुशुभांनारींष्टश्चर्यमुपागतः ॥ ११ ॥ पप्रच्छवचसातांपैकस्येयंसुरसुंदरी ॥

स्वर्गलोकाहिायातायद्विापन्नगीस्वयम् ॥१२॥ इतिश्रुत्वाचसाग्राहमालाकारस्यसुता। अहंशूद्रीमहाबाहोपुष्पार्थेसमुपागता ॥१३॥ | पुष्पेणानेनभूपालतुलिताभूपतेःसुता ॥ नामापुष्पवतीदेवीराषेवसगुणावली ॥ १४ ॥ देवैश्चप्रार्थितावालारूपयौवनशालिनी ॥ मकरन्दभुयाद्देवास्तस्यायोग्यानवैवलात् ॥ १५ ॥ पूणुतत्कारणंभूपमकूरन्य थाभवेत्। मयूरध्वजभूपेनसंप्राप्तगुहतोवरम् ॥ १६ ॥ अजयोऽन्यैश्चकृष्णांशादृतेत्वंजगतीतले। तन्मित्रंपृथिवीराजोराजराजभावप्रियः ॥ १७ ॥ सराज्यंकारयामासधर्ममेधंहििप्रयम् ॥ तदाप्रसन्नेोभगवान्यज्ञेशोयज्ञमूर्तिमान् ॥१८॥ मिथुनंजनयामासपावकात्सुंद्राननम् ॥ मकरन्दःसुतोज्ञेयकन्यापुष्पवतीमता ॥१९॥ पंचमाव्द्वयोभूत्वामकरोमहावला ॥ तुष्टावतपसाधमैवेद्धर्मपरायणः ॥२०॥ द्वादशाब्द्वयःप्राप्तमकरन्देनृपयेि ॥ प्रसन्नोभगवा न्धर्मोददौतस्मैमहाहयम् ॥ २१ ॥ शिलामयंमहावेगंशत्रुसेनाक्षयंकरम् ॥ तमर्थस्वयमारुह्यसर्वपूज्योभूत्सुखी ॥ २२ ॥ तस्येदं सुंद्रिदव्यविनिंसुरपूजितम् ॥ भवानतिवैश्रेष्ठपुष्पवत्याकलेवरम् ॥ २३॥इतिश्रुत्वातुवचनंकृष्णांशुस्मरपीडितः॥ दौवहुधनं तस्येमानन्यागेहमागतः ॥ २४ ॥ देवसिंहस्तुकालज्ञोज्ञात्वामोहत्वमागतम् ॥ कृष्णांशंबोधयामासपद्येसांख्यसमुद्भवैः ॥ २५॥ कृष्णांशस्तुतस्साईदेवसिंहेनतन्मयः ॥ सिंधुदेशंसमागत्यक्रीवासर्वहयांस्तदा ॥ २६ ॥ मासान्तेगृहमागत्यराज्ञेसर्वान्यवेदयत् ॥ पुष्पवत्याशुभंरूपंध्यात्वापुष्पेरितंबली ॥ २७॥ कृष्णांशोमोहमागत्यतुष्टावजगदविकाम् ॥ कृष्णांशाउवाच ॥ देवमायेमहामाये नित्यशुद्धस्वरूणि ॥ वाहमांकामदेवार्तपुष्पवत्यैप्रबोधय ॥ २८ ॥ मधुकैटभसंमोहेमहिषासुरवाििन ॥ त्राहिमांकामदेवार्तपुष्पव||* त्यैप्रोधय ॥ २९ ॥ धूम्रलोचनसंदहेचंडमुंडविनाशिनि ॥ ऋहि०॥३०॥ रक्तबीजासृजंपतिसर्वदैत्यभयंकरे। त्रामिां०॥३१॥ अ० निशुभदैत्यसंघातेशृंभदैत्यविनाशिनि ॥ त्राहिमां० ॥३२॥ इतेिस्तुत्वाचसुष्वापसवीरःपरमासने ॥ तदातुशारदादेवीतयोःस्वप्रदर्श नम् ॥ ३३ ॥ चकारप्रत्यहंदेवीवरदाभयकारिणी ॥ एवंगतेचतुर्मासेजलवृष्टिकरेसुने ॥ ३४ ॥ त्रिावंशाब्द्वयश्चासीत्कृष्णांशस्यशा स्करम् ॥ कार्तिकेकृष्णपक्षेतुगतोऽसौदेवसंयुतः ॥३५॥ मयूरनगरेरम्येमकरंदेनरक्षिते ॥ पुष्पागृहमुपागम्यतत्रवासमचीकरत्॥३६॥ एकदासुंदरंहारंकृष्णांशेनैवगुंठितम् ॥ मणिमुक्तायुतंरम्यंनानापुष्पसमन्वितम् ॥ ३७॥ गृहीत्वाप्रययौपुष्पापुष्पवत्याश्वमंदिरेसातुप्रैवेय यकंदृधात्वट्रेवरचितंप्रियम् ॥३८॥ दृदिकृत्वामुमोहाशुकामिनीरतिरूपिणी ॥ येसखिमहामायेसत्यंकथयमेऽग्रतः॥३९॥प्रैवेयकमिदं रम्यंकुतःप्राप्तमप्रियम् ॥इतिश्रुत्वावचस्तस्यामकरंद्भयातुरा॥४०॥पुष्पापुष्पांजालंकृत्वावचनंग्राहतांप्राते ॥ जीवदानंचमेदेहितार्हते कथयाम्यहम्॥४१॥ तथेत्युक्तवतीकन्यांसाहमेभगिनीशुभे।कृष्णानाममहारम्यासर्वलोकविमोहिनी॥४२॥महावत्यांगृहंतस्यामद्वहेसास मूकरंद्भयाद्देवास्तथान्येपुरुषाभुवि॥मत्समीपेगतिर्नास्तितेषांसत्यंब्रवीम्यहम्॥४५॥इतिश्रुत्वावचोघोरंपुष्पातुभयकातरा॥नोवाचवचनं किंचित्पृष्टमानापुनःपुनः॥४६॥तदापुष्पवतीप्राहकिंतेभयमुपागतम्॥प्ताहमेभगिनीरम्यायत्विद्वेहमागता॥४७॥मोहितःपुरुषःकश्चिद्वला तभिजिष्यति॥तर्हिमेमरणंज्ञेयंकुलधर्मपरायणे॥४८॥इतिश्रुत्वापुष्पवतीपुनःप्रोवाचधर्मिणीमयूरध्वजएापिमपितानीतित्परः४९॥ अयोग्यंयेकरिष्यतितेयास्यंतेियमालयम्। अतस्त्वंशीघ्रमादायतद्दोलांचमदन्तिके ॥ ५० ॥ दर्शयित्वाचतांरम्यांपुनर्गच्छगृहंस्वकम्। तथेतिमत्वासाशूद्रीगृहमागत्यभामिनी ॥ ५१ ॥ कृष्णांशंवर्णयामासयथाप्रोफतयामुने ॥ इतिश्रुत्वावचोरभ्यंकृष्णांशोबलवत्तरः॥५२॥ नासावेर्धस्वयंकृत्वापुनर्नारीमयंवपुः ॥ जगामपुष्पयासार्ददोलामारुह्यवीर्यवान् ॥ ५३ ॥ तदापुष्पवतीदेवीद्दाकृष्णांमनोरमाम् ॥ उ] वाचवचनंपुष्पांवचःशृणुसखेमम ॥ ५४ ॥ यादृशीयंशुभानारीतादृशःपुरुषोमया ॥ स्वप्रांतेप्रत्यहंदृष्टोरमाणेोमयासह ॥ ५५ ॥ कृष्णांशश्चतुतामाहदेशराजसुतोवरः ॥ उद्योनामविख्यातस्तस्याहंललितासखी ॥ ५६ ॥ प्रत्यहंरचितंहारमथपूजनहेतवे ॥ सवी? ९॥ मोहोऽयंतेकुतःप्राप्तःसत्वंकथयमाचिरम् ॥ इत्युक्तःसतुमामाहस्वप्रान्तेप्रत्यहंसवि ॥ ५९ ॥ मयादृष्टाशुभानारीरूपयौवनशालिनी तद्वियोगेनदुःखार्तमूर्खम्लानत्वमागतम् ॥६०॥इतिश्रुत्वापुष्पवृतीतामाहरुचिराननाम्॥विवाहोमेयदानेनसारम्योभविष्यति।॥६१॥ तदात्वांतर्पयिष्यामिवहुद्रव्यैःशुभानने ॥ अतस्त्वंगच्छतत्पार्श्वशीअंतस्मैनिवेद्य ॥ ६२ ॥ इतिश्रुत्वातुतद्वाचंपुष्पाप्रेमसमन्विता। ोलामारोप्यतांकृष्णांस्वगेहंगंतुमुद्यता॥६३॥ दुर्गद्वारेतुसंप्राप्तदोलायांचभार्गव ॥ मकरंदोमहावीथ्योद्वादशाब्द्यावली ॥६४॥ दोलासमीपमागत्यद्दर्शरुचिराननाम् ॥ कृष्णामिन्दीवरयामांचारुनेत्रांमनोहराम् ॥ ६९ ॥ मुमोहबलवान्वीरोगोवर्द्धनकलांशकः॥ प्रेम्णोवाचसचागिश्रृणुमेवचनंयेि ॥६॥ मद्वहंशीघ्रमागच्छपत्नीममभवाधुना ॥इतिश्रुत्वातुसाकृष्णाविहस्योवाचभूपतिम् ॥६७॥ कुलीनस्त्वंमहावीरवह्निकुंडात्समुद्रः॥ षोडशाब्दवयास्तूणाशनिभलसमन्वितः ॥ ६८ ॥ त्वद्योग्याभूपतेःकन्याचंद्रसूय्र्यान्वयस्यवै ॥ अहंशूद्रोहीनतमाकथंयोग्यातवेहवै ॥ ६९ ॥ कन्याहंशूद्रजातेश्चब्रह्मचय्र्यव्रतेस्थिता ॥ इतिश्रुत्वातुवचनंमकरन्दोनृपात्मजः ॥ ७० ॥ मकरन्दस्तुसंबुद्धेोमदनाप्रिपीडितः ॥७२॥ गेहमागत्यपुष्पायासर्वतस्यैन्यवेदयत् ॥ तत्स्रकातरंभूपंमकरंदमहाबलम् ॥७३॥ पु }ष्पाक्ष्णयावाचाशृणुपार्थिवसत्तम ॥ महावतीपुरीरम्यातूत्रकृष्णागृहंशुभम् ॥७४॥ वृद्रयचूगतागेहंकृष्णांशस्यचासखी। रोदनं कुर्वतीगाढंतवनिंदनतत्परा ॥७५॥ आगमिष्यतिवैवीरोवलैस्साद्वैमहाबली। अतस्त्वंसर्वसैन्यानिसजीभूतानिवैकुरु ॥७६॥ जितोये| ॥ िववाहंकारयामासतद्वंधोसुतयासह ॥७७॥इतिश्रुत्वावचोघोरंमकरंदोमहीपतिः॥ शतीस्थापयामा।। सदुर्गकूटेषुदारुणाः॥७८॥ स्वसैन्यंचसमाहूयत्रिलक्षंखङ्गसंयुतम् ॥ तत्रैवस्थापयामासराष्ट्ररक्षार्थमुद्यतः ॥७९॥ कृष्णांशस्तुगृहंप्रा प्यबलखानिमुवाचतत् ॥ श्रुत्वासचमहावीरोभ्रातृमित्रसमन्वितः॥८०॥ पंचलक्षवलैस्साद्वैमयूरनगरंययौ॥३शतीपंचसाहस्रागजादश सहस्रकाः॥ ८१ ॥ एकलक्षाहयाःसर्वेशेषाज्ञेयाःपदातयः॥उषित्वपक्षमात्रंतुमार्गेपांचालकेता ॥८२॥ मकरंदुस्तुतच्छुत्वाशनिभल करस्थितः॥ सेनामाज्ञापयामासजहिशत्रून्महाबलान् ॥८३॥श्रुत्वापदातयोलक्षाशतशीवह्निमाद्न् ॥ तास्तुवैसप्तसाहाश्चक्षुःश वलक्षयम् ॥८४॥ ग्रामस्यदक्षिणद्वारेहयारूढास्तदाययुः॥ भुशुडीक्षेपणीशक्तिखङ्गयुद्धविशारदाः ॥ ८५ ॥ एकलक्षह्यास्सर्वेमकरंद स्यभूपतेः ॥ तयोश्चासीन्महद्युद्धंतुमुलंहयसेनयोः॥८६॥ तदातुपश्चिमद्वारेगजाविंशत्सहस्रकाः ॥ तथादशसहस्रश्चशत्रुभिःहसंययः । ॥८७॥उष्ट्रारक्षामहावीराश्चत्वारिंशत्सहस्र ॥ बलखान्यादिभिसायुियुधुर्दिशिचोत्तरे ॥८८॥ अहोरात्रमभूद्युदंतुमुलंलोमहर्षणम्। ततःपराजितास्सर्वेवलखानेर्महाबलाः॥८९॥ त्यक्त्वायुछंतुतेसर्वेदुवुश्चदिशोदश ॥ कृष्णांशोविन्दुलारूढोलखानिःकपोतगः ॥१॥ मनोरथस्थितोदेवश्चादस्तुगजस्थितः॥पूर्वादिक्रमतोगितास्तेरणदुर्मदः॥ ९१ । सत्सरुंखङ्गमुत्सृज्यकुःामहद्वधम् ॥ परा जिताश्चतेशूरामकरंदमुपाययुः॥९२॥ वापुित्रस्तुवलवावार्जनचशिलामयम् ॥ शनिभकरग्राहीतमारुह्यरणंययौ ॥ ९३ ॥ कृष्णां शाद्याश्चतेशूरारुरुधुस्सर्वतोदिशम् ॥ चकठेौखङ्गंवलखानिर्मावलः ॥९४॥ स्वभलंदेवसिंहश्चतमंकेचसमाहनत् ॥ आहादोवक्ष सिशूरंकृष्णांशःखङ्गमुत्तमम् ॥९॥शिलावाप्रिभावनकमलंनजगामह। सदृष्टयानिष्फलान्वीराजगर्जवनिभैरवम् ॥९६॥ शनिभ लेनतेसर्वेमूर्छिता:संवभूर्विरे ॥तेऽधाशिलाश्ववेगेनमूर्छिताश्चाभवन्क्षणात् ॥९७॥ मकरंदस्तुवलवाबद्भातान्युद्धदुर्मदान्। प्रसन्नात्मा /योगेहंस्वपित्रेतायवेदयत् ॥ ९८ ॥ दृचापराजितान्वीरान्रूपणेोभयकातरः ॥ महावतीपुरींप्राप्यभूपर्तिसमवर्णयत् ॥ ९९ ॥ ब्रह्मानंद स्तुतच्छुत्वालक्षसैन्यसमन्वितः॥ इंदुलेनसहायेनमयूरनगरंययौ ॥ १० ॥ लिखित्वानिर्मलंपनंतशेत्विरतोददौ ॥ भूमिराजसुताका न्तंविद्धिममनुजर्षभ ॥ १०१ ॥ कृष्णांशायसुतांदेहिनामापुष्पवतींशुभाम् ॥ नोचेन्मत्कठिनैर्वाणैक्षयंयास्यंतिसैनिकाः ॥ १४३ ।। निशम्येतिनृपश्रेष्ठोमयूरध्वजएवसः ॥ मकरंदेनसहितोद्विलक्षवलसंयुतः ॥ १०३॥ अहोरात्रंकृतंयुद्धंतेनसाद्वैभयप्रदम् ॥ ब्रह्मानंस्तव लवान्वाणयुद्धमचीकरत् ॥ १०४॥ मकरंदस्यभछेनमूर्छितःोऽपतटुवि ॥ तदास्वर्णवतीपुत्रोजयन्तःाक्रसंभवः ॥१०५॥स्वविद्यांदी

  • "

महावलम्॥१०७॥विवाहंकारयामासकृष्णांशस्यमहात्मनः॥ सेनामुजीवयामासस्वकीयामिन्दुलोवली॥१०८॥मंगलंकारयामासमकरं दौकन्यांविधानेनवहुद्रव्यसमन्विताम्॥१०९॥मयूरध्वजभूपालोमहास्नेहमचीकरत्।नृपाज्ञांतेपुरस्कृत्यययुस्साईमहावतीम्। ॥११०॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासमुचयेकृष्णांशविवाहोनामैकविंशोऽध्यायः२१॥ ॥ सूतउवाच ॥ महावत्यांतुसंप्राप्तकृष्णांशेवलवत्तरे ॥ मंगलंकृतवानाजातदापरिमलोवली ॥ १ ॥ पुष्पवत्यातयासाद्वैगीतनृत्यवेि शारदः॥ कृष्णांशप्रत्यहंगेहेमुमोहसििभसह ॥ २ ॥हेमन्तशिशिरेवरोहक्रीडांकरोवैि ॥ यथाशक्रोऽप्सरोभिश्चतथैवद्युद्यो बली ॥ ३॥ ग्रामधर्मनकृतवान्सर्वस्पर्शविशारदः ॥ एकदानृत्यक्रीडायादेवीपुष्पवतीस्वयम् ॥ ४ ॥ कृष्णांशांवचनंग्राहपूर्वजन्मनेिको भवान् ॥ इतिश्रुत्वोद्योवीरोविहस्योवाचवचः ॥ ५ ॥ नृपोहंचंद्रहासश्चपूर्वजन्मनिोपे ॥ बाल्यात्प्रभृतिमेदुःखंप्राप्तदैवविनिर्मि तम् ॥६॥ शालग्रामशिलपूजाप्रत्यवेमयाकूता ॥ तेनपुण्यप्रभावेनसार्वभौमोबभूवह ॥७॥ मृतेऽतुिसंप्राशालग्रामेमनोदधौ। सायुज्यंमेहरेश्चासीत्स्वयंब्रह्मप्रसादतः॥८॥ कलिनाप्रार्थतोविष्णुःकालात्मापरमेश्वरः॥स्वदेहान्मांतुनिष्काश्यभूमौजनुमचकिरत्॥९॥ यदायूहिधर्मस्यग्लानिर्भवर्तिप्रिये ॥ युगधर्मस्यमर्यादास्थापनायभवाम्यहम् ॥ १० ॥ सत्येतुमानसपूिजादेवानांतृप्तिहेतवे ॥ त्रेता यांवह्निपूजाचयज्ञदानादिकाकिया।॥ ११॥ द्वापरेमूर्तिपूजाचदेवानांवप्रियंकरी ॥ कलौतुदारुणेप्राप्तब्रह्मपूजनमुत्तमम् ॥ १२॥ अहं } सःसत्ययुगेत्रेतायांयज्ञपूरुषः॥ हिरण्यगर्भश्चप्रियेद्वापरेऽहंसुखप्रदः ॥ १३॥ शालग्रामःकलौत्रापेदेवानांतृप्तयेद्यहम् ॥ मुनयोदेवतास्स तथापितृगणाप्रिये ॥ १४॥ सर्वेतेतृप्तिमायांतिशालग्रामस्यपूजनात् ॥द्विजातिभित्रिवर्णश्चपूजनचंदनदिकैः ॥१५॥ शूद्वैश्वस्नानमात्रे।। णभक्तिभावेनपूजनम् ॥ म्लेच्छैश्वदर्शनंपुण्यविनयाद्रतिभावतः॥१६॥३शालग्रामःस्वयंब्रह्मसचिदानंदविग्रहम् ॥ तस्यदर्शनमात्रेणक्षयंया स्यंतिवैमला॥१७॥इतेिकथितवियुगमर्यादमुत्तमम्।पुरात्कस्यतनयासत्यकथयमेचिरम्॥१८॥पुष्पवत्युवाच ॥ पूर्वजन्मनिवेश्याहं चंद्रकांतिरितिश्रुता॥गाननृत्यदिकंवाददेवस्याग्रेमयाकृतम् ॥१९॥ तेनपुण्यप्रभावेनस्वर्गलोकमुपागता। देवैश्चप्रार्थितातत्ररूपयौवना लिनी॥२०॥ब्रह्मचर्यनतत्याजस्वर्गलोकेऽर्पिवैद्यहम्।तस्यपुण्यप्रभावेनउपावाणसुताऽभवम्॥२१॥अनिरुद्धस्वयंब्रह्ममपाणिगृहीतवान् ॥ कलिनाप्रार्थितोदेवोमस्वामीस्वहेतवे ॥२२॥ अर्चावतारमासाद्यमार्कडेयस्थलंगतः ॥ स्वप्रसादस्यमहिमादतिस्तेनतत्रवै ॥ २३॥ अत्रैवस्थितिमर्यादोदारुरूपस्यमेपतेः॥ अहंतस्याज्ञयास्वामिजम्बुकस्यसुताभवम् ॥ २४ ॥ रूपदिव्यसमायुक्तानामाहंविजयैषिणी । कृतंममैवमरणंत्वद्रात्रावलखानिना॥ २५ ॥ मकरंदस्यभगिनीभूत्वात्वांपतिमागता ॥ तेनदोषेणत्वद्रातायातनांतीव्रमागतः ॥२६॥ राज्ञइन्नगठस्यैवगेहेगजपतेःस्वयम् ॥ इत्युक्त्वामौनमास्थायमेनैवपतिनासह ॥ २७ ॥ हलिकासमयेप्राप्मलिनामेहदःखिता ॥ सुतांचंद्रावलींरम्यांस्वमातेसाद्दर्श ॥२८॥ रुरोदनिशिदुःखानिस्वसुतान्नेहकातरः ॥ तदोद्योमहावीरोज्ञात्वारोदनकारणम् ॥२९॥ शूरैश्चदशसाहस्रस्साईबहुधनैर्युतः ॥ एकाकीप्रययौवीरोयमचंद्रावलीगृहम् ॥ ३० ॥ महीपतिस्तुतच्छत्रुज्ञात्वाकारणमुत्तमम् । पश्चाजगामकार्यार्थीसतुदुर्योधनांशकः॥ ३१॥ बलीठाठमितिख्यातंग्रामंयाद्वपालितम् ॥ वीरसेनोनृपस्तत्रविलक्षवलसंयुतः ॥ ३२ ॥ अष्टौसुताश्चतस्यासन्रूपयौवनशालिनः ॥ कामसेनःप्रसेनश्चमहासेनस्तथैवच ॥ ३३ ॥ सुखसेनोरूपसेनोवष्वक्सेनोमधुव्रतः ।। मधुपश्चक्रमाज्ञातायाट्वांशाश्वयादवाः ॥ ३४ ॥ तत्रगत्वाचकृष्णांशस्सभायांनरकेसरी। दंडवत्प्रणतोभूत्वावीरसेनंमहीपतिम् ॥३६॥ मलनलिखितंपवंदत्वाराज्ञेमहामनाः ॥ दशभारंसुवर्णस्यपुनर्वासमची करत् ॥ ३६॥ व्यंजनानिविचित्राणिभुक्त्वायादवसंयु।ः । चंद्रावलींसमागत्यकुशलंचन्यवेदयत् ॥३७॥ प्रेमोत्सुकाचभगिनीकृष्णांशंप्राहृदुःखिता। भवान्छब्दयावीरतदाहंचविवाहिता॥३८॥ विंशद्ब्दंतोजातविस्मृतापितृमातृभिः ॥ समर्थनत्वयावीरसंस्मृताभगिनीस्वयम् ॥ ३९ ॥ अद्यमेसफलंजन्मजीवितंसफलंचमे ॥ वंधुदर्शनमात्रेणसर्वचसफलंमम ॥ ४० ॥ प्रसन्नात्मोदयस्तत्रभगिनीग्राहनम्रधीः ॥ जम्बुकेनगृहंसर्वलुठितंवलालना ॥ ४१ ॥ तस्यदुखेनभूपालोभयभीतोदिनेदिने ॥ महत्कष्टेनविजयोजम्बुकाचाभयोऽभवत् ॥ ४२ ॥ महीराजस्तुवलवान्रुरोधनगरींमम । ५ , . हि िवनागतःि । ७४॥ . पु०||मयाविवाहितोभ्राताब्रह्मातत्सुतयासह ॥ ४३॥ पुनश्चसिंहलद्वीपेजयंतार्थेवयंगता ३॥|अतस्त्वांप्रतिसुग्रतावयंभगिनिकंकराः॥ मृदुवाक्यमितिश्रुत्वातदाचंद्रावलीमुदा ॥ ४६ ॥ गेहंनिवासयामासस्वकीयप्रेमविह्वला । अ०: एतस्मिन्नन्तरेधूतमहीपतिरुपाययौ ॥ ४६॥ सभायांवीरसेनस्यराज्ञातेनैवसत्कृतः ॥ वार्तातरसमासाद्यतमुवाचमहीपतिः ॥ ४७ ॥ निष्कासिताश्चतेसवेराज्ञाहादादयःखलाः ॥ चौरितोतृपतेःकोशोहीनजात्यैर्महाबलैः ॥ ४८ ॥ तदातुकुंठितःसवेंशियाख्यपुरेऽवसन् । छिद्रशतुकृष्णांशोगेहेतवसमागतः॥ ४९॥ चंद्रावल्याश्वैदोलांगृहीत्वासगमिष्यति ॥ सत्यंब्रवीमिभूपालनान्यथावचनंमम ॥ ५ ॥ इतिश्रुत्वावीरसेनोज्ञात्वातत्सत्यकारणम् ॥ कामसेनंसमाहूयचंद्रावलिपतिसुतम् ॥ ५१ ॥ वचनंग्राहभोपुत्रवंघनंकुरुतस्य ॥ इतिश्रुत्वाकामसेनोविषमादायदारुणम् ॥ ५२॥ भोजनायददौतस्यज्ञात्वाचंद्रावलीतदा ॥ भ्रातुरंतिकमासाद्यपात्रमादायसाययौ ॥५३॥ कामसेनश्चकुपितोगृहीत्वादंडवेतसम् ॥ स्वप्रियांताडयामाससदृक्षातंतदाकुपत् ॥ ५४ ॥ गृहीत्वाभुजयोस्तांवेबंधनायसमुद्यतः । धनत्वंगतेपुत्रेवीरसेनोमहावलः ॥ ९५ ॥ पुत्रानाज्ञापयामासतस्यबंधनहेतवे । एतस्मिन्नन्तरेखीरोदोलामादायसत्वरम् ॥ ६ ॥ सेनामध्येसमागम्यमहद्युद्धमचीकरत् ॥ एकतोदशसाहस्रात्रिलक्षास्तुतथैवते ॥ ५९ ॥ अहोरात्रमभूद्युद्धंदारुणंरोमहर्षणम् । हतालक्षामहाशूराउद्यस्यसहस्रकाः ॥ ५८॥शेषःप्रदुद्रुवुस्सर्वेयाद्वाभयकातराः ॥ दृष्टापराजितान्संन्यान्सतपुत्रामहाबलाः ॥ ९९ ॥ स्वान्गजांश्चसमारुह्यकृष्णांशंरुधूरु पा । सवीरोबिंदुलारूढोभूमौकृत्वागजासनान् ॥ ६० ॥ तेषामस्राणिसच्छित्त्वावन्नातिबलदर्पितः | इतिश्रुत्वावीरसेनःसूर्यभक्तिपरायणः॥६१॥ सौरमस्रसमादायतस्यसैन्यमदाहयत्। तेनात्रेणैवकृष्णांशसहयोमृच्छितोभुवि ॥६२॥ वीरसेनस्तुतंबद्धामोचयित्वासुतान्वधूम् ॥ स्वगेहमागतस्तूर्णनानावाद्यान्यवादयत् ॥ ६३॥ हतोषास्तद्वीराकृष्णांशस्ययुर्दश ॥५॥ हेतुंपरिमलस्याग्रेसर्वमूचुस्तदादितः ॥ ६४॥ महीपतिमहाधूर्तमत्वाराजाब्रवीदिदम् ॥ गच्छत्वंमलनापुत्रलक्षसैन्यसमन्वितः ॥ ६५ ॥ बद्धास्वभगिनीकांतंस्ववंधुमोचयाशुवै ॥ इतिश्रुत्वाचससुतोलक्षसेनासमन्वितः॥६६॥झीगत्वाचनगरींरुरोधवलवान्रुषा ॥ युद्धीभूतेन लेतस्मिन्वीरसेनोनृपोत्तमः॥६७॥ सौरमस्रमुपादायदाहनार्थसमुद्यतः॥ सजीभूतेतद्धेतुब्रह्मानंदोमावली॥६८॥ब्रह्मात्रेणैवसशरंवार यामासवैरुषा॥दृष्टाभयावितोभूपस्तमेवशरणंययौ॥६९॥ब्रह्मानंदस्तुतंभूपंक्चनग्राहनिर्भयः॥धूर्तवाक्येनहेभूपमद्वधुर्वधितस्त्वया ॥७०॥ अवध्याचसदानारीत्वत्सुतस्तामताडयत् । अतस्त्वंभगिनीयुक्तस्वसुतदेहिमेनृप ॥७१॥ इतिश्रुत्वाचनृपतिर्वचनंप्राहनम्रधीः॥भत्सुताच गृहे नास्तिकामसेनंगृहाणभोः॥७२॥ इत्युक्त्वावीरसेनश्चसुतंचंद्रावलीतदा॥ दत्त्वातस्मैप्रसन्नात्गातत्प्रस्थानमकारयत् ॥७३॥ ब्रह्मान न्दोऽपिवलवान्कृष्णांशेनसमिन्वतः ॥ सेनयाशीतिसाहस्याययौसाईमहावतीम् ॥ ७४ ॥ मलनास्वसुतंदृष्टाप्रेमविह्वलकंपिता । । स्रापयित्वाश्रुधाराभिद्विजातिभ्योद्दैौधनम् ॥७६॥ इतेिकथितंविप्रकृष्णांशचरितंशुभम् ॥ शृण्वतांकलिपापकथयिष्यामिवैपुनः । ॥७६॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेद्वाविंशोऽध्यायः ॥२ ॥ ॥ ४ ॥ ॥ सूतउवाच ॥ ॥ चतुर्विशाब्दकेप्राप्तकृष्णांशेवलशालिनी ॥ इषशुक्रुदशम्यांचकृतोराज्ञामहोत्सव ॥ १ ॥ भोजयित्वाद्विजश्रेष्ठा न्दत्त्वातेभ्योहदक्षिणः ॥ स्वभृत्येभ्यस्तथावित्यथायोग्यंक्रमाद्दौ ॥ २॥ कार्तिक्यांशुभसंयोगेकृष्णांशोवलसंयुतः ॥ इन्दुलेनच संयुक्तोदेवसिंहेनसंयुतः ॥३॥ अयुतैःस्वर्णद्रव्यैश्वरैर्दशसहस्रकैः ॥ ययौवर्हिष्मतीस्थानेनानाभूपसमन्विते ॥ ४॥ एतस्मिन्नेतरेतत्र चित्ररेखामागता ॥ वृताप्तालिभिर्देवीचित्रगुप्तप्रपूजिनी ॥५॥ गंगामध्येमहारम्यानंमायामयंतया ॥ कृतंकौतूहलयुतंवहत्संबसम| न्वितम्॥ ६। आगतास्तत्रराजानोनानातद्दर्शनोत्सुकाः ॥ तोद्येदेवयुतोजयंतेनसमन्वितः ॥७ ॥ शतशूरश्चसहितोदर्शनार्थमुपा ययौ ॥ चित्ररेखामहारम्यावाल्मीकनृपतेःसुता ॥८॥ ददर्शसुंदरंकान्तदुिलंाशिवन्मुखम् ॥ येनस्वमांतरेरम्याद्वैभुक्ततयासुखम्। ॥ ९ ॥ तमाहाद्सुतंज्ञात्वासाभिनंदनदेहना ॥ कृत्वामोहमयंजालंशुकभूतंतर्देदुलम् ॥ १० ॥ दृत्वास्वयंवरेरम्येपरमानंदमाययौ ॥ पुनरादृत्यतांमायांस्वगेहाययौमुदा ॥ ११ ॥ कृष्णांशस्तुतदाबुद्धानद्दर्शस्वकंशिशुम् ॥ देवसिंहंबोधयित्वापप्रच्छकगतशिशुः ॥

१२॥ कालज्ञोंदवासिोऽपमोहितिश्चममायया। नज्ञातस्तेनवैवालकगतकेनवाटतः ॥ १३ ॥ वििस्मतदेवहिंचष्टकृष्णांश

} १०g०||कोवली ॥ रुरोदोचैस्तदागाढंचित्रमायाविमोहितः ॥ १४ ॥ श्रुत्वातुरोदनंतस्यावलस्तत्रमहीपतिः ॥ ययौधिंप्रसन्नात्मायत्राह्याद्भस्वयं प्र०

पितम् ॥ प्रत्यक्षंचमयादृष्टतेनवीरेणवैकृतम् ॥ १७॥ शतस्वर्णचमेदत्वाविनयेनावरोधितः ॥ देवसिंहस्ततोबुद्धयानज्ञातंतेनयत्कृतम् ॥|१||

॥१८॥ इतिश्रुत्वातुवचनंनिश्चयंनाधिगच्छति । एतस्मिन्नेतरप्राप्तौतौवीरोदनेरतौ॥ १९॥ तद्वियोगेनकृष्णांशःस्वदेहंत्यकुमुद्यतः॥ आहादोनिश्चयंज्ञात्वाभाषितंचमहीपतिः ॥ २० ॥ कृष्णांशंताडयामासवैतसैश्चर्मकृतनैः ॥ तस्यमातातथापत्नीभगिनीप्रेमदुखिताः ॥

॥२३ ॥ आहादंबोधयामासुर्तमायाविमोहितम् ॥ नवोधितस्तदावीरश्चित्रमायाविमोहितः ॥ २२॥ तदापुष्पवतीदेवीस्वपतिंभ्रातृपी डितम्॥दृष्टातत्रणताशीघंपतिदुःखेन्दुखिता।२३ ॥ िवनापराधंकृष्णांशोमहानिद्मवाप्तवान् । तदावेदिवदोवाआहार्दप्राहुरूॉर्ज तम् ॥ २४॥ वधस्त्यागःसमोज्ञेयोयोग्यंबुद्धयविचारय ॥ इत्युक्तःसतुरीयात्मापुत्रशोकेनदुखितः ॥२५॥ चांडालांश्चसमाहूयबद्धा पुत्रघातिनम्॥ दत्त्वातेभ्यःसपत्नीकंवधंकुरुतमाचिरम् ॥ २६॥ अस्यनेत्रेसमुत्पाघमांदर्शयतसंयुतः ॥ इतिश्रुत्वागतास्तवैगहनं व्याघ्रसेवितम् ॥२७॥ देवसिंहस्ततोगत्वादत्वातभ्योमहद्धनम् ॥ संप्राप्यदंपतीवीरश्चांडालेभ्योवनंययौ ॥२८॥ बलखानेस्तुयापत्नी गजमुक्तापतिव्रता।॥ दंपतीपालयामासगुह्यगेहेमुदायुता ।॥ २९॥चांडालास्तेतुसंगत्यमृगनेत्रेचतंददुः ॥ देवसिंहस्तदागत्यक्रोधात्माच तमब्रवीत् ॥३०॥षिक्त्वांपापंदुराचारंत्वयामेहिंसितःसखा ॥ जीवतस्त्वत्सुतोभूमौतदन्वेषणहेतवे ॥३१॥ यास्यामिििवधात्राष्ट्रान्सत्यं सत्यंब्रवीम्यहम् ॥ इत्युक्त्वाप्रययौवीरःश्रशियाख्यपुरंशुभम् ॥३२॥गजमुक्तामनुज्ञाप्यदंपतीप्राप्यनिर्भयः॥मयूरनगरंरम्यंनिशिघोरंसमा ययौ॥३३॥मकरंदस्तुबलवाञ्ज्ञात्वातत्सर्वकारणम्॥स्वसुःपतिंचभगिनींस्तांतेप्रेम्णान्यवासयत्॥३४॥धर्ममाराधयामासयनानाविधैस्त वैः ॥ प्रसन्नोधर्मराजश्चमकरन्दमुवाच ॥३५॥ अभिनंदनभूपस्यमुताचित्रप्रपूजिनी ॥ नाटयात्मजाकेशरिणीतत्सखीदंभकोविदा ॥३६॥|| केशारिण्यागुरु यःकुतुकोयोगरूपधृक् ॥ तेनप्रसारितामायाशातयोजनमन्तरा ॥ ३७ ॥ शत्रुभिर्तुर्गमाभूमिःावुपाषाणकारिणी ॥ चित्रगुप्तप्रभावेननिर्भयोभूपतिस्वयम् ॥ ३८ ॥चित्ररेखाभूपसुताजयंतस्तुतयाट्टतः॥ नररूपधरोरात्रौशुकरूपधरोोंने ॥ ३९ ॥ इन्दुलश्चस्थितोदुःखचित्रमायाविमोहितः ॥ कृष्णांशाश्वभवान्देवःसहितःसूर्यवर्मणा॥ ४० ॥ मयादत्तानियंत्राणिगृहीत्वातेमुदायुताः॥ चित्ररेखांसमागत्यनृत्यादींस्तैःसमंकुरु ॥ ४१ ॥ मोहयित्वाचतांदेर्वीपाठवातन्मतंशुभम् ॥पुनरागच्छवैशीघ्रसैन्ययोगंपुनः कुरु ॥४२॥ इत्युक्त्वान्तर्दधेदेवस्सराजाविस्मयान्वितः ॥ कृष्णांशंवर्णयामासयथाधर्मेणभाषितम् ॥४३॥ फाल्गुनेमाससंप्राप्त्रयस्तेयोगिरूपिणः॥ युरित्रगटंरम्यनृत्यगीतविशारदाः॥ ४४॥ मृदंगाँकस्तद्देवोमकरंदविपंचिवान् | नृत्यगानकूरोवीकृष्णांशःसर्वमोहनः ॥ ४५ ॥ मोहयित्वाचनगरंतथागजपतृिपम् ॥ सकुलंचससैन्यंचतुष्टोराना वीदिदम् ॥ ४१ । वृछितंबूहिमेयोगिन्सश्रुत्वाग्राहनम्रधीः देहिमेसूर्यवर्माणस्वसुतंकार्यहेतवे ॥ ४७॥ कृत्वाकार्यमहंशीघ्रपुनदास्यामितेसुतम् ॥ विधिनानिर्मितोषमराजभिर्विश्वरक्षणम् ॥४८। इतिश्रुत्वागजपातत्वातेभ्यःस्वकंसुतम् ॥ स्वराज्ञीमाययौराजागतास्तेकार्यतत्परा ॥ ४९ ॥ पक्षमात्रेणवाहीकंनगरंप्रययुर्मुदा। धर्मदत्तानियंत्राणिगृहीत्वाशत्रुमंद्रिम् ॥ ६० ॥ आयुलांस्यतत्त्वज्ञानृपमोहनतत्पराः ॥ सर्वेचनागराआप्तास्तत्रक्षत्रग्णामूदा॥५१॥ मोहितास्तैश्चतेसवेंगीतनृत्यविशारदैः ॥ महद्धनंददौतेभ्यस्तोमरान्वयसंभवाः ॥ ५२ ॥ तानादायपुनर्भूपःस्वगेहमभिनंदनः ॥ आयौंगेहनृत्यार्थीकारयामासवैपुनः ॥ ५३॥ मकरंदस्तावीणांमृदंगंभीष्मजोली ॥ मंजीरंसूर्यवर्माचकृष्णांशोगाननृ त्यकम् ॥१४॥ गृहीत्वामोदयामासुर्नारीवृन्दान्महोत्तमान् ॥ चित्ररेखास्वयंदृशातेषांमोहनहेतवे ॥ ५५ ॥ मायांनिर्वापयामासनिष्फलासाऽभवत्क्ष १णात् ॥ मोहितातैश्चसादेवीतानुवाचमुदान्विता ॥ ५६ ॥ वांछितंबूहिमेवीकृष्णांशश्चाहतांवधूम् ॥ शुकंदेहिचर्मदेविनोचेच्छा|

पंददाम्यहम् ॥५७॥इतिश्रुत्वाचित्ररेखाशोकव्याकुलचेतना ॥ कृष्णांशंयोगिनंग्राहसत्यंकथयकोभवान् ॥५८॥ इंद्राद्यादेवतास्सर्वे

मयानिर्मितमायया॥मोहिताक्षणमात्रेणनभवान्मोहितोमया ॥९९॥ देवोनारायणोवापिधमॉवाििशवःस्वयम्॥इत्युक्तस्तुकृष्णांशोवच; नंग्राहनिर्भयः॥६०॥उदयोनाममेराज्ञेिदेवसिंहोऽयमुत्तमः ॥ मच्छालोमकरंदोऽयंसूर्यवर्मातथाविधः ॥ ६१ ॥ इन्दुलस्यवियोगेनवयंयो; ०१०|त्विमागताः। मदुरुश्चतथोमादीसंकुलस्तद्वियोगतः ॥६२॥शुकंदेहिमहामायेइंदुर्लदेविायदि । इत्युक्त्वाशुरुरोद चैहन्दुिलमा प्र० अ० (भोः ॥ कृत्वानरमयंरूपंस्वकान्तंसर्वसुंदरम् ॥६॥ पतित्वातचरणयोरुरोदोचैश्चदंपती। तथाविधौचतैौदृक्षाकृष्णांशोहर्पसंयुतः॥६६॥ इंदुलेनैवलिखितंगृहीत्वापत्रमुत्तमम् ॥ धर्मयंत्रप्रभावेनमयूरनगरंययौ।॥६७॥ सूर्यवर्मागतोंगेहंमकरंदेनमानितः ॥ देवसिंहस्तुवलवान् | हीत्वापत्रमुत्तमम् ॥ ६८॥ ययौमनोरथारूढोयाह्लादःशुचान्वितः ॥ कॉभवानितितंप्राहमहोन्मादीवदृश्यते ॥६९॥ देवसिंहंचमािं द्वित्वन्पुत्रान्वेषणेरतम् ॥ पत्रंगृहाणभोवीरिलखितंत्वत्सुतेनवै ॥ ७० ॥ इतिश्रुत्वासआहादश्चाहादंपरमाप्तवान् ॥ ज्ञात्वातत्कारणंसर्व यथाविधिसुतोट्टतः ॥ ७१ ॥ महीपर्तिसमाहूयवचनंप्राहनम्रधीः ॥ सत्यंकथयमेभूपकृष्णांशेनहतस्सुतः ॥ ७२ ॥ सहोवाचश्रुतंवीरकृ ष्णांशेनयथाहतम् ॥ इत्युक्त्वातुविहस्याशुकार्यसिद्धिमुपागतः ॥ ७३ ॥ आहाद्क्रोधताम्राक्षकेशानाकृष्यतंमुदा॥ वेतसैस्ताडयामा स्वहस्तेनपुनःपुनः ॥ ७४ ॥ श्रुत्वापरिमलोराजासपत्नीकस्समागतः ॥ बहुधामोदयामासरामांवहुरूपिणम् ॥७५॥ अरेधूर्तमहापा; पिन्भढंधुर्षातितस्त्वया । गतोयत्रमप्राणस्सकुलंदांनयाम्यहम् ॥ ७६ ॥ तदामहीपतिदुःखीनिःश्वासोमौनमास्थितः ॥ तद्घंटदिसं। स्थाप्यमहापीडामवाप्तवान् ॥७७॥ एतस्मिन्नेतरेवीरोवलखानिसमागतः॥ िवमुच्यमातुलंधूतोंज्येष्ठवधाचदुखितः॥७८॥ सचकारविः वाहार्थमुद्योगंभ्रातृजस्यवै॥नेत्रसिंहोनृपःप्राप्तोलक्षसैन्यसमन्वितः॥७९॥ तारकश्चसमायातस्साद्वैश्शूरसहस्रकैः॥ वीरसेनःस्वयंप्राप्तश्शूरः साछैनषाऽयुतैः ॥ ८० ॥ तालनश्चततःप्राप्तोलक्षसैन्यसमन्वितः ॥ सूर्यवर्मातथाप्राप्तोलक्षसैन्यसमन्वितः ॥ ८१ ॥ ब्रह्मानंदःस्वयंप्राप्तत्रिः रुक्षवलसंयुतः ॥ आहाश्वशुचाविष्टोलक्षसैन्यसमन्वितः॥८२॥हावंधोकगतस्त्वेवैमांत्यक्त्वापुरुषाधमम् ॥ इत्युक्त्वा ययौवीरःशोक व्याकुलचेतनः ॥८३॥ वलखानिस्तुघलॉछक्षसैन्यसमन्वितः ॥ देवसिंहेनसहितोवाहीकंप्रत्यसौगमत् ॥ ८४ ॥ अहोरात्रप्रमाणेनमासै|॥ कथिवैगतः ॥ ज्येष्ठकृष्णस्यपंचम्यवाहीकग्राममाप्तवान् ॥ ८९ ॥ व्यूहस्वकीयसैन्यानांरचितोवलानिना ॥ एोरथस्थितो युद्धेतत्पश्चात्संस्थितागजाः ॥ ८६ ॥ पंचाशतकमात्पांवाजिनश्चातंशतम् ॥ तेषांपश्चात्क्रमाज्ज्ञेयापत्योदशसंस्थिताः॥८७॥ युद्धेऽस्मिन्गणितंद्येवंशूराःशत्रुग्रहारिणः ॥ अभिनंदनभूपस्यम्लेच्छापैशाचधर्मिण ॥ ९१ ॥ त्रिलक्षाश्चहयारूढाएकलक्षाःात;ि पः ॥ एकलक्षापदचराभुझुंडीपरिषायुधाः ॥ ९२ ॥ तोमरान्वयसंयुक्ताक्षत्रियाप्रयुतानि । गजस्थास्तत्रसंप्राप्तायत्राद्म हाचमूः ॥ ९३ ॥ तयोश्चासीन्महद्युद्धेतुमुलंरोमहर्षणम् ॥ मदमत्ताश्चतसनिर्भयारणमाययुः ॥ ९४ ॥ सप्ताहोरात्रमभवद्युद्धं समरशालिनाम् ॥ बालीकस्यार्द्धसेनाचक्षयंनीताचतैर्तृपैः ॥ ९ ॥ एकलक्षाहतान्सर्वेबलखानेश्वसैन्यपः ॥ हाहाभूतेशघुसैन्येभयभी तेदिशोगते ॥९६॥ हर्षितावलखान्याद्याजयदुर्गेवचोऽब्रुवन् ॥ दृष्टान्यविनाशंचराज्ञःसप्तकुमारकाः ॥ ९७ ॥ कौरवांशाश्वते ज रास्तोमरान्वयसंभवः ॥९९॥ सेनांननुःशरैस्तीक्ष्णैर्वलखानेर्महात्मनः ॥ भयभीताश्चतेसर्वे खानिमुपाययुः ॥१०॥ दृष्टासै। न्यंपराभूतंबलखानिस्तदारुषा ॥ अभ्यधावतवेगेनकपोतस्थोमहाबली ॥ १०१ ॥ नंदंप्रतितथादेवःपरानंदंचतालनः ॥ उपनंदंसूर्यवर्मा सुनंदंप्रतिारकः॥ १०२ ॥ नेत्रसिंहःसुरानंदंशनंदंप्रतियादवः ॥ युध्यमानास्तुतेसर्वेपर ।। १०३॥ दिाईमभवद्युछै । वीरप्रणाशनम् ॥ पराजितास्तुतेपुत्रावाहीकस्यमालाः॥१०४॥ त्यक्त्वायुछंययुगेहंभीरुकावलानिना ॥ दृधातेषांवलंघेरमर्भि नंदनभूमिपः ॥ १०५॥ कुतुकंचसमाहूयनाटयांकेशारिणीतथा ॥ कथितंकारणंराज्ञायथाजातःपराजयः ॥ १०६॥ इतिश्रुत्वातुकुतुक स्तमाश्वास्यमहीपतिम् ॥ सध्यात्वाशांवरीमायांमहादेवेननिर्मिताम् ॥ १०७ ॥ तत्सैन्यंमोहयामासशिलाभूतमचेतनम् । तदाकेशारि णीनाट्याअष्टौवद्वामहावलान् ॥ १०८॥ राज्ञःपार्श्वमुपागम्यदत्त्वातान्गेहमाययौ ॥ वाहीकश्चप्रसन्नात्मावद्धातात्रिगडैः ।। १०९॥ १००||लुठितंद्रविणतेषांकोशामध्येसमाक्षिपत् । देव्याश्चवरानेनदेवसिंहोभयातुरः॥१०॥ महावतींसमागम्यस्वर्णवत्यैन्यवेदयत् ॥ ज्ञात्वा प्र ६४॥ स्वर्णवतीदेवीसर्वविद्याविशारदा॥११॥ श्येनमूर्तिसमास्थाययौपुष्पवतींप्रति। दृष्टातुदंपतीतत्रमकरंदगृस्थितौ॥१२॥रुदिवाक थयामासयथाप्राप्तःपराजयः॥कृष्णांशस्तुतदादुखीमकरन्दवचोऽब्रवीत्॥१३॥गच्छीरमयासाईमद्वरुर्वधनंगत कुलक्षयेमहत्पापंसु प्रोपूिर्वसूरििभः॥१४निमान्दुःखजलधौसमुद्धरमप्रियातिश्रुवातच्छालशूरायुतसमन्वितः॥१५संन्यस्तवेषमास्थायसङ्गः चर्मसमन्वितः॥कृष्णांशेनहयारूढोवाहीकंत्वरितोययौ॥१६॥तदास्वर्णवतीदेवीपुष्पवत्यासमन्विता॥श्येनीरूपमुपास्थाययौयत्रमहार १/णः॥१७॥सच्छित्त्वाशांवरीमायांोधयित्वास्वसैनिकान्॥रुरोधनगरींतस्याहीकस्यमहात्मन ॥१८॥ दृाताश्छत्रुसंयुक्तान्कुतुकस्तु तयासह॥पुनश्चशांवरीमायप्रेिषयामासतान्प्रति॥१९॥छित्वासासकलांमायांबद्धातोंदैत्यसन्निभौ ॥ नगरंदाहयामासतस्यभृपस्यमायया। ५॥१२०॥नाहदाहमापन्नोनभस्मीभस्मान्खलु । माययाचकृतंचित्रदेवीस्वर्णतीस्वयम्॥१२१॥तदपुष्पवतीदेवीहवाकेशरणरुषा॥ तन्मांसैस्तर्पयामासगृध्रगोमायुवायसान् ॥ १२ ॥ कुतुकंचतथाभूतंहवास्वर्णवतीस्वयम् ॥ कारागारेलोहमयेस्थितावीरानमोच। यत् ॥ २३ ॥ पुनरागम्यसादेवीतया ईशुभानना। मकरन्दस्थितोयमकृष्णांशेनस्मवितः।। १२४ । तेसवेंििमताश्वासञ्चा त्वादेव्याविमोहिताः॥ क्रोधवन्तोमहावीरायुद्धायसमुपाययुः ॥ १२५ ॥ पुनश्चासीत्तयोर्युद्धंसेनयोरुभयोर्मधे ॥ बलखार्निमहानंदोनंद श्वाहाद्माययौ ॥ १२६ ॥ परानंदस्तथादेवंतारकंचोपनंदनः ॥ सुनन्दनेत्रसिंहंचसुरानंदश्चतालनम् ॥ १२७॥ नन्दोवीरसेनंचब्रह्मा नन्दंसभूपतिः॥ गजस्थिताश्चतेसर्वेधनुर्युद्धपरायणाः॥१२८॥ अहोरात्रमभूद्युतेषांचतुमुलंक्रमात् । एतस्मिन्नेतरेरानौचित्ररेखासमाग ता१२९॥स्वकीयान्याकुलीभृतांस्तादृशांश्चविलोक्यवैचित्रणुतदध्यात्वाचित्रायामचीकत्॥१३०॥ानातांधवाश्चान्दुधाचा भिनंदनाः॥ांझाििमताभ भयभीताश्चदुद्रुवुः॥१३॥त्यक्त्वायुद्धमयीभूमिशोकव्याकुलचेतनाःiपंचयोजनमागत्यतोवासमकार|॥ यत्॥१३२॥संध्याकालेतमोभूतेनिरुत्साहामहाबला॥हाकृष्णांशमहाबाहोशरणागतवत्सल॥१३॥इंदुलस्तेकुमारोऽयंसंहतश्चित्ररेखया। तथाविहितवीरायंतेशरणंगताः॥१३४॥इत्युक्त्वारोदनंघकुकगतोसिमहामते। तदाकोलाहलश्चासीद्वदतांवलालिनाम्॥१३५॥ ॥ आहाद्गर्हयित्वातेमूर्छिताभुििवह्वलाः। आहादस्तुतथाश्रुत्वावज्रपाताहतःस्वयम् ॥ १३६॥उन्मादिवत्तदाभूत्वाताडयामासवक्षसम् एतस्मिन्नेतरेयोगीकृष्णांशोभगवत्कलः ॥ १३७ ॥ चंद्रोदयेस्वयंप्राप्तश्चाष्टम्यांभृगुवासरे ॥३शूरश्चदशसाहस्रर्मकरंदैनसंयुतः ॥ १३८॥

त्सेनांछुट्यामसालतांबूलखानाजित्वातान्सर्वालान्गृहीत्वाविपुलंघनम्॥१३९॥पंचशब्दस्थितंबंधुप्रत्यागत्यूजगर्जवेतस्या

ब्देनशेषांशोवोधितोवलालेिना|१४|शकुनंशुभमालोक्यभुजावुत्थायवीर्यवान्॥स्वांकेनिवेशयामासकृष्णांशंयोगरूपिणम् ॥१४१ ॥ स्नापयित्वाश्रुधाराभिकृष्णांशप्रेमविह्वलः ॥ दत्वाद्विजातिमुख्येभ्योवर्णयामासकारणम् ॥ १४२ ॥ कृष्णांशोऽपप्रसन्नात्मास्वकीयांस कलांकथाम् ॥ वर्णयित्वायथाभूतांपुनर्वाष्टीकमाययौ ॥ १४३॥ चित्रविद्यांस्वयंकृत्वापाठितांचित्ररेखया ॥ बद्धाभिनंदनंभूपंससुतंच। समंत्रिणम् ॥ १४४॥ विवाहंकारयामासजयंतस्यतयासह ॥ वाहीकस्तुप्रसन्नात्माद्त्वाचविपुलंधनम् ॥ १४५ ॥ स्वसुतांचित्ररेखांच

जयन्तायसुदादौ॥ शतंगजान्हयांस्तत्रसहस्रांश्चधनैर्युतान् ॥ १४६॥ शतंदासांस्तथादाप्तीर्जयंतायस्वयंददौ ॥ प्रस्थानंकारयामासव

लखानेर्महात्मनः ॥ १४७॥ श्रावणेमासिसंप्राप्तास्तेसवेंचमहावतीम् ॥ स्वंस्वगेहंययुस्सर्वेभूपाश्चाहाद्मानितः ॥ १४८॥ इतेिकथितं विप्रचरित्रंकलिनाशनम् ॥ शृण्वतांसर्वपापप्रैकथयिष्यामेिवैपुनः॥ १४९॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्या येकलियुगीयेतिहाससमुचयेत्रयोविंशोध्यायः॥२३॥४॥ मृतउवाच॥ कृष्णांशेचगृहंप्राप्चेन्दुलेचविवाहिते॥महीपतिस्सद्दुःखींदेहलींप्र चिागमत् ॥१॥ वृत्तांतंचनृपस्यागेकथयित्वासतारकः॥ पविस्मयमापन्नकृष्णांशचरितंप्रति ॥ २ । एतिस्मांतरेमंत्रीचंदूभट्ट उदारधीः ॥ भूमिराजंवचःप्राहशृणुपार्थिवसत्तम ॥ ३ ॥ मयाचाराधितादेवींवैष्णवीविश्वकारिणी ॥त्रिवीतेचतुष्टाभूद्वरदाभयहारिणी। ॥ ४ ॥ तयादशुभंज्ञानंकुमतिध्वंसकारणम् ॥ ततोऽइंज्ञातवान्भूत्वाकूष्णांशंप्रतिभूपते ॥ ५ ॥ चरित्रंवर्णयामासतस्यकल्मषना। शनम् ॥ इत्युक्त्वासचशुद्धात्मार्थभाषामयंशुभम् ॥ ६॥ महाल्र्यविभक्तानांाक्यामाससभाम्। तच्छुवामिराजस्तुििस्म भशु०||तश्चाभवत्क्षणात् ॥ ७ ॥ महीपतिस्तदाप्राहदिव्यावलदर्पितः ॥ उदयोनामवलान्यस्यैवंवर्णिताकथा ॥ ८ ॥ चत्वारोवाजिनो ॥६५॥दिव्याजलस्थलखगाश्चते । शीमंतांश्चसमादृत्यस्यंभूषवलीभव ॥९॥इतिश्रुत्वासनृपतिश्रुतवाक्यविशारदम् ॥ आहूयकुंदनमलंप्रेषया माससत्वरम् ॥ १० ॥ महावतींसमागत्यसदूतोभूपतिंप्रति ॥ उवाचवचनंप्रेम्णामहीराजस्यभूपतेः ॥ ११ ॥ वाजिनस्तेचित्ता रोदिव्यरूपाशुभप्रभाः ॥ दर्शनार्थेतववधूर्वेलानाममात्मजा ॥ १२ ॥ तयाहूतान्हयान्भूपहिमेविस्मयंत्यज ॥ नोचेद्वेलानि नासर्वेक्षयंयास्यंतिसैन्यपाः ॥ १३ ॥ इतिश्रुत्वावचोघोरंसभूपोभयकातरः ॥ आहादादीन्समाहूयवचनंप्राहनम्रधीः ॥ १४ ॥ हयान्स्वान्स्वान्सुदादेहिमदीयंवचनंकुरु ॥ इतिश्रुत्वासआहादोध्यात्वासर्वमयींशिवाम् ॥ १९ ॥ उवाचमधुरंवाक्यंणुभूप शिवप्रिय ॥ यत्रनःसंस्थिताप्राणास्तत्रतेवाजिनःस्थिताः ॥ १६ ॥ नदास्यामोवयंराजन्सत्यंसत्यंनचान्यथा ॥ इतिश्रुत्वा वचस्तस्यराजापरिमलोवली ॥ १७॥ शपथंकृतवान्घोरंश्रृण्वतांवलशालिनाम् ॥ भोजनंब्रह्ममांसस्यपानीयंगोऽसृजेोपमम् ॥ १८॥ शय्यास्वमातृसदृशब्रिहत्योपमासभा ॥ मराष्ट्रचयुष्माभिर्वासःपापमयोमहान् ॥ १९ ॥ इतिश्रुत्वातुशपथंदेवकोशाकतत्परा ॥ चकाररोदनंगाढंसगेहजनविग्रहा ॥ २० ॥ पंचविंशाब्दकेप्राप्तकृष्णांशेयोगतत्परे ॥ भाद्रशुकृचतुर्दश्यांतहाद्धर्मतत्पराः ॥ २१ ॥ निर्ययुःकान्यकुब्जंतेजयचंद्रेणपालितम् ॥ स्वर्णवत्यापुष्पवत्यासहिताश्चित्ररेखया ॥ २२ ॥ इन्दुलश्रययौशीघ्रयुताश्वलैस्सह ॥ करालंहयमारुह्वपंचशब्दंचतत्पिता ॥ २३॥ कृष्णांशोविंदुलारूढोदेवकीमनुसंययौ ॥ त्यक्त्वातेभूपतेग्मंसर्वसंपत्समन्वितम् ॥२४॥ पथित्र्यहमुषेित्वातेजयचंद्रमुपाययौ ॥ नत्वातंभूपतिप्रेम्णाकथित्वासर्वकारणम् ॥ २५॥ उषित्वाशीतलास्थानेपूजयामासचंडिकाम् ॥ जयचंद्रस्तुभूपालोदेवहेिनवर्णितः ॥ २६ ॥ तेभ्यश्चनद्वृ तिनृपःपरिमलाज्ञया। कुंठितोदेवसिंहस्तुगत्वाकृष्णांशाणुत्तमम् ॥ २७॥ कथित्वाकारणंसर्वसश्रुत्वारोषमादधौ। त्वरितंबिंदुलारूढोहयपंचशातावृतः ॥ २८॥ कुंठयामासनगरंपलितंलक्षणेनतत् ॥ दृष्टातंल ) क्षणोवीरोहस्तिनपृष्ठमास्थितः ॥ २९॥ शरेणताडयामासकृष्णांशादृद्यंदृढम्। िनष्फलत्वंगतोवाणोवष्णुमत्रेणप्रेरितः ॥ ३० ॥ विस्मितःसतुभूपालोवाहनामिमागतः । नत्वातचरणदिव्यौकुलिशादिभिरिन्तौ ॥ ३१ ॥ तुष्टवदंडवत्वालक्षणगढ़दंगिरा। ॥ लक्षणउवाच ॥ ॥ वैष्णवंविद्विमांस्वामिन्विष्णुपूजनतत्परम् ॥ ३२ ॥ जानेऽहंत्वांमहावाहोकृष्णशक्त्यवतारकम् ॥ त्वदृतेको हिमेवाणोनिष्फलकुरुतेभुवि।। ३३॥क्षमस्वमदौरात्म्यनाथतेमायाकृतम् ॥ इत्युक्त्वातेनसहितोजयचंद्रमहीपतिम्॥३४॥गत्वातत्क थयामासयथाप्राप्तपराजयम् ॥ नृपस्तयोःपरीक्षार्थेयौतुच्छायाविमोहितौ ॥३५॥ गौकुवलयापीडौत्यक्तवान्छीतलास्थले ॥ तदाहा

जगृहंग्रामंतयोरर्थेप्रसन्नधी ॥ इषशुछेतुसंप्राप्तलक्षणानामवैवली ॥३८॥ नृपाज्ञयाययौशीघ्रतैश्चदिविजयंप्रति ॥ सप्तलक्षवलैस्साः तालनाचैश्चसंयुतः ॥ ३९॥ वाराणसीपुरींप्राप्यरुरोधनगरंतदा।। रुद्रवर्माचभूपालोगौडवंशयशास्करः॥ ४० ॥ पंचायुतैःस्वसैन्यैश्वसाद्वै| युद्धार्थमाप्तवान् ॥ याममात्रेणतंजित्वाषोडशब्दस्यवैकरम्॥४१॥कोटिमुद्रामयंप्राप्यजयचंद्राचार्पयत् ॥ मागधेशंपुनर्जित्वानामा विजयकारिणम् ॥ ४२॥विंशद्व्दकरंप्राप्यस्वभृपायसमार्पयत् ॥ पंचकोठ्यश्वैमुद्राराजतस्यपुनर्ययौ ॥ ४३ ॥ अंगदेशपतिभूपंमायाव र्माणमुत्तमम् ॥ सैन्ययुतयुतंजित्वाविंशद्ब्दस्यवैकरम् ॥ ४॥ कोटिमुद्राश्वसंप्राप्यस्वभूपायसमार्पयत् ॥ वंगदेशपतिवीरोलक्षणोंवैयु

तश्चतैः॥ ४५ ॥ लक्षसैन्ययुतंभूपंकालीवर्माणमुत्तमम् ॥ अहोरात्रेणतंजित्वामहायुद्धेनलक्षणः ॥ ४६॥ विंशद्ब्दकरंप्राप्यकोटिस्वर्णमयं

तदा ॥ प्रेषयामासभूपायजयचंद्रायवैमुदा॥ ४७॥ उष्ट्रदेशंययौवीरपालितैर्महाबलैः॥ धोयीकविस्तत्रनृपोलक्षसैन्यसमन्वितः ॥४८॥ जगन्नाथाज्ञयाप्राप्तस्तैश्चसार्द्धरणोन्मुखे ॥ तयोश्चासीन्महद्युद्धंतुमुलंरोमहर्षणम् ॥ ४९ ॥ अहोरात्रप्रमाणेनकृष्णांशेनजितोनृपः ॥ विंशद्ब्दकरंसर्वकोटेिस्वर्णसमन्वितम् ॥५०॥ संप्राप्यप्रेषयामासकान्यकुब्जाधिपायवै ॥ पुंड्रदेशंययौवीरोलक्षणोबलवत्तरः ॥ ५१ ॥ पंनागपतिनामुपंचायुतवलैर्युतम् ॥ दिनमात्रेणतंजित्वाकोटिमुद्रागृहीतवान् ॥ ५२ ॥ महेंद्रगिरागत्यनत्वातंभार्गवंमुनिम् ॥ तनिवृत्तेसर्वेनेत्रपालपुरंययुः ॥ ५३॥ योगसिंहस्तदागत्यकृष्णांशंप्रतिभार्गवम् ॥ कोटिमुद्रादौतस्मेसप्तरात्रमवासयत् ॥ ५४ ॥ भपु५||वीरसिंहपुरंजामुस्तेवीरामद्वत्राः ॥ रुरुधुर्नगरींसर्वाहिमतुंगोपिरस्थिताम् ॥ ५ ॥ पालितांगोरखाख्येनयोगिनाभक्तकारणात् ॥ । ६६॥||भूपानुजप्रवीश्वसैन्यायुतसमन्वितः ॥ ६६ ॥ कृतवान्दारुणंयुद्धंलक्षणस्यैवसेनया ॥ प्रत्यहंबलवाञ्छूरोहत्त्वाशूरसहस्रकम् ॥ ॥ ५७ ॥ सायंकालेगृहंप्राप्ययोगिनंतमपूजयत् ॥ पूजनात्सप्रसन्नात्मासैन्यमुजीव्यभूपतेः ॥ ५८ ॥ दत्वागजवलंतेभ्यः पुनर्योगंकरोति ॥ सार्द्धमासोगतस्तत्रयुद्धवतांवलशालिन [म् ॥ ५९ ।। तदात्तुनिरुत्साहादेवसिंहंतमब्रुवन् ॥ विजयोनःक थंभूपतत्त्वंहिनअग्रतः ॥ ६ ॥ इतिश्रुत्वासहोवाचणुकृष्णांशमेवचः॥ योगिनंगोरखंनामपराजित्यस्वनृत्यतः ॥ ६१ ॥ पुनर्यु कुरुत्ववेतोजयमवाप्स्यसि ॥ इत्युक्तास्तेहिकृष्णाद्याकृत्वायोगमयंवपुः ॥ ६२ ॥ स्थापयित्वारणेसेनांपालितांलक्षणेनवै ॥ प्रातः । कालेययुस्तेंवैमंदिरंतस्ययोगिनः ॥६३ ॥ कृष्णांशोनर्तकश्चासीद्वेणुवाद्यविशारदः॥ देवसिंहोमृदंगाढयोवीणाधारीचतालनः ॥६४॥| कांस्यधारीतदाहादोजगौगीतांसनातनीम् ॥ तदर्थहदयेकृत्वागोरखस्सर्वयोगवान् ॥ ६५ ॥ वरंवरयतानाहतेतच्छूत्वाऽब्रुवन्वचः ॥ विद्यासंजीविनीतुभ्यंवर्षमात्रंभविष्यति ॥ तत्पश्चात्रेणफलीभूत्वागमिष्यमिदंतिकम् ॥ ६८॥ अद्यप्रभृतिभोवीरमयात्यक्तमिदंजगत् । यत्रभर्तृहरशिष्यस्तत्रगत्वाशयेह्यहम् ॥६९॥ इत्युक्त्वान्तर्हितोयोगीजमुस्तेरणमूनि ॥जित्वाप्रवीरसिंहंचवीरसिंहंतथैवच ॥७० ॥ हत्वातस्यायुतंसैन्यंलुठयित्वाचतद्वहम्॥ कृत्वादासमयेभूपंलक्षणःप्रययौमुदा ॥ ७१ ॥ कौशलंदेशमागत्यजित्वातस्यमहीपतिम् ॥ सैन्यायुतंसूर्यधरंकरयोग्य्मचीकरत्॥७२॥ षोडशूदकरंप्राप्यमुद्राकोटययुतंमुदा ॥नैमिषारण्यमागम्यतोषुझानतत्पराः ॥७३॥ होलिकायादिनेरम्येलक्षणोबलवत्तरः ॥ दत्वादानानिविप्रेभ्योमहोत्सवमकारयत् ॥ ७४ ॥ तदावयंचमुनयःसमाधिस्थाश्वभूपतिः ॥ यदासलक्षणप्राप्तोंनेमिषारण्यमुत्तमम् ॥७५॥ स्नात्वासर्वाणितीर्थानिसंतप्र्यद्विजदेवताः ॥ कान्यकुब्जपुरंजमुचैत्रकृष्णाष्टमीदिने॥७६॥ इतितेकथितंविप्रयथादिविजयोभवत् ॥ शृणुविप्रकथांरम्यांवलखानिर्यथामृतः ॥ ७७ ॥ मार्गकृष्णस्यसप्तम्यांमिराजोमहाबलः । महीपतेश्ववाक्येनसामंतंप्राहनिर्भयः ॥ ७८ ॥ मयाश्रुतस्तनयःशारावरदर्पितः॥ रक्तबीजत्वमापन्नस्तंमेदेकृिपांकुरु ॥ ७९ ॥ इत्युक्तस्सतुसामन्तस्तेनरावसत्कृतः ॥ चामुंडंनामतनयंसमाहूयाब्रवीदिदम् ॥ ८० ॥ पुत्रत्वंतृपतेःकायैसदाकुरुरणप्रिय ॥ इतिश्रुत्वापतुवाक्यंसराजानमब्रवंत् ि॥ ८१ ॥ देह्याज्ञांभूपतेमहंशीघ्रजयमवाप्स्यसि ॥ इतिश्रुत्वासहोवाचवलखानिर्महाबलः॥८२॥ छित्त्वामच्छंशियवनंगृहीत्वाराष्ट्रमुत्तमम् ॥ सुस्थितोनिर्भयोगेहेवाहुशालीयतेंद्रियः ॥८३॥ यदित्वंवलवाचिजित्वामेवर्षयिष्यसि ॥ हत्वावातस्यसकलंराष्ट्रत्वयिभविष्यात ॥८४॥ इत्युक्त्वारक्तबीजंतसमाहूयस्वकंबलम् ॥ सप्तलक्षंदौतस्मैतत्प्राप्यमुदाययौ॥८५॥ उषित्वादिनंमार्गेशियाख्यमुपागतः ॥ रुरोधून्गसिर्वावलखानेर्महात्मनः॥८६॥ चामुंडागमनंश्रुत्वावलूखनिर्मावलः ॥ पूजयि। त्वामहामायांदत्त्वादानान्यनेकशः८७॥ ठूक्षसैन्येनसहित यूयौनगराहि । तस्यानुजोमहावीरसुखानिलैसह ॥८॥ हिरः /णींतांसमारुह्यशासैन्यंक्षयीतवान् ॥ लखानिःकपोतस्थोनाशयित्वारिपोर्वलम् ॥८९॥ लक्षसैन्यंमुदायुक्तश्चामुंडंप्रतिचागमत् ॥ तयो| श्वासीन्महद्युद्धंस्वस्वसैन्यक्षयंकरम् ॥९०॥ अहोरात्रप्रमाणेनसंहताःक्षत्रियारणे ॥ प्रातःकालेतुसंप्राप्तकृत्वास्नानादिकाक्रियः ॥९१॥ जामतुस्तौरणेवीरौधनुर्वाणविशारदौ।। रथस्थोबलवानिश्चचामुंडोगणपृष्ठगः॥९२॥ चक्रतुस्तुमुलंघोरं विस्मयकारकम् ॥ बाणैर्वा णांश्चसंछित्वादेवीभक्तौचतौसुदा ॥९३॥ अन्योन्यवाहनंहत्वाभूतलत्वमुपागतौ।। खङ्गचर्मधरौवीरौयुयुधातेपरस्परम् ॥९४॥ यावन्तो | रक्तबीजांगात्संजातारविंद्वः ॥ तावन्तःपुरुषाजातारक्तबीजपराक्रमाः॥९॥ तैश्चवीरैर्मदोन्मतैर्वलखनिस्समंततः ॥ रोधितोऽभूद्वगुः श्रेष्ठशारदांशरणंययौ ॥९६॥ एतस्मिन्नेतरेवीरमुखानिस्ततोऽनुजः॥ आत्रेयंशरमादायरक्तवीजानदाहयत् ॥९७॥ पुरातुसुखान वहव्यैर्देवंचपावकम् ॥ पंचाब्दंपूजयामासतदातुष्टस्वयंप्रभुः ॥ ९८ ॥ पावकीयंशारंरम्यंशत्रुसंहारकारकम् ॥ दौतस्मैप्रसन्नात्मातेना| सौविजयोऽभवत् ॥९९॥ वलसानेिस्तुक्लवान्दृष्टाशत्रुविनाशनम् ॥ पराजितंचामुंडंबद्धागेहमुपागमत् ॥१००॥ कृत्वानारीमयंषेपं सभीतोब्रह्महत्यया। दोलामारोप्यवलवान्प्रेषयामासशत्र ॥ १०१॥ हतोषापंचलक्षास्सैन्यागत्वाचदेहलीम् ॥ वृत्तान्तंकथयामासय ५८ भ*पु०|थाजातोमहारणः ॥ १०२॥ नारीवेपंचामुंडंसदृष्टापृथिवीपतिः ॥ क्रोधाविष्टश्चवलवान्महीपतिमुवाचह् ॥ १०३॥ कथंजयोमेभविता ॥६७॥|सुखानौचजीविते ॥ श्रुत्वामहीपतिमाहच्छद्मनाकार्यमाकुरु ॥ १०४॥ब्राहीमातातयोज्ञेयाशुद्धासैवपतिव्रता। दूतिभिकारणंज्ञात्वा पुनर्युकुरुष्वभो ॥१०५॥ इतिश्रुत्वामहीराजोद्वतीस्ताश्छलकोविदाः॥ आहूयप्रेषयामासवलखनिगृहंग्रति ॥ १०६॥ तास्तुवैब्राह्म /णीभूत्वावलखनिगृहंययुः॥ ससुतास्तांप्रशस्याशुपप्रच्छुर्विनयान्विताः॥१०७॥ तवपुत्रौमहावीरौदृिष्टयाशत्रुक्षयंकरौ॥तयोमृत्युःकथंभू याजवेितांशरदांशतुम्॥१८॥ तद्ब्राह्मीवचआहाकविंशरंशुभम्। सुखानेर्जीवकरंवलखानेपदाकम् ॥ १०९ ॥ इतिज्ञा त्वातुतादूत्यप्रययुर्देहलींप्रति ॥ कथयित्वानृपस्याग्रेधनंप्राप्यगृहंययुः॥१०॥महीराजस्तुतच्छुत्वामहादेवमुमापतिम् ॥ पार्थिवै जनंचक्रेसहस्रदिवसंमुदा ॥ ११ ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगाखण्डापरपर्यायेकलियुगीयेतिहासमुचयेचतुर्विशोऽ। ध्यायः॥२४॥७॥ सूतउवाच ॥ षशिाब्देचकृष्णांशेयथाजातंतथाश्रृणु ॥ मुनेविंदुसरोनामदक्षिणस्यांििशस्थितम् ॥१॥ तस्यतीरेऽ सद्भामोयोजनायामसंयुतः॥ नामादुिगठोदुर्गोवर्णधर्मप्रवर्तकः॥२॥ तस्मिन्ग्रामेऽसट्रपोविष्वक्सेनान्वयोद्रवः॥ शारदानन्दनोनामब्रह्म ध्यानपरायणः॥३॥ ब्रह्मचर्यप्रभावेनतीय्योंशिरसिस्थितम् । अतस्सकामपालाख्यप्रथितोऽभून्महीतले॥४॥ यज्ञेःसंपूजयामाससुरज्येष्ठं प्रजापतिम् ॥ यज्ञांशभुक्तमात्रेणराज्ञीगर्भमुपाद्धौ ॥५॥ दशमासान्तरेजाताकन्यासर्वगुणालया ॥ पद्मिनीनामविख्यातासर्वशोभासमन्वि ता॥६| द्वादशाद्वयप्राप्तौवभूववरविर्णनी। पद्माकरोभूपसुतोमहीराजपूदानुगः ॥७॥ िपतुराज्ञानुसारेणभूपानाहूयसत्वरम् ॥ स्वयं वरंभगिन्याश्चकारयामासवैमुदा ॥ ८ ॥ नानादेश्याययुर्भूपामुख्यशूरसमन्विताः ॥ सहाहादैश्चतुर्वीरैर्लक्षणपितुराज्ञया ॥ ९ योबिंदुगठंग्रामंस्थितोयत्रमहोत्सवः ॥ महीराजस्नुबलवान्दृक्षालक्षणमागतम् ॥ १० ॥ स्वसेनांस्थापयामासरक्षार्थेसर्वभूभुजाम् । एतस्मिन्नेतरेदेवीपद्मिनीसखिभिसह ॥ ११ ॥ सर्वभूपविलोक्याशुलक्षणान्तमुपाययौ ॥ श्यामांगंचयुवानंचसर्वलक्षणलक्षितम्।

॥ १२ ॥ चत्वारिंशत्तथापंचाशन्मानाब्द्वयोवृतम् ॥ व्यूढोरस्कंदृढस्कंधनिर्जरैरोगार्जतम् ॥ १३ ॥ दृष्टातमात्मसदृशमात्रा दायैश्चरक्षितम् ॥ जयमालांदौतस्मैपनिींलक्षणायच ॥ १४ ॥ तदासलक्षणवीरोगृहीत्वापाणिमुत्तमम् ॥ स्वरथंचसमारुह्यरा

ज्ञांमध्येयमुदा ॥ १५ ॥ पृथ्वीराजस्तथासर्वेभूमिपावलसंयुतः । रुरुधुःसर्वतोवीरंलक्षणंबलवत्तरम् ॥ १६ ॥ तालनसिंहिनी संस्थोगृहीत्वापरिघंमुदा ॥ सैन्यांश्चयोधयामासभीमसेनांशसंभवः ॥ १७ ॥ पंचशाब्दगजारूढश्चाहाद्वस्तोमरायुधः ॥ रिपून्व दारयामासवलभद्रशसंभवः ॥ १८ ॥ कृष्णांशोविदुलारूढोगृहीत्वासङ्गमुत्तमम् । भूप्तीबहुधाच्छित्वामहूधमकारयत्। ॥१९॥देवोमनोरथारूढोभैरवंभलमादधौ॥ हत्वाचवहुधासैन्यंनर्दचपुनपुनः॥२०॥ लक्षणोधनुरादायवैष्णवास्राणेिवैपुनः ॥ सं धायचजघानाशुमहीराजस्यैसन्यपान् ॥२१॥ याममात्रमभूद्युद्धेतेषांतैश्चसमन्वितम् ॥ त्यक्त्वायुद्धंमहीराजःसर्वभूपसमन्वितः॥२२॥ यौसदेहलीग्रामेशारदानंदनस्तदा ॥ मंडपंचशुभंस्थाप्यकृत्वावैवाहिकीक्रियः ॥ २३॥ दौकन्यांविधानेनधनधान्यादिसंवृताम्। एतस्मिन्नन्तरेप्राप्तोमहीपतिरुवाचतम् ॥२४॥ पद्माकरंभूपसुतंलक्षसैन्यसमन्वितम् ॥ अहमित्रमहावीरकीदृशीतेमतिःस्थिता ॥२५॥ विष्वक्सेनान्वयेत्ववैसंजातःक्षत्रियोत्तमः॥ लक्षणोधर्मरहितोवर्णसंकरसंयुतः ॥ २६॥ आहादाद्याश्चतशूराआभीरीमातृसंभवाः ॥ तैर्यु तश्चनिवासवैसंत्याज्योधर्मकोविदैः ॥२७॥ इतिपद्माकरश्रुत्वासर्वमायाविशारदः ॥ सकृत्वाशाम्वरींमायांद्वातानेवदुर्जयान् ॥२८॥ स्वगेहस्थापयामासकारागाशिलामये।। देव्याश्चक्रदानेनदेवसिंहस्तदानिशि ॥२९॥ त्यक्त्वामायांमोहमयींकान्यकुब्जमुपाययौ। इंदुलाग्रेचतत्सर्वकथित्वातेनसंयुतः ॥ ३० ॥ प्राप्तोबिंदुगठंडीग्रंदिव्यमायाविशारदः ॥ पद्माकरस्तुतच्छुत्वाकृत्वामायांचाम्वरीम् ॥ ॥३१॥ मोहनायोद्यतस्तत्रयथामेघोरादिवि ॥ इंदुलश्चतदाचापेसंधायज्ञारमुत्तमम् ॥३२॥ कामात्रेणतुतन्मायाभस्मीभूताभवत्क्षणात् ॥ तदातबोधिताःसर्वेकामात्रेणमहाबलाः ॥३३॥ भित्त्वालोहमयंजालंकपाटंचतथादृढम् ॥ वहिताःसमाजग्मुःशत्रुसैन्यानाशयन्॥३४॥ क्षत्रियापंचाहन्नामृतायपुरंययुः । शारदानंदनेभूपस्तत्रागत्यविनम्यतान् ॥३५ ॥ स्वसुतांचदौतस्मैलक्षणायमहात्मने॥ नाना विधनिभोज्यानिप्रशस्याभरणानिच ॥३६॥ सर्वेभ्यश्चदौराजासहस्रभ्यस्तदामुदा॥ कुमारिकांस्वकीयांचवहुरोदनतत्पराम् ॥३७॥ |०पु०||समत्वाकामपालोवैस्वगेहात्न्यवासयत् ॥ आगतोलक्षणोगेहंमाषकृष्णाष्टमीदिने ॥३८॥ जयचंद्रस्तुतंट्टालक्षणंप्रेमविह्वलः ॥ शतग्रा| ६८॥|माणितेभ्यश्चतालादिभ्यएच ॥३९॥ दत्वाततोऽन्यदानानिोवस्राभरणानिच ॥ प्रददौब्राह्मणेभ्यश्चचकारचमहोत्सवम्॥ ४० ॥ |} ॥ सूतउवाच ॥ ॥ महीराजोवरंप्राप्तःशंकरात्पार्थिवार्चनात् ॥ संयोज्यफाल्गुनेमासेिनांशत्रुभयंकरीम् ॥ ४१ ॥ सप्तलक्षेश्वसहितःश्र} श्रियाख्यपुरंययौ॥ नृपाज्ञयाचांमुडोरुरोधनगरंपुनः ॥ ४२॥ सुखानिस्तदाकुदोलसैन्यसमिन्वतः ॥ नगराद्वहिरागत्यमहद्वधम कारयत्॥४३॥ पावकात्रेणवलवान्हत्वादशसहस्रकम् ॥ महीराजमुपागम्यवचनंप्रानिर्भयः॥ ४४ ॥ अद्यत्वांचहनिष्यामित्वंवा तारणेमम। स्वविद्यांकुरुभूपत्वंनोचेद्यास्यसिवैज्ञासम् ॥ ४५ ॥ इतिश्रुत्वामहाराजोरौद्रास्रचापमादधे ॥ तद्स्राचमहावह्निःप्रादुर्भूतो भयंकरः ॥ ४६ ॥ सुखानिस्तदाग्रेयंसंदधौतस्यशांतये ॥ रौद्राग्निाचसशरःसुखानिर्लयंगतः ॥ ४७ ॥ तदत्रंशिवतूणीरेगतं कायैविधायतत् ॥ बलखानिस्तुतच्छूत्वाभयभीतःसमागतः ॥ ४८॥ भ्रातुंरमुपादायजघानचरिपोर्वलम् ॥ ध्यात्वाचशारदादेवींभूमि

राजमुपागमत् ॥ ४९॥ भूमिराजस्तुतंदृष्टातद्वलाधिक्यमोहितः ॥ उवाचवचनंप्रेम्णावलखानेश्शृणुष्वभोः ॥५०॥ क्रोशमात्रान्तरेगर्ता

णवलिसत्तम ॥ ५२॥ इतिश्रुत्वाप्रियंवाक्यंतद्राज्ञासत्यभाषितम् ॥ कपोतंहयमारुह्यसङ्गहस्तोवनंययौ ॥ ५३ ॥ दृष्टागतोन्महावी }रोहवायूराछाश्छतान् ॥ यौसद्वादूगर्तवाहुशालीजितेंद्रियः ॥९४॥ चामुंडस्तुतदागत्यशूरायुतसमवितः ॥ रुरोधसर्वतो वीरंच्छद्मकारीद्विजाधमः ॥५॥ बलखानिश्चमहतींसेनांतस्यजधानह ॥ चामुंडंतमुपागम्यननर्दूचपुनःपुनः ॥ ५६॥ त्रयोदशंगुप्त गर्ततृणैराच्छादितंमृदा ॥ विषधौतैर्महाभलैरोधितंविवरप्रभम् ॥ ५७ ॥ पतितंसकपोतश्धसवीरोदैवमेोहितः ॥ अंधकारे महाघोरंगंभीरंक्रोशमात्रकम् ॥ ५८ ॥ विदीर्णस्तत्रचरणस्सपोवत्सजस्यवै ॥ महाकष्टनतद्वाजीगर्तादागत्यवैवहिः ॥ ५९ ॥ स्वपदैस्ताडयामासमहीराजस्यतद्वलम् ॥ चामुंडस्तुतदागत्यवलवानेश्ववैशिरः ॥ ६० ॥ छित्त्वाजघानतत्सैन्यंहाहाभूतंविनेश्वरम् ॥ गजमुक्ताचतच्छुवाचितामारोप्यवैपतिम्॥६१॥ दाहयामासचांगानिपतिनासहसासती ॥ तदाब्रह्मास्ववध्वाचार्द्धमागत्यतत्रवै ॥६२॥ सुखाचिसंहूयद्दाहस्वंकलेवरम् ॥ शून्यभूतंचनगरंभस्मकृत्वासवैतृपः ॥ ६३ ॥ जगामदेहलींशी महोत्साहसमन्वितः ॥ ६४॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियु गीयेतिहासमुचयेविक्रमाख्यानकालेपंचविंशोऽध्यायः ॥२९॥४॥ । सूतउवाच ॥ श्रावणेमाससंप्राप्तदेहलमिहीपतिः॥ नागोस्वाययौसदैवंकलहिप्रयः ॥ १ ॥ दृष्टानागेोत्सवंतत्रगीतनृत्यसम| ििन्वतम् ॥ महीराजंनमस्कृत्यवचनंप्राहनम्रधीः॥२॥ राजन्महावतीग्रामेकीर्तिसागरमध्यगे ॥ वामनोत्सवमत्यन्तंयवत्रीहिसमन्वितम्॥३॥ पश्यत्तत्रगत्वाचममैववचनंकुरु ॥ इतिश्रुत्वामहीराजोधुंधुकारेणसंयुतः ॥ ४॥ सप्तलक्षबलैर्युक्तश्चामुंडेनसमन्वितः ॥ संप्राप्तःश्रांशीय; वनेतत्रासमकारयत् ॥ ५ ॥ महीपतिस्तुनृपानित्वावैचंद्रवंशिनम् ॥ उवाचवचनंदुःखीधूर्तमायाविशारदः ॥ ६ ॥ राजन्प्राप्तोमहरा

जेयुद्धार्थीत्वामुपस्थितः ॥ चंद्रावलींचतनयांब्रह्मानंदतवात्मजाम् ॥७ ॥ दिव्यालंगंससंपूज्यबलात्काराद्वहीष्यति ॥ तस्मात्त्वंस्वब

लैसाद्वैमयासहमहामते ॥ ८ ॥ छद्मनातंपराजित्यनगरेऽस्मिन्सुखीभव ॥इतिश्रुत्वादैववशोराजापरिमलोवली ॥ ९ ॥ चतुर्लक्षवलै| स्सार्द्धनिशीथेचसमागतः ॥ शायितान्क्षत्रियाञ्छूरान्हत्वापंचसहस्रकान् ॥ १० ॥ातन्नीरोषणचक्रेबहुशूरावनाशिनीम् ॥ तदोत्थाय; महीराजकटिमाध्यसंभ्रमातू ॥ ११ वैरिणंपरमंमत्वामहद्युद्धमचीकूरत् ॥ युद्धयत्योसेनयोस्तत्रमलापुत्रगृद्विनी ॥ १२॥ शार दामादरात्तापूजयामासभक्तितः ॥ विदेविमहादेविसर्वदुःखविनाशिनि ॥ १३॥ हमेसकलांबाधांकृष्णांवोधयाशुच ॥ जवायुत। मिदंमंत्रंहुत्वातर्पणमार्जने ॥ १४ ॥ कृत्वासुष्वापतद्वेश्मतदूतृष्टास्यशिवा ॥ मलनेमहतवाधाक्षयंयास्यातमाशुचः ॥ १५ ॥ इत्युक्त्वाशारदादेवीकृष्णांशंप्रतिचागमत् ॥ पुत्रतेजननीभूमेिर्महीराजेनपीडिता ॥ १६॥ क्षयंयास्यतिशीiचतस्मात्त्वंतांसमुद्धर । इतिश्रुत्वाचेोदव्यास्सवीरोविस्मयन्वितः॥ १७ ॥ देवकींप्रतिसंप्राप्तःकथयामासकारणम् ॥ मातुश्रुत्वातपोषोरंस्वर्णवत्यासमन्वि त. ॥ १. ॥ कोटभासद्विग्राविलप्यवहुधाप्तनी ॥ कृष्णांशस्तुतदादुःखी 1लनोभीमसेनांशसेनापतिरुदा }रधीः॥ २१ ॥ सप्तलक्षबलैस्साद्वैविनाहादेनसंययौ। कल्पक्षेत्रमुपागम्ययोगिनस्तेतदाभवन् ॥ २५ ॥ सेनांनिवेशयामासविपिनेतत्र दारुणे ॥ कृष्णांशस्तालनोदेवोलक्षणोवलवत्तरः ॥ २३ ॥ गृहीत्वालास्यवस्तूनियुद्धभूमिमुपागमन् ॥ सप्ताहंचतयोर्युद्धंजातंमृत्यु विवर्द्धनम्॥२४ ॥ सप्तमेऽहनितेवीरास्संप्राप्तारणमूर्द्धनि। तस्मिन्नेिमहाभागमहद्युद्धमवर्तत ॥ २५ ॥ दृष्टापराजितंसैन्यंराजापरि| मलेोवली ॥ रथस्थश्चापामापमहीराजमुपाययौ ॥ २६ ॥ यादवश्वगजारूढस्तदाचंद्रावलीपतिः ॥ धुंधुकारंसमाहूयधनुर्युद्धमचीक रत् ॥२७॥ हरिनगरमारुह्यब्रह्मानंदोमावलः ॥ तारकंशत्रुमाहूयधनुर्युद्वेचकारह ॥२८॥ मर्दनैराजपुत्रंचरणजिहूजसंस्थितः ॥ स्वश रैस्ताडयामासतसुतंचजधानह ॥२९॥ रूपणोंवैसकदनंहयारूढोजगामह ॥ आभीरीतनयोजातोमदनोनामवैवली ॥ ३० ॥ नृहरंराजा पुत्रंचशंखांशश्चजगामह। तेषुसंग्राममेतेषुचामुंडोऽयुतसैन्यपः ॥३१ ॥ महीपतेश्ववचनंमत्वानगरमाययौ ॥ दर्शनगरींरम्यांचतुर्वर्णसः मन्विताम् ॥३२॥ धनधान्ययुतांवीरोदेवीभक्तिपरायणः ॥ महीपतिस्तुवैधूतोंदुर्गद्वारिसमागतः॥ ३३ ॥ चामुंडेनयुतःपापीराजगेहमुपा ययौ॥मलनाभ्रातरंदृष्टावचनंप्राहदुःखिता।॥३४॥ भाद्रकृष्णाष्टमीचाद्ययवीहिगृहेस्थितानप्राप्ताजलसंस्थानेसुपुण्येकीर्तिसागरे॥३५॥ महीराजेोमहापापीवामनोत्सवमागतः॥विनाह्वाचकृष्णांशंमहदुःखमुपागतम् ॥३६॥ इत्युक्तस्सावहस्याहब्राह्मणोऽयंमहाबली ॥ कान्य कुब्जात्समायातःकृष्णांशेनप्रपोपितः॥३७॥देविदत्तश्चनामाऽयंसतेकार्यकरिष्यति॥श्रुत्वाचंद्रावलीदेवीसर्वभूषणसंयुता ॥३८॥ कामानि पीडितंविग्रंचामुटुंचद्दर्शहामातरंप्रतिचागम्यवचनंप्राहनिर्भया॥३९॥धूतोऽयंब्राह्मणोमातानश्चयंमांहरिष्यति ॥कोऽयंरिनजानामिकथ| यामिपतिव्रता॥ ४० ॥ इतिश्रुत्वावचस्तस्यालजितस्समहीपतिः ॥ चामुंडेनयुतःप्राप्तोयवाभूत्समहारणः ॥ ४१॥ एतस्मिन्नतरंतेंवेब्रा|७ द्यास्तैःपराजितः ॥त्यक्त्वायुदंगृहंप्राप्तात्रिलक्षवलसंयुताः॥४२॥ कपाटंसुदृढंकृत्वामहाचिंतामुपाययुः॥ महीराजस्तुबलवान्महीपत्यनु] मोदितः॥४३॥प्रमदावनमागत्यषष्टिलक्षवलावितः॥ जुगोपतत्रबलवान्माननोत्सवहेतवे॥४४॥तालनाद्याश्चचत्वारःश्रशियाख्यपुरंययुः।। स्थलीभूतंचतंग्रामंदृश्चातिवस्मयान्विताः ॥ १५॥प्रययुस्तेसुखभ्रष्टादृशूहिंमदंमुनिम्॥प्रणम्योचुःशुचाष्ट्रिलानिर्मुनेवली॥४६॥ कगतःसमरश्चाघीसचकुनागर्युतः ॥ श्रुत्वाहाहिमोयोगीमहीराजेननाशितः ॥ ४७ ॥ छद्मनावलखानिश्चतस्येयंसुंदरीचिता ॥|) इतिश्रुत्वावचोपोरंकृष्णांशःशोकतत्परः॥ ४८ ॥ िवललापभृशंतमहाघोधर्मजांशक। वदृतेभूतलेखासोममातीवभयंकरः॥ ४९ ॥ दर्शनैदेहिमेक्षिनोचेत्प्राणांस्त्यजाम्यहम् ॥ इत्युक्तःसतुतद्भाताबलखानपिशाचगः ॥ ६० ॥ सपत्नीकस्समायातोरोदनंकृतवान्बहु ॥ कथित्वासर्ववृत्तांत्यथाजातंस्ववैशसम् ॥ ५१॥ दिव्यंविमानमारुह्यगतोनाकंमनोरमम् ॥ युधिष्ठिरेतस्यकलावलखानेर्लयंगता॥ ५२॥ तद्दुःखीसकृष्णांशःकृत्वाभ्रातुस्तिलांजलिम् ॥ महावतींसमागत्यराजगेहमुपाययौ ॥ ५३ ॥ वेणुशब्देनकृष्णांशोननर्तजनमोहनः॥ वीणाप्रवाचंचजगौतालनोयोगिरूपधृक् ॥ ५४॥ मृदंगध्वनिनादेवोलक्षणःकांस्यवाद्यकः॥ सुस्वरंचजगौतत्रश्रुत्वाराजाविमोहितः॥५॥ तदातुमलनाराज्ञीदृष्टातद्वामनोत्सवम् ॥ रुदित्वावचनंप्राहवगतेोमेप्रियंकरः॥ ६ ॥ कृष्णांशोधुसाहतस्तत्कामांमद्भागिनीम् ॥ त्वयविहितोदेशेोमहीराजेनलंठितः ॥ ६७ ॥इत्युकांमलनांटधाकूष्णांशझेहकातः ॥ वचनंप्राहनात्मात्विंवचनंकुरु ॥९८॥ योगिनश्चवयंराज्ञिसर्वयुद्धविशारदाः ॥ तवेदंसकलंकार्यकृत्वायामोहिनैमिषम् ॥ ६९ ॥ येयवत्रीहयश्चैवतवसद्मनिसंस्थिताः ॥| गृहीत्वायोषितस्सर्वागच्छध्वंसागरान्तिकम् ॥ ६० ॥ वयंतुयोगसैन्येनतवरक्षांचकुर्महे ॥ इतिश्रुत्वावचस्तस्यतत्सुताचपतिव्रता ॥६१॥|} मातरंवचनंग्राहकृष्णांशोऽयंचनर्तकः ॥ पुंडरीकनिभेनेत्रेश्यामांगंतस्यसुंदरम् ॥ ६२ ॥ कृष्णांशेनविनामातकोरक्षार्थक्षमोभुवि ॥ दुर्जयश्चमहीराजःकृष्णांशेनविनिर्जितः ॥६३॥ इतिद्वचनंश्रुत्वामलनाप्रेमविव्हला॥यवत्रीहींश्चनिष्कास्ययोषिद्भिःस्थापिताकरे ॥६४॥ गुस्तायोपितत्सर्वाकृष्णांशचरितंशुभम्॥लक्षणःशीघ्रमागम्ययोगिवेषान्स्वसौनकान्॥६५॥सजीकृत्यस्थितस्तत्रतालनाचैःसुरक्षितः॥ कीर्तिसागरमागम्यतेवीरावलदर्पिताः॥६६॥ रुरुधुःसर्वतोनारीदोंलायुतमितस्थिताः ॥ महीपतिस्तुकलहोज्ञात्वाकृष्णांशमागतम्॥६७॥

१ णिलोप आर्षः। भयु चंद्रशिनमागम्यपुत्रश्चरुरोदह ॥ योगिभिस्तैर्महाराजकुंठिताः सर्वयोषितः ॥ ६८ ॥ मलनाडतातत्रतथाचंद्रावलीसुता ॥

॥ ७० ॥| महाराजस्यतॆसैन्यायविषास्समागताः॥६९॥तारकायसुतांप्रादान्महीराजायमस्वसाम् ॥इतिश्रुत्वावचोषोरंब्रह्मनोमहावली॥७०॥ लक्षसैन्यान्वतस्तत्रयौरोषसमन्वितः॥ महीराजस्तुकलहः सैन्यायुतमहात्मजः ॥ ७१ ॥ रक्षितः कामसेनेनतथारणजितायौ । तयोश्चासीन्महद्युदंसेनयोरुभयोर्भुवि ॥७२॥ तालोयोगिवेषश्चत्रम्हूनंदमुपाययौ॥ लक्षणश्चाभयंशूदेवसंतोमहीपतिम्॥७३ ॥ जित्वावद्वाचमुदितौकामसेनस्समागतः ॥ लक्षणः कामसेनंचदेवोरणजितंतदा ॥ ७४ ॥ वद्धातत्रस्थितौवीरौशत्रुसैन्यक्षयंकरौ। एतस्मिन्नेतरेब्रह्मावद्भावैतालनंबली ॥७५ ॥ लक्षणान्तमुपागम्यधनुर्युद्धमचीकरत् ॥ लक्षणच्छिन्नधनुषंपुनर्वद्वामहावली ॥ ७६ ॥ देवसिंहमुपागम्यमूछितंचकारह ॥ हाहाभूतेयोगिन्येष्टुतेसर्वतोदिशि ॥ ७७ ॥ कृष्णांशोयोषितस्सर्वावचनंग्राहनम्रधीः ॥ १ब्रह्मानंदोऽयमायातोमसैन्यक्षयंकरः॥७८॥ तस्मायूयंमयासागच्छताशुचतंप्रति ॥ इत्युक्त्वातास्समादायब्रह्मानंदमुपाययौ ॥७९॥ तयोश्चासीन्महद्युद्धंनरनारायणांशायोः ॥ कृष्णांशस्तत्रवलवान्नभोमार्गेणतंप्रति ॥ ८० ॥ रथस्थंचसमागम्यमोहयासोऽसिना ॥ तदातुमूर्छितेतस्मिन्मोचयित्वाचतान्मुदा॥८१॥योगसैिन्यान्वितोयुद्धात्पलायनपरोऽभवत् ॥ पराजितेयोगिसैन्येब्रह्मानंदोमहावली॥८२॥ योषितस्ताः समादायस्वगेहाथदधौमनः ॥ महीराजस्तुसंप्राप्तोमहीपत्यनुमोदितः ॥ ८३ ॥ रुरोधसर्वतोनारी शिवदत्तवरोबली ॥ नृहरश्चाभयंशूरंमर्दनथैवरूपणम् ॥ ८४ ॥ मद्वैसरदनोब्रह्मानंदंचतारकः ॥ चामुंडः कामसेनंचधनुर्युद्धमचीकरत् ॥ ८५ ॥ तदाभयोमहावीरोधुन्वंतंतृहरिपुम् ॥ छित्वाधनुस्तमागत्यवङ्गयुद्धमचकिरत् ॥ ८६ ॥ नृहरः खङ्गरहितस्सत्वायुद्धपराङ्मुखः ॥ तमाहवचनंकुद्धोऽभयोयुद्धार्थमुद्यतः॥ ८७ ॥ भवान्वैमातृष्वस्रीयोमीराजस्यचात्मजः॥ क्षत्रियाणांपरंधर्मकथंसंहर्तुमिच्छति ॥८॥ इतिश्रुत्वातुनृहरोगृहीत्वापरिघंरुषा ॥ जघानतंचशिरसिहतः स्वर्गमाययौ ॥ ८९ ॥ सचवैकृतवर्माशोविलीनः कृतवर्मणि । मदनंगोपजातंचहवासरदनोवली॥९०॥ जयशब्दूंचकारोवैपुनर्हवरिपोर्वलम् ॥ उतरांशश्चाज्ञेयोमदनश्चोत्तरेलयः ॥ ९१ ॥ रूपणश्चसमागत्यमूर्छयित्वाचमर्दनम् ॥ पुनस्सरदनंप्राप्यखङ्गयुद्धंचकारह ॥ ९२ ॥ ब्रह्मानंदञ्चवलवान्सबद्धातारकरुपा ॥ महीराजान्तमागम्यधनुर्यदूंचकारह ॥ ९३॥ नृहरंणजिग्राप्स्व भलेनतदारुषा ॥ जघानसमरक्षाघीमहीराजसुतंशुभम् ॥ ९४ ॥ वैदुश्शासनांशश्चमृतस्तस्मिन्समागतः ॥ संहतेनृहरेवंधौमर्दनकोघृतत्परः ॥ ९९ ॥ स्वशरैस्ताडयामासात्यकेरंशमुत्तमम्। छित्वातात्रणजेच्छूरस्सवैपरिमलोद्रवः ॥९६॥ स्वभछेनशिरः कायंमर्दनस्यसचाहरत् ॥ मृतेऽस्मिन्मेर्दनेवीरेतदासरदनोवली ॥ ९७ ॥ ताडयामासतंवीरंस्वभछेनैववक्षसि ॥ महत्कष्टमुपागम्यरणजिन्मलनोद्भवः ॥ ९८ ॥ स्वखङ्गनशिरः कायादपाहरतवैरिणः ॥ त्रिबंधौनिहतेयुद्धेतारकः क्रोधमूर्छितः ॥९॥ रथस्थश्वरथस्थंचताडयामासवैशरम् ॥छित्त्वावाणंचरणजितथैवचरिपोर्द्धनुः ॥ १० ॥ त्रिशरैस्ताडयामासकर्णाशतारकंट्टदि ॥ अमर्षवशमापन्नोयथार्दूडैर्भुजंगमः ॥ १०१ ॥ ध्यात्वाचशंकरदेवैविपधौतंशातंपुनः ॥ संधायतर्जयेत्वाचशत्रुकंठमताडयत् ॥ १०२॥ तेनवाणेनरणजित्यक्त्वादेहंदिवंगतः॥ हतेतस्मिन्महावीर्येब्रह्मानंदश्चदुखितः ॥१०३॥ महीराजभयाद्रह्मापुरस्कृस्यचयोषितः।। संध्याकालेतुसंप्राप्तभाद्रकृष्णाष्टमीदिने ॥ १०४ ॥ कपाटंसुदृढंकृत्वासैन्यैःपष्टिसहस्रकैः॥ साईंगेहमुपागम्यशारदांशरणंययौ ॥१०५॥ महाराजस्तुबलवान्पुत्रशोकेनदुःखितः ॥ संकल्पंकृतवान्पेरंशृण्वतांसर्वभूभृताम्॥१०६ ॥ श्रश्रियाख्यपुरम्यथाशून्यंमयाकृतम्। तथामहावतीसुर्वाक्रानंदूदिभिस्सह ॥ १०७ ॥ क्षयंयास्यतिमद्भणैःसर्वेतेचद्रवंशिनः । इत्युक्त्वाधुंधुकारंवैचाह्वयामासभूपतिः॥१०८पंचलक्षवलैस्सार्द्धशीघ्रमागम्यतांयि ॥इतिश्रुत्वाधुकारोगत्वाशीघ्रचदेहलीम्॥१०९॥ उषित्वासप्तदिवसंयुद्धभूमिमुपागमत् ॥ तदाष्टलक्षसहितोमहीराजोमहावलः ॥ तारकेणचसंयुक्तोयुद्धायसमुपाययौ ॥ १० ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेषशिोऽध्यायः ॥२६॥॥ ४॥ सूतउवाच ॥ सप्तविंशाब्द्केप्राकृष्णांशेसर्वमंगले ॥ भाद्रकृष्णदशम्यांचमलनाशोककातरा ॥ १ ॥ जननायकमाहूयवचनंप्रादुखिता। अयेकच्छपदेशीयगौतमान्वयसंभव ॥ २ ॥ हरिनागरमारुह्यकान्यकुब्जंत्रजाधुना ॥ पुत्रमाहाद्माहूयसानुजंमप्रियंकरम् ॥ ३ ॥ भ""|इतिश्रुत्वानुवचनंदृसिंचिंत्यवैपुनः ॥ मलनांदुखितांप्राहनत्यास्यतिसप्रभुः ॥ ४ ॥ राज्ञपरिमलस्यैवाक्यंमत्वासुदुःखदम् ॥ ॥७१॥इतिश्रुत्वातुवचनंरुरोद्मलनासती ॥ ५ ॥ पुनर्मुच्छंगताभूमौजीवनंत्यतुमुद्यता ॥ हारामांशमहावाोवत्सकृष्णांशसुन्दर ॥ ६॥

कगतौसहदेवक्यात्यक्त्वामांमंद्रभानिीम्॥७॥ तदापरिमलापुत्रोट्राज्ञीतथागताम्। वहुधावास्यवलवान्कान्यकुब्जपुरंययौ ॥८॥

वासीग्रद्योतकथितोमया। पितापिरमलयेवामात्योऽनंगमहीपतेः। तस्यकन्यासमायातानामापिरमलामुने ॥१०॥दुःशलांशसमु? तारभेवसुकुमारक । तिद्ववार्थमुद्योगंकृतपित्रास्वयंवरम्॥११॥पुत्रकच्छपभूपस्यसनानाकमलापतिमतामुदाविधानेनस्गेहा ययौमुदा॥१२lतयोस्समागमोजातपुत्रऽयंजगनायकांक्षत्रविद्यापरशूरसङ्गयुद्धविशारदः१३॥जित्वाभूपान्बूलाद्वीरसिंधुतीनिवा सिनः॥षडंज्ञाकरमादायपितृराज्यमुपस्थितः॥१४॥एकदातुमहीराजःस्वसैन्यपरिवरितः ॥ कच्छदेशमुपागम्यकरार्थसमुपस्थितः ॥१५॥ तयोश्चासीन्महद्युद्धंजगनायकभूपयोः ॥ मासान्तेसूर्यवंशीयोमहीराजेननिर्जितः ॥ १६॥ त्यक्त्वाराष्ट्रचसकुलसंप्राप्तश्चमहावतीम्। परिमुलस्तुतद्राजातस्मैग्रामशुभंददौ।॥१७॥निवासकृतवांस्तत्रस्वनामाश्रितंभुवि। सबैकच्छपदेशीययौपरिमलाज्ञया ॥१८॥ तदासौचमहीराजोमहीपत्यनुमोदितः ॥ चामुंडशीघ्रमाहूयलक्षसैन्यसमन्वितम् ॥ १९ ॥ आदेशंकृतवात्राजातस्यवंधनहेतवे ॥ सचनेत्रवतीकूलेसंप्राप्तलक्षसैन्यपः ॥ २० ॥ रुरोधसूर्यवंशीयंजगनायकमुत्तमम् ॥ सतदाखङ्गमादायवाहुशालीयतेंद्रियः॥ २१ ॥ तत्रशूरशतंहत्वानभोमार्गमुपाययौ ॥ सेनापतेश्चमुकुटंगजस्थस्यगृहीतवान् ॥ २२ ॥ लजितस्सतुचामुंडोवचनंग्राहनम्रधीः ॥ भवान्वृत्तिकरोमांक्षत्रियोब्राह्मणस्यवै ॥ २३ ॥देहिमेमुकुटंवीचिरंजीवसुखीभव ॥ इतिश्रुत्वासविनयंदत्त्वातस्मैशुभंवसु ॥२४॥ कुठारनगरेप्राप्तोवामनेनसुरिक्षतः॥ धातवटच्छायांश्रमेणातीवकर्पतः॥२९॥ सुष्वापिनर्भयोर्वीरस्तत्रस्थानेसुखप्रदे ॥ तदातुवाम नोज्ञात्वास्वतैस्तत्रकारणम् ॥ २६ ॥ वस्राण्याच्छादचागम्यचाहरदग्निागरम्॥ तेतस्मिश्चदिव्यावेबुद्धोजगनायकः॥२७॥ चिंतामवाप्यमहर्तीरोदनंकृतवान्बहु ॥ अवििचह्नमालोक्यवामनंप्राप्यनिर्भ यः ॥ २८ ॥ वचनंप्राहनम्रात्मानृपैगौरान्वयोद्रवम् । क्षत्रियाणसिंहास्योभयदोभुविसर्वदा॥२९॥सभवान्राजनीतिज्ञोदेहिमेऽवंसुखीभव ॥ नोचेत्वांवैसनगरंकृष्णांशःसंक्षयिष्यति ॥३० ॥ इतिश्रुत्वातुवचनंवामनोगरवंशजः ॥ भयभीतोििनश्चित्यप्रददौहिरनागरम् ॥ ३१ ॥ प्रतोदंस्वर्णरचितंनानारत्नसमवितम् ॥ लोभाचनदोराजामृषाशपथकारकः ॥ ३२ ॥ तदूपमिलाप्त्रकुंठितप्रभूपतिम्॥प्रतोदोोभतेराजन्क्षयंदुर्योगमिष्यति ॥३३॥ इत्युक्त्वाप्रययौवीरकान्यकुब्जंमहोत्तमम् ॥ लक्षणोहस्तिनीसंस्थोवचनंग्राहगर्वितः ॥३४॥ कस्त्वंप्राप्तोहयारूढनिर्भयःक्षत्रियोत्तमः । सहोवाचमहाराजप्रेषितश्चंद्रशिना ॥३५॥ तवान्तिकंसमायातःशरणागतवत्सल ॥ महीराजश्चवलवान्सकुलंचंद्रवंशिनम् ॥ ३६ ॥ हनिष्यतिचरौद्रात्रैर्महीपत्यनुमोदितः॥ अतस्त्वंस्वबलैस्साद्वैसहाहाददिभिर्युतः ॥३७॥ गच्छगञ्छमहाराजमृतानुज्जीवयाधुना । इत्युक्तोलक्षणस्तेनजयचंद्रप्रणम्यसः ॥३८॥ स वैवकथयामासमहाराजायथागतः॥ जयचंद्रस्तुतच्छुत्वाचाहूयजगनायकम् ॥ ३९ ॥ वचनंग्राहकुद्धात्माणुगौतमवंशज ॥ राजापरिमलकूरस्त्यक्त्वामांनिजभूपतिम् ॥ ४० ॥ प्रीतिश्चकृतांस्तेनमच्छत्रोर्देहलीपतेः ॥ | प्रियंसंबंधिनंमत्वासंत्यक्तास्तेनरक्षकाः ॥ ४१ ॥ यथाकृतंफलंतेनभोक्तव्यंचतथाभुवि ॥ इतिश्रुत्वातुवचनंकृष्णांशःाहनम्रधीः॥ १२॥

राजञ्छुद्धपरिमलोमहीपत्यनुवाचकः ॥ अतोवैवांसमुत्सृज्यभूमिराजवशंगतः ॥ ४३ ॥ भवान्वैसर्वधर्मज्ञस्तत्क्षमस्वापराधकम् ॥

आज्ञांदेहिमहाराजवसिष्यामस्तदंतिकम् ॥४४॥ इतिश्रुत्वातुवचनंजयचंद्रोमहीपतिः ॥ कृष्णांशंग्राहभोवीरदेहिमेभुक्तिमौल्यकम्॥४६॥ त्रिजाश्चसकुलोनोचेद्वेगंतुम्हित ॥ इतिश्रुत्वाविहस्याहकृष्णांशस्सर्वमोहनः॥ ४६ ॥ मयाििवजयंसर्वकृतंभीरुभयंकरम् । तद्देयंहिमेराजन्गृहाणभुक्तिमौल्यकम्॥४७इत्युक्तस्तुभूपालकृष्णांशेनविलजितः॥ सैन्यमाज्ञापयामासप्तलक्षंमहावलम् ॥४८॥ तदावैसकुलोवीरश्चाद्वादोलक्षणान्वितः ॥ नृपस्याग्रेसमास्थायनमस्कृत्ययोमुदा ॥ ४९॥ कुठारनगरंप्राप्यनृपदुर्गरुरोधह ॥ ज्ञात्वास वामनोभूएप्रतोदंचद्दौमुदा ॥ ९० ॥ सैन्यायुतयुतंभूपवामनंलक्षणोबली ॥ पश्चात्कृत्यौशीत्रंयमुनातटमुत्तमम् ॥ ६१ ॥ यमुनाज ७२॥ स्थापयामासभैरवीशत्रुनाशिनीः ॥ तयोश्चासीन्महद्युद्धंशातीरणसंस्थयोः ॥ ५५ ॥ प्रहरान्तेचतत्सैन्यंदृष्टाशूरपराजितम् | रक्तवीजःसमागम्यगजस्थस्त्वरितोवली ॥ ५६॥ स्वबाणैस्ताडयामाससैन्यंतालनपालितम् ॥ केचिच्छूराहतायुद्धेकेचित्तत्रपराजिताः

॥ ५७ ॥ दुवुर्भयभीताश्चचामुंडेनचपीडिताः ॥ प्रभग्रंस्वलंदृवातालनःपरिघायुधः ॥ ५८ ॥ जघानतेनसगजंचामुंडोभूमि

मागतः॥ खङ्गयुद्धपरोवीरस्तालनंपरिघायुधम् ॥ ६९ ॥ पराजित्ययौपश्चाच्छत्रुसैन्यक्षयंकरः॥ लक्षणस्त्वरितोगत्वास्वभूलेनचतंरि पुम् ॥ ६० ॥ भुजयोस्ताडयामासतदातेबहुधाऽभवन् ॥ सहरक्तबीजाश्चखङ्गशक्त्वृष्टिपाणयः ॥ ६१ ॥ तिष्ठतिष्ठतिभाषन्तः । क्षत्रियान्युद्धदुर्मदान् ॥ आहादाद्याश्वतेशूरारक्तबीजभयातुराः ॥ ६२ ॥ त्यक्त्वायुछंययुस्सर्वेब्रह्मानंदंहावलम् ॥ ब्रह्मानंदस्तु। तान्दृष्टागवास्वपितरंप्रतेि ॥ ६३॥ वृत्तांतंकथयामासलक्षणागमनंमुने ॥ श्रुत्वापिरमलेोराजाप्रेमविव्हलगढूः ॥ ६४ ॥ आहा दार्थमागम्यरुरोद्भृशमातुरः ॥ तदातुदेवकीदेवीनृपतिप्रेमतत्परम् ॥ ६५ ॥ उवाचसुमुखीदीनावयेतेभक्तितत्परः ॥ भवता संपरित्यक्ताविचरामोऽन्यभूपतिम् ॥ ६६ ॥ क्षमस्वममदौरात्म्यंपूर्वजन्मविपाकजम् ॥ इतिश्रुत्वाचनृपतिःपरमानंदनिर्भरः ॥६७ ॥ मंत्रिणश्चाधिकारंचरामांशायदौमुदा॥ स्वकीयंलक्षसैन्यंचतत्पतिश्चोद्यकृतः॥ ६८॥ ततःपंचदिनान्तुमहीराजस्समागतः॥ रुरोध नगरींसर्वांचामुंडवलदर्पितः ॥६९॥ तयोश्चासीन्महद्युद्धमासमात्रंभयानकम् ॥ प्रभातेविमलेजातेकृष्णांशोळक्षसैन्यपः ॥७०॥ चामुं डान्तमुपागम्यसहस्वांगसंयुतम् ॥ चिच्छेद्चशिरस्तेषांचामुंडानांपृथक्पृथक् ॥७१॥ छिन्नेशिरतेिसलक्षवीरावभूर्विरे ॥ तदाते व्याकुलासैन्याश्चामुंडैस्तैःप्रपीडिताः॥७२॥ िवस्मितश्चैवकृष्णांशोभयभीतस्तदागुने॥ तुष्टावशारदादेवींसर्वमंगलकारिणीम् ॥७३॥

कृष्णांशउवाच॥ नमस्तेशारदातलोकनिवानि। त्यातमिदंशिब्दमा िनरंतम्॥७४॥ रक्तवीजविनाशायचामुंडा। रूपधारिणि ॥ नमस्तेदिव्यचामुंडेपाहिमांशरणागतम् ॥७५॥इतिश्रुत्वास्तवदेवीवरदासर्वकारिणी ॥ तस्यखङ्गमुपागम्यरक्तबीजंदा

हवै ॥७६॥ भस्मीभूतेलक्षरिपौचामुंडोभूमिमागतः ॥ ववंधतंसकृष्णांशोब्रह्मानंदांतिकंययौ ॥७७॥ भूमिराजस्तुतच्छूत्वाभयभीतः समागतः ॥ तदापरिमलंभूपंद्यालंप्रेमाह्वलम् ॥७८॥ उवाचवचनंराजाक्षमस्वमदुष्कृतम् ॥ महीपतेश्ववचनान्महद्भयमुपागतः॥

॥७९॥ अद्यप्रभृतिभोवीरसंत्यक्तःकलहप्रियः॥ भवांश्चमसंबंधीवर्यवैतकिंकराः॥८०॥ इतिश्रुत्वापरिमलोराजानमिदमब्रवीत् ॥

रत्नभानोश्चतनयंलक्षणंनामविश्रुतम् ॥८१॥ शरण्यंशरणंपाििवष्णुभकंद्यापरम् ॥ इतिश्रुत्वाभूमिराजोद्विजरूपधरोवली ॥८२॥ ल्गुनेमासिसंप्राप्सर्वस्वंस्वंगृहंययुः ॥८४॥ बलखानेर्गयाश्राद्धमचीकरदविषुतः॥ चैत्रमासिसितेपक्षेसंप्राप्यानजमंदिरे ॥ ८५॥ ब्रह्म णान्भोजयामासहस्रान्वेदतत्परान् ॥८६ ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासमुचये सप्तविंशोऽध्यायः ॥२७॥ छ ॥ ॥ सूतउवाच॥ ॥ अष्टविंशाव्दकेप्रापेकृष्णांशेवलवत्तरे ॥ कार्तिक्यार्मिदुवारेचकृत्तिकाव्य तिपातभे ॥ १ ॥ कृष्णांशोऽयुतसेनायःस्वर्णवत्यासमन्वितः ॥ विवाहसुकुटस्यैवसंत्यागाययौमुदा ॥ २ ॥ पवित्रमुत्पलारण्यं वाल्मीकिमुनिसेवितम्। गंगाकूलेह्ममयंलोहकीलकूमुत्तमम् ॥३॥ तत्रगत्वासशुद्धात्मापुष्पवत्यासमन्वितः। गोसहचविप्रेभ्योद्दै स्नानेप्रसन्नधीः ॥ ४॥ एतस्मिनंतरप्राप्ताम्लेच्छजातिसमुद्रवा ॥ शोभानाममहारम्यावेश्यापरमसुन्दरी ॥५॥ साद्दर्शपरंरम्यंकृष्णां शंपुरुषोत्तमम् ॥ तदृष्टिमोहमापन्नाव्याकुलाचाभवत्क्षणात् ॥ ६ ॥ मूच्छितांतांसमालोक्यकृष्णांशःसर्वमोहनः ॥ स्वनिवास मुपागम्यविप्रानाहूयपृष्टवान् ॥ ७ ॥ अष्टादशपुराणानिकेनप्रोक्तानिकिंफलम् ॥ बूतमेविदुषांश्रेष्ठावेदशास्रपरायणाः ॥ ८ ॥ इतिश्रुत्वावचोरम्यंविद्वांसःशास्रकोविदाः ॥ अब्रुवन्वचनंरम्यंकृष्णांशंसर्वधर्मगम् ॥ ९ ॥ पराशरेणाचितंपुराणंविष्णुदैवतम्। शिवेनरचितंस्कांदंपादंब्रह्ममुखोद्भवम् ॥ १० ॥ शुकप्रोतंभागवतंब्राहवेब्रह्मणाकृतम् ॥ गारुडंहरिणाप्रोकंपढूवैसात्विकसं ०० भवाः॥ ११ ॥ मत्स्यकूर्मोनृसिंहश्चवामनशिवएच ॥ वायुरेषांपुराणानिव्यासेनरचितानिवै ॥ १२ ॥ राजसापट्स्मृतावी ७ ॥| रकर्मकांडमयाभुवि ॥ मार्कडेयंचवाराहंमार्कडेयेननिर्मितम् ॥ १३ ॥ आगेयमगिराथैवजनयामासचोत्तमम् ॥ लिंगब्रह्मां डकेवपितंडेिनारचितेशभे॥१४॥ महादेवनलोकार्थेभविष्यंरचितंशभम् ॥ तामसाःषट्स्मृताःप्राज्ञेःाक्तिधर्मपरायणाः ॥ १५ ॥ सर्वेषांचपुराणानांश्रेष्ठभागवतंस्मृतम्। घोरंभुकिौप्राप्तविक्रमोनामभूपतिः ॥ १६ ॥ कैलासाद्रुवमागत्यमुनीन्सर्वान्समाह्वयत् ॥ 8तदातेमुनयस्सर्वेनैमिषारण्यवासिनः ॥ १७॥ प्रोक्तान्युपपुराणनिसूतेनाष्टादशैवच ॥इतिश्रुत्वातुवचनंकृष्णांशोधर्मतत्परः॥ १८॥ श्रुत्वाभागवतंशास्त्रसप्तमेऽह्निमहोत्तमम् ॥ ददौदानानिविप्रेभ्योगसुवर्णमयानिच ॥ १९॥ ब्राह्मणान्भोजयामासहस्रान्वेदतत्परान् ॥ तदातुभिक्षुकीभूत्वाशोभानामदातुरा ॥२०॥ मायांकृतवतीप्राप्ताकृष्णांशोयवस्थितः ॥ध्यात्वामहामदंवीरंपैशाचंरुद्रकिंकरम्॥२१॥ मायांसाजनयामासर्वपाषाणकारिणीम् ॥ दृष्टास्वर्णवतीदेवीतांमायांशोभयोद्रवाम् ॥२२ ॥ छित्त्वाचाहाद्यवामांगीस्वगेहंगंतुमुद्यता॥ सावेश्यातुशुचाविष्टातस्याश्रृंगारमुत्तमम् ॥२३॥ स्वर्णयंत्रस्थितंरम्यलक्षद्रव्योपमूल्यकम्॥संहत्यमायाधूर्तादेशंवाहकमाययौ॥२४॥ कल्पक्षेत्रमुपागम्यनेत्रसिंहसमुद्रा। वेश्यामशृंगारंहृतंज्ञात्वासुदुखिता॥२९॥ कृष्णांशंवचनंप्रागच्छगच्छमहाबूल ॥ गृहीत्वा ममश्रृंगारंशघ्रिमागच्छमांप्रति ॥ २६॥ गुटिकेयंमयावीरचितातांमुखेनच॥धूर्तमायाविनाशायतवमंगलहेतवे ॥२७॥ इतिश्रुत्वातथाकृ| त्वाकृष्णांशस्सर्वमोहनः॥शूकरक्षेत्रमागम्यतत्रवेश्यांददर्शह॥२८॥सातुवेश्याचतंवरिंदृष्टाकंदर्पकारिणम्॥रचित्वाचपुनर्मायांतदन्तिकमु पागता॥२९॥तदासानिष्फलीभूत्वारुरोदकरुणंबहु ॥ रुदंतींतांसमालोक्यद्यालुस्सप्रसन्नधीः॥३०॥गृहीत्वासर्वश्रृंगारंवचनंग्राहनिर्भयः॥ किंरोदिषिमहाभागेसत्यंकथयमाचिरम् ॥३१॥ साहमेसहरोनामभ्राताप्राणसमप्रियः ॥ नाटवैश्वपंचसाहस्रःसहितोमरणगतः ॥ ३२॥ अतोरैमिमहाभागसंप्राप्ताशरणंत्वयि। इत्युक्त्वामाययाधूर्तीकृत्वाशवमयान्यजान् ॥ ३३॥ तस्मैप्रदर्शयामासनिजकार्यपरायणा । रुदित्वाचपुनस्तत्रप्राणांस्त्यकुंसमुद्यता ॥३४॥ दयालुस्सचकृष्णांशस्तामाहकरुणंवचः॥ कथतेजीवयिष्यंतिशोभनेकथयाशुमे ॥३५॥ साहीरतवास्येतुस्थितागुटिकाशुभा। देहिमेकृपयावरजीवयिष्यतितेतया ॥ ३६ ॥इत्युक्तस्तुतयावीरोददौतस्यैचतद्वसु ॥ तदा प्रसन्नासाधूतकृत्वाशुक्मर्यवपुः ॥ ३७॥ पंजरस्थमुपादायकृष्णांशंकामविह्वला ॥ वाहीकदेशमागम्यसारट्टनगरंशुभम् ॥३८॥ उवा चस्वयंगेहेकृत्वादिव्यमयंवपुः ॥ निशीथेसमनुप्राप्तकृत्वातंनररूपि पेणम् ॥ ३९ ॥ आलिलेिंगहिकामाताकृष्णांशंधर्मकोविदम्।। दृष्टातां सतथाभूतांकृष्णांशोजगविकाम्॥ ४०lतुष्टावमनसाधीरोरात्रिसूतेनूनमधीः॥ तदासास्वेडिनीभूत्वात्यक्त्वाकृष्णांशमुत्तमम् ॥ ४१ ॥ पुनःशुकमयंकृत्वाििचणीवृक्षमारुहत् ॥ तदास्वर्णवतीदेवीोषितावष्णुमायया ॥ ४२ ॥ कृत्वाश्योम रूपंतप्रगत्वामुदान्विता। ददर्शशुकभूतंचकृष्णांशंयोगतत्परम् ॥ ४३॥ एतस्मिन्नेतरेवेश्यापुनःकृत्वाशुभंवपुः ॥ नरभूतंचकृष्णांशंवचनंप्राहनम्रधीः ॥ ४४ ॥ अयेप्राणप्रियस्वामिन्भजमांकामविव्हलाम् ॥ त्राहिमांरतिदानेनधर्मज्ञोभिवान्सदा॥ ४५ ॥इत्युक्तस्तुतामाहवचनंथूणुशोभने । आर्य बर्मस्थितोहँदैवेदमार्गपरायणः ॥ ४६॥विवाहितांशुभांनारींयोभजेतऋतौनहि ॥ सपापीनरकंयातितिय्र्यग्योनिमयंस्मृतम् ॥ ४७ ॥ अतःपरस्त्रियाभोगंज्ञेयैवैनिरयप्रदम् ॥ इतिश्रुत्वातुसाग्राहविश्वामित्रेणधीमता ॥ ४८॥ श्रृंगेणाचमहाप्राज्ञवेश्यासंगकृतपुरा ॥ नकोऽ पिनरकंप्राप्तस्तस्मान्मांभजकामिनीम्॥४९॥पुनश्चाहसकृष्णांशकृतंपापंतपोबलात्।ताभ्यांचमुनियुग्माभ्यामसमर्थोसिांप्रतम् ॥५० ।। अगपुरुषस्यस्रीमैथुनेचविशेषतः॥ अहूमार्यश्चभवतीवेश्याचहूभगिनी॥५१॥ ऋचिाब्दश्चपूर्वास्याजातोऋाजस्सनातनःायोगजश्चै

वयःाब्दोदक्षिणास्याद्यजुर्भवः ॥ ५२॥ तद्वितान्तश्चयाब्दा:पश्चिमास्याचसामजः॥ छंदोभूताश्चयेशाब्दास्तेसवेंब्राह्मणप्रियः ॥ ५३॥

केवलेोवर्णमात्रश्चसशब्दोऽथर्वजःस्मृतः॥पंचमास्यावयेजाताःाब्दा शब्दासंसारकाणिः ॥५४॥ तेसर्वप्राकृताज्ञेयाश्चतुर्लक्षाविभेदिनः॥हित्वा तान्योहिशुद्धात्माचतुर्वेदपरायणः॥५॥सवैभवाटत्यक्तापद्गच्छत्यनामयम् ॥ नवदेद्यावनीभाषांप्राणैःकंठगतैरपि।॥५६॥ गजैरापी व्यमानोऽपिनगच्छेनैनमंदिरम् ॥ इत्येवंस्मृतिवाक्यानिमुनिनापठितानिवै ॥ ५७॥ कथंत्याज्योमयाधर्मस्सर्वलोकसुखप्रदः॥इतिश्रुत्वा तुसावेश्याम्लेच्छायाश्चांशसंभवा॥५८॥शोभनानामरंभोरूर्महा क्रोधमुपाययौ॥वेतसैस्ताडयित्वातंपुनकृत्वाशुकंस्वयम्॥५९॥नढ़ौभो |०१०||जनंतस्मैफलाहारंशुकायवैतदास्वर्णवतीदेवीकृत्ानारमयंवपुः ॥६०॥माकीकृत्यतंवीरंतत्रैवान्तरधीयत ॥पुनश्येनीवपुकृत्वास्व प्र० १४॥|शाद्यातुमुद्यता॥६१॥ पृष्टमारोप्यमशकंमयूरनगरंययौ ॥ मकरंदस्तुतांट्धाकृष्णांशेनसमविताम् ॥६२॥नेत्रपालस्यतनयांनामा अo स्वर्णवतींबली।चरणावुपसंगृह्यस्वगेहेतामवाप्तयत् ॥६३॥शोभनापिचसंबुध्यपंजरान्तमुपस्थिता। नदर्शशुकंरम्यंमूर्छिताचापतदु

वि ॥६४॥ किंकरोमिकाच्छामिनातंरमणंपरम् ॥ इत्येवहुधालप्यमदहीनपुरंययौ॥६५॥ तन्नस्थितंचपैशाचंमायामविशारदम्।

महामढुंचसंपूज्यस्वदेहंत्यकुमुद्यता॥६६॥महामदस्तुसंतुष्टोगत्वावैशिवमंदिरम्॥मरुस्थलेश्वलिंगंतुष्टावार्षभभाषया ॥६७lतदाप्रसन्नोभ; गवान्वचनंप्राहसेवकम् ॥ स्वर्णवत्याहतोवीरकृष्णांशश्चार्यधर्मगः ॥६८॥ मयाप्तहसमागच्छमयूरनगरंप्रति ॥ इत्युक्तस्तेनपैशाचोनटैः पंचसहस्रकैः॥६९॥ तयासहयौतूर्णसहुरेणसमन्वितः ॥ इन्दुलश्चतथाल्हादोोधितीवष्णुमायया ॥७०॥ त्रिलक्षबलसंयुक्तोदेवि हेनसंयुतः॥ मयूरनगरंप्राप्यमकरंदमुपाययौ॥७१ ॥ तदातुशोभनावेश्यासठ्ठरेणवलैस्सह ॥ चकारभैरवीमायांसर्वशत्रुभयंकरीम्॥७२॥ सर्वतश्चत्थितोवातोमहामेघसमन्वितः ॥ पतंतिवहुधाचोल्काशर्करार्षणेरताः॥७३॥दृष्टातांभैरवीमायांतमोभूतांसमन्ततः ॥ मकरन्द्

श्वलवान्नथस्थस्वयमाययौ॥७४॥शानभछेनतांमायांभस्मकृत्वामहावली ॥ गृहीत्वासहुरंधूर्तसवलंगेहमाप्तवान् ॥७५॥ तदातुशो

भनानारीकामायांचकारह ॥ बहुलास्संस्थितावेश्यागीतनृत्यविशारदाः॥७६॥ मोहिताक्षत्रियासमुहुलस्यदर्शनात् । देवसिंहा चकृष्णांशादृतेजडतांगताः ॥ ७७ ॥ तदास्वर्णवतीदेवीकामाक्षीध्यानतत्परा ॥ पुनरुत्थायतान्सर्वान्गृहीत्वाशोभनांपुनः॥७८॥ मयूरध्वजमागम्यनिगडेस्तान्वंधह ॥ महामदस्तुतज्ज्ञात्वारुद्रध्यानपरायणः॥७९॥चकाराम्वरीमायांनानात्वविधानिीम् ॥ व्याघ्रासिंहावराहाश्वानरादंशकानराः ॥८० ॥ सर्षागृध्रास्तथाकाकाभक्षयंतिसमंततः ॥ हाहाभूतेचतत्सैन्येदिक्षविद्रावतेसति ॥८१॥ शोभनाचाभवद्दासीस्वर्णवत्याश्चमायिनी ॥ सहुरस्तैर्नटैसाचाहानेवर्णितः ॥ ८२ ॥ तेषांरुधिरकुंभनिभूमिमध्येसमारुहन् ॥ एवंचमुनिशार्दूलचतुर्मास्यभवद्रणः ॥८३॥ वैशाखेमासिसंप्राप्ततेवीरागेहमाययुः ॥ इतितेकथितंविप्रचान्यकिश्रोतुमिच्छसि ॥ ८४ ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासमुचयेऽष्टाविंशोऽध्यायः ॥ २८ ॥ छ ॥ ॥ ऋषयऊचुः। किन्नरीनामयाकन्यात्वयाप्रोक्तामहामुने ॥ कुत्रस्थानेकथंजातातत्सर्वकृपयावद ॥ १ ॥ सूतउवाच ॥ पुराचैत्ररथेदेशेनाना

जननिषेविते ॥ वसंतसमयेप्राप्तक्रीडंत्यत्रदिवौकसः ॥२॥ मंजुषोषाचस्वर्वेश्याशुकस्थानेसमागता ॥ दृष्टातंसुंदरंखालंमोहनायसमुद्यता

१॥३॥गीतनृत्यादिरागांश्चकृत्वासाकामविह्वला। प्रांजलिंप्रणतावद्धापुनस्तुष्टावतंसुनिम् ॥४॥ तदाशुकस्तुभगवान्पयंस्तुतिमयंशुभम् ॥ श्रुत्वाप्रसन्नट्टद्योवरंब्रूहीतिसोऽब्रवीत् ॥ ५ ॥ सातुश्रुत्वाशुभंवाक्यंप्रोवाचक्षणयागिरा । पतिभवहेनाथशरणागतवत्सल ॥ ६॥ इतिश्रुत्वातुवचनंतथाकृत्वातयासह ॥ सरेमेमुनिशार्दूलःशुकविज्ञानकोविदः ॥ ७॥ तयोस्सकाशात्संजज्ञेमुनिर्नामसुतोऽनयोः॥ तपश्चकारवलवान्द्वादशाब्दंप्रयत्नतः॥८॥ तस्मैदौतूदापत्नीस्वर्णदेवस्यवसुताम् ॥ कुबेरोरुद्रसहितःसमुनिस्तुमुदावितः ॥९॥ तयोरेभेप्रसन्नात्मातयोर्जातासुतोत्तमा ॥ किन्नरीनामविख्याताहिमतुंगेसमुद्रवा ॥ १० ॥ तपश्चचारसादेवीरूपयौवनशालिनी ॥ तदाप्रसन्नेोभगवाञ्छंकरोलेोकशंकरः ॥ ११ ॥ मकरंदायधीरायद्दौतांरुचिराननाम् ॥ मुनिस्तुशंकरंप्राहदेवदेवनमोऽस्तुते ॥ १२ ॥ मत्सुतायैवरदेहेिराष्ट्रवर्धनमुत्तमम् ॥ इतिश्रुत्वाशिवःप्राह गुरुंडान्तेचभूतले ॥ १३ ॥ मध्यदेशेचतेराष्ट्रभविष्यतिसुखप्रदम् ॥ त्रिंशताब्दप्रमाणेनतत्पश्चात्क्षयमेष्यति ॥१४॥ इतिश्रुत्वातुसमुनिहिंमतुंगनिवासकः ॥ मकरंदेनसहितस्तत्रवासमकारयत् ॥ १५॥ इतितेकथितविप्रपुनःश्रृणुकथांशुभाम् ॥ ऊनत्रिंशाव्दकेप्राप्तकृष्णांशेरणकारणम् ॥ १६ ॥ नेत्रपालस्यनगरंनानाधातुविचित्रितम् ॥ मत्वान्यूनपतिर्बद्धोरुरोधनगरंशुभम् ॥ १७॥ सप्तलक्षयुतोराजाबौद्धसिंहोमहावलः ॥ त्रिलक्षवलसंयुतैस्सार्द्धयुद्धमचीकरत् ॥ १८॥ सप्ताहोरात्रमभवत्सेनायुद्धभयानकम् ॥ योगसिंहोभोगसिंहोविजयश्चमहावली ॥ १९ ॥ जघानशात्रवसेनांौद्धसिंहेनपालिताम् ॥|} एतस्मिन्नेतरेप्राप्ताः श्यामजापकदेशागाः ॥२०॥ बौद्रामायाविनस्सर्वेलोकमान्यप्रपूजकाः॥पुनर्जातंमहद्युद्धंमासमेकंतयोस्तदा॥२१॥ पु°|ुनेत्रपालाज्ञयासर्वेकृष्णांशाद्याः समागतः ॥ कृष्णांशोदुिलारूढोदेवःस्वहयसंस्थितः॥२२॥इंदुलश्चकरालार्थमंडलीकोगजेस्थितः ५॥|गोतमश्वसमायातोनिागरसंस्थितः॥२३॥ तालनश्वसमायात् हिन्युपरिसंस्थितः॥ धान्यपालतल्यकारोयुयुत्सोरंशसंभूः॥२४॥ | अः लछसिंहवलाकुंतिभोजांशसंभवः ॥ ताम्बूलीयकजातीयोलक्षणानुज्ञयाययौ ॥ २९ ॥ तदातुनेत्रसिंहश्चसप्तलक्षवलैर्तृतः॥ पालितश्चाष्टभिर्वीरैस्तेषांनाशायचाययौ॥२६॥भयभीताश्चतेौद्धास्त्यक्त्वादेशांसमन्ततः॥ चीनदेशामुपागम्ययुद्धभूमिकारयन् ॥२७॥ तदनुप्रययुस्तेंहूहानदमुपस्थिताः॥ माघमासेतुसंप्रापुिनर्युद्धमवर्तत ॥ २८॥३यामदेशोद्रवालक्षास्तथालक्षाश्चापकाः ॥ दशल क्षाश्चनदेश्यायुद्धायसमुपस्थिताः॥२९॥ कृष्णांशोलक्षसेनायादेवोलक्षासमन्वितः ॥ नेत्रपाल चलक्षाढयोयोगभोगसमन्वितः॥३० मंडलीकश्रेन्दुलेनलक्षसैन्यसमन्वितः॥ ध्यानपालोलछसिंहोलक्षसैन्यान्वितः स्थितः ॥ ३१ ॥ जगनायकएापिलक्षसैन्ययुतः स्थितः । तालनोलक्षसेनाढ्योयुद्धायसमुपागतः ॥ ३२॥ तत्रयुद्धमभूद्धोरंबौद्धानामार्यकैस्सह ॥ पक्षमानंमुनिश्रेष्ठयमलोकविवर्द्धनम् ॥३३॥ सप्तलक्षाहतावौछाद्विलक्षाश्चार्यदेशजाः ॥ ततस्तेभयभीताश्चत्यत्क्वायुद्धंगृहंययुः ॥ ३४ ॥ कृत्वादारुमयसेिनांकलयंत्रप्रभावतः ॥ १ गजाश्चदशसाहस्राशूराकाष्ठनििर्मताः॥३६॥एकलक्षायारूढादारुपाश्चरणोन्मुखाः॥ सहमहिषारूढास्सहस्राःकोलपृष्णः॥३६॥ सिंहारूढस्सुहस्राश्वसहस्राहंसवाहनः ॥ कंकगोमायुगृध्राणांश्यामारूढः पृथक्तथा ॥ ३७॥ झुःसप्तसहस्राश्चसशूराश्चरणेन्मुखः । एवंसपादलौश्चकाष्ठसैन्यैश्चमानुपाः॥ ३८॥ द्विलक्षाश्चक्षयंजामुकृष्णांशाचैःसुरक्षिताः ॥ तोहाहाकृतंसैन्यंचाय्र्याणांचनातत् ॥ ॥३९॥ दृष्टातत्कौतुकंरम्यंजयन्तोयुद्धकोविदाः॥ आगेयंशरमादायकाष्ठसैन्येषुचाक्षिपत् ॥४०॥ भस्मीभूताश्चतेसर्वेतत्रैवविलयंगताः॥| त्रिलक्षाक्षत्रियाशेषाजयंतंरणकोविदम् ॥ ४१ ॥चकुर्जयरवंतव्रतुटुवुश्चपुनःपुनः॥ तदातुचीनजाबौदाःकृत्वविशासहस्रकान् ॥४२॥ हयारूढछोहमयान्प्रेषयामासुरूर्जितान् ॥ योगसिंहोगजारूढोधनुर्वाणधरोवली ॥ ४३ ॥ कंठेषुलोह जान्वीरांस्ताडयामासवैवली ॥१॥ मृतास्तेपंचाहस्रा योगल्शिरार्दितः॥४॥ौहिस्तदाशूरोट्टातस्यपराक्रमम् ॥ कृत्वालोहमयंहिंयोगाहिमपेपयत् ॥४५॥ पातेनतस्यसिंहस्यसवीरोमरणंगतःlतदातुभोगसिंहश्चहयारूढोजगामह॥ ४६॥ स्वभछेनचतंसिंहत्वातत्रजगर्जवै॥तदातुबौद्रसिंहेनशा | र्दूलस्तत्रचोदितः॥४७॥सहयोभोगसिंहश्चर्तेनैवमरणंगतामातुलैौमृत्युवशगोष्टधूस्वर्णवतीसुतः ॥४८॥ करालंहयमारुह्यौदसिंहमुपाय कलयंचसंचूण्यैकृष्णांशान्तिकमाययौ ॥ तदातेर्पितास्सर्वेपेष्यनगरंययुः ॥ ५१ ॥ तद्वेश्मसुजनायामंसर्वसंपत्समन्वितम् ॥ लुठयेि त्वावलात्सर्वेनृपदुर्गमुपाययुः॥५२॥ ौहिस्तद्गत्यज्यन्तेनविमोचितः ॥ सुतांस्वांपद्मजांनाम्राजयन्तादौमुदा ॥ ६३॥ क्वातान्प्रणम्याशुसंप्रस्थानमकारयन् ॥५॥ ित्रलक्षेश्वयुतास्तेवैनेत्रपालगृहंगतः । ऋषय ऊचुः ॥ इन्दुलेन्कथंमूतत्रमाणिकृता; नहि ॥६॥ सुप्रियायोगहिाद्यास्तस्रोवविचक्षण । मृतउवाच ॥ आगतायमलोकाद्वैकतिचित्राणिनोभुवि ॥५७॥ तादु खितोदेवोमहेंद्रान्तमुपाययौ ॥ देवराजनमस्तुभ्यंसर्वदेवप्रियंकर ॥ ५८॥ जयंतोजगतींप्राप्यमृताजीवयतिस्वयम् ॥ अतोवैलोकमर्यादा विरुद्धादृश्यतेभुवि ॥ ५९॥ इतिश्रुत्वातुवचनंमहेन्द्रदेवमायया ॥ वडवामृतमादृत्यतथावैस्वर्गगांगतिम् ॥६० ॥ जयंतस्यस्वपु। त्रस्यमुमोदससुरैःसह।। इदुलश्चतदादुःखीशारदांसर्वमंगलाम्।॥६१॥पूजयित्वविधानेनयोगध्यानपरोऽभवत् ॥ इतितेकथितंविप्रषु नःश्रृणुकथांशुभाम् ॥ ६२॥ नेत्रपालश्चवलवान्बहुपुत्रशुचन्वितः ॥ दशकोटिमितंस्वर्णतेभ्योदत्त्वासमंसमम् ॥६३॥ प्रस्थानंकार यामासचाष्टानांवलशालिनाम् ॥ तेवैद्विलक्षसैन्याढ्याःस्वगेहाययुर्मुदा ॥६४॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडा परपर्यायेकलियुगीयेतिहाससमुचयेएकोनत्रिंशोऽध्यायः ॥ २९ ॥ ॥ छ ॥ ॥ सूतउवाच ॥ ॥ यदातेचीनदेशस्थास्तदाहूतोनृपे| णवै ॥ कामपालेनभोवप्रलक्षणोनकुलांशकः॥१॥ जयचंद्रमहाभागसावधानंवचःश्रृणु। वैशाखशुकृसप्तम्यांमुहूतोंऽयंदिनागमे ॥ २॥

अतोवैलक्षणोवरचैकाकीमांसमाणुयात्॥गृहीत्वामत्सुतादोलगमिष्यतितवान्तिकम् ॥३॥ सेनान्वतंचतंज्ञावामहीराजोमहावलः॥ गृही १० ष्यतिपराजित्यतस्माद्योयंवचोमम ॥ १ ॥ इि

७६॥ तद्वहँययौ॥ ६॥ तदापद्माकरःश्यालोज्ञात्वालक्षणमागतम्। भूमिरा||अ० जसमाहूयतेन्युमचीकरत् ॥७॥ लक्षणेनकुलांशश्वदृशमुपिस्थतम् । स्वशरैस्तर्पयामासराजरांजंमावलम् ॥८॥ च्र्छ। यित्वामहीराजंहत्वापंचशतान्बली। |कामपालंसमागम्यनत्वावासमकारयत् ॥ ९ ॥ उत्थितश्चमहीराजोगत्वापद्माकरंप्रति ॥ वचनंग्रह सलोभात्मादत्त्वाहालाहलंविषम्। वद्धालक्षणंवीरमहीराजायचार्पयत् ॥ १२॥ हत्वाताञ्छतशूरांश्चगुप्तवार्तामकारयन् ॥ज्ञात्वातत्प द्विनीनारीदुखितालप्यवैभृशम् ॥ १३॥ चंडिकांपूजयामासपतिमंगलहेतवे ॥ ताप्रसाप्तादेवीवरासर्वमंगला॥१४॥ आश्वास्यप। दिनींनारींलक्षणान्तमुपाययौ। स्वप्रेतामाहाद्वह्निफिट्घेजपंकुरु ॥ १६ ॥ अस्यमंत्रप्रभावाचसर्वान्निप्रणश्यति ॥ सबुद्धालक्षणो। वीरस्तंमंत्रंचजजाप । १६॥ आषाढेमाससंप्राकृष्णांशाद्याययुः ॥ तालनश्चयुतस्ताभ्यांकान्यकुब्जूमुपाययौ ॥ १७ ॥ नट

ष्टोलक्षणोवीरोजयचंद्रमियंकरः ॥ ज्ञात्वातत्कारणतैश्चकृतंयोगमयंवपुः ॥ १८ ॥ धान्यपालकांस्यधारीवीणाधारीपतालनः ॥ ल

सिोमृदंगाङ्गेोययुस्तवैमहावतीम् ॥१९॥ सभांपिरमलस्यैगत्वातेयोगरूपिणः ॥ चकुर्णानंमुदायुक्तासतेमोहमागतः ॥ २० ॥ प्रसन्नश्चतदाराजामुक्तामालांस्तकंठगाम् ॥ तालनायद्दौग्रीत्याताभ्यांस्वर्णागुलीयकान् ॥२१॥ तातेहर्पिताःसर्वेकृष्णांशंप्रतिचाययुः॥| ज्ञात्वाकृष्णांशएापिघृत्वायोगमयंपुः॥ २२॥ ययौदुिगलंबीरस्तालनादैस्समवितः ॥ हाटमध्येसमागम्यकृत्वाराप्तोत्सर्वशुभम्॥ १॥२३॥ गेहंपद्माकरस्यैवगत्वातेननृतुर्मुदा ॥ एतस्मिन्नेतरेसर्वापोषतस्तत्रचागताः ॥ २४ ॥ वेणुवाद्यवृतंवीरंकृष्णांशंदृशुर्मुहुः ॥ मोहितास्तस्यगानेनजडीभूताप्रयच्छते॥२५॥ तदातुपनिीनारीसर्वलक्षणसंयुता ॥ ज्ञात्वाकृष्णांशमेवापेिरुरोदचिरमातुरा ॥२६॥||॥ उवाचविलप्याशुमत्पितर्लक्षणोवली। मीराजेनशूरेणकारागारेलाकृतः॥२७॥अहंथोपाभवान्योगीकथकार्यभिवष्यात ॥इतिश्रुत्वा । तुसनृपोभुजमुत्थायसत्वरम्॥२८॥ आश्वास्यपनिींनारीययुस्तेंदेहलींप्रति ॥ राजद्वारमुपागम्यकृष्णांशास्सननर्तह ॥ २९ ॥ महाराज स्तुबलवान्प्रसन्नस्तस्यलीलया। वांछितंबूहिकृष्णांगसर्वयोगिन्ददाम्यहम् ॥३०॥ इतिश्रुत्वाभूपवचोविहस्योवाचतंप्रात ॥ कारागारंलो| हमयंनृपयोग्यंचमेनृप ॥ ३१ ॥ दर्शयाशस्वकीयंवैभवान्भूपशिरोमणिः ॥ इतिश्रुत्वासनृपतिर्मोहितःकृष्णलीलया ॥३२॥ दर्शयित्वाच वैशीघंपुनस्तेभ्योद्दौधनम् ॥ ततस्तेयोगिनस्सर्वसंप्राप्यचमहावतीम् ॥३३॥ नत्वा परिमलंभूपंकथित्वासर्वकारणम् ॥ स्वसेनांसंजया) मासचाहाद्श्वनृपाज्ञया॥३४॥ पंचलक्षामहावत्याहयारूढास्समास्थिताः॥ तालनस्सप्तलक्षांश्वसैन्यानाहूयचागत ॥३५॥एवंद्वादालक्षाश्च क्षत्रियारणदुर्मदःादेहलींचसमाजग्मुस्सर्वशस्रसमन्विताः॥३६॥ एतस्मिन्नेतरेमंत्रीचंद्रभट्टोविशारदः॥ सर्वशास्त्रार्थकुशलोवैष्णवीशक्ति पूजकः॥३७॥महीराजंसमागम्यवचप्राहश्रृणुष्वभोः॥ मयावैचरहक्रीडादृष्टादेवीप्रसादतः॥३८॥तत्रोदयश्चकृष्णांशपूर्णब्रह्माणमागमत् ॥ वचयाप्रसन्नात्माश्रृणुत्वंसत्त्वविग्रह ॥३९॥ अविंशविनाशायचाद्ययास्यामिदेहलीम्॥हत्वाहंकौवांशांश्चस्थापयित्वाकार्लभुवि॥४०॥| पुनस्तवातिकंप्राप्यरहक्रीडांकरोम्यहम्॥इत्युक्त्वाविंदुलारूढःसवीरस्त्वामुपस्थितः ॥ ४१॥इत्यहंपृष्टवान्भूपकृष्णांशंयोगनिद्रया॥ इतिस्यवचक्षुत्वासभूपोविस्मयन्वितः ॥ ४२भयभीतसहस्रांश्शूरानाहूयसत्वरम् ॥ तेभ्यश्चलक्षणंदत्ववचनंग्राहतान्प्रति ॥ ४३॥ पद्माकरायभूपायगत्वादत्वाशुलक्षणम् ॥ ममान्तिकमुपागम्यकारणंवदताशुतत् ॥ ४४ ॥ इतिश्रुत्वातुतेसर्वेन्वैिश्यामहावलाः॥ गत्वातत्रतथाकृत्वामहीराजमुपागमत् ॥ ४५॥ भगदंतश्चतेषांतुसहस्राणांचनायकः ॥ महीराजंवचःप्राहश्णुतनृपभाषितम् ॥ ४६ ॥ पनिीमेस्वाराजन्गुप्तविद्याविशारदा ॥ तयायज्ञपतिर्देवःसम्यगाराधितःपुरा ॥ ४७ ॥ तेनवरंरम्यमन्तर्धानमयंपरम् ॥ सातुतंलक्षणंकांतमंतर्धानंकरिष्यति ॥ ४८॥इतिश्रुत्वासनृपतिःपरमानंदमाप्तवान् । एतस्मिनंतरेप्राप्ताकृष्णांशाद्यामहावलाः ॥४९॥ रुधुर्देहलींसवीमहीराजेनपालिताम् ॥ सतदावृथिवीराजोगृहीत्वावहुभूषणाम् ॥ ५० ॥ सर्वेभ्यश्चढ़ौंप्रेम्णावचनंप्राहनम्रधीः ॥| लक्षणोनामतेराजाकारागारेनवेमम ॥९१॥ दिमन्नगरचास्तिर्हितेरोषईदृशः ॥ इत्युक्त्वातंचकृष्णांशंदर्शयामासवैगृहम् ॥ ५२ ॥ •पु०| महादेवस्यशपथंकृतवान्भूपतिर्भयात् । तदोद्योभूपवचसत्यंमत्वासुदुतिः ॥ ५३ ॥ स्वकीयेसहसंप्राप्तोग्रामंदुिगशुभम् ॥प्रः ७॥ु ॥ [कामपालस्तुतच्छुत्वाकृष्णांशगमनंबली ॥५४॥ लिंबहुगृहीत्वाशुकृष्णांशरणंययौ। प्रांजलिग्रणतोभूत्वावचनंग्राहभीरुक्॥५॥ सुतामेपद्मिनीनारीलक्षणेनसमन्विता। नज्ञाताकगताऽस्माभिस्सत्यंसत्यंब्रवीम्यहम्॥५६॥इतिद्वचनंश्रुत्वाकृष्णांशःस्वबलैस्सह ॥ कान्यकुब्जंसमागत्यजयचंद्रमुवाचह ॥५७॥भ्रातृजस्तवभूपालपन्यिालक्षणोऽन्वितः ॥ कामपालगृहेनास्तिनिश्चितोबहुधामया॥५८॥ नजानेकगतोराजामप्राणसमोभुवि ॥ यदिभूपनपश्यामिसत्यंशाणांस्त्यजाम्य हम् ॥ ५९ ॥ हारत्नभानुतनयावष्णुभाशुभकर। स्व ६१॥ धृत्वाशुकमयंरूपंतागत्यस्वमूर्तिगा। तयासप्रेषिताशोभाम्लेच्छमायाविशारदा ॥ ६२॥ जयचंद्रमुपागम्युधृत्वादिव्यमयंवदुः । उवाचवचनंतवणुभूपाशरोमणे ॥६३॥ मायाविनींचमांविद्विशोभनानामविश्रुताम् ॥ दंपतीतवभूपालसंहतोयेनयन्वै ॥ ६४ ॥ तत्राहंचगमिष्यामिहामदसमन्विता। आहादर्थेदुलोवीरोदेोंवैतालनोवली ॥ ६५ ॥ कृष्णांशपालितास्सर्वेयास्यामोभूपतीन्वयम् ॥ इत्युक्त्वाशोभनावेश्याकृत्वायोगमयंवपुः ॥६॥ महामदस्मारुखशाचंरुद्राकंकरम्॥प्रययौतान्प्रकृत्योगवेषान्महावलान्॥६७॥ आहादोगजसंस्थोवैकरालारूढदुलः ॥ ालनििहनीसंस्थोदेवहिमनोरथे ॥ ६८ ॥ कृष्णांशॉदुिलारूढोनर्तयामासतंहयम् । कामरूपमयंदेशांशतयोजनगामिनः ॥ ६९ ॥ बलवंतश्चसंप्राप्ताहेंगेहेजनेजने ॥ लक्षणंशोधयामासुर्नप्राप्तस्तत्रतंतृपम् ॥ ७० ॥ पुनर्मयूरनगरंशोभनातैःसमन्विता ॥ चिन्वतीतंमनुष्येषुनप्राप्तस्तत्रे ॥ ७१ ॥ पुनरिन्नगठग्रामंशोभनाचजनेजने । लक्षणंमृगयामासनप्राप्तस्तत्रलक्षणः॥७२॥ गत्वावाहीकनगरंशोभनातैस्समन्विता।॥ लक्षणंचनृपश्रेष्ठनापश्यत्तत्रदुःखिता ॥ ७३ ॥ पुनःस्वदेशमागम्यवाहकंम्लेच्छवासिनम् ॥ मर्कटेश्वरमीशानंतत्राहनिवासिनः ॥७४॥ पूजयित्वाचसावेश्यागाननृत्यपराभवत् ॥|| सदेवोभूमिमध्यात्समागम्यमुदान्वितः॥७५॥कृष्णांशंग्रणतोभूत्वाब्रवीन्लेच्छप्रपूजकः। अहंकालाप्तिरुद्रेणभूमिगतेंसुरोपितः॥७६॥ |असमर्थचमांविाद्वगच्छरियथासुखम् ॥ इतिश्रुत्वाचसा शोभानिराशाभूत्तदास्वयम् ॥ ७७ ॥ पुनः स्वर्णवतींप्राप्यसर्वमेवदितोऽब्रवी ]त् ॥ त्रिंशद्दैश्चकृष्णांशेचैत्रशुसमागते ॥ ७८ ॥ तानाश्वास्यसुवर्णागीपूजयामासचंडिकाम् ॥ नवरागतंतस्याभोजनाच्छाद नविना ॥ ७९ ॥ निशीथेऽन्तेतमःप्राप्तगत्वाहजगदम्बिका ॥ पद्मिनीनामयानारीमणिदेवस्यवैप्रिया ॥ ८० ॥ जातासाकामपालस्य गृहेयज्ञामनिता ॥ सेनापातः कूवेरस्यमणिदेवोहिसंस्मृतः॥८१॥पूर्वोभिीमसेनेनयक्षयुद्धेषुघातः ॥ तदातत्पनिीनारीद्व वमुमापतिम्।। ८२॥ तुष्टावचनिराहारामत्पर्तिदेहिशंकर । शतवर्षांतरेदेवोमहादेवउवाचताम् ॥ ८३ ॥ कलौविक्रमकालेि शतद्वादशकेऽन्तके। नकुलांचसंप्राप्यभुक्त्वातेनमहत्सुखम् ॥ ८४ ॥ तद्वियोगेनसंत्यक्त्वादेहंपद्मावसितम्॥ स्पर्तिचताग्रा

प्यकैलासंपुनरेष्यसि ॥ ८९ ॥ महावर्तीपुरींरम्यांराष्ट्रपालायशारदा ॥ करिष्यतिदादेवीमणिदेवस्तुत्वत्पतिः ॥ ८६॥ तयाविरचितो

भूमौग्रामरक्षार्थमुद्यतः ॥ प्राप्तस्त्वांपद्मिनींनारीं कैलासपुनरेष्यति ॥ ८७ ॥ अतःस्वर्णवतित्वैकैलासंगुह्यकालयम् ॥ गत्वाशुपनिीं तत्रबोधयाशुवचकुरु ॥८॥इतिश्रुत्वास्वर्णवतीपनिींप्रतिचागमत् । वृत्तांतंचकथित्वाग्रेपनिीतुद्यातुरा ॥८९॥ कामपालगृहं प्राप्यतत्रवासमकारयत् । स्वर्णवत्यापसंप्राप्तातदाशमिहावतीम् ॥ ९० ॥ तस्यांगतायांगेहँवैपन्यिालिखितंशुभम् ॥ पत्रंपरिमलो पुराजावर्तयामासहर्षितः ॥ ९१ ॥ आगच्छसेनयासार्द्धकृष्णांशंबलवत्तरम् ॥ जित्वापद्मकरंबंधुमत्पतिमोचयाशुवै ॥ ९२ ॥ भूतलेलक्ष

णोराजास्थितःपद्माकरातिगः ॥ इतिज्ञात्वाचकृष्णांशोलक्षद्वादशसैन्यया ॥ ९३ ॥ रुरोधनगरींसवकामपालेनरक्षिताम् ॥ कामपालस्तु

बलवांत्रिलक्षबलसंयुतः ॥९४॥ सुताज्ञयाययौयुद्धंसापद्माकरेणवै ॥ तयोश्चासीन्महद्युद्धंसेनयोरुभयोस्तदा॥९५॥ अहोरात्रप्रमा {णेनभूपसेनापराजिता ॥ पनिींशरणंप्राप्यतदाभ्रातापितास्थितः॥९६॥ तयोर्विजयमेवाशुयथाप्राप्तचकारसा ॥ अन्तर्द्धनमयंपत्रंत योरर्थेचसाददौ।। ९७॥ तौतत्रान्तर्हितौभूत्वास्वखङ्गेनरिपोवलम् ॥ अयुतंजन्नतुर्मतौतदातविस्मयंगताः ॥ ९८॥ तालनाद्यारणंत्य

क्त्वाकृष्णांशंशरणंययुः॥ कृष्णांशोऽपितद्दुःखीध्यात्वासर्वमयशिवाम् ॥९९॥ िदव्यदृष्टिस्तोजातसंप्राप्यतमयुध्यत ॥ नभोगतं ७८॥

॥१०२॥ द्विजातिभ्योभूपर्तिसममोचयत्॥१०३॥ ज्येष्माििसतेपक्षेकृष्णांशोगेहमागतः ॥ इतितेकथितंविप्रकृष्णांशचरितंशुभम् । पुनस्त कथयिष्यामिदृष्योगबलेनवे ॥ १०४ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचय त्रिंशोऽध्यायः॥३०॥ ॥ छ ॥ ॥ मृतउवाच ॥ ॥ शृणुविप्रमहाभागचंद्रभट्टस्तदास्वयम् ॥ महीराजंसदस्थतंचंद्भट्टस्स मागतः ॥ १ ॥ तमागतंसमालोक्यसराजाशोकतत्परः ॥ उवाचवचनंरम्यंशृणुमंत्रिवरप्रभो ॥ २ ॥ कृष्णांशाउँमहाशूरमद्राम भूयमागतम्॥ कातेचमरिष्यंतिकंटकामदारुणाः॥३॥ इत्युक्तस्सतुशुद्धात्मायात्वासर्वमयशिवाम् ॥ वचनंग्राहराजानं श्रुणु शिरोमणे॥१॥जिष्णोरंशात्समुतोब्रह्मानंदोमहावतीम् ॥ सकृष्णांशसखाश्रेष्ठसर्वदातप्रियेरतः ॥५॥ यदाचमलनापुत्रहत्य क्त्वागमिष्यति ॥ तदातेसर्वदेवांशागमिष्यंतियतोगताः ॥६॥ इत्येवंवानिधीरमात्यंचमहीपतिः ॥ वचनंग्राहनम्रात्माकोऽयथाश्चात् तोमया ॥ ७ ॥ एकाकिनंमहाशूरंब्रह्मानंदनृपोत्तमम् ॥ समाहूयमहीराजोद्विरागमनहेतवे ॥ ८ ॥ छद्मनापातयित्वातंकृतकृत्यु भविष्यति ॥ इत्युनृपतिंप्राहमहीराजप्रसन्नधीः ॥ ९॥ वचनं शृणुभेोमित्रगच्छशीघ्रमहावतीम् ॥ मलनांचसमागत्यवोधयित्वातुतां स्वयम् ॥ १० ॥ मान्तकशुपागम्यचिरंजीवसुखीभव ॥ इतिश्रुत्वातुवचनंनत्वातंचमहीपतिः ॥ ११ ॥ रात्रेौघोरंमुनिश्रेष्ठमलनांप्राह निर्भयः॥ वधूस्तवमहाराज्ञीवेलानामसुरुपिणी ॥ १२ ॥ संप्राप्तायौवनवतीपतियोग्याशुभानना ॥ कुजातिथैवकृष्णांशश्रुतोराज्ञाम हात्मना॥१३॥ अतोनोपतापुत्रीतवपुत्रायधीमते। अतोमद्वचनंमत्वाकुरुकार्यंतवप्रियम् ॥ १४ ॥ मयासाद्वैतवसुतोत्रह्मानंदो महाबलः॥ उर्वीयांनगरींप्राप्यतदामत्सैन्यसंयुत ॥ १५ ॥ महीराजमुपागम्यपत्नशीघ्रमवाप्स्यति ॥ नोचेन्ममाज्ञयावेलात्यक्त्वाकां न्तंमरिष्यति ॥१६॥ इतिश्रुत्वातुसाराज्ञीोहितादेवमायया। राजानंसमुपागम्यभ्रातुर्वचनमुत्तमम् ॥ १७॥ कथयामासवैसर्वश्रुत्वाभू| |पोऽब्रवीदिदम् ॥ महीपतिर्महाधूतमद्विनाशायचोद्यतः ॥ १८॥ तस्यवार्तानमेरम्याकपटतेननिर्मितम् ॥ इतिश्रुत्वाचमलनाराजानंको

पसंयुतम्॥१९॥ वचनंग्राहोराजन्यथावंधुस्तथाह्यहम्॥ वचनंकुरुमेराजन्नोचेत्प्राणांस्त्यजाम्यहम् ॥२०॥ इत्युक्तवादिनीरात्रौताप

{रिमलोनृपः ॥ ब्रह्मानंददौतस्मैससुतोमातृवत्सलः ॥ २१ ॥ मातुराज्ञांपुरस्कृत्यमातुलेनसमन्वितः ॥ रात्रौचमातुलग्रामंसंप्राप्यमुदि। तोऽभवत् ॥२२॥ प्रातःकालेचसंप्राप्तहरिनागरमास्थितः ॥ एकाकीदेहलींरम्यांप्रययौंदैवमोहितः ॥ २३॥ सायंकालेतुसंग्रामेमहीरा जस्यमंदिरे ॥ अगमांदर्शयामासुरूपदिव्यूविग्रहाम्॥२४॥ अगमाचसमालोक्यपरंहर्षमुपाययौ ॥ माघशुछस्यचाष्टम्यांब्रह्मानंद श्रनिर्भयः॥२५॥ इयालानांयोषितःसप्तद्दर्शरुचिराननाः ॥ विधवाश्चत्रयोनार्यश्चतस्रोधवसंयुताः॥ २६॥ब्रह्मानंदंशारुमयंवाक्यमूचु र्मुदान्विताः ॥ ब्रह्मानंदमहाभागसावधानंवचःशृणु ॥ २७ ॥ तवपत्नीस्वयंकालीवेलाकलहरुपिणी ॥ संजहारधवान्येवनोवयंतुसु दुःखिताः॥ २८॥ तत्पत्न्यस्तुतत्तस्यागृहाणास्मान्मनोहर ॥ धान्विदेहिनोवीरपतिर्भवमदान्वितः ॥ २९ ॥ इतिश्रुत्वावचस्तासां ब्रह्मानंदमहावलः ॥ उवाचमधुरंवाक्यंश्रुतिस्मृतिसमन्वितम् ॥ ३० ॥ पुरासत्ययुगेनारीचोत्तमाचपतिव्रता ॥ त्रेतायांमध्यमाजाता निकृष्टद्वापरेपुनः॥३१॥ अधमाहिकलौनारीपरंपुंसोपभोगिनी ॥ अतस्तुकलिकालेवैविवाहोविधवात्रियाः॥३२॥ देवलेनशुभःप्रोक्त श्वासितेनस्वयंस्मृतौ ॥ सतीसत्येतुसाऽोक्तात्रेतायांपतिभस्मगा ॥ ३३॥ सतीसामध्यमाप्रोक्ताद्वापरेविधवासती ॥ ब्रह्मचर्यपराज्ञेयाक| लौनास्तिसतीव्रतम् ॥ ३४॥ अतोयूयंमयासार्मुक्षध्वममलंसुखम् ॥ इतिश्रुत्वाप्रियंवाक्यंविधवास्तास्रयत्रियः ॥३६॥ कृत्वाश्रृंगार रूपाणिभूषणानिचसर्वशः ॥ ब्रह्मानंदमुपागम्यसमालिंगनतत्पराः ॥३६॥ तादृष्टामलनापुत्रोवचनंप्राकृनिर्भयः ॥ युष्माभिपतयोभुक्ता येचमढंधुनाहताः ॥३७॥ युष्मानतोनगृह्णीयांसत्यंसत्यंब्रवीम्यहम् ॥ इतिश्रुत्वावचोघोरंहास्ययुक्तंचयोपितः ॥ ३८ ॥ महीराजान्त मागम्यरुरुदुशदुःखिताः ॥ राजन्वेलापतिर्धेतोममधर्मजहातिवै ॥३९॥ दंडदेहिचधूर्तायनोचेत्प्राणांस्त्यजाम्यहम् ॥ इतिश्रुत्वामी राजोब्रह्मानन्दमहावलम्॥ ४० ॥ समाहूयवचआहभवान्भूपकुलाधमः॥ परस्त्रियंचयोभुतेसयातियममंदिरम् ॥ ४१ ॥ अद्येवत्वंसुता भg०||कान्तकारागृहमवाप्या ॥ इतिश्रुत्वावचोोरंब्रह्मानंदमहाबलः॥१२॥ सत्सरोग्ढ़मुत्सृज्यमहीराजमधावत ॥ दृष्टाभयातुरोराजा ७९॥|चामुंडान्तमुपूयो।॥४३॥ कार्टदृढमाच्छाद्यतत्राप्तमकारयत्।। ऋषयऊचुः। तासांकथंविवाहास्युस्तत्त्वंनोििवस्तरातू४४॥

क्त्रत्यास्तामिंशाश्वदृक्षार्योगेनवत्वया।। सूतउवाच ॥ अंगदेशेमुनिश्रेष्टमायावर्मनृपोऽभवत्॥ ४५॥ तामसींपूजयित्वावेशक्तिसर्वा

मोहिनीम् ॥ वर्मोत्तमंतयाद्र्त्तसर्वसत्त्वभयंकरम् ॥ ४६॥ गृहीत्वासतुभूपालप्रस्थितोऽभून्महीतले। प्रमदानामतत्पत्नीदशपुत्रानमूषु वत्।। ४७॥ कौखांशान्महाभागवर्षान्तेनाममेशृणु ॥ मतप्रमत्उन्मत्तमुमत्तोदुर्मदस्तथा ॥ ४८॥ दुर्मुखोदुर्धरोवाहुरथोवरथ क्रमात् । तेषांस्वसानुजाचासीत्सुनामामदिरेक्षणा ॥ ४९॥ तस्यावैसुंदरंरूपंमदाघूर्णितलोचनम्॥कितवोनामवेदैत्योद्दामोहमुपागतः।

॥ ५० ॥ मायावर्माणमागत्यवचनंप्राहनमधीः। यदित्वंमेस्वतनयदेहिकामातुरायच ॥ ५१॥ तर्हितेसकलंकार्यकरिष्यामिनसंशयः । इतिश्रुत्वतदाभूपोद्ट्रौतस्मैस्वकन्यकाम् ॥५२॥ िकतवोगह्वरावासीरात्रौघोरेतमोवृते ॥ नृपगेहमुपागम्यबुभुजेस्मविह्वलः ॥५३

प्रातःकालेतुतांत्यक्त्वाकन्दरान्तमुपाययौ॥वर्मदेवमतेजातेतोराजामदातुः॥५४॥पुरोहितंसमाहूयलक्षद्रव्यसमन्वितम् ॥ महीराजा चदशकेसंप्राप्तत्रतत्रे ॥ तारकश्वविाहायवहुभूपोंऽगमानयत् ॥५७॥ मायावर्माचतंदृष्टातारकंभूपसंयुतम् ॥ वचनंग्राहवलात्राज जवचः शृणु ॥ ५८॥कितवोनाममेधावीदैत्यवंशायशास्करः ॥ तेनमेपीडितावालारात्रौघोरतमोवृते ॥५९॥ हताभूपकुमाराश्वमत्सुतार्थ

जहि ॥६१ ॥इतिश्रुत्वामहीराजस्सर्वसेंन्यसमन्वितः॥कितवचसमाहूयमहद्युद्धमचीकरत् ॥६२॥कितवस्तुमायावीजवासर्वान्महा बलान् । तारकंचसमाहृत्यगुहायांसमुपागमत् ॥६३॥ तारकश्चतद्दुःसीध्यावाशंकरमुत्तमम् ॥ पाषाणभूतमगमन्महादेवप्रसादतः। {

हावलम् ॥ उवाचवचनंप्रेम्णपुत्रशोकेनदुःखितः ॥६॥ तारककेितवेनैवसंटतोदितिजेनवै ॥ यदित्वंमेसुतंदेहिकोटिस्वर्णददामितत्

कितवस्तूरुषविष्टकृष्णांशदेवाहिकम् ॥६९॥ बलान्मोहयित्वाजगर्जचपुनपुनः॥ सुखानिस्तदाशूरकतवंबलवत्तरम् ॥७०॥

स्वखङ्गनाशरस्तस्यांच्छत्वाराजानमागमत् ॥ त्रयस्तेसुखिनोभूत्वासुखानिप्रशस्यच ॥ ७१ ॥ महीराजायचद्दौतारकंकैतवंशिरः ॥ तदाभूपसुतादेवीसुखानिसमावरत् ॥ ७२ ॥ महीपतिस्तदागत्यतत्सुतांमदिरेक्षणाम् ॥ संबुद्धाविविधैर्वाक्यैर्भूमिराजान्तमागमत् ॥ ॥ ७३ ॥ तारकस्यतयासाद्वैविवाहोमुदितोऽभवत् ॥ कोटेिस्वर्णनृपात्प्राप्यवलखानिर्महाबलः ॥ ७४ ॥ प्रययौवंधुभिस्सार्द्धश्रश्रि याख्यपुरंशुभम् ॥ सूतउवाच ॥ गुर्जरेनृपतिश्चासीन्मूलवर्मामहाबलः ॥ ७५ ॥ प्रभावतीतस्यसुतादशपुत्रानुजाभवत् ॥ वलश्च प्रबलचैवसुलोवलवान्बली ॥ ७६ ॥ सुमूलश्चमहामूलोदुगॉभीमोभयंकरः ॥ करभोनामवैपक्षोललराजस्यसेवकः ॥ ७७ ॥ प्रभा/ वतींसमालोक्यमुमोहमदविह्वलः ॥ पंचवर्षांतरेजातेनभुक्ताकुमारिकी ॥ ७८ ॥ मूलवर्मामहीराजंसमाहूयससैन्यकम् ॥ वचनं प्राहनमात्माराजराजवचकुरु ॥ ७९ ॥ प्रभावर्तीशुभांकन्यांतृहरायद्दाम्यहम् ॥ इत्यु क्त्वानृहरंपुत्रंसमाहूयस्वमंदिरे ॥ ८० ॥१ ददौवेदविधानेनसुतांचनृहरायवै ॥ पक्षमात्रान्तरेयक्षकरभस्तत्रचागतः ॥ ८१ ॥ दंपतीपीडयामासजित्वासर्वमहीपतीन् ॥; महीराजस्तदादुःखीवत्सौवलवत्तरौ ॥ ८२ ॥ समाहूयकथित्वाग्रेरुरोद्बलवान्बली ॥ द्यालूवत्सजौवीरौकरभान्तमुपेयतुः ॥

  1. ॥ ८३ ॥ करभस्तौसमालोक्यतत्रैवान्तरधीयत ॥ नागपाइोनतौवद्वापीडयामासदंपती ॥ ८४ ॥ इतिश्रुत्वासकृष्णांशःकरभं

यक्षाकंकरम् ॥ बद्धायोगबलेनैवमोचयामासदंपती ॥ ८५ ॥ भ्रातरौतौसमागम्यनागपाशंतुचासिना ॥ छित्त्वसुमोद्बलवान्कोटि| स्वर्णगृहीतवान्॥८६॥भूमिराजःप्रसन्नात्मादेहलींमुदितोऽगमत् ॥ ॥ सूतउवाच ॥ ॥ काश्मीरेचनृपश्चासीत्कैकयोनामविश्रुतः॥८७॥ दशपुत्राश्चतस्यैवकन्याचमनावती ॥ कामःप्रकामःसंकामोनिष्कामोनिरपत्रपः ॥ ८ ॥ जयश्चविजयश्चैवजयन्तोजयवाक्षयः ॥

सभूपोभूमिराजंचसमाहूयवचोऽब्रवीत् ॥८९॥ पुत्रस्तेवैसरदोयत्कन्यांप्राप्मते ॥ गंधर्वस्सुकलोनाममत्कन्यांचशुभाननाम् ॥९॥

वर्धकुरुनृपश्रेष्ठदेहलींगंतुमर्हसि ॥ ९२ ॥ इतिश्रुत्वामहीराजोलक्षसैन्यसमन्वितः ॥ गृहीत्वादंपतीशीशंदेहलीनगरंययौ ॥ ९३ वैशाख्यांसुखजातायांसुकलोनामवीर्यवान् ॥ गंधर्वोदशसाहयैरुरोधनगरंरुषा ॥ ९४ ॥ नगराचवहिजतायेशूरामदविह्वलाः ॥ हत्वातान्सुकलःशीघ्रराज्ञेदुःखंचकारह॥९५॥भयभीतोमहीराजोध्यात्वासर्वमयशिवाम्॥सुष्वापनिशिशुद्धात्मातुष्टाभूजगि का॥९६॥ कृष्णांशादीवोधयित्वातैश्चसार्धसमागमत् ॥ तेषांचासीन्महद्युदंगंधर्वेणतदाह्निकम् ॥ ९७॥ बलखानिश्वलाश्छतगंधर्वमुत्तमम्। विदिनान्तेचसंहत्वासुखानिस्तथैवच ॥९८॥ सुकलश्चतदाकुद्वेोगांधर्वोचससर्जह ॥ बहुधातेगिंध्यस्तैश्चसाईसमारुधन् ॥९॥ भयभीतास्तदासर्वेरामांशंशरणंययुः ॥ आह्वादश्चप्रसन्नात्माशारदांसर्वमंगलाम् ॥ १०० ॥ दिवाक्तनतुष्टावतूद्रादुरभूच्छिा ॥

गंधवान्मोहयित्वाशुद्रावयामासशारदा॥१०१॥ पराजितेचगंधर्वेकृष्णांशोजनमोहनः ॥ महीराजमुपागम्यकोटिस्वर्णगृहीतवान्॥१०२॥

षोडशाळेचकृष्णांशेसंप्रादेपूिजके। मार्गमासंतुसंप्राप्तमर्दनश्वविवाहितः॥१०३॥ सूतउवाच॥पुंड्रदेशेमहाराजोनागवर्मामहाबलः । बभूवतक्षकपरोधर्मवाञ्जगतीतले ॥ १०४॥ पत्नीनागवतीतस्यतक्षकस्यसुताशुभा। पितुःशापेनसंजाताकालंगाधपतेसुता ॥१०५॥ दशैवतनयाश्चासन्कन्यातस्यशुभानना ॥ सुवेलानामविख्यातारूपयौवनशालिनी ॥ १०६॥ पुरोहितंसमाहूयमहीराजायचोदितः ॥ सगत्वाचकार्थत्वामनोविरतोमया।॥ १०७॥ महीराजस्तुतच्छुत्वत्रिलक्षवलसंयुतः॥ मंगलंकारयामासगत्वानागपुरेशुभे ॥ १०८॥ सुवेलापितरंप्राहदेहिमेनागभूषणम् ॥विवाहंहिकरिष्यामेिनोचेत्प्राणांस्त्यजाम्यहम् ॥ १०९॥इतिश्रुत्वानागवर्मामहीराजान्तमाययौ ॥ सुवेलायाअभिप्रायंवर्णयामासविस्तरात्॥१०॥इत्युक्तःसमहीराजोविस्मितःससुदुखितःाप्रेषयामासवैपत्रयत्राहादाद्यस्थिताः॥११॥ इतिज्ञात्वातदाऽहादःशूरपंचशतावृतः॥ कृष्णांशवत्सजैस्सादिनांतेचसमागमत् ॥१२॥ शतयोजनगामिन्योवाजिन्यश्चद्वियामके। प्र, सहस्रयोजनंवीर्यंतेषाँचैवदिनेनिशि॥१३॥ कलांशादुद्राअश्वावाजेनांचहरेःस्वयम् ॥ रत्नावस्यकलांशाश्वकपोतोहरणीभव॥१४॥ गायत्रोयोभवद्वाजीकालचक्रप्रवर्तकः ॥ तत्कलांशात्समुतोरिवदत्पपीहकः ॥ १५ ॥ हरिणीनामतच्छक्तिकलांशामिमागता। सुखानिपपहिस्थोवलसानेिकपोतगः ॥१६॥ आहादुश्चकरालस्थोबिंदुलस्थोहरेःकलागत्वातेतुमहीरार्जनत्वातुंगासमंययुः॥१७॥ प्रसन्नःसमहीराजोवचनंग्राहनम्रधीः ॥ ममपुत्राश्वयुष्माभूित्रयशूराविवाहितः।। ११८ । तथैवमूर्दनैवीरंसमुद्राह्यसुखीभव ॥ इति श्रुत्वासआहादोगत्वाभूतलमुत्तमम् ॥ ११९॥ रसातलंचविख्यातंनागिनींप्राहृनिर्भयः ॥ सुप्तोहितवभर्ताचपुंडरीकशुभाननः ॥ १२ ॥ बोधयाशुम्हाराज्ञिनागानांनोद्यांकुरु ॥ इत्युक्त्वासतिोवीरैपुंडरीकश्चमत्पतिः ॥ १२१ ॥ रुषाविष्टश्वलान्दाहयेवपुस्तव ॥ प्रबुद्धश्चतदाराजानागानांचमहाबलः॥१२३॥ वालामालांस्वदेहावजनयामासवीर्यवान् ॥ दृक्षातद्विषमुज्ज्वालंसध्यात्वासर्वमंगलाम् ॥ १२४॥शामयामासवलवान्देवीपूजनतत्परः ॥ पुंडरीकःप्रसन्नात्मानागभूषणमुत्तमम् ॥१२५॥ आहादायद्दौशीघ्रसर्वश्रृंगारसंयुतम्॥आह्वादस्तुहयारूटोमहीराजायदत्तवान् ॥ १२६॥ विवाहंकारयामासवैवाहिकविधानतः ॥ कोटिस्वर्णनृपात्प्रागृहीत्वाशीघ्रमाययौ ॥ १२७ ॥ हयविद्यासमारूढास्तेहयागेहमागताः ॥ ज्ञेयापंचशतंसवेंसारागृहमाययुः॥ १२८॥ सूतउवाच। मद्रदेशेषुयश्चासीन्मद्भकेशोमहाबलः ॥ पंचाब्दंपूजयामासस्वर्गवैद्यौसुरोत्तमौ। ॥ १२९ ॥तयोश्चवरदानेनदशपुत्राबभूविरे ॥ सुताकान्तिमतीजातारूपयौवनशालिनी ॥ १३० ॥ समहीराजमाहूयत्रिलक्षवलसंयुतम् ॥ ददौकन्यांविधानेनमद्रेशापूर्यवर्मणे ॥ १३१॥ नवोढांतुतदापानींसूर्यवर्मागृहीतवान् ॥ स्वगेहाययौशीघ्रमहीराजीवलैस्सह ॥ १३२॥ कर्बुरोनाममायावीविभीषणसुतोवली। राक्षसस्तत्रसंप्राप्तोदृष्टाकान्तिमतशुभाम् ॥ १३ ॥ मद्रकेशस्यतनयांदिव्यशोभासमन्वि ताम् ॥ जहारपश्यतांतेषांसह्याद्रिगिरिमाययौ ॥ १३४ ॥ महीराजस्तद्दुःखीविललापभृशंमुहुः ॥ देहलीगेहमागम्यदूतमाहूयसत्व रम्॥ १३९ ॥ कृष्णांशप्रेषयामासगत्वासमवर्णयत् ॥ ज्ञात्वातेतुहयारूढाशूराःपंचशतावृता ॥ १३६॥ सह्याद्रिगिरिमागम्यकृष्णां ु ८१॥ न्महींगता। अतोऽहंतद्वियोगेनत्यक्त्वालंकांमहापुरीम् ॥ १४० ॥ मद्रकेशामहंप्राप्यमद्रकेशभयादहम् ॥ नजद्दारयिांरम्यांतोषित्वा दिनंबहु ॥ १४१॥ अद्यमेवागासानामाकांतिमतीशुभा। जित्वामांचगृहाणाशुसम ॥ १४२| इतिथूवाकृष्णांशः खङ्गयुद्धमचीकरत् ॥ सप्तरात्रेणतंजित्वालब्ध्वाकांतिमतीशुभाम् ॥१४३॥ तदाचदेहलींप्राप्यमहीराजान्तमाययौ। कोटिस्वर्णदौराजा। कृष्णांशायमहात्मने ॥ १४४ ॥ सवीरोबंधुभिःार्धप्रमदावनमाययौ ॥ सूतउवाच ॥ पट्टनाख्येपुरेराजानामापूर्णामलोवली ॥१४५ ॥ वसूनाराधयामासपंचवर्षान्तरेसुदा ॥ तदाप्रसन्नास्तेदेवाद्दुस्तस्मैवरंशुभम् ॥ १४६॥ वरदानाचसंजातादृशपुत्रामहीपतेः ॥ विद्वन्मा लामुताजातारूपयौवनशालिनी॥१४७॥ तिद्ववाहार्थमाहूयमहीराजमावलम् ॥ सप्तलक्षवलैसाद्वैतत्पुत्रायमुतांद्दौ ॥ १४८ ॥ महीराजसुतोभीमःपत्नींप्राप्यमनोरमाम् ॥ गेहमागम्यतैसाद्वैदेहलीहर्षमाप्तवान् ॥ १४९ ॥ तदापैशाचदेशस्थःसहोदश्चमहीपतिः॥ म्लेच्छैश्चदशसाहस्रवद्वन्मालार्थमुद्यतः॥१५०॥ दैित्याज्ञयाप्राप्तकुरुक्षेत्रंशुभस्थलमूभित्त्वामूर्तीसुराणांगोरकैस्तीर्थजलंकृतम्। ॥ १५१ ॥ पत्रमालिख्यबलवान्महीराजायधर्मिणे ॥ स्वदूतप्रेषितस्तेनश्रुत्वाभूषोऽब्रवीदिदम् ॥ १५२ ॥ भवान्लेच्छपतीराजाि द्वन्मालार्थमुद्यतः ॥ मांशब्दवेधिनंविचिौर्यदेशधुरंधरम् ॥ १५३॥ इत्युक्त्वासविलक्षेश्वकुरुक्षेत्रमुपागतः॥ तयोश्चासीन्महद्युद्धमहो । रात्रंभयानकम् ॥ १५४॥निशीथेसमनुप्राप्तज्येष्टमासितमोमये ॥ पातालाद्वलिरागत्यदैत्यायुतसमन्वितः ॥ १५ ॥ नृपसैन्यंजघाना शुभक्षयित्वापुनःपुनः॥ भयभीतस्तदाराजाशारदांशरणंययौ॥१५६॥एतस्मिन्नेतरेदेवाकृष्णांशाद्यामहाबलः। १क्षणमात्रेणसंप्राप्तास्त दापदचरामुने ॥ १५७॥हत्वादैत्यान्सहस्रांस्तेवलिदैत्यमुपाययौ॥ देशाजौवत्सौवीरोदेवसिंहस्तथैवच ॥ १५८॥ स्वखङ्गेस्तर्पया||

मासदैत्यराजंमावलम् ॥ ताप्रसन्नेोबलवान्दैत्यराजोवलिस्वयम्॥१५९ ॥ वरंवरयतानाहतेतुश्रुत्वाछुवन्वचः ॥ आर्यदेशंचतेंदैत्या नागम्यतांत्वयासह ॥ १६० ॥ म्लेच्छदेशेसदाप्राप्यभक्षध्वंम्लेच्छधर्मगान् ॥ इतिश्रुत्वावचोघोरंविप्रियंचलिस्वयम् ॥१६१ ॥

कृष्णांशमुद्यंगत्वातुष्टावपरयागिरा ॥ तदाप्रसन्नकृष्णांशोवचनंग्राहनिर्भयः॥ १६२॥ यावदहंभूमिवासीतावत्त्वगेहमावस। तत्पश्चा दूमिमागत्ययथायोग्युकुरुष्वभो ॥ १६३॥इतिद्वचनंश्रुत्वासहोोनीलसंयुतः॥ पैशाचंदेशमगमत्पुनश्राप्तोरसातलम्। १६४॥

मिराजःप्रसन्नात्माकोटिस्वर्णददौतदा ॥ गजारूढाश्वतेपंचसंययुश्चमहावतीम् ॥ १६५॥ सूतउवाच ॥ वर्द्धनोभूमिराजस्यसुतःसर्वेभ्यउ; त्तमः॥ पंचमाब्द्वयोभूत्वाश्रीदंतुष्टावभक्तितः॥१६॥ वर्षांतरेचभगवान्ददौसर्वशुभंनिधिम्। तत्सर्वंनिधिभावेननृपकोशःसमन्ततः॥ ॥ १६७॥पूर्णोबभूवकणकोराजराजप्रभावतः॥ किंनरीनामयाकन्यामंकणस्यप्रकीर्तिता॥१६८॥कुवेरश्चद्द्रौतस्मैवर्द्धनायप्रियायच॥

इतितेकथितंसविवाहचरितंमुने ॥ १६९॥ धुंधुकारोमहाशूरोलक्षसैन्यसमन्वितः ॥ ब्रह्मानंदमुपागम्ययुद्धार्थायतमाह्वयत् ॥ १७० ॥ एकत्रिंशाब्दकेप्राप्तकृष्णांशेबलवत्तरे॥ एकाकीमलनापुत्रोदृष्टासैन्यमुपस्थितम् ॥ १७१ ॥ ब्राम्रचापमादायचार्धसैन्यमदाहयत्। पंचायुताश्वतेशूराभयभीतादिशोगताः॥ १७२॥ धुंधुकारोरर्णत्यक्त्वाभूमिराजसुपागमत् ॥ महीराजस्तदादुःखीभयभीतःसमंतत ॥

॥ १७३॥ महीपतिंसमाहूयचंद्रभटुंचसोऽब्रवीत्।। कथंजयोमेभवितातत्सर्वमंत्रयाशुवै ॥१७४ ॥ महीपतिस्तदाग्राह्यशृणुभूशिरोमणे॥

कृत्वानारीमयवेषंचामुंडंबलशालिनम् ॥ १७५॥ वेलांमत्वाचतद्दोलांब्रह्मानंदायचार्पय ॥३शूराश्चत्वारस्तेसुताधुकारेणसंयुताः॥१७६॥ छद्मनाचस्वशत्रैश्वघातयेयुस्तभूर्जिताः ॥ इतिश्रुत्वामहीराजोब्रह्मानंदायहर्षितः ॥ १७ ॥ तथाकृत्वाद्द्वादालापंचशूरश्चालिताम् ॥ सायंकालेतुसंप्राप्माघशुक्राष्टमीदिने॥ १७८॥ वेलावंशश्चचामुंडोब्रह्मानंदमुपायौ ॥छद्मनाचत्रिशूलंचवलात्कृत्वारिपोर्दरे॥१७९॥ रुरोदवलाञ्छूरस्तेतुशूराःसमागताः॥तारकोदितंबाणे:सूर्यवर्माचतोमरैः॥१८०॥भीमश्चगद्याचात्रवर्द्धनश्चतदासनाधुकाश्चभछे नजघानपुिमूर्द्धनि ॥१८१ ॥ मूर्छितपतितोभूमौब्रह्मानंदोमहावलः॥ महद्रणयुतस्तत्रस्वखङ्गंचसमादुत् ॥ १८२॥ भीमस्यचशिरः कायाद्वर्द्धनस्यतथैवच ॥छित्वातथैवभूमध्येसूर्यवर्माणमागतः॥ १८३॥ तारकोधुंधुकारश्चचामुंडश्चतथैवच ॥ ब्रह्मानंदंतदात्यक्त्वा भपु०|महीराजान्तमाययौ॥१८४॥ तेषुतेषुपुत्रेषुमहीराजोभयातुरः॥ वेलापार्थमुपागम्यरुरोद्वहुदुखितः ॥१८५॥इतिश्रुत्वातावला| शरुचिराविताम् ॥ १८७॥ कात्वंकस्युसुतारम्यासंग्रामेमामुपस्थिता॥ लैदेहिमहासुधुवचनंकुरुमुप्रियम् ॥ १८॥ इतिश्रुत्वत दावेलाजलंदत्त्वाशुचान्विता ॥ वचनंप्राहवैरात्रौथूणुत्वंललनासुत ॥१८९॥ वेलानाममहीभर्तुःसुतार्हत्वामुपस्थिता ॥ मत्पतिश्चभवा चीछद्मनावंचकैतः ॥ १९०॥ जीवनंकुरुराजेंद्रभुक्ष्वभोगान्मयासह ॥इत्युक्तसतुतामाहकलिकालेसमागते ॥ १९१॥ जीवनान्म समारुह्यपूर्वेचकपिलान्तिकम् ॥ गत्वान्नात्वाचविधिवत्तोऽग्रेजग्मतुर्मुदा ॥ १९३ ॥ पृथक्पृथक्सुतीर्थानिन्नात्वादत्त्वाचजग्मतुः ॥ दक्षिणेसेतुबंधान्तेपश्चिमेद्वारिकामनु ॥ १९४॥ उत्तरेबद्रीस्थानेन्नात्वार्तार्थानिजामतुः ॥ गंधमादनमागत्यब्रह्मानंदोमावल ॥१९५॥ वेलामुवाचवचनंभाद्रशुकूष्मदिने ॥देहंत्यजामभोरातिारकंजभूितले ॥१९६॥ इतिश्रुत्वातुसाहस्वामिन्मळूचनंकुरु ॥ कुरु। क्षेत्रमयासाद्वैभवान्चैगंतुर्महति ॥१९७॥ स्थित्वातत्रसमस्तांतोभजत्सर्वमंगलम्। अहंमहावतींप्राप्यपुनर्वेदेहलींप्रति ॥ १९८॥ तार कंचतथाहत्वात्वत्समीपंत्रजाम्यहम् ॥ इत्युक्तःसतथेत्युक्त्वाब्रह्मध्यानपरोऽभवत् ॥ १९॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्व णिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयएकात्रंशोऽध्यायः ॥ ३१ ॥ ॥ छ ॥ ॥ सूतउवाच ॥ ॥ द्वात्रिंशाब्दे

चकृष्णांशेसंप्राप्योगरूपिणी ॥ वेलानामशुभानारीहरिनागरसंस्थिता ॥ १ ॥ महावतींसमागम्यसभायांतत्रचाविशत् ॥ एत

स्मितंतरेप्रातःकृष्णांशाद्यान्महाबलान् ॥२॥नत्वापरिमलंभूपवेलावचनमब्रवीत् ॥ महीपििप्रयंमत्वाकृष्णांशांनृपदुष्प्रियम् ॥ ३ ॥ त्वयामेघातितोभर्तात्रानंदोमहाबलः ॥ महीराजसुतैधूर्तस्तारकॉर्महाबलैः ॥ ४॥ नारीवेपंचामुंडंधुंधुकारेणवैकृतम् । स्वामिनं|॥ प्रतिचागम्यतेजशुश्छद्मनाप्रियम् ॥५॥ कुरुक्षेत्रंस्थितस्वामीमहत्यामूर्छयावितः॥ तस्मायूयंमयासागर्तुमर्हथतंप्रति ॥६॥ इति। घोरतमंवाक्यंश्रुत्वासवेंशुचान्विताः॥धिग्भूपचिमलनांताभ्यांनोपातितःसखा ॥ ७॥ इत्युक्त्वोचैश्चरुरुदुकृष्णांशाद्यामहावलाः ॥ पाणिप्रेषयामासुःस्वकीयान्भूपतीन्प्रति ॥८॥ क्रोधयुक्तातदावेलालिखित्वापत्रमुल्वणम् ॥ महीराजायसंप्रेष्यमलनागेहमागमत् ॥९॥ तत्पत्रंचमहीराजोवाचयित्वाविधानतः॥ज्ञात्वातत्कारणंसवैतच्छूणुष्वविशांपते ॥ १० ॥ चिन्ताकलेवरंप्राप्यसुखनिद्रव्यनाशयत् ॥ आहूयभूपतीन्सर्वान्योयुदोन्मुखोऽभवत् ॥ ११॥ चतुर्विशतिलझैश्वशूरैर्भूपसमन्वितैः ॥ कुरुक्षेत्रंययौशीत्रंधृतराष्ट्रांशसंभवः ॥ १२॥ तथापरिमलोभूपोलक्षषोडशासैन्यपः॥ द्वपदांशोययौशीघंवेलयास्वकुलैसह ॥१३॥ स्यमन्तपंचकेतथिंशिविराणिचकारह ॥ ब्रह्मा नंदस्थितोयत्रसमाधिध्यानतत्परः ॥ १४ ॥ गंगाकूलेचतेसर्वेकौरवांशामहावलाः ॥ शिविराणिविचित्राणिचकुस्तेविजयैषिणः ॥ १५ ॥ कृत्वातेकार्तिकीस्नानंदत्वादानान्यनेकशः । मार्गकृष्णद्वितीयायांयुद्धभूमिपाययुः ॥ १६। विष्वक्सेनीयभूपालोलहरस्तऋचागतः। कौरवांशाश्वतत्पुत्राषोडशैवमावलाः॥ १७॥ पूर्वजून्मनियामतन्नामाश्रिताह। दुस्सहोदुझालचैवजलसंधसमसहः ॥ १८॥ दिस्तथानुर्विद्श्वसुवाहुर्दष्धर्षणः॥ दुर्मर्षणश्चदुष्कर्ण:सोमकीर्तिरतूद्रः ॥ १९॥ शलसत्वोविवित्सुश्चक्रमाज्ज्ञेयामहाबलाः ॥ तोम रान्वयभूपालोवाहीकपतिरागतः ॥२०॥त्रिलक्षेश्चतथासैन्यैःसप्तपुत्रैश्वभूपतिः ॥ चित्रेोपचित्रौचित्राक्षश्चारुश्चित्र:शरासनः ॥२१॥ सुलो| चनःसवर्णश्चपूर्वजन्मनिकौरवाः ॥ तेषागंशाःक्रमाज्जाताअभिनंदनदेहजाः॥ २२॥ महानंदश्चनंदश्वपरानंदोपनंदकौ ॥ सुनंदश्वसुरानंदः नंदकौरवांशकः॥२३॥ नृपःपरिहरवंशीयोमायावर्मामहावली ॥ सैन्यलक्ष्युतप्राप्तोदृशपुत्रसमन्वितः॥२४॥ दुर्मदोदुर्विगाहश्चनंद श्वविकटाननः॥चित्रवर्मासुवर्माचसुदुर्मोचनएवच ॥२५॥ ऊर्णनाभसुनाभश्चोपनंदथकौरवाः॥ तेषामंशाकमाजातासुतागपतेस्मृ| ताः॥२६॥ मत्प्रमत्तउन्मत्तःसुमत्तोदुर्मदस्तथा।। दुर्मुखोदुईरोवायुसुरथोविरथकमात्॥२७॥ शुष्ठवंशीयभूपालोमूलवर्मासमागतः । लक्षसेन्यैश्चवलवादशपुत्रसमिन्वतः॥२८॥ अयोवाहुर्महावाहुश्चित्रांगचित्रकुंडलः॥ िचत्रायुधोनिपंगीचपाशवृिंदारकस्तथा॥२९॥ दृढवर्मादृढक्षत्रःपूर्वजन्मनिकौरवाः ॥ तेषामंशामहींजातागृहेतेमूलवर्मणः ॥ ३० ॥ बलश्चप्रबलश्चैवसुबलोवलवान्बली ॥ सुसू; भीमवेगोभीमवलोवलाकीवलवर्द्धनः ॥ उग्रायुधोदंडधरोदृढसंधोमहीधरः ॥३३॥जरासंधःसत्यसंधःपूर्वजन्मनिकौरवाः ॥ तेषामंशास).

  • "|मुद्भताकैकयस्यगृहेशुभे॥३४॥ कामश्पकामसंकामोनिष्कामोनरपत्रपः ॥ जयश्वविजयश्चैवजयन्तोजयवाञ्जयः ॥३५॥ नागवंशी "

यभूपालोनागवर्मासमागतः ॥ लक्षसेनान्वतःप्राप्तोदशपुत्रसमन्वितः॥ ३६ ॥ पूर्वजन्मनियन्नामाताम्राकौरवाभुवि ॥ पुंड्रदेशापतेःपुत्रा जातादशशिवाज्ञया॥३७॥उग्रश्रवाउग्रसेनासेनानीर्दष्परायणः॥अपराजितःकुंडशायीविशालाक्षोदुराधरः ॥३८॥ दृढहस्तमुहस्तश्चसु तास्तेनागवर्मणः ॥ मद्रकेशसमायातस्तोमरान्वयसंभवः॥३९॥ लक्षसैन्यैर्युतोराजादशपुत्रसमन्वितः ॥ वातवेगसुवर्चाश्वनागतोग्र याजकः॥४०॥आदिकेतुश्चवक्शीचकवचीकाथएवचा ॥कुंडश्चकुंडधारश्चकौरवाःपूर्वजन्मान ॥४१॥ तन्नामाभुविवैजातामद्रकेशस्यमंदिरे। नृपशार्दूलवंशीयोलूक्षसैन्यसमवितः ॥ ४२ ॥ पूर्णामलोमागधेशोदृशपुत्रून्वितोयौ ॥ वीराहुर्भीमरथश्चोग्रश्वधनुर्धरः ॥ १३॥ रौद्रकर्मादृढरथोऽलोलुपश्चाभयस्तथा॥ अनाधृष्टकुंडभेदीकौरवापूर्वजन्मनि ॥ ४४ ॥ पूर्णामलस्यवैगेहेतन्नामाभुविसंभवः ॥ मंकण: किंनरोनामरूपदेशेमहीपतिः॥ ४५ ॥चीनदेशात्परंपारेरूपदेशःस्मृतोबुधैः ॥ नरकिन्नरजातीयोवसतिप्रियदर्शनः ॥ ४६॥ मंकणश्चत दष्ट्रातकिन्नरायुतसंयुतः॥ अष्टपुत्रातिप्राप्तयत्रसर्वपास्थिताः॥ १७॥ िववीप्रथमचैवप्रमाथीदीर्घरोमकः ॥ दीर्घबाहुर्महावा व्यूढोराकनकध्वजः ॥ ४८॥पूर्वजन्मनियामातन्नामाकिन्नराभुवि ॥विरजांशाश्वयोजातोमंकणोनामकिन्नरः ॥४९॥नेत्रसिंहःसमायात

लक्षसैन्यसमन्वितः ॥ शल्यांशःसतुविज्ञेयःशार्दूलान्वयसंभवः ॥ ६० ॥ तदागजपतीराजालक्षसैन्यसमन्वितः ॥ संप्राप्तशकुनेरंशस्त्य

क्वागेऽस्यपुत्रकान्॥६॥ मयूरवजष्वपिलक्षोन्यसमवितः ॥ मकरंदंगृहेत्क्व विराटांशुःसमागतः॥५२॥ वीरसेनसमायातः ॥ ( कामसेनसमन्वितः ॥ लक्षसेनान्वितस्तवचोग्रसेनांशसंभवः॥ ५३॥ लक्षणश्चसमायातःसप्तलक्षवलैर्युतः ॥ संत्यज्यपद्मिनींनारींमहत्क ष्टनभूपतिः॥१४॥तालोधायपालश्चलहिस्तथैवच । भीमस्यांशोयुसोश्चकुंतिभोगस्यवेक्रमात्॥९॥ आहाद्श्वसमायातः |कृष्णांशेनसमन्वितः ॥ जयन्तेनचवैवीरोलक्षसैन्यान्वितोवली ॥५६॥ जगन्नायकएापेिशूरायुतसमन्वितः ॥ संप्राप्तोभगदत्तांशोगौतमा ुन्वयसंभवः ॥५७॥ अन्येचक्षुद्रभूपाश्चसहस्राब्या:पृथक्पृथक् ॥ कुरुक्षेत्रंपरंस्थानंसंययुर्मदविह्वलाः॥ ५८॥ मूलवर्माचनृपतिःसपुत्रोल क्षसैन्यपः॥ नृपंपरिमलंप्राप्यसंयुक्तोदेहलीपतिः॥९॥ कैकयोलक्षसेनाब्यसपुत्रोनृपतिस्वयम् ॥ नृपंपरिमलंआप्यसयुद्धार्थमुपस्थितः ॥ ६० ॥नेत्रसिंहश्चनृपतिःसवीरोलक्षसैन्यपः ॥ मयूरध्वजएवापिलक्षपाशिवंशिनम् ॥६१॥ वीरसेनश्चलक्षाढ्यःसपुत्रश्चंद्रिपक्षगः॥ लक्ष [[णःसप्तलक्षायोयुद्धार्थसमुपस्थितः ॥६२॥ आहादोलक्षसैन्याव्यःपक्षगर्श्वद्रवंशिनः ॥ त्रिलक्षसंयुतोराजाचंद्रवंशोरणोन्मुखः ॥ ६३ ॥ एवंषोडशलक्षाव्यस्थितःपरिमलोरणे ॥ लहरोभूपतिश्रेष्ठोलक्षपुत्रसंयुतः॥६४॥ महीराजसुपागम्ययुद्धार्थसमुपस्थितः ॥ अभिनंदन एवापसृपुत्रोलक्षसैन्यपः ॥६॥ मायावर्माचुपतिःसपुत्रोलक्षसैन्यपः । नागवर्मासमायातःसपुत्रलक्षसैन्यपः॥६६॥ मद्रकेशुःसपुत्रश्च लक्षसैन्योरणोन्मुखः॥ पूर्णामलासपुत्रश्चलक्षपञ्चैवपक्षगः ॥६७॥ मंकणकिंनरोनामसपुत्रस्तत्रसंस्थितः ॥ गजराजःसमायातोमहीराजं हिलक्षपः ॥६८॥ धुंधुकारःसमायातःपंचलक्षपतिःस्वयम् ॥ पुत्रःकृष्णकुमारस्यभगदत्तःसमागतः ॥६९॥ त्रिलक्षवलसंयुक्तोमहीराजं। महीपतिम् ॥ दलवाहनपुत्रश्चदेशागोपालसंस्थितः॥७० ॥ अंगदस्तत्रसंप्राप्तसायुतोदेवकीप्रियः ॥ महीराजमुपागम्ययुद्धार्थसमुपस्थित ॥ ७१ ॥ कलिंगश्चनृपःप्राप्तत्रिकोणश्चतथैवच ॥ श्रीपतिश्चतथाराजाश्रीतारश्चतथागतः ॥७२॥ मुकुंदश्सुकेतुश्चरुहिलोगुहिलस्तथा । इन्दुवारश्चक्लवाञ्जयंतश्चतथाविधः ॥ ७३ ॥ सर्वेदशसहस्राब्यामहीराजमुपस्थिताः ॥ महीराजस्यपक्षेतुसहस्रक्षुद्रभूमिपः ॥ ७४ ॥ तेतुसाहस्रसेनाठवामीराजमुपस्थिताः ॥ तेषांमध्येचवैभूपाद्विशतान्देहलींप्रति ॥ ७५ ॥ ससैन्यान्प्रेषयामासराष्ट्ररक्षणहेतवे ॥ एवंसदेहलीराजाचतुर्विशतिलक्षपः ॥७६॥ युद्धमष्टादशाहानिसंजातंसर्वसंक्षयम् ॥ शृणुयुद्धकथांरम्यांभृगुवर्थसुविस्तरात् ॥ ७७ ॥ मार्गकृष्णद्वितीयायांमहीराजोमहाबलः ॥ आहूयलहरंभूपंवचनंग्राहिनिर्भयः ॥ ७८ ॥ भवान्सपुत्रसेनाढचेोधुकारेणक्षितः ॥ चामुंडेनयुतोयुद्वेगंतुमर्हतिसत्तम ॥ ७९ ॥ इतिश्रुत्वायौशीग्रंकुरुक्षेत्रेमहारणे । तदापरिमलोराजामयूरध्वजमेवद्देि ॥ ८० । ८४॥||श्रुत्वातुवचनंमयूरध्वजएहि ॥ ८२ ॥ लक्षसैन्यान्वतप्राप्तोलहरंतृपतिंप्रति ॥ तयोश्चासीन्महद्युद्धंसेनयोरुभयोरणे ॥ ८३ ॥||अ० सेनातुलुक्षीरस्यतत्रयुद्धेप्रकीर्तिता ॥ एोरोगजास्तत्रज्ञेयापंचशतंरणे ॥ ८४ ॥ हयाश्चपंचसाहस्रापत्यस्तद्वणादश। एतेसै। न्यानराज्ञेया सैन्यांश्चपृणुष्वभोः॥८५॥ शानांपचराणांचपतिर्नाम्नासपत्तिपः ॥ पंचानांचहयानांचपतिर्नाम्नासगुल्मपः ॥८६॥ पंचानांचगजानांचपतिनाम्नागजाधिपः ॥ एतैःसारथीज्ञेयोरणेऽस्मिन्दारुणेकलौ ॥८७॥ उष्ट्रारूढाःस्मृताढूताश्चत्वारिंशचतद्वले ॥| शतयस्तत्रसाहस्रास्तेषांमध्येपृथक्पृथक्॥८८॥षटत्रिंशातिपदचरास्तेषांकर्माणिमेशृणु॥ दशगोलकातारोदातत्पुष्टिकारकाः॥८९॥ दृशचाकरास्तान्वैत्रयस्तेवदियिनः॥ त्रयोदृष्टिकराज्ञेयात्रियामेषुपृथक्पृथक् ॥९०॥ शेषाशूद्रास्तुसेनानांशूरकृत्यपरायणाः ॥

एवंचलक्षवीराणासनातनप्रकीर्तिता॥९१॥ तत्रासीतुमुलंयुटुंधर्मेणचसमंततः॥ प्रातःकालात्समारभ्यमध्याहॅसैन्ययोयोः॥९२॥

तत्पश्चाद्याममात्रेणसैन्यपायुद्धमागताः ॥ तत्पश्चाचमहाशूराधुंधुकाराद्योवलाः॥९३॥ याममात्रंचयुद्धायसंस्थितारणमूर्द्धनि ॥ चामुं; डेनचकृष्णांशोधुंधुकारेणचेंदुलः॥ ९४॥ भगदत्तेनवैदेवकृतान्युद्धदुर्मदम् ॥ सायंकालेतुसंप्राप्तसर्वेशूराःक्षयंगताः ॥ ९ ॥ कृष्णां शास्तत्रचामुंडजित्वातुलहरात्मजान् ॥ षोडशैवजघानाशुघटमात्रेणवीर्यवान् ॥९६॥ दृष्टौशंखंप्रसन्नात्मालक्षणान्तमुपाययौ ॥ चामुं डोधुंकारश्चभगदत्तोयुतःशतैः॥९७॥ महीराजमुपागम्यसुषुपुनिििनर्भयः॥ इन्दुलोदेवहिश्चसहस्रसंयुतौमुदा॥९८॥गत्वापर मलंभूपंरात्रोसुषुपतुस्तदा॥ प्रातकालेतुसंप्राप्तृतीयायांभयंकरे ॥ ९ ॥ महीराजस्तदाहूयतृपंगजपतिवली ॥ वचनंप्राहभोराजा }न्यत्रिवीरैःसुरक्षितः॥ १० ॥ स्वकीयैर्लक्षसैन्यैश्चगंतुमर्हसिवैरणे ॥ तदापरिमलोभूपोनेत्रसिंहंमहीपतिम् ॥१॥ युद्धायाज्ञापयामास , कृष्णांशाःसुरक्षितम् ॥ तयोश्चासीन्महद्युद्धंसेनयोरुभयोक्रमात् ॥ २ ॥ हयाहयैःक्षयंजमुर्गजाश्चैवतथागजैः ॥ पचराःपचरैःसार्द्ध#|" शतझ्यश्चातन्निभिः ॥३॥ अपरामुनिश्रेष्ठनेत्रसिंहोमहावलः॥ महागजंगजपतिंगत्वायुद्धमचीकरत् ॥ ४ ॥ परस्परंचविरथौसंछि ऋधनुषौतदा ॥ खङ्गहस्तौमहींप्राप्यचक्रतूरणमुल्बणम् ॥ ५ ॥ अन्योन्येनवर्धकृत्वास्वर्गलोकमुपागतौ ॥ इन्दुलस्तंतुचामुंडदेवा धुंधुकंतथा ॥ ६ ॥ कृष्णांशोभगदत्तंचजित्वाराजानमाययुः ॥ शेष:पंचशतेशूरैस्तैःाद्वैलक्षणंप्रति ॥ ७ ॥ पराजिताश्चतेसर्वेसहस्रः साहताययुः । प्रातःकालेतुसंप्राप्महीराजोमहाबलः ॥८॥ मायावर्माणमाहूयवचनंग्राहनिर्भयः ॥ भवान्दशसुतैवरैिर्लक्षसैन्यैश्वसंयुतः।

॥९॥ सर्वशत्रुविनाशायगंतुमर्हतिसत्तम ॥ इतिश्रुत्वासष्ट्रपतिान्संवाद्यचाययो ॥ ११० । दृष्टापरिमलोभूपोमायावर्माणमागतम्।,

जगन्नायकमाहूयवचनंग्राहनिर्भयः॥११॥ भवान्दशसहस्रश्चाद्वैतैत्रिभिरिन्वतः ॥ गन्तुमर्हतियुद्धायशीघंमद्विजयंकुरु ॥१२॥ इति श्रुत्वायौशीघंसेनयोरुभयोर्महत् ॥ युद्धंचासीन्मुनिश्रेष्ठयाममात्रभयानकम् ॥१३॥ हतास्तेदशासाहस्राकृष्णांशाःसुरक्षिताः ॥ शंखा न्दध्मुश्तेसवेंचांगदेशनिवासिनः॥ १४॥ एतस्मिन्नेतरेधीराकृष्णांशाद्यास्तुरीयकाः॥ याममात्रेणसंजघ्नुर्लक्षसैन्यंरिपोस्तदा ॥ १५ ॥ अपराङ्गेमहाराजोमायावर्मासुतैःसह॥ कृष्णांशदेवसिंहंचसंप्राप्तोजगनायकः॥ १६॥ अथाङ्गभूपंदापुत्रयुतंकृष्णांशएवाशाजगामशीघ्रम्॥ हयस्थितोवीरवरःप्रमाथीकलैकजातोमधुसूदनस्य ॥१७॥ ततोंगभूपत्रिभिरेवबाणैरताडयन्मूचिपार्श्वयोवें ॥ अमर्षमाणोवलवान्मही पतिर्दूडैर्हतःकालइवाशुसर्पः॥१८॥हयंसमुडीयसपुष्करान्तंतोभ्यगातंतृपतिरथस्थम्॥हयस्यपातैर्विस्थीचकारसएखभूपोऽसिमुपाद्धान ॥ १९ ॥ सेनासिनादुिलमंगल्यंकृत्सकृष्णांशमुवाचवाक्यम् । कोलम्यात्वनाशनायत्यजिताभूपतयःप्रधानः ॥ १२० ॥ तदैवकीर्तिर्भवितामाशुत्वाभवतंचसुखभिवामि । इत्युक्तवन्तंनृपतिमहान्तंस्वेनासिनातस्याशरोजहार ॥ २१ ॥ हतेऽङ्गभूपेदशतस्य पुत्रास्तमेवजग्मुर्युधिकौरवांशाः॥ तानागतानिंदुलएखपंचजघानबाणैस्तुतदासमन्युः॥३२॥ उभौचदेवस्तुजघानतत्रभलेनाद्वेिननृपा त्मजौच ॥ ज्येष्ठसुतंगौतमएवहत्वाद्वौयौसकृष्णांशउपाजगाम ॥२३॥ शंखान्यद्ध्मूरुचिरानास्तेप्रदोषकालेशिविराजिमुः ॥ श्रमा न्वितास्तेसुषुपुर्निशायांप्रातःसमुत्थायसुकर्मकृत्वा॥ २४॥ गत्वासभायांनृपतिप्रणम्यवाक्यंसमूचुःश्रृणुचंद्रवंशिन् । अद्येवसेनापतिर स्तिकोवैचाज्ञापयास्मापितस्यगुयै ॥ २५॥ श्रुत्वाहभूपोद्यतुवीरसेनसकामसेनःस्वबलैसमेतः ॥ रणंकरिष्यत्यचिरेणवीरास्तस्मात्सु

रणायगच्छशुसुतैसमेतोल स्वसैन्यैरुतभूपवर्य। हत्वारिंपुंधेोरतमंहिीरंपतिमहान्तंयुधिवीरसेनम् ॥२८॥ इत्युक्तवंतंनृपतिप्रणम्य १अ अ

सुवादयामासतदाविीरः॥ तयोर्वभूवाशुरणोमान्सुसेनयोसंकुलयुद्धकार्ययोः ॥२९॥ त्रियाममात्रेणहताश्वसविमानमारुह्यययुश्च नाकम् ॥ तेषुसर्वेषुचनागवर्मासुषुवैषाद्भू पमाह ॥१३०॥ भवान्वसैन्यश्चतथैवचाहंभवान्पुत्रश्चतथाहमेव । संस्मृत्यधूमकुरुयुछ

माशुतोरथस्थसुधनुगृहीत्वा ॥३१॥बाणैश्चवाणान्भुवितौचछित्त्वावभूवतुस्तौविरथौनृपायौ ॥ सङ्गेनसङ्खचतथैवछित्त्वाविमानमारु

ह्यगौहिनाकम्॥३२॥ सकामसेनःस्वरिपोश्चपुत्राक्षधानबाणैश्चतदाष्टसंस्थान् ॥ ज्येष्ठद्वयोकोपसमन्वितौतंगृहीतवङ्गौचसमीयतुश्च ॥३३॥रिपोशिरोजह्नतुरुग्रवेगौसकामसेनस्यकबंधएव ॥ हत्वारिपूतौचतामिलित्वास्वगैययुस्तेचविमानरूढाः ॥३४॥ तेषुसर्वेषुत दात्रयस्तेचामुंडकाद्याजगनायकंते ॥ रुद्धासमेतःस्वारेकठोरैर्जघ्नुस्तमथंहरिनागरंच ॥ ३५॥ सदिव्यवाजीचतास्वपक्षेौप्रसाय्येसे नाशुरिपुंजगाम ॥ सधुकारस्यगजंविहत्यचामुंडकस्यैवगजविमर्च ॥३६॥ रथंचभूमौभगदत्तकस्यविचूण्र्यशीग्रंचनभोजगाम । प्रवा द्यशंखंजगनायकश्चकृष्णांशमागम्यकथांचकार ॥३७॥निशामुषित्वानगनायकाद्याश्रातःसमुत्थायरणप्रजग्मुः ॥ तद्महीराजता । कारीसकिन्नरेशंकणकंपुत्रम् ॥३८॥उवाचराजभ्छूणुकिन्नराणांमहावलास्तेरिपोममैते ॥ विनाशायाशुप्रवलारिघातान्वैर्नसार्द्धयुधि। वैमनुष्या ॥३९॥इत्युक्तवान्मंकूणभूपतिस्तुययौसपुत्रोऽयुतसैन्यपश्च ॥ तमागतंतविलोक्यराजावीरान्स्वकीयांश्चसमादिदेश ॥११॥ मनोरथस्थेोजगनायकश्चसतालनोवैवडवविगृह्य ॥ करालसंस्थश्चतदाजयन्तोविगृह्यचापंतराजगाम॥ ४१॥पीहकस्थश्वसरूपणवेज गामकृष्णांशसमन्विताश्च ॥ सलसिंहोगजमत्तसंस्थसधान्यपालोहयमारुरोह ॥ ४२ ॥ समंततकिन्नरसैन्यघोविनाशयामासुरुपांशु | खङ्गे ॥ विनष्टमानेत्रिसहस्रसैन्येसकिन्नरेशस्तराजगाम ॥ ४३॥घ्यावाकुवेरंचगृहीतचापोनभोगतस्तवभूवमूक्ष्मः ॥ १४॥ अट्ट चवद्धाकृष्णांशमागम्यपौनमाम ॥ तदातुतेशत्रुसहस्रसैन्येनिशाम्यवछंकणकंनिजेंद्रम्॥१४६॥निर्वघोरंरुरुधुश्चसर्वान्मायाविनोगुह्यक मस्रमूहुः ॥ दिनेषुसप्तषुतथानिशासुबभूवयुद्धंचसमंततस्तैः॥ १४७॥श्रमान्विताःसप्तमहाप्रवीराहतेषुसर्वेषुसुषुपुञ्चवैयदा ॥ तदाकुवे रंकणकश्चध्यात्वालब्ध्वावरंबंधनमाशुछित्त्वा॥ १४८॥ सुप्तान्समुत्थायचसप्तशूरान्निशीथकालेसचकारयुद्धम् ॥जित्वाचतान्षट्सवरप्रभा वांस्तदुलेनैवरणंचकार॥ १४९॥ गृहीतखङ्गौरणघोरमत्तौत्वातोंवैभुवितौययुश्च। प्रजग्मतुर्नाकमुपान्तदेवोसंस्तूयमानोसुरसत्तमै श्च ॥ १५० ॥ ततःप्रभातेविमलेविजातेरुरोदरामांशाउतालाप ॥पापैकलापैःपरिपीड्यमानकुलान्वितःसर्वयुतोमुनींद्र ॥ १५१॥ सपं चशब्दंगजमारुरोहत्रिलक्षसैन्यैस्तरसाजगाम ॥ तदामहीराजउताहशृण्वन्गच्छध्वमचैवमयासमेताः ॥ १५२॥ स्वपंचलक्षेप्रवलैश्वशूरै सारुरोधाशुपिीश्वसेनाम् ॥ तयोर्वभूवाशुरण:अघोरोनिर्दतोर्युदनिमित्तकानाम्॥१३॥ िनयाममात्रेणहताश्वसर्वेदयोश्चपक्षाला लिनश्च ॥ तदामहीराजउताययौवैसमंडलीकश्चधनुर्विगृह्य ॥१५४॥ सधुंधुकारश्चतदाजगामरथस्थितंलक्षणमुग्रवीरम् ॥ तोद्योवैभग दृक्तमेवचामुंडकंभीष्मकराजसूनुः॥१५॥ सपंचशब्दंगजमास्थितोवैगतःसएखाशुजगामभूपम् ॥ धनुर्विगृह्याशुगमुल्बर्णचनृपस्थित श्राथभयंक्रंच ॥१५६॥ गजंप्रमांशिवदूतमुग्रमादहन्तामुवाचवाक्यूम् । अयेप्रमत्ताग्रगजेंद्रशूरजयंचमेदेििशवप्रत् ॥ १७ ॥ समंडलीकोरणदुर्मदश्चरामांशाआहादतिप्रसिद्धः ॥ तस्माचमांरक्षजवेनहस्तिन्महाबलात्कालराचवीरात् ॥ १५८॥ इत्येवमुक्तनृपतिं सहस्तीवचस्तमाहाशुश्रृणुष्वराजन् ॥ यावदहँवैतनुजीवधारीतावद्रवाञ्छत्रुभयंकरश्च ॥ १५९ ॥ इत्युक्तवंतंचगजंप्रमत्तंसपंचशब्द श्वतदास्वदैतैः ॥ मुखैचतुर्भिश्चविदार्यशत्रोर्ननर्दघोरंसमहेंद्रदत्तः॥ १६० ॥ सरुद्रदत्तश्चगजःप्रमत्तोरुषान्वधावत्तरसागजेंद्वम्॥रिपुं स्वपदांचखान्कुंभैस्वतुंडदैडेनतुढंप्रकुर्वन् ॥ १६१ ॥ अवापमूर्छचसपंचशब्दस्तदाशुभूपंप्रतिमंडलीकः ॥ स्वतोमरणांगवणं

प्रदत्वाखङ्गेनहत्वागजराजमुग्रम् ॥ जगामपद्यांसरिपुप्रमाथीयशस्थितश्चेन्दुलउग्रधन्वा ॥ १६२ ॥ उत्थायपुचविलप्यमाः

पित्निस्वकीयप्रतिचाजगाम ॥ तदाप्रमौचगजौसुमूछत्यक्त्वापुनश्चक्रतुरेवयुद्धम् ॥ सलक्षणःखङ्गरेणवाणात्रिपोश्चत्वाि भ०g०|निजवैष्णवाधम् ॥ १६३ ॥ द्धारचापंचसुमंयित्वाधुकारंचगजंददाह ॥ हतेतस्मिद्विजमुख्यवंधौसभूमिराजञ्श्वगृहीतचा प्र० ८॥ पः ॥ १६४ ॥ शरेणरौद्रेणचलक्षणंतंजघानतत्रादिभयंकरस्थः ॥ समूर्छितःशुकुलेषुसूर्यस्तोदयवैभगदत्तमेव ॥ १६५ । सुमूर्छयित्वाचजगामशीघंतत्रास्थतोलक्षणएकवीः ॥ भयन्वितस्तंचविलोक्यराजाजवेनदुद्रावचरक्तवीजम् ॥ १६ ॥ तदासुदेवंच/* सरक्तबीजोजित्वातुकृष्णांशायुतोजगाम । बाणेनशीग्रंसचमूर्छयित्वापुनश्चदेवंचसमूर्छत्विा ॥ १६७॥ तधनायोद्यतआशुकारी सलक्षणस्तत्रतदाजगाम। प्रधायचापंचसवैष्णवाखंप्रचोदयामासचरक्त बीजम् ॥ १६८ ॥ तदासामन्तसुतोबलीयात्रणंविहायाशुि युक्तः॥निशाम्यभूपसचचंद्रवंशीजयंस्वकीयंसुषुपुस्तुते ॥१७० ॥ प्रातश्चकालेसचचंद्रवंशतिलोक्यशुान्वयमाहभूपम् ॥ १७१॥ अयेगुर्जरदेशीयमूलवर्मन्सुतैःसह ॥ लक्षसैन्यान्तिोभूत्वागन्तुमर्हतुवैभवान् ॥ १७२ ॥ इत्युक्तःसतुभूपालोयुद्धभूमिमुपाययौ ॥ महाराजाज्ञयाप्तनाम्नापूर्णामलोबली॥१७३lदशपुत्रान्तिोयुद्धेसैन्यलक्षणसंयुतः॥ तयोश्चासीन्महद्युद्धंयामूद्वयमुपस्थितम् ॥१७४॥ हतेषुतेषुसर्वेषुतौनृपौससुतैलै। अनोन्येनरर्णकृत्वायमलोकमुपागतौ ॥ १६ ॥ मार्गकृष्णचतुर्दश्यांप्रभातेविमलेरौ॥ कैकयोलक्षसे }नाढयोद्यापुत्रसमन्वितः॥१७६॥ लक्षणानुज्ञयाप्राप्तस्तस्मिन्युधिभयानकेमद्रकेशास्तदाराजादशपुत्रसमन्वितः॥१७|लक्षसैन्यावित स्तत्रयत्रयुद्धंसमन्वभूत्॥परस्परंहताःसर्वोदिनान्तेक्षत्रियारणे॥१७८॥ पुनप्रभातेविमलेभगदत्तोमहावली॥त्रिलक्षवलसंयुक्तोजगर्जरणमूर्छ नि॥१७९॥ष्टातंलक्षणोवीरविलक्षबलसंयुतः ॥ चकारतुभुलंघोरंसेनयाचस्वकीयया ॥ अपराङ्गेहताःसर्वेसैन्याश्चनृपयोस्तदा॥१८०॥ भगदतस्वयंकुद्धोरथस्थलक्षणंययौ ॥ लक्षणोरथमारुह्यस्विपतुःानुजंनृपम् ॥ १८ ॥ त्रिभिर्वाणैश्चसंतोद्यभलेनमताडयत्।। भगदत्तस्तदाकुदोविरथंचकारह ॥ १८२॥ कुछद्रवंतंरिपुंघोरंलक्षणःखड़पाणिकः ॥ हावाहयांस्तथास्तंभगदत्तमुपाययौ ॥ १८३॥ मर्दयित्वाचतचर्माच्छत्त्वावर्मतदुद्रवम् ॥धिाचकारवलवान्भगढ़तंरिपोस्सुतम्॥ १८४॥ संध्याकालेहतेतस्मॅिलॅक्षणस्त्वरयावितः॥ । एकाकीशिविरंप्राप्तोहस्तिन्युपरिसंस्थितः ॥८५॥ भगदतेहतेतस्मिन्सराजाक्रोधमूर्छितः ॥ स्वकीयान्सर्वभूपांश्चचामुंडेनसमन्वितान्। ॥१८६॥ प्रेषयामासयुद्धायमार्गेचप्रतिपद्दिने ॥ अंगदश्चकलिंगश्चत्रिकोणश्रीपतिस्तथा॥१८७॥श्रीतारश्चमुकुंदश्रुहिलोगुलिस्तथा । सुकेतुर्नवभृपास्तेनवायुतबलैर्युताः ॥ १८ ॥ वाद्यानेिवाद्यामासुस्तस्मिन्युद्धमहोत्सवे ॥ दृष्टातॉलक्षणोवीरोराजभिश्चस्वकीयकैः ॥

॥ १८९॥ साजगामयुद्धायतथाव्यूह्यायुधद्विपून् ॥ रुद्रवर्माचनृपतिश्शूरैर्दशसहस्रकैः॥ १९० ॥ अंगदैवैरिणंमत्वातेनसार्द्धमयुध्यत ॥

कालीवर्माऽयुतैस्सार्धकालेंगंग्रत्ययुध्यत॥१९१वीरिसंहोयुतैस्साईकिोणंप्रत्ययुध्यत । ततोगुजप्रीश्वश्रपसिोऽयुतैस्सह॥१९२॥ नृपःसूर्योधरोवीरोऽयुताढयोवलवात्रणे॥ श्रीतारंनृपमासाद्यमहद्युद्धमचकिरत् ॥१९३॥ वामनोयुतसंयुक्तोमुकुंदंप्रतिसागमत् ॥ गंगाि हश्चवलवान्महिलंप्रतिसायुतः॥१९४॥ लछसिंहोयुतैस्ाहिलंप्रतिसोऽगमत्॥त्रिशतातितोभूपाःसहस्राढ्यःपृथक्पृथक्॥ १९ ॥ क्षुद्रभूपाक्षुद्रभूपत्रिशतांश्चसमाययुः॥ अन्योन्येनहताःसर्वेकृत्वायुर्द्धभयानकम् ॥ १९६ ॥ चामुंडस्तुतदादृष्टामृतकान्सर्वभूपतीन् । लक्षणान्तमुपागम्यमहद्युद्धंचकार । १९७॥ लक्षणोरक्तवीर्जतंज्ञात्वाब्राष्ट्रणमतम् । वैष्णवातदातस्मैनदीतेनपीडितः॥१९८॥ सायंकालेतुसंप्राप्तलक्षणोस्तिनस्थितः॥ एकाकीशिविरंप्राप्तश्चामुंडनृपमाययौ।॥१९॥द्वितीयायांभातेचकृष्णांशोदेवसंयुतः॥ शूरैर्दै त्यनृपान्सर्वान्ससैन्यौवलवत्तरौ ॥ तेषामनुस्थितौयुद्धेतत्रजातोपहारणः॥२०२॥ याममात्रेणतौवीरौहत्वासर्वमहीपतीन् ॥ लक्षसैन्यस्त थाहत्वासंस्थितौश्रमकर्षितौ।॥ २०३॥चामुंडस्तारकोधूर्तसंप्राप्तौछिद्रदानौ ॥ ताभ्यांश्रमान्विताभ्यांचचक्रतुस्तौसमंरणम्॥२४॥ तेषांचियाममात्रेणसंबभूवमहात्रणः ॥ सायंकालेतुसंप्राप्तकृष्णांशश्चनिरायुधः॥२०५॥ तलप्रहारेणीरपुंमूर्छयामासवीर्यवान् ॥ एतस्मिन्नेत रवीरस्तारकोदेवसिंहकम् ॥२०६॥ हयंमनोरथंहत्वाशांखशाब्दमथाकरोत्। तच्छब्दात्सचामुंडस्त्यक्त्वामूर्छामहावली ॥२०७॥ कृष्णांशस्यशिरःकायादपहत्यचेवगवान् गृहीत्वातौचशिरसिमहीराजमुपाययौ॥२०८॥ महीराजस्तुतौटवापरमानंदनिर्भर ॥ त्वा भपु०|दानंद्विजातिभ्योमोत्सवमकारयत् ॥ २०९ ॥ लक्षणस्यतदासैन्येहाशब्दोमहानभूत् ॥ श्रुत्वाकोलाहलंतेषांज्ञात्वातौचहौ|प्र० ०॥ु रकंजहिमाचिरम् ॥ इतिश्रुत्वातुसावेलारामांशेनसमन्विता ॥२१२ ॥ सहस्रशूरसहितायुद्धभूमिमुपायो ॥ श्रुत्वासलक्षणोवीरस्ता '

लनेनसमन्वितः ॥ २१३ ॥ सैन्यैश्चदशसाहस्रर्महीराजमुपाययौ ॥ तृतीयायांप्रभातेचतारकोवलवत्तरः॥२१४॥ ब्रह्मानंदंचतंमत्वा

महद्युद्धमचीकरत् ॥ रक्तबीजश्चचामुंडोरामांशोवलवत्तरः॥ २१५ ॥ चकारदारुणयुद्धंतस्मिन्वीरसमागमे ॥ याममात्रेणरामांशोह त्वातस्यमहागजम् ॥ २१६ ॥ तच्छस्राणितथाच्छित्वामळयुद्धमचीकरत् ॥ त्रियाममात्रेणतदासायंकालेसमागते॥ २१७ ॥ ममंथ भ्रातृहन्तारंसचवीरोममारह ॥ तदावेलामहाशकुंतारकंबलवत्तरम् ॥ २१८॥ छित्त्वास्त्राणिस्वखड़ेनशिरकायादपाहरत्। िचतांकृत्वा

वधानेनसादेवद्विपदात्मजा ॥२१९ ॥ ब्रह्मानंदनमस्कृत्यतचितायांसमारुहृत् ॥ तेनसाचसाशुद्राश्वशुरस्याज्ञयामुदा ॥ २० ॥

सप्तजन्मकथांकृत्वास्वपतेस्तुद्दाहवे ॥ तचितायांचभर्तारमिन्दुलंक्लवत्तरम् ॥ २१ ॥ संस्थाप्यदाहयामासतेनाईकलेवरम् | रात्रोपरिमलोराजालक्षणेनसमवितः॥२२॥ महीराजमुपागम्यमहद्युद्धमकारयत् । सपादलक्षाश्चताहतशेषामहावलाः॥ २३॥ त्रिलक्षान्हतशेषांश्चसार्द्धयोदुमुपस्थिताः॥ धान्यपालःशतैर्भूपाँलक्षणश्चतथाज्ञातम् ॥२४॥ तालनश्चशतंभूपान्हत्वाराजानमायो। महीरामस्त्वादुःखीघ्यावारुद्रमहेश्वरम्॥२५॥निशीथेसमनुप्राप्तहतशेपैस्समागतः॥ एकाकीभजमारुह्ययौचादिभयंकरः॥२६॥ रुद्रनाणेनहापिरमलंनृपम् ॥ धान्यपालंतथाहवातालर्नवलवत्तरम् ॥२७ ॥ लक्षणान्मुपागम्यमद्युद्धमचीफरत् ॥मही राजस्यरौद्राम्रोस्सेन्यास्सर्वेक्षयंगताः ॥२२८ ॥ लक्षणंप्रतिरौद्रास्त्रमहीराजःसमादधे ॥ तदातुलक्षणोवीरोवैष्णवास्त्रसमादधे ॥२९॥ तेनात्रेणक्षयंजातंमीराजस्यसायकम् ॥ तेनास्रतेजसाराजामासंतापमाप्तवान् ॥२३० ॥ध्यात्वारुद्रमहादेवंत्यक्त्वातद्वेष्णवींवद्याम्॥१॥ स्वभळेनशिरःकायादपाहरतभूमिपः॥२३१॥ हस्तिनीचतदारुष्टागजमादिभयंकरम्॥ गत्वायुद्धंमुहूर्तेनकृत्वास्वर्गमुपाययो॥२३२|| उपःकालेचसंप्राप्मलापतिमुत्तमम् । चितायांसमारोप्यद्दास्वंकलेवरम् ॥२३३ ॥ तदातुदेवकीशुद्धंलक्षणंबलवत्तरम् ॥ तालना दींस्तथाहुत्वाददाहस्वंकलेवरम् ॥२३४ ॥ प्रभातेविमलेजातेचतुर्थेभौमवासरे ॥ तथाहुत्वास्वर्णवतकृत्वातेषांतिलांजलिम् ॥ २३५ ॥ १ध्यात्वासर्वमयींदेवींस्थिरीभूत्वास्वयंस्थितः ॥ एतस्मिन्नेतरेतत्रकलिर्भार्यासमन्वितः ॥२३६ ॥ वांछितंफलमागम्यतुष्टावक्ष्णया |

गिरा ॥ कलिरुवाच ॥ नमआहाद्महतेसर्वानंदप्रदायिने ॥२३७ ॥ योगेश्वरायशुदायमहावतीनिवासिने ॥ रामांशास्त्वंमहावाहोम

मपालनतत्परः ॥ २३८ ॥ कलैकयासमागम्यभुवोभारस्त्वयादृताः ॥ राजानःपावकीयाश्चतपोवलसमन्विताः ॥ २३९ ॥ हत्वातान्पंचसाहस्रान्क्षुद्रन्भूपाननेकशः ॥ योगमध्येसमासीनोनमंस्तस्मैमहात्मने।॥ २४० ॥ तेषांपैन्याःषष्टिलक्षाक्रमाद्वारतयाहताः ॥ वरंबहिमहाभागयक्तमनसिवर्तते ॥ २४१ ॥ इतिश्रुत्वास आहादोवचनंप्राहनिर्भयः ॥ मकीर्तिस्त्वयादेवकर्तव्याचजनेजने ॥ २४२॥ पुनस्तेकार्यमतुलंकरिष्यामिश्रृणुष्वभोः॥ महाराजञ्श्वधर्मात्मशिवशक्तिपरायणः॥ २४३ ॥ तस्यनेत्रेमयाशुद्धकर्तव्येनीलरूपके । तप्रियःसदानीलस्तथैवचमप्रियः॥२४॥ देवानांदुखोदेवदैत्यानांहर्षवर्द्धनः॥ इत्युक्त्वासतुरामांशोगजमारुह्यवेगतः॥ २४५॥ महीराजमुपागम्यमहद्युद्धंचकारह ॥ रुद्रदत्तोगजस्तूर्णपंचशब्दमुपस्थितः ॥ २४६ ॥ पद्मादन्तान्समारुह्ययुयुधातेपरस्परम् ॥ अन्यो।

न्येनतथाहत्वागजैौस्वर्गमुपेयतुः ॥२४७॥ तदाभयातुरोराजात्यक्त्वायुर्द्धभयंकरम् ॥ सतुदुद्रावगेनरामांशोऽनुययौतः ॥२४८॥

केशेषुचमहीराजंगृहीत्वतरसावली । कलिदत्तंमहानीलैनेयोस्तेनतृत्कृतम् ॥ २४९॥ तदाप्रभृतिवैशंभुरशुद्धंतृपतिप्रियम् ॥ मत्वा त्यक्त्वायौस्थानेकैलासेगुह्यकालये ॥ २९० ॥ आहाद्कलिनासाद्वैकदलीवनमुत्तमम् ॥ गत्वायोगंचकाराशुपर्वतेगंधमादने ॥२५१॥ तथाभूतंचरामांशंकलिर्दष्टामुदान्वितः॥ वलिपार्श्वमुपागम्यवर्णयामासर्वशः ॥२५२॥ सवैवलिदैत्यराजोऽयुतैसहविनिर्गतः ॥ गौर देशमुपागम्यसोडीनमुवाचह् ॥२५३॥ गच्छवीरबलैस्साडैनिशायांरक्षितोमया। हत्वाभूपंमहीराजंविद्वन्मालांगृहाणभोः ॥२५४॥ इतेिश्रुत्वावचस्तस्यषोडशाब्दांतरेगतः॥ सपादलक्षेश्वलैकुरुक्षेत्रमुपाययौ ॥२५॥ महीराजसुतात्विासमाहूयमहावतीम् ॥ मही |लक्षचंडीकारियत्वापरमानंदमाप्तवान् । जयचंद्रस्तुतच्छुवापुत्रशोकसमवितः॥२५८॥निराहारोयीभूत्वामृतस्वर्गपुग्यो । सो अ० "*" डीनेनसनृपःकृत्वायुद्धभयंकरम् ॥२९॥ सप्ताहोरात्रमात्रेणम्लेच्छराजावशंगतः ॥ मारितोवह्वयत्नेनमहीराजोनवैमृतः ॥२६० ॥ ताम्लेच्छस्सोडीननिर्वधनमथाकरोत् ॥ ज्योतिरुपस्थितंत्रचंद्रभट्टोनृपाज्ञ ॥ २६१ ॥ क्षुरप्रेणचाणेनहत्वावह्नौदावे । विद्वन्मालांचसम्लेच्छोगृहीत्वाचधनंबहु ॥ तत्रस्थाप्यस्वदाचकुतुकोडीनमागतः ॥ २६२ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्ग पर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेद्वात्रिंशोऽध्यायः॥३२॥ ॥ ४ ॥ ॥ इति तृतीयखंडः समाप्तः॥ ॥ ४॥ ॥ श्रीगणेशाय नमः॥ ॥ श्रीराधावलभोजयति। वेदव्यासउवाच ॥ एवंद्वापरसंध्यायामन्तेमृतेनवर्णितम् ॥ सूर्यचंद्रान्वयाख्यानंतन्मया कथितंतव ॥ १॥ विशालायांपुनर्गत्वावैतालेनविनिर्मितम् ॥ कथयिष्यतिसूतस्तमितिहाससुचयम् ॥ २ ॥ तन्मयाकथितंसर्वदृषी कोत्तमपुण्यदम् ॥ पुनर्विक्रमभूपेनभविष्यतिसमाह्वयः ॥३॥नैमिषारण्यमासाद्यश्रावयिष्यतिवैकथाम् ॥ पुनरुक्तानियान्येवपुराणाष्टा }दृशानि ॥ ४॥ तानिचोपपुराणानिभविष्यंतिकलैौयुगे॥ तेषांचोपपुराणानांद्वादशाध्यायमुत्तमम् ॥५॥ सारभूतंचकथितंचेतिहास सगुचयम्। यत्तन्मयाचकथितंट्टीकोत्तमतेसुदा ॥ ६ ॥ विक्रमाख्यानकालान्तेऽवतारकलयाहरेः ॥ सचशाक्यावतारोहिराधाकृष्ण स्यभूतले।॥७॥ तत्कृथांभगवान्मृतोंनमिषारण्यमास्थितः॥ अष्टाशीतिसहस्राणश्रावयिष्यतेिवैमुनीन् ॥८॥यत्न्याचकथितंट्टी कोत्तमतेसुदा॥ पुनस्तेशौनकाद्याश्चकृत्वास्नानादिकाक्रियाः॥ ९॥ सूतार्थगमिष्यंतिनैमिषारण्यवासिनः ॥ तत्पृष्टनैवतेनयदु ॥ ऋषयऊचुः ॥ ॥ श्रुतंकृष्णस्यचरितंभगवन्भवतोदितम् ॥ इदानींश्रोतुमिच्छामिराज्ञांतेषांक्रमा||॥। १कुलम्॥११॥चतुर्णावह्निनातानांपरंकौतूहलंहिनः॥ सहरिवियुगीप्रोक्तःकथंजातकलौयुगे ॥१२॥ सूतउवाच ॥ ॥ कथयामि मुनिश्रेष्ठायुष्माकंप्रश्रमुत्तमम् ॥ अग्रिवंशानृपाणांचचरित्रंशृणुविस्तरात् ॥१३॥ प्रमरश्चमहीपालोदक्षिणदिशमास्थितः ॥ अम्व या रचितांदिव्यामरायपुरींशभाम् ॥ १४॥ निवासंकृतवात्राजासामवेदपरोवली ॥ षष्ठवर्षकृतंराज्यंतस्माजातोमहामरः ॥१५॥त्रि वर्षचकृतंराज्यदेवापिस्तनयोऽभवत् ॥ पितुस्तुल्यंकृतंराज्यदेवदूतस्ततोऽभवत् ॥ १६॥ पितुस्तुल्यंकृतंराज्यंशृणुतत्कारणमुने ॥ अशोकेनिहतेतस्मिन्बौद्धभूपेमहावले ॥ १७॥ कलिर्भास्करमाराध्यतपसाध्यानतत्परः॥ पंचवर्षान्तरेसूर्यस्तस्मैचकलयेमुदा ॥१८॥ शूकाख्यंनामपुरुषंदौतद्भक्तितोषितः ॥ तदाप्रसन्नःसकलिशकायचमहात्मने ॥ १९ ॥ तैत्तिरंनगरंप्रेम्णाद्दौहार्पतमानसः ॥ तत्रोपान्दस्युगणान्वशीकृत्यमहावली ॥२०॥ आर्यदेशविनाशायकृत्वोद्योगंपुनःपुनः ॥ हतवान्भूपतीन्बाणैस्तस्मात्तेस्वल्पजीविनः ॥ ॥२१॥ गंधर्वसेनश्चनृपोदेवदूतात्मजोवली॥ शताब्दंपदंकृत्वातपसेपुनरागतः ॥२२॥ शिवाज्ञयाचनृपतिर्विक्रमस्तनयस्ततः॥ शतवर्षकृतंराज्यदेवभक्तस्ततोऽभवत् ॥२३॥ दृशवर्षकृतंराज्यंशकैर्दूधैर्लयंगतः ॥ शालिवाहनएापेिदेवभक्तस्यचात्मजः ॥२४॥ तोऽभवत् ॥२७॥ िपतुस्तुल्यंकृतंराज्यमिंद्रालस्ततोऽभवत्। पुरीमंद्रवर्तीकृत्वात्त्रराज्यमकारयत्।२८॥पितुस्तुल्यंकृतंराज्यंमा ल्यवान्नामतत्सुतः॥पुरीमाल्यवर्तीकृत्वापितुस्तुल्यंकृतंपदम् ॥२९॥ अनावृष्टिस्ततश्चासीन्महतीचतुराब्दिका॥ तक्षुधातुरोराजाश्ववेि ष्टाधान्यगर्हितम्॥३०॥संस्कृत्यमंदिरेराजाशालग्रामायचार्पयत् ॥तदाप्रसन्नेोभगवान्वचनंनभसेरितम्॥३१॥ कृत्वादौवरंतस्मैशृणुतन्मु| निसत्तम ॥ यावत्कुलेनृपाभाव्यास्तवभूपतिसत्तम ॥३२॥ अनावृष्टिर्नभवितातावत्तेराष्ट्रउत्तमे।सुतोमाल्यवतश्चासीच्छंभुदत्तोहरप्रियः । ॥३३॥पितुस्तुल्यंकृतंराज्यंभौमराजस्ततोऽभवत्॥पितुस्तुल्यंकृतंराज्यंवत्सराजस्ततोऽभवत्॥३४॥पितुस्तुल्यंकृतंराज्यंभोजराजस्तो भवत् । िपतुस्तुल्यकृतंराज्यंशंभुदत्तस्ततोऽभवत् ॥३९॥ दशहीनंकृतंराज्यंभोजराजपितुस्समम्॥शंभुदत्तस्यतनयोविंदुपालस्तो

पु० ऽभवत्॥३६॥ िवदुखंडचराष्ट्रवैकृत्वाससुखितोऽभवत्। तेनराज्यपितुस्तुल्यंकृतवेदिामुने ॥३७॥ दुिपालस्यतनयोराजपालस्ततो प्र०

९॥| भवत्॥पिस्तुल्यकृतंराज्यंतस्माजातोमहीनर३८पितुस्तुल्यंकूतंराज्यंसोमवर्मानृपोऽभवत् पिस्तुल्यंकृतंराज्यकामवर्मासुतो भवत्॥३९॥पितुस्तुल्यंकृतंराज्यंभूमिपालस्ततोऽभवत्। भूसरस्तेनखनितंपुरंतत्रशुभंकृतम्॥४०॥पितुस्तुल्यंकृतंराज्यंगपूलस्ततोऽ भवत्॥भूमिपालस्तुनृपतिर्जित्वाभूपाननेकशः॥ ४१॥ीरसिंहस्ततोनाम्नाविख्यातोऽभून्महीतले। स्वराज्येरंगपालंसचाभिषिच्यवनंय) यौ॥४२॥तपकृत्वादिवंयातोदेवदेवप्रसादतः ॥ कल्पसिंहस्तोजातोरंगपालानृपोत्तमात् ॥४३॥ अनपत्यहिनृपातपितुस्तुल्यंकृतंपद म्॥एकदाजाह्नवीतोयेन्नानार्थमुदितोययौ ॥४४॥ दानंदत्वाद्विजातिभ्यश्कल्पक्षेत्रमवाप्तवान् ॥ पुण्यभूमिसमालोक्यशून्यभूतांस्थलीमपि

॥ ४५ ॥ नगरंकारयामासतत्रस्थानेमुदन्वितः ॥ कलापनगरंनामाप्रसिद्धमभवतुवेि ॥४६॥ तत्रराज्यंकूतनगंगाहिस्ततोऽभवत्।

त्यब्दवपुर्भूत्वासोऽनपत्योरणंगतः ॥ ४७॥ त्यक्त्वाप्राणान्कुरुक्षेत्रस्वर्गलोकमवाप्तवान् ॥ समाप्तिमगमद्विप्रमरस्यकुलंशुभम् ॥४८॥ तदन्वयेचयेशेषाक्षत्रियास्तदनंतरम्।तन्नारीष्वमितोविप्रवभूववर्णसंकरः॥४९॥ वैश्यवृत्किराःसर्वेम्लेच्छतुल्यामहीतले ॥ इतेिकथितं विप्रकुलंदक्षिणभूपतेः॥५०॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासमुचयेप्रमरवंशवर्णनोनाम प्रथमोऽध्यायः॥४॥ सूतउवाच। । यहनिर्महीपालोमध्यदेशेस्वकंपद्म्॥गृहीताब्रह्मरचितमजमेरमवायत्॥ अगस्य । }णोमाचलक्ष्मीस्तवमागतः ॥ तयाचनगरंम्यमजमेरमजंस्मृतम् ॥ २ ॥ दशवर्षकृतंराज्यंतोमरस्तत्सुतोऽभवत् ॥ पार्थिवैः। पूजयामासवर्षमामहेश्वरम् ॥३॥इंद्रप्रस्थंद्द्रौतस्मैसोनगरंशिवः ॥ तदन्वयेचयेजातास्तोमराःक्षत्रियास्मृताः ॥ ४॥ तोमरा वरजचैवचयहानिसुतःशुभः ॥ नामासामलदेवश्चाश्रितोऽभून्महीतले ॥ ५ ॥ सप्तवर्षकृतंराज्यंमहादेवस्ततोऽभवत् ॥ पितुस्तु ल्यंकृतंराज्यमजयश्चततोभवत् ॥ ६॥ पितुस्तुल्यंकृतंराज्यंवीरसिंहस्ततोऽभवत् ॥ शताब्दंकृतंराज्यंततोदुिसुरोऽभवत् ॥ ७॥ पितुरद्वैकृतंराज्यंमध्यदेशेमहात्मना ॥ तस्माचमिथुनंजातंवीरावीरविहातकः॥८॥विक्रमायद्दौवीरांपितावेदविधानतः ॥ स्वपुत्राः यस्वकंराज्यमध्यदेशान्तरंमुदा॥५॥पितुस्तुल्यंकृतंराज्यमाणिक्यस्तत्सुतोभवत् ॥ शताब्दंकृतंराज्यंमहासंहस्ततोऽभवत्॥१०॥ पितुस्तुल्यंकृतंराज्यंचंद्रगुप्तस्ततोऽभवत्॥पितुरर्द्धकृतंराज्यंतत्सुतश्चप्रतापवान्॥११॥पितुस्तुल्यकृतंराज्यमोहनस्तत्सुतोऽभवत्॥शिा ब्दंकृतंराज्यंथेतरायस्ततोऽभवत्॥१२॥पितुस्तुल्यंकृतंराज्यंनागवाहस्ततोऽभवत्॥पितुस्तुल्यंकृतंराज्यंलोहधारस्ततोऽभवत् ॥१३॥ पितुस्तुल्यंकृतंराज्यंवीरसिंहस्ततोऽभवत् । पितुस्तुल्यंकृतंराज्यंविबुधस्तत्सुतोऽभवत्॥१४॥ज्ञाताद्धब्दकृतंराज्यंचंद्ररायस्तोभवत्॥| पितुस्तुल्यंकृतंराज्यंततोहरिहरोऽभवत् ॥१५॥पिस्तुल्यंकृतंराज्यंवतस्तस्यचात्मजः॥ पितुस्तुल्यंकृतंराज्यंबलांगस्तनयोऽभवत्। ॥१६॥ पितुस्तुल्यकृतंराज्यंप्रमथस्तत्सुतोऽभवत्॥पितुस्तुल्यंकृतंराज्यमंगरायस्ततोऽभवत् ॥१७॥ पितुस्तुल्यंकृतंराज्यंविशालस्तस्य चात्मजः॥पितुस्तुल्यंकृतंराज्यंशाङ्गदेवस्ततोऽभवत्॥१८॥पितुस्तुल्यंकृतंराज्यंमंत्रदेवस्ततोऽभवत्॥पितुस्तुल्यंकृतंराज्यंजयसिंहस्तो ऽभवत्॥१९॥आर्यदेशाश्चसकलाजितास्तेनमहात्मना।तद्वनैकारयामासयज्ञबहुफलप्रदम्॥२०॥ततश्चानन्ददेवोहिनातःपुत्रशुभाननः॥ शताब्दंकृतंराज्यंजयसिंहेनधीमता ॥२१ ॥ तत्सुतेनपितुस्तुल्यंकृतंराज्यंमहीतले ॥ सोमे २२॥ अनंगालस्यसुतोज्येष्ठाँवैकीर्तिमालिनीम् ॥ तासुद्वाह्वविधानेनतस्यांपुत्रानजीजनत् ॥२३॥ धुंधुकारश्चज्येष्टोमथुराराष्ट्रसंस्थितः ॥ मध्यकुमाराल्यसुतपितुःपदसमास्थितः ॥२४॥ महीराजस्तुबलवांस्तृतीयोदेहलीपतिः ॥ सोड़ीनस्यनृपतेर्वशामाप्यमृ| ॥२५॥ }चपहनेश्वसकुलंछाययित्वादिवंयौतस्यवंशेतुरानन्यास्तेषांपन्यपिशाचकैः॥२६॥म्लेच्छैश्वभुक्तवंत्यस्तावभूवुर्वर्णसंकराः नवैआर्या नवैम्लेच्छाजट्टजात्याश्चमेहनाः॥२७॥ मेहनाम्लेच्छजातीयाजट्टाआर्यमयाःस्मृताः॥ाचित्कचिचयेशेषाःक्षत्रियाश्चपहनिजाः॥२८॥इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगसंडापरपर्यायेकलियुगीयेतिहाससुचयेप्रमरवंशवर्णनोनामद्वितीयोऽध्यायः॥२॥सूतउवाच॥ शुकृवंशंप्रवक्ष्यामिशृणुविप्रवरादितःlयदाकृष्णःस्वयंब्रह्मत्यक्त्वाभूमॅिस्वकंपद्म्॥१॥दिव्यंवृन्दावनंरम्यंप्रययौभूतलेतदा॥कलेरागमनंज्ञा त्वाम्लेच्छपाद्वीपमध्यगे ॥ २ ॥ स्थिताद्वीपेषुवैनानामनुजावेदतत्पराः ॥ कलेिनामित्रधर्मेणदूषितास्तेवभूविरे ॥ ३ ॥ अष्टषष्टिसह ९०॥|सार्धमूर्यपूजनतत्परः ॥६॥ तत्पश्चाद्रातेवर्षेम्लेच्छयाकलिराययौ ॥ दृवातद्रातंवर्षलोकपालैश्चपालितम् ॥६॥ भयभीतस्त्व राविष्टोगंधर्वाणांयशास्करः ॥ सकलिःपूर्यमाराध्यसमाधिस्थोबभूवह ॥ ७ ॥ ततोवर्षशताब्दांतेसंतुष्टोरविरागतः ॥ सोशभिलॅकमा तप्यूमहावृष्टिमकारयत् ॥ ८ ॥ चतुर्वर्षसहस्राणिचतुर्वर्षशतानिच ॥ व्यतीतानमुनिश्रेष्ठचाद्यप्रभृतिसंलपे ॥ ९ ॥ संपतंभार तंवर्षाजातंसमन्ततः ॥ न्यूहाख्योयवनोनामतेनवेपूरितंजगत् ॥१०॥ सहस्राब्दकलोग्रामहेन्द्रोदेवराट्स्वयम् ॥ काश्यपंप्रेषयामासः ब्रह्मावर्तेमहोत्तमे ॥११॥ आर्यावतीदेवशक्तिस्तत्करंचाग्रहन्मुदा।। दशपुत्रान्समुत्पाद्यसद्विजोमिश्रमागमत् ॥ १२॥ मिश्रदेशोद्भवा म्लेच्छान्वशीकृत्यायुतंमुदा ॥ स्वदेशंपुनरागत्यशिष्यांस्तान्सचकारह ॥१३॥ नष्टायांसप्तपुर्याचब्रह्मावर्तमहोत्तमम् ॥ सरस्वतं दृष) द्वत्योर्मध्यगंतत्रचावसत् ॥१४॥ स्वपुत्रंशकुमाहूयद्विजश्रेष्ठतपोधनम् ॥ आज्ञाप्यरैवतंगतपसेतुपुनःस्वयम् ॥ १५॥ नवपुत्रस्तथा। शिष्यान्मनुधर्मसनातनम् ॥ श्रावयामासधर्मात्मासराजामनुधर्मगः ॥१६॥ शुछोपेिरैवतंप्राप्यसचिदानंदविग्रहम् ॥ वासुदेवंजगन्नार्थत पसासमतोषयत् ॥ १७॥ तदाग्रसन्नोभगवान्द्वारकानायकोवली ॥ करेगृहीत्वातंविग्रंसमुद्रान्तमुपाययौ ॥ १८॥ द्वारकांदर्शयामासांदे व्यशोभासमन्विताम् ॥ व्यतीतेद्विसहस्राब्देकिंचिजातेभृगूत्तम ॥ १९॥ अद्विारेणप्रययौसशुकृोऽर्बुदपर्वते ॥ जित्वाषौद्धाद्विजैसा धत्रिभिरन्यैश्वंधुभिः ॥ २० ॥ द्वारकांकारयामासहरेश्वकृपयातिः ॥ तत्रोष्यमुदितोराजाकृष्णध्यानपरोभवत् ॥ २१ ॥ पश्चिमेभार तेवर्षेदशाब्दकृतवान्पदम् ॥ नारायणस्यकृपयाविष्वक्सेनसुतोऽभवत् ॥२२॥ शिाद्ब्कृ तंराज्यंजयसेनस्ततोऽभवत् ॥त्रिंशद्ब्दं; १कृतंराज्यविसेनस्तस्यचात्मजः॥ २३ ॥ शतार्धाब्दंकृतंराज्यंमिथुनंतस्यचाभवत् ॥ प्रमोदोमोदसिंहश्चविक्रमायानजांसुताम् ॥२४ ॥ विसेनश्चढ़ौीत्याराष्ट्रपुत्रायचोत्तमम् ॥पितुस्तुल्यंकृतंराज्यंसिंधुवर्मासुतोऽभवत् ॥२५॥ सिंधुकूलकृतराष्ट्रत्यक्त्वातत्पतृकंपदम् ॥ सिंधुदेशस्तोनामाप्रसिद्धोभून्महीतले॥२६॥पितुस्तुल्यंकृतंराज्यंराज्ञाििसंधुधर्मिणा। िसंधुद्वीपस्तस्यसुतपितुस्तुल्यंकृतंपदम्॥२७॥ )) श्रीपतिस्तस्यतनयोगौतमान्वयसंभवाम्काच्छपीमहिषींप्राप्यकृच्छेदेशमुपाययौ॥२८॥पुलिंदून्यवाजित्वातवदेशमकारयत्। देशो वैश्रीपतिनमासिंधुकूलेबभूवहा२९॥पितुस्तुल्यंकृतंराज्यंभुजवर्मातोऽभवत् ॥जित्वासावरान्भिलांस्तत्रराष्ट्रमकारयत्॥३०॥भुजदेश स्ततोजातप्रसिद्धोऽभून्महीतले। पितुस्तुल्यंकृतंराज्यंरणवर्मासुतोऽभवत्॥३१॥पितुस्तुल्यंकृतंराज्यंचित्रवर्मासुतोऽभवत्॥ कृत्वासचि }वनगरींवनमध्येनृपोत्तमः॥३२॥पितुस्तुल्यंकृतंराज्यंधर्मवर्मासुतोऽभवत् ॥पितुस्तुल्यंकृतंराज्यंकृष्णवर्मासुतोऽभवत् ॥३३॥पितुस्तु ल्यंकृतंराज्यमुदयस्तत्सुतोऽभवत् ॥ कृत्वोदयपुरंरम्यंवनमध्येनृपोत्तमः ॥३४॥ पितुस्तुल्यंकृतंराज्यंवाप्यकर्मासुतोऽभवत् ॥ वापी| कूपतडागानिनानहम्र्याणितेन ॥ ३५ ॥ धर्मार्थेकारयामासधर्मात्मासचपुरम् ॥ एतस्मिन्नन्तरेप्राप्तोवलोनामभूपतिः ॥३६॥ लक्षसैन्ययुतोवीरोमहामद्मतेंस्थितः॥ तेनसार्धमभूद्युटुंराज्ञोवैवाप्यकर्मणः॥३७॥जित्वापैशाचकान्छेच्छान्कृष्णोत्सवमकारयत्। पितुस्तुल्यंकृतैराज्यंगुलिस्तत्सुतोऽभवत् ॥३८पितुस्तुल्यंकृतंराज्यंकालभोजसुतोऽभवत् । िपतुस्तुल्यंकृतंराज्यंराष्ट्रालस्तो भवत् ॥३९॥सत्यक्त्वौपतृकंस्थानवैष्णवींशक्तिमागमत् ॥ तपसाराधयामासशारदसर्वमंगलाम् । ४० ॥ प्रसन्नासातदादेवीकारया मासवैपुरीम् ॥ महावतीमहारम्यांमणिदेवेनरक्षिताम् ॥ ४१ ॥ तत्रोष्यनृपतिधीमान्दशाब्दंराज्यमाप्तवान् । तस्योभौतनयौजातविजः यःप्रजयस्तथा॥ ४२॥प्रजयपितरौत्यक्त्वागंगाकूलमुपाययौ ॥ द्वादशाब्दूंचतपसापूजयामासशारदाम् ॥ ४३॥ कन्यामृतमयदैि|} वीवेणुवादनतत्परा ॥ हयग्रारुह्यसंप्राप्तविहस्याहमहीपतिम् ॥ ४४ ॥ िकंनिमितंभूपसुतत्वयाचाराधिताशिवा ॥ तत्फलंत्वंहितपसा मत्तशीघ्रमवाप्स्यसि ॥ ४५॥इतिश्रुत्वासोवाचकुमारिमधुरस्वरे ॥ नवीनगरंमहकुरुदेविनमोस्तुते ॥ १६॥ इतिश्रुत्वातुसादेवी ददौतस्मैहयंशुभम्॥ पुरोभूत्वावाद्यकरीदक्षिणदिशामागता ॥ ४७ ॥ सभूपोहयमारुह्यनेत्रआच्छाद्यचाययौ ॥ पुनःसभूपतिःपश्चा| पश्चिमदिशमागतः ॥ ४८॥ ततोनुप्रययौपूर्वमर्कणोयत्रपक्षिराट् ॥ भयभीतीनृपस्तेनसमुन्मील्यसचक्षुषी ॥ ४९॥ ददर्शनगरंरम्यं । कन्यारचितंशुभम् ॥ उत्तरेतस्यवैगंगादक्षिणेनासपाण्डुरा।॥ ५० ॥ पश्चिमेईशासरितापूर्वपक्षीसमर्कणः ॥ कुब्जभूतमभूद्रामंकन्याकु } ११॥|दत्तांमनोहराम् ॥ पत्नीकंन्यामतींनामासमुद्राह्मरराजह ॥ ५३ ॥ तस्यांसप्तसुताजातामातृणांमंगलाकला ॥ शीतलापातकन्या अ० तथापुष्पवतीस्मृता॥१४॥ गोवर्धनीचदूिराकालीनामाप्रकीर्तिता।ब्राहीमाहेश्वरीचैवकौमारीवैष्णीतथा॥ ५९ ॥ वाराहीचतथे द्राणीचामुंडाक्रमतोऽभवन्। एकदाभूपतेःपत्नीतंतुनामृत्तिकाषटम् ॥ ५६ ॥ कूपेकृतवतीप्रेम्णायथापूर्वतथाद्यसा ॥ दशेबहुलाना नाभूषणभूषिताः॥६७॥ स्वयमेकैक्सनामनोग्लनिमुपाययौ। तदैवसघोभूमौनप्राप्तप्रवृत्तिकाम् ॥१८॥ट्टाकन्यामृतद्विी घटहीनागृहंययौ ॥ तदातुप्तकन्याश्चशिलाभूतागृहेस्थिताः ॥ ५९॥ श्रुत्वावेणुस्तदागत्यभत्सयित्वास्वकप्रियाम् ॥ ब्रह्मचर्यव्रतंत्यू क्त्वारमयामासयोषितम् ॥ ६० ॥ नृपाद्वैवीरमत्यांचयशोविग्रहआत्मजः ॥ बभूवबलवान्धमचार्यदेशपतिःस्वयम् ॥ ६१ ॥ विशद्वर्षे कृतंराज्यतेनराज्ञामहीतले। महीचंद्रस्तस्यसुतपितुस्तुल्यंकृतंपदम् ॥ ६२ ॥ चंद्रदेवस्तस्यसुतोराज्यंतेनपितुःसमम् ॥ कृतंतस्मा त्सुतोजातोमन्दपालोमहीपातः॥ ६३ ॥ तस्यभूपस्यसमयेसर्वेभूपाःसमंततः ॥ त्यक्त्वातंमंदपालंचतद्दत्तसंस्थितागृहे ॥६४॥ पितु रिद्वैकृतंराज्यंकुंभपालस्ततोऽभवत् ॥ राजनीयाचनगरीपिशाचविषयेस्थिता ॥ ६५ ॥ तत्पश्चिमहामोदोम्लेच्छपैशाचधर्मगः ॥ सजित्वावहुधादेशॉलुठयित्वाधनंबहु ॥६६॥ म्लेच्छधर्मकरःप्राप्तकुंभपालोयतस्थितः ॥ कुंभपालस्तुतंदृष्टाकलिनानिर्मितंनृप।॥६७॥ महामोदंसमागम्यप्रणनामसबुद्धिमान् ॥ तदाम्लेच्छपतिश्शूरोदत्वातस्मैधनंबहु ॥ ६८ ॥ राजनीयांचनगरींप्राप्तवान्मूर्तिखंडकः । विंशद्ब्दंकृतंराज्यंकुंभपालेनधीमता।॥६९॥ तत्पुत्रोदेवपालश्चानंगभूपस्यकन्यकाम् ॥ समुद्राह्यविधानेनचंद्रकांतियास ॥७० ॥ कान्यकुब्जगृहंप्राप्यजित्वाभूपाननेकशः॥ पितुस्तुल्यंकृतंराज्यंतस्योभौतनयौस्मृतौ ॥७१॥ जयचंद्रोरत्नभानुर्देिशंपूर्वीतथोत्तराम् ॥||॥ आर्यदेशस्यजित्वावैष्णवोराज्यमाप्तवान् ॥७२॥ रत्नभानोश्चतनयेोलक्षणोनामविश्रुतःकुरुक्षेत्रेरणंप्राप्यत्यक्त्वाप्राणान्दिवंगतः॥७३॥ समाप्तिमगमद्देशॉवैश्यपालस्यधीमतः॥ कुंभपालस्यशौकृस्यवैश्यानांरक्षकस्यच ॥७४॥विष्वक्सेनान्वयेजाताविष्वक्सेनानृपास्मृताः॥ विसेनस्यकुलेजाताविसेनाःक्षत्रियाःस्मृताः॥७५॥ गुहिलस्यकुलेजातागौहिलाक्षत्रियाहते ॥ राष्ट्रपालान्वयेजाताराष्ट्रपालानृपाःस्मृताः॥ ॥७६ । वैश्यपालस्यवैवंशेकुंभपालस्यधीमतः ॥ वैश्यपालाश्चराजन्यावभूवुर्बहुधाहिते ॥ ७ ॥ लक्षणेमरणंप्रापेशुछांशधुरंधुरे । सर्वेतेक्षत्रियामुख्याकुरुक्षेत्रेलयंगताः॥७८॥ शेषास्तुक्षुद्रभूपालावर्णसंकरसंभवाः ॥ म्लेच्छैश्चदूषिताजाताम्लेच्छराज्येभयानके॥७९॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासमुचयेप्रमरवंशूवर्णोनामतृतीयोऽध्यायः ॥३॥७॥ ॥सूतउवाच॥भृगुवर्यशृणुत्वैवंशंपरिहरस्यच॥जित्वाौद्धान्परिहरोऽथर्ववेदपरायणः॥५॥शक्तिसर्वमयनित्यांध्यात्वाप्रेम्णापरोऽभवत् ॥ प्रसन्नासातदादेवीसार्धयोजनमायतम् ॥ २ ॥ नगरांचित्रकूटाद्रौचकारकलिनर्जरम् ॥ कलिर्यत्रभवेद्वदोनगरेऽस्मिन्सुप्रिये ॥ ३॥ अतःकलिंजरोनामाप्रसिद्धोऽभून्महीतले ॥ द्वादशाब्दंकृतंराज्यंतेनपूर्वप्रदेशके ॥ ४ ॥ गौरवर्मातस्यसुतःकृतंराज्यंपितुःसमम् ॥ १ स्वानुजंघोरखर्माणंतत्रस्थाप्यमुदान्वितः ॥ ५॥ गौडदेशेसमागम्यतत्रराज्यमकारयत् ॥ सुपणेनामनृपतिस्ततोऽभूदौरवर्मणः ॥ ६ ॥ पितुस्तुल्यंकृतंराज्यंरूपणस्तत्सुतोऽभवत् । पितुस्तुल्यंकृतंराज्यंकारवर्मासुतोऽभवत् ॥७॥ाकोनामतोराजामहालक्ष्मींसनातनीम्। त्रिवर्षीतेचसादेवीकामाक्षीरूपधारिणी ॥ ८॥ स्वभक्तपालनाचैवतत्रवासमकारयत् ॥ शताद्वब्दंकृतंराज्यंतेनवैकामवर्मणा ॥ ९ ॥ मिथुनंजनयामासभोगोभोगवतीहिसा ॥ क्रिमायैवसनृपतिसुतांभोगवर्तीददौ ॥ १० ॥ स्वराज्यंचस्वपुत्रायप्रददैभोगवर्मणे॥पितुस्तु ल्यंकृतंराज्यंकालिवर्मासुतोऽभवत् ॥११॥ महोत्सर्वमहाकाल्याकृतवान्सचभूपति॥तस्मैप्रसन्नावरदाकालीभूत्वास्वयंस्थिता ॥ १२ ॥ कलिकावहुपुष्पाणांसाचकारस्वहर्षतः ॥ ताभिर्भवंचनगसंजातंचमनोहरम् ॥ १३॥ कलिकातापुरीनाम्नाप्रसिद्धाभून्महीतले ॥ कौ। शिकस्तस्यतनयपितुस्तुल्यंकृतपदम् ॥१४॥ कात्यायनस्तस्यसुतपितुस्तुल्यंकृतंपदम्।तस्यपुत्रमिवतपितुस्तुल्यंकृतंपद्म्॥१५॥ शिक्वर्माचतत्पुत्रपितुस्तुल्यंकृतंपदम् ॥ भववर्माचतत्पुत्रभपतुस्तुल्यंकृतैपदम् ॥ १६ ॥ रुद्रवर्माचतत्पुत्रकृतंराज्यंपितुःसमम् ॥|} भोजवर्माचतत्पुत्रस्त्यक्त्वा पैतृकंपदम्॥१७॥भोजराष्ट्रोंॉशेकारयामासवीर्यवान्॥पितुस्तुल्यंकृतंराज्यंगवर्मानृपोभवत्॥१८lपितु ०पु०| स्तुल्यंकृतंराज्यविध्यवर्मातृपोऽभवत्। स्वानुजायस्वकंराज्यंदत्वावंगमुपाययौ॥१९॥पितुस्तुल्यंकृतंराज्यंसुखसेनस्ततोऽभवत्॥पितुस्तु १३॥| यंकृतंराज्यंलाकस्तस्यचात्मजः॥२०॥ वर्षकृतंराज्यंलक्ष्मणस्तत्सुतोऽभवत् ॥पितुस्तुल्यंकृतंराज्यंमाधवस्तत्सुतोऽभवत्॥२१ ॥ पितुस्तुल्यंकृतंराज्यवेशवस्तत्सुतोऽभवत्॥पितुस्तुल्यंकृतंराज्यंसुरसेनस्ततोऽभवत्॥२२॥पितुस्तुल्यंकृतंराज्यंतोनारायणोऽभवापि तुस्तुल्यंकृतंराज्यंशांतिवर्मासुतोभवत्॥२३॥गंगाकूलेशांतिपुरंरचितंतेनधीमतानिवासंकृतवान्भूपपितुस्तुल्यंकृतंपदम् २४॥नदीवर्मा तस्यसुतोगंगादत्तवशेबली। चकारनगरींरम्यांनदीहांगौडराष्ट्रगाम्॥२५॥ गंगयाचतदाहूतोभिज्ञोविद्याधरःस्वयम्॥तेनेवरक्षिताचासीत्पुरी। वेदपरायणा ॥२६॥विंशद्वर्षकृतंराज्यंतेनराज्ञामहात्मना ॥ गंगावंशस्ततोजातोविश्रुतोऽभून्महीतले ॥२७॥ शाङ्गदेवस्तस्यसुतोबल वान्हरिपूजकः ॥ गौडदेशमुपागम्यहरिध्यानपरोभवत् ॥२८॥ दशवर्षकृतंराज्यंगंगदेवस्तुतत्सुतः ॥ शिाद्वर्षकृतंराज्यंचानंगस्तस्यभू पतिः॥ २९॥ तनयोबलवांश्चासीौडदेशामहीपतिः ॥ पितुस्तुल्यंकृतंराज्यंततोराजेश्वरोऽभवत् ॥ ३० ॥ पितुस्तुल्यंकृतंराज्यंनृसिंह स्तनयोऽभवत् । पितुस्तुल्यंकृतंराज्यंकलिवर्मासुतोऽभवत् ॥३१॥ राष्ट्रदेशमुपागम्यजित्वातस्यनृपंबली ॥ महावर्तीपुरींरम्यामध्या स्यमुखितोऽभवत् ॥३२॥ पितुस्तुल्यंकृतंराज्यंधृतिवर्मासुतोऽभवत् । पितुस्तुल्यंकृतंराज्यंतस्यपुत्रोमहीपतिः॥३३॥ जयचंद्राज्ञया भूपउवीमायामितिस्मृताम् ॥ नगरींकारयामासतत्रवासमकारयत् ॥३४॥ कुरुक्षेत्रेहताःसर्वेक्षत्रियाश्धंद्रवंशिनः ॥ तदामहीपतीराजाम हावत्यधिपोऽभवत् ॥३५॥विंशद्वर्षकृतंराज्यंसहोद्दीनेनवैततः ॥ कुरुक्षेत्रेमृप्रिाप्तासुयोधनकलांशाकाः ॥ ३६ ॥ पोरवर्मातुनृपतिः सुतःपरिहरस्यवै ॥ कलिंजरेकृतंराज्यंशार्दूलस्तत्सुतोऽभवत् ॥३७॥ तदन्वयेचयेभृपाशार्दूलीयाप्रकीर्तिताः ॥ भूपानांबहुधाराष्ट्रशार्दू लान्वयसंभवम् ॥३८॥ बभूवसर्वतोभूमौमहामायाप्रसादतः ॥ इतितेकथितंविप्रपावकीयमहीभुजाम् ॥३९॥ कुलंसकलपापयथैवज्ञा शिसूर्ययोः॥ पुनरन्यत्प्रवक्ष्यामियथाजातःस्वयंहारः॥४०॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेति हासमुचयेचतुर्थोऽध्यायः॥४॥सूतउवाच। मध्याह्नकालेसंप्राप्तब्रह्मणोऽव्यक्तजन्मनः॥चाक्षुषांतरमेवापिमहावायुर्बभूवह ॥१॥ तत्प्रभाः नहेमूद्रिकंपमानपुनःपुनः। थावृक्षस्तथैवासौतत्कंपादेवमंडलः ॥२॥न भसोभूतलेप्राप्तस्तदाभूमिप्रकंपिता ॥बभूवमुनिशार्दूलसर्व लोकविनाशिनी ॥३॥ सप्तद्वीपाःसमुद्राश्चजलभूतावभूविरे ॥ लोकालोकस्तदाशेषोऽभवत्सोत्तरपर्वतः ॥ ४॥ शेषाभूमिर्लयंप्राप्तामुनेम न्वंतरेलये ॥ सहस्राब्दांतरेभूमिर्वभूवजलमध्यगा ॥ ५ ॥ तदासभगवान्विष्णुर्भवेनविधिनासह ॥ शैशुमारंशुभंचकंचकारनभसिस्थितम् ॥६॥ गृहीत्वासकलास्ताराग्रहान्सर्वान्यथाविधि ॥ स्थापयामासभगवान्यथायोग्यंपितामहः॥७॥ पुनर्वैज्योतिषांचकैशोषितासकला मही। स्थलभूत्वायुताब्दान्तेदृश्यमानाबभूव ॥८॥ तासभगवान्ब्रामुखात्सोमंचकार । िद्वजराजंमहाप्राज्ञसर्ववेदविशारदम्॥९॥ भुजाभ्यांभगवान्ब्रह्मक्षत्रराजंमहावलम् ॥ सूर्यचजनयामासराजनीतिपरायणम्।॥ १० ॥ ऊरुभ्यवैिश्यराजंचसमुद्रसरितांपतिम् ॥ रत्ना करंचकृतवान्परमेष्टपितामहः॥११॥ पञ्चांचजनयामासविश्वकर्माणमुत्तमम्।। दक्षनामकलाभिज्ञशूद्रराजंसुकृत्यकम् ॥ १२॥ सोमा छैब्राह्मणाजातासूर्याद्राजन्यवंशूजाः॥ समुद्रात्सकलावयाद्क्षाच्छूद्राबभू विरे ॥ १३॥ सूर्यमंडलोजातोमनुर्वैवस्वतःस्वयम् ॥ तस्य राज्यमभूत्सर्वप्राणिनांलोकवासिनाम् ॥ १४॥ दिव्यानांचयुगानांचतज्ज्ञेयंचैकसप्ततिः ॥ तदासभगवान्विष्णुर्विश्वरूपोऽवतारकः॥१५॥ विष्णुपूर्वार्द्धतोजातपरार्द्धद्वामनस्वयम् । बाल्यंसत्ययुगेदेवविश्वरूप:सनातनः॥१६॥ चतुश्शतनिवर्षाणिपरमायुर्तृणांतदात्रेतायां यौवनंप्राप्तपूर्वाद्वत्संभवोहरिः॥१७॥वर्षाणांत्रिशतानांचनृणामायुःप्रकीर्तितम्।॥ द्वापरेखाकिोदेवोनृणामायुःशतद्वयम्॥१८|कलौतुमर णंप्राप्तविश्वरूपोहरिःस्वयम् ॥ नृणामायुःशताब्दंचकेषांचिद्धर्मशीलिनाम्॥१९॥परार्द्धद्वामनोदेवोमहेन्द्रावरजोहरिः॥ चतुर्भुजोमहाश्याः रूयोभगवान्स्वयम्॥त्रेतायांरक्तरूपश्चयज्ञास्योभगवान्स्वयम्॥२२॥द्वापरेपीतरूपश्चस्वर्णगभहरिःस्वयम्॥कलिकालेतुसंप्राप्तसध्यायांदा परेयुगे॥२३॥कलातुसकलाविष्णोर्वामनस्यतथाकला॥एकीभूताचदेवक्यांजातोविष्णुस्तदास्वयम् ॥२४॥वसुदेवगृहेरम्येमथुरायांचदेव ताः॥ ब्राद्यास्तुटुवुर्देवंपरंब्रह्मसनातनम्॥२५॥ तदाप्रसन्नोभगवान्देवानाहशुभंवचः॥देवानांचहितार्थायदैत्यानांनिधनाय ॥२६॥ भपु० ॥ अहंकलौचबहुधाभवामिसुरसत्तमाः ॥ िदव्यंवृंदावनंरम्यंसूक्ष्मंभूतलसंस्थितम् ॥ २७ ॥ तत्राचरहकीडांकिरष्यामिक्छौंयुगे। सर्वेदाकौधोरेगोपीभूतासमंततः॥२८॥रंस्यन्तेहिमयासाद्वैत्यक्त्वभूमंडलंतदा।। राधयाप्रार्थितोऽहवैयाकलियुगांतके ॥२९॥

इतिश्रुत्तुतेदेवास्तत्रैवान्तर्लयंगताः॥३१॥ एवंयुगेयुगेक्रीडाहरेरद्रुतकर्मणः ॥ येतुविष्णुभक्ताश्चतेह्निजातिविश्वगम् ॥ ३२॥ यथैवनृपतेर्दासास्वराज्ञःकार्यगौरवम् ॥ जानंतिनापरेप्रितथादासाहरेस्वयम् ॥३॥ विष्णुवांछानुसारेणविष्णुमायासनातनी ॥ रचित्वाििवाँछोकान्महाकालीबभूवह ॥३४॥ कृत्वाकालमयंसवैजगदेतचराचरम् ॥ पश्चातुभक्षयित्वातान्महागोरीभविष्यति॥३५॥ नमस्तस्यैमहाकाल्यैविष्णुमायेनमोनमः ॥ महागौरनमस्तुभ्यमस्मान्पहिभयान्वतान् ॥ ३६ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्ग

पर्वणिचतुर्युगाखंडापरपर्यायेकलियुगीयेतिहाससमुचयेपंचमोऽध्यायः ॥ ५ ॥ ॥ छ ॥ ॥ ॥ ॥ ऋषिरुवाच ॥ ॥ महीराजान्मु

निश्रेष्ठकेराजानोवभूविरे ॥ तान्नोवद्महाभागसर्वज्ञोऽसिभवान्सदा ॥ १ ॥ ॥ सूतउवाच ॥ ॥ पैशाचःकुतुकोद्दीनोदेहलीराज्य मास्थितः ॥ लीगढंमहारम्यंयादवैरक्षितंपुरम् ॥ २ ॥ ययौतत्रसपैशाचरायुतसमन्वितः ॥ वीरसेनस्यवैपौवंभूपसेनंनृपो;

  1. त्तमम् ॥ ३॥ सजित्वाकुतुकोद्दीनोदेहलीग्रामसंस्थितः ॥ एतस्मिन्नेतरेभूपानानादेश्याःसमागताः ॥ ४ ॥ जित्वासकुतुकोद्दीनःस्वदे

शातैर्निराकृतः ॥ सहोदोनस्तुतच्छूत्वपुनरागत्यदेहलीम् ॥ ५ ॥ जित्वाभूपान्दैत्यवरोमूर्तिखंडमथाकरोत् ॥ तत्पश्चाद्वहुधाम्ले च्छाइहागत्यसमन्ततः ॥ ६ ॥ पंचषट्सप्तवर्षाणिकृत्वाराज्यंलयंगताः ॥ अद्यप्रभृतिदेशेऽस्मिञ्छतवर्षान्तरोहिते ॥ ७ ॥ भूत्वाचाल्पायुषोमन्दादेवतीर्थविनाशकाः ॥ म्लेच्छभूपामुनिश्रेष्ठास्तस्मायूयंमयासह ॥८॥गंतुमर्हथवैश विशालनगरींशुभाम्।इति श्रुत्वातुवचनंदुःखात्संत्यज्यनैमिषम् ॥९॥ ययुःसविशालायहिमाद्रेगिरिसत्तमे। तत्रसपेंसमाधिस्थाध्यात्वासर्वमयंहरिम् ॥१०॥ातवः

1 ) से ॥ मनुरुवाच ॥ भगवन्वेदतत्त्वज्ञसर्वलोकशिवंकर ॥१२॥ अहंमायाभवोजातोभवान्वेदभोभुवि ॥ अंविद्ययाचसकलंमज्ञानंसमा तम् ॥ १३॥ अतोऽइंविविधायोनीगृहीत्वालोकमागतः॥ परंब्रवकृपयादृक्षामांमंदभागिनम् ॥१४॥ व्यासरूपंस्वयंकृत्वासमुद्धर्तुमुपाग तः॥ नमस्तस्मैमुनींद्रायवेदव्यासायसाक्षिणे॥१५॥ अविद्यामोहकैर्भावैरक्षणायनमोनमः ॥ पुनरन्यचमेबूहिमूताचैकंकृतंमुने॥१६॥ नत्सर्वकृपयास्वामिन्वकुमर्हसिांप्रतम्। व्यासउवाच। ब्रह्माण्डेयेस्थितालोकास्तेसर्वेऽस्मिन्कलेवरे ॥ १७॥ अहंकारोहेिजीवात्मसर्वः स्यात्कोटिीनकः। पुराणोऽणोरणीयश्चषोडशात्मासनातनः॥१८॥इन्द्रियाणिमनश्चैवपंचचेन्द्रियगोचराः ॥ ज्ञेयोजीवःशरीरेऽस्मिन्नई शगुणवन्धितः ॥१९॥ ईशोह्यष्टादशात्मावैशंकरोजीवशंकरः॥ बुद्धिर्मनश्वविषयाइन्द्रियाणितथैवच ॥२०॥ अहंकारस्सचेशोवैमहादेवः सनातनः॥ जीवोनारायणस्साक्षाच्छंकरेणविमोहितः॥२१॥ सबद्धत्रिगुणैःपाशैरेकश्वहुधाभवत् ॥ कालात्माभगवानीशोमहाकल्पस्व रूपकः॥२२॥शिवकल्पोब्रह्मकल्पोविष्णुकल्पस्तृतीयकः॥ईशानेत्राणितान्येवबन्धकल्पश्चतुर्थकः॥२३॥ वायुकल्पोवह्निकल्पोब्रह्माण्डो लिंगकल्पकः॥ ईशवक्राणिपंचैवतत्वज्ञःकथितानिवै॥२४॥भविष्यकल्पश्चतथातथागरुडकल्पकः॥कल्पभागवतश्चैववैमार्कण्डेयकल्पकः ,

॥२५॥वामनश्चनृसिंहश्चवराहोमत्स्यकूर्मकौ ॥ ज्ञानात्मनोमहेशस्यज्ञेयादशभुजाबुधैः ॥२६॥ अष्टादशदिनेष्वेवब्रह्मणोऽव्यक्तजन्मन ॥;

कल्पाश्चाष्टादशास्सर्वेबुधैयाविलीमतः॥ २७ ॥ कूर्मकल्पश्चतत्राद्योमत्स्यकल्पोद्वितीयकः ॥ तृतीयःश्वेतवाराहकल्पोज्ञेयःपुरा तनैः ॥ २८ ॥ द्विधाचभगवान्ब्रह्मासूक्ष्मःस्थूलोऽगुणेोगुणी ॥ सगुण:सावराण्नामाविष्णुनाभिसमुद्भवः ॥ २९ ॥ निर्गुणोव्ययरूप

श्चाव्यक्तजन्मास्वभूस्वयम् ॥ ब्रह्मणःसगुणस्यैवशतायुकालनिर्मितः ॥३०॥ ऊनर्विशसहस्राणिलक्षेकोमानुपाब्दकः । एभिर्वॉर्दनैः

ज्ञेयंविराजोब्रह्मणस्वयम् ॥३१॥निर्गुणोऽयक्तजन्माचकालात्सर्वेश्वरम्परः ॥ अव्यकंप्रकृतिज्ञेयाद्वादशाङ्गानिवैततः॥ ३२ ॥ इन्द्रि याणिमनोबुद्धिव्यक्तस्यस्मृतानिवै ॥ अव्यक्ताचपरंब्रह्मसूक्ष्मज्योतिस्तद्व्ययम् ॥ ३३॥ यदाव्यस्वयंप्राप्तोऽव्यक्तजन्माहिसंस्मृत । शतवर्षसमाधिस्थोयस्तिष्ठचनिरंतरम् ॥३४॥सूक्ष्मोमनोनिलोभूत्वागच्छेत्रह्मण:पदम् ॥ सत्यलोकिितज्ञेयंयोगगम्यसनातनम्॥३५॥ ०पु०|तत्रस्थानेतुमुनयोगताःसर्वेसमाधिना ॥ तोषित्वाचलझाब्दंभूर्लोकात्क्षणमात्रकम् ॥ ३६॥ सचिदानंदवनकंतप्राप्ताश्कलेवरे ॥||० ९४॥ तान् ॥ ३८ ॥ कचित्कचित्स्थितावर्णवर्णसंकरसभिाः ॥ सर्वेम्लेच्छाश्चापंडावहुरूपमतस्थिताः ॥ ३९ ॥ तीर्थानिसकलावा स्त्यक्त्वाभूमंडलंतदा ॥ गोपीभूत्वाचहारणासार्द्धचकुर्मोत्सवम् ॥ ४० ॥ पापंडाहुजातीयानानापंथप्रदर्शकाः ॥ कलिनानिर्मिता। वर्णान्पंचयित्वास्थिताभु॥ि४१॥ इतिदृष्टातुमुनयोरोमहर्षणमन्तिके ॥ गत्वातत्रभविष्यंतिमन:प्रांजलयोतेि ॥४२॥ तैश्चत्रस्तुतः। सूतोयोगनिद्रांसनातनीम् ॥ संत्यक्त्वाकथयिष्यंतिकल्पाख्यानंमुनीन्प्रति ॥ ४३ ॥ तच्छ्णुष्योंद्रियश्रेष्ठयथासूतेनवार्णतम् ।। सूतउ| वाच ॥ कल्पाख्यानंप्रवक्ष्यामियदृष्टयोगनिद्रया ॥ ४४ ॥ तच्छुणुष्वंमुनिश्रेष्ठालक्षा-दतेियथाभवत् ॥ मुकुलान्वयसंभूतोम्लेच्छभू पपिशाचकः ॥ ४५ ॥ नामातिमिरलिंगश्चमध्यदेशमुपाययौ ॥ आर्यान्म्लेच्छांस्तदाभूपात्विाकालस्वरूपकः ॥ ४६ ॥देहलीन गरीमध्येमहद्वधमकारयत् ॥ आहूयसकलान्वप्रानार्यदेशनिवासिनः ॥ ४७॥ उवाचवचनंधीमान्यूयंमृतिप्रपूजकः ॥ निर्मितायेन यामूर्तिस्तस्यपुत्रसमास्मृता ।॥ ४८॥ तस्यापूिजनंशुद्धंशालग्रामालामयम् ॥ विष्णुदेवश्वयुष्माभिप्रोक्तमतुनवैहरिः॥ ४९॥ शालग्रामशिलाःसर्वावलात्तेषांसुपूजकाः॥ ६१ ॥ गृहीत्वाचोष्ट्रपृष्टषुसमारोप्यगृहंययौ ॥ तैत्तिरदेशामागम्यदुर्गतत्रचकारसः ॥ ५२ ॥ शालग्रामशिलानांचस्वासनारोहणंकृतम् ॥ तदातुसकलादेवादुखितावासवंप्रभुम्॥५३॥प्तमूचुर्बहुधालप्यदेवदेशचीपतिम्। वयंतुभ गवन्सर्वेशालग्रामशिलास्थिताः॥५४॥ त्यक्त्वामूर्तीश्चमकलाकृष्णांशेनप्रोधिताः॥शालग्रामशिलामध्यवसामोमुदितावयम् ॥९॥ शिलास्सर्वाश्चनोदेवशालदेशसमुद्भवाः ॥ ताश्थवैम्लेच्छराजेनस्वपदारोहणीकृताः ॥ ५६ ॥ इतिश्रुत्वातुवचनंदेवानांभगवान्स्वराष्ट्रज्ञा त्वावलिकृतंर्वदेवपूजानिराकृतम् ॥५७॥ चुकोपभगवान्द्रित्यन्त्यभ्राहनः॥ गृहीत्वावत्रम्युलंस्वायुधोत्यनाशनम्॥५८॥ तै ॥ त्रेिप्रेषयामासदेशेम्लेच्छनिवासके। तस्यशब्देनसकलादेशाश्वहुभिन्नकाः॥५९॥ सम्लेच्छोमरणंप्राप्तस्तदासर्वसभाजनैः ॥ शालग्रा मशिलाःसर्वागृहीत्वाविबुधास्तदा ॥६०॥ गंडक्यांचसमाक्षिप्यस्वर्गलोकमुपाययुः ॥ महेन्द्रस्तुसुरैसाद्वैदेवंपूज्यमुवाच ॥६१॥ महीतले कलौप्राप्तभगवन्दानवोत्तमाः॥ वेदधर्मसमुळुध्यममनाशानतत्पराः ॥६२॥ अतोमांरक्षभगवन्देवैःसार्धकलैयुगे ॥ जीवउवाच ॥ महेन्द्र तवयापत्नीशचनामामहोत्तमा।॥ ६३ ॥ दौतस्यैवरंविष्णुर्भवितास्मिसुतःकलौ ॥ त्वदाज्ञयाचसादेवीपुरींशांतिमयशुभाम् ॥६४॥ गौडदेशेचगंगायाःकूलेोकनिवासिनीम् ॥ प्रत्यागत्यद्विजोभूत्वाकार्यसिदिकरिष्यति॥६५॥भवान्ब्राह्मणोभूत्वादेवकार्यप्रसाधय ॥ इति १श्रुत्वागुरोर्वाक्यंरुद्वैरेकादशैःसह॥६॥अष्टभिर्वसुभिःसार्धमविभ्यांसचवासवःlतीर्थराजमुपागम्यप्रयागंचरििप्रयम् ॥६७॥ माघेतुमकरे मूर्येसूर्यदेवमतोषयत् ॥ बृहस्पतिस्तदागत्यसूर्यमाहात्म्यमुत्तमम्।। इन्द्रादीन्कथयामासद्वादशाध्यायमापठन् ॥६८॥इति श्रीभविष्ये महापुराणेप्रितसर्गपर्वाणेचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेप्रमरवंशवर्णनोनामषष्ठोऽध्यायः॥६॥ ४॥॥ ऋषयऊचुः ॥ बृहस्पतिस्तुभगवान्मुनिर्देवान्समास्थितान् ॥ किंप्रोवाचमाहात्म्यंमंडलस्थस्यवैरवेः॥१ ॥ तत्सवैकृपयाक्रान्ब्रूहिनस्तत्समुत्सुकान् ॥; इतिश्रुत्वावचस्तेषांसूतोवचनमब्रवीत् ॥ २॥ बृहस्पर्तिसमासीनंजीवरूपगुणालयम् ॥प्रयागस्थोमहेन्द्रश्चसुरैसामुवाचह् ॥ ३ ॥ कथयस्वमहाभागसूर्यमाहात्म्यमुत्तमम् ॥ यच्छूतेनरसिाक्षात्प्रसन्नोद्यभवेत्प्रभु ॥ ४॥ बृहस्पतिरुवाच ॥ धातृशर्माद्विजःकश्चिद्प त्यार्थेप्रजापतिम् ॥ तपसातोषयामासवर्हिष्मतिपुरेस्थितः ॥ ५ ॥ पंचमाद्धेतुभगवान्संतुष्टश्चप्रजापतिः ॥ सुतंकन्यांपुनःपुत्रीण्यपत्या निसंददौ ॥६॥ वर्षांतरेचजनितंत्र्यपत्यंसद्विजोत्तमः॥ धातृशमपरंहर्षमाप्तवान्पुत्रलालनैः॥७॥ विवाहाश्वकथंतेषांभवितव्यामहोत् | माः ॥ इतिचिन्तावितोविोगंधर्वेशंचतुम्बुरुम् ॥८॥ हवनैस्तोषयामासवर्षमात्रविधानतः ॥ तुम्बुरुश्चतदागत्यतचकारमने ॥९॥ प्रसन्नस्तुतदाविप्रोवधूजामातरंमुदा ॥ दृष्टातेषांविहारंचपुनश्चितांचकारह ॥ १०॥भूषणानिचवासांसिधनानिििवधानिच ॥ तेषांकथं भविष्यंतिनिर्धनानांममाशुच ॥११॥ षष्टिवर्षमयोभूत्वाचंदनाचैर्धनाधिपम् ॥ ििधवत्पूजयामासवर्षमात्रंतुतत्परः ॥ १२ ॥ तदा पु०||सोभगवान्ददौतस्मैधनंबहु ॥ विद्यांयक्ष्मीरम्यांपंचस्वर्णपद्मुदा ॥ १३ ॥ सहस्रजापसिंपूज्यहवनंतद्दशांशकम्॥ तर्पणंमार्जनं ॥ १४ ॥ इत्येवंवर्तमानस्यगतःकालेोमहान्स्वयम् ॥ मृत्योरागमनंतस्यजातंरोगसमन्वितम् ॥ १५ ॥ पी

  • "|डितस्तुरुजावप्रशंकरंलोकशंकरम् ॥ स्तुतिभिःश्रुतिरूपाभिस्तुष्टावलवर्जितः ॥ १६ ॥ मासमात्रेणभगवान्ददौज्ञानंस्वयंहरः ॥

धातृशर्मातुतत्प्यू भास्करंमोहनाशनम् ॥ १७॥ सूर्यवारव्रतैस्तत्रतोषयामासनम्रधीः॥ पंचाब्देभगवान्सूर्योभक्तिभावेनवत्सल॥१८॥ चैत्र्यांतमाहवचनंवब्रूहिपुनःपुनः ॥ धातृशार्मातुतच्छुत्वाभास्करंमोहनाशनम् ॥ १९ ॥ प्रश्रयावनतोभूत्वातुष्टावपरयगिरा ॥ धातृश मोवाच ॥ प्रवृतिश्चानवृत्तिश्वमनसोस्यतनप्रिया ॥२ ॥रात्रिरूपाप्रवृत्तिश्चनिवृत्तिनिरूपिणी ॥भवतस्तेजसालातेलोकबंधनहेतवे२१॥ अव्यक्ततुस्थितेजोभवदिव्यूक्ष्मकम्। ित्रधाभूतंतुविश्वायतस्मैतेजामनेनमः॥२२॥ राजसीयूस्मृताबुद्धिस्तत्पतिर्भगवाविधि। भवतस्तेजसाजातस्तस्मैविधयेनमः॥२३॥ साविकीयातनौबुद्धिस्तत्पतिर्भगवान्हिरःlभवतार्मितासत्वात्तस्तेहग्येनमः॥२४॥ तामसीमोहनाबुद्धिस्तत्पतिश्वस्यशिवः॥ तमोभूतेनभवताजातस्तस्मैनमोनमः॥२९॥ मेिभगवन्मोक्षसंज्ञाकांतनमोनमः ॥ बृह स्पतिरुवाच ॥ इत्येवंसंस्तुतस्तेनभगवान्धातृशर्मणा ॥ २६ ॥ महेन्द्रवचनंग्राहतद्विजंज्ञानकोविदम् । मोक्षश्चतुर्विधोविप्रसालोक्यंत पसोद्रवम् ॥२७॥ सामीप्यंभक्तितोजातंसारूप्यंध्यानसंभवम् ॥ सायुज्यंज्ञानतोज्ञेयंतांस्वामीपरःपुमान् ॥ २८ ॥ द्विगुणोद्विगु णोज्ञेयआनन्दोमोक्षिणांक्रमात् ॥ देवानांचैवदेहेषुयेमोक्षापुनरागताः ॥२९॥ यद्वत्वाननिवर्ततेतद्विष्णोःपरमंपदम् ॥ यत्प्रसन्नेनावप्रे प्र० वाच।॥ इत्युक्तवंतंवागीशचैत्रमासेदिवाकरः॥ स्वरूपंदर्शयामासदेवदेवसनातनः॥३२॥शृणुध्वंसकलादेवायन्निमित्तःसमागतः काश्मीर स्वांशमुत्पाद्यदेवकार्यकरोम्यहम्॥३३॥ इत्युक्त्वास्वमुखात्तेजन्समुत्पाद्यदिवाकरः ॥ स्वभक्तायैसुकन्यायेद्विजपत्यैदौहितम्॥३४॥ " धातृशार्माद्विजोयोंवैसूर्येमोक्षमुपागतः॥ सवैतत्तेजसाजातःकाव्यकारस्यमंदिरे॥३५॥ केशवोनामविख्यातसर्वशास्त्रविशारदः॥जित्वावप्रा न्वेदपरान्महींकीर्तिमाप्तवान् ॥३६॥इतितेकथितप्रियथाजीवेनभाषितम् ॥ पुनःश्रृणुकथांरम्यांदेवेभ्योजीवानर्मिताम्॥३७॥वृहस्पति रुवाच॥मायावत्यांद्विजःकश्चिन्मित्रामॆतिविश्रुताकाव्यविद्यापरोनित्यंरसिकःकामिनीप्रियः॥३८॥कुंभराशिमयिापेगंगाद्वारेमहोत्सवः। बभूवहुलैभृपैःकारितस्तीर्थतत्परैः॥३९॥तत्रोत्सवेनरानाय्योंबहुभूषणभूषिताः॥समायर्युदर्शनार्थपरमानन्दनिर्भराः ॥ ४० ॥मित्रशर्मा तुसंप्राप्यकामसेनस्यवैसुताम् ॥ काव्यकेलिकलायुक्तांद्वादशाब्दमयशुिभाम् ॥ ४१॥ दाक्षणत्यस्यभूपस्यतनयामधुराननाम् ॥ दृष्टा तांमृगावाक्षींतद्वशित्वमुपागतः॥ ४२॥ सातुतंचित्रिणीनामामित्रशर्माणमुत्तमम् ॥ दृक्षातुमूर्छिताचासीद्विप्रमूर्तिदिस्थिता॥ ४३॥ स्वगेहंपुनरागत्यचित्रिणीभास्करंप्रभुम् । प्रत्यूहंपूजयामासबहुमानपुरस्सरा ॥४४॥ मित्रशर्मातुतत्स्थानेगंगाकूलेमनोहरे ॥ प्रातःा त्वाशचिर्भूत्वावैशाखेजलमध्यगः ॥ ४६॥ स्तोत्रमादित्यद्वद्यमजपत्पूर्यतत्परः ॥ प्रत्यहंद्वादशावर्तस्तोषयामासभास्करम् ॥ ४६ ॥ मासान्तेभगवान्सूर्योददौतस्मैतिद्वरम् ॥ सतुलब्धवरोविप्रस्वगेहंपुनरागतः ॥ ४७ ॥ चित्रिणीतुवरंप्राप्तावांछितंलोकभास्करात् । पुनस्तौपितरौस्प्रेभास्करेणप्रबोधितौ॥ ४८॥मित्रार्माणमाहृयपूरयामासतुःसुताम्। स्वातेनिवासयामासकामसेनश्चदंपती॥४९॥ तौतुचक्रमुदाविष्टौप्रत्यहंसूर्यदैवतम् ॥ ताम्रपात्रेचतचंत्रलेखयित्वाविधानतः ॥ ५० ॥ ईजतूरक्तकुसुमैर्तकृत्वारविप्रियम् ॥ शताब्द वपुषौचोभौनिर्जरौश्रमवर्जितौ ॥ ५१ ॥ आरोग्यौमरणंप्राप्यसामीप्यंचरवेर्गतौ ॥ इतिश्रुत्वारवेर्गाथांवैशाल्यांदेवराट्स्वयम् ॥१२॥ प्रत्यक्षंभास्करंदेवंददर्शसहितंसुरैः ॥ भक्तिनम्रान्सुरान्दृष्टाभगवांस्तिमिरापहः ॥५३॥ उवाचवचनंरम्यदेवकार्यपरंशुभम् ॥ ममांशाः त्तनयोभूमौभविष्यतिसुरोत्तम ॥ ५४॥ सूतउवाच॥ इत्युक्त्वास्वस्यबिस्यतेजोराशिंसमन्ततः ॥ समुत्पाद्यकृतंकाश्यांरामानंदस्तो ) भवत् ॥५॥वलस्यचविप्रस्यकान्यकुब्जस्यवैसुतः॥ बाल्यात्प्रभृतिसज्ञानीरामनामपरायणः ॥ ६॥पित्रामात्रायदित्योराघवं शरणंगतः॥ तदातुभगवान्साक्षाचतुर्दशकलोहिरः ॥५७॥ सीतापतिस्तद्वद्येनिवासंकृतवान्मुदा॥ इतेिकथितंविप्रमित्रदेवांशतोयथा

॥ ५८॥ रामानंदस्तुवलवान्हरिभकेश्वसंभवः॥ बृहस्पतिरुवाच ॥ शृणुशक्रकथांरम्यांज्येष्ठमासस्यवैरवेः ॥९९॥ अर्यमानामवैविप्रः । ६२॥ धनार्थीभास्करंदे

'" तुष्टावहुपूजनैः ॥ प्रभातेथेतकुसुमैश्चदनादिभिर्चनैः ॥ ६३ ॥ मध्याहेरककुसुमैःपीतपुष्पैपितृप्रसौ ॥ मासमात्रंतुविधिनापूजया|| मासभास्करम् ॥ ६४ ॥ ज्येष्ठभगवान्सूर्योददौतस्मैमणिशुभम् ॥ तन्मणेश्चप्रभावेनप्रस्थमात्रंचकांचनम् ॥ ६॥ प्रत्यहंजनयामा सतेनधर्मसमार्जितः ॥ वापीकूपतडागानितथाहम्र्याणिभूतले ॥६ ॥ कारयामासधर्मार्थीसूर्यदेवप्रसादतः ॥ सहस्राब्दवपुर्भूत्वानि। जैरोनिरुपद्दवः ॥ ६७ ॥ त्यक्त्वाकलेवरंम्यंमूर्यलोकमुपायो। उषित्वातत्रलक्षाब्दंसूर्यरूपोबभूवह ॥६८॥ इत्येवंभास्करस्यैव माहात्म्यंकथितंमया ॥ तस्माच्छक्रसुरैःसार्द्धभजमंडलगंरविम् ॥ ६९ ॥ मृतउवाच ॥ इतिश्रुत्वातुतेदेवाःपवैःसूर्यकथामयैः ॥| तोषयांचक्रिरप्रेम्णाज्येष्ठमासिविस्त्वसौ॥७०॥ प्रत्यक्षमभवत्तत्रदेवानाहप्रसन्नधीः॥ कलेौभयानकेदेवामदंशोहिजनिष्यति ॥७१॥ निम्बादित्यतिख्यातोद्वकार्यकरिष्यति ॥ मृतउवाच ॥ इत्युक्त्वासौस्वदेहाचतेजउत्पाद्यभूतले ॥ ७२ ॥ गोविन्दार्मणोंगेहेचोद्या समागताः॥७४॥ बुभुक्षिताश्चवचनंतंबालंप्राहुरूर्जिताः॥ यावत्सूर्यस्थितोव्यमितावदस्मान्होजय ॥७५ ॥ इतिश्रुत्वातथेत्यू क्त्वाद्दौतेभ्यश्चभोजनम्॥ तदातुभगवान्यास्ताचलमुपागतः॥७६॥ मुहूर्तमभवत्कालपुनश्मृर्यसमाह्वयत् ॥ दर्शयामासतान्मृयै निम्बवृक्षसमानयू ॥७॥ तदातेवैष्णवासवेंसाधुसावित्यपूजयन् ॥वािदित्यतिख्यातःसवालविश्रुतोभुवि॥७८॥ इतिश्रीभ विष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासमुचयेरामानंदविार्कसमुत्पत्तिवर्णनंनामसप्तमोऽयायः ॥७॥

बृहस्पतिरुवाच॥ ॥पुरात्रेतायुगेशकशकशर्माद्विजोह्वभूत् ॥ अयोध्यायांमहाभागोदेवपूजनतत्परः॥१॥अ वनौचतथारुद्रान्वसून्सूर्या

न्पृथक्पृथक्। यजुर्वेदमयैत्रेरचयित्वाप्रसन्नधौ॥२॥हयैश्वतर्पयामासदेॉस्तान्प्रत्यहंद्विजः॥ तद्रावतस्रपत्रिंशद्देवाक्षुद्रगणैर्युतः ॥३॥ ॥ ददुमनारथतस्मदुलभसुलभकृतम् । दशवर्षसहस्राणिांनजेरांनरुपद्रवः ॥ ४ पश्चात्कलेवरंत्यक्त्वापश्चात्सूर्योभूवसः लक्षाब्दमण्डलेतस्मिन्नधिकारःकृतस्ततः ॥ ५॥ ब्रह्मलोकंययेविप्रःसर्वदेवप्रसादतः ॥ अष्टवर्षसहस्राणिदिव्यानिपदमुत्तमम् ॥६॥ विलोक्यमंडलेप्राप्ततंसूयंजपपूजनेः ॥ इतिश्रुत्वlतुवचनमहंद्रसुरसंयुतः ॥७ ॥ आषाढेभास्करंदेवंपूजयामासनम्रधीः॥ आषाढपू र्णिमायांचसदेवोजगतीतले ॥८॥प्रत्यक्षमगमत्तत्रसुरानाहणुष्वतत् ॥ दावनेमहारम्येजनिष्यामिकलौभये ॥९॥ सद्विजःसूर्यरूप

श्चदेवकार्यकारष्यति। माधवस्यद्विजस्यैवतनयसभविष्यति ॥ १० ॥ मधुनीमहाभागोंवेमार्गपरायणः॥ ॥ मृतउवाच

इत्युक्त्वाभगवान्सूर्योदेवकार्यार्थमुद्यतः ॥ ११ ॥ स्वांगातुतेजउत्पाद्यवृन्दावनमपेषयत् ॥ विमुखान्मधुरालापैर्वशीकृत्यसमन्तत । १२॥ तेभ्यश्ववैष्णवींशक्तिप्रददौभुक्तिमुक्तिदाम्। मध्वाचार्यइतिख्यात प्रसिद्धोऽभून्महीतले ॥ १३॥ ॥जीवउवाच॥ ॥ द्वापरे चद्विजश्रेष्टोमेघशर्मावभूवह। ज्ञानवान्मितमान्धर्मीवेदमार्गपरायणः ॥१४॥ कृषिकृत्यपरोनित्यंतद्वनैश्चदशांशकैः ॥ प्रत्यहंसकला न्देवानर्चयामासभक्तिमान् ॥ १६॥ एकदापंचवर्षाब्देशान्तनौचमहीपतौ। संप्राप्तस्य देशाअनावृष्टिर्बभूवह् ॥ १६॥ क्रोशामातिथे| है|काराजानंशरणंययूः॥१८॥ तदातूदुखितोराजामेघशर्माणमाह्वयत् । िद्वजश्रेष्टनमस्तुभ्यंगुरुर्भवमप्रियः॥ १९॥ अनावृष्टिर्यथान मारवेःस्वयम् ॥२१ ॥ जापयित्वासुमनसापूर्णिमायांतुतद्वती।। सूर्यमन्त्राहुतवह्नौतद्दशांशंहितद्विजेः ॥ २२॥ कारयित्वावधानेन कृतकृत्यःसुखीभव ॥ इतिश्रुत्वातथाकृत्वाभोजयामासवेद्गान्।। २३॥प्रसन्नस्तुतदासूर्यपर्जन्यात्मासमन्ततः॥भूमिमाच्छाद्यसदिां प्रभुवृष्टिमकारयत् ॥२४॥ शंतनुस्तुतदाराजासूर्यव्रतपरायणः। तद्रतेनमहापुण्योबभूवनृपसत्तमः ॥ २९ ॥ यंकरेणस्पृशतिवृष्टो भवतिवैयुवा। सूर्यदेवप्रभावेनमेषशर्मातथाह्यभूत् ॥२६॥ सवैपंचशतायुश्चनिर्जरोनिरुपद्रवः॥ त्यक्त्वाप्राणान्नविभूत्वासूर्यलोकमुपा ०पु०|१|गमत् ॥ २७॥ लक्षाब्दंभुवमासाद्यब्रह्मलोकंगमिष्यति ॥ इत्येवंवादिनंजीवंपर्जन्योभगवान्नावः ॥ २८॥ स्वरूपंदर्शयामासप्रयागप्रति १७ चागतः॥ सुरानाहप्रसन्नात्माम्लेच्छराज्येकलेोयुगे॥२९॥ वृन्दावनेसमागम्यदेवकार्यकरोम्यहम् ॥ ॥ सूतउवाच॥ ॥ इत्युक्त्वा ९७॥ भगवान्सूर्योगत्वावृन्दावनंशुभम् ॥३० ॥ श्रीधरोनामविख्यातःपुत्रोद्वेदशर्मणः ॥ श्रीमद्भागवतशास्त्रसमालोक्यावशारदः ॥ ३१॥||" चकारविदुषामर्थप्रदीठंश्रीमतःशुभम्॥श्रीमद्भागवतंशापुराणोपरितत्कृतम् ॥ ३२ ॥ ॥ जीवउवाच ॥ पुराकलोयुगेप्राप्तप्रांशु शर्माद्विजोऽभवत् ॥ वेदशास्रपरोनित्यदेवतातिथिपूजकः॥ ३३॥ सत्यवादीमहासाधुस्तेयहिंसाविवर्जितः ॥ भिक्षावृत्तिपरोनित्यंपुत्र दारप्रपोषकः॥३४॥ एकदापथिभिक्षार्थगच्छतस्तस्यभूपते ॥ मायाकृत्यकरोधूर्तकलिस्तत्राक्षिगोचरः ॥ ३५ ॥ बभूववाटिकांकृत्वा

कूलिदानमनोहराम्॥ तमुवाचद्विजोभूत्वाप्रांशुर्मवचःश्रृणु ॥३६॥ ममेयंवाटिकाम्यातूत्रगच्छसुखीभव ॥ इतिविप्रवचः श्रुत्वा

टिकांतांसमागतः ॥ ३७ ॥ कलिस्तुवाटिकामध्येगत्वारम्पफलानेिच ॥ त्रोटयित्वादौतस्मैभोजनार्थमहाबलः ॥३८ । प्रांजालःप्र णतोभूत्वाप्रांशुशर्माणमब्रवीत् ॥ मुंश्वविप्रमयासार्छकदिस्यफलंशुभम् ॥३९॥ इत्युक्तःसतुतंग्राहविहस्यमधुरस्वरम् ॥ वृक्षेविभी तकेचैवकलिंदस्यफलेतथा ॥ ४० ॥ कलेिप्राप्तःस्मृतःप्राज्ञस्तस्मान्नाहंगृह्वाम्यहो । यदिदत्तंफलंभक्त्यात्वयाद्यद्विजसेविना॥४१॥ाल ग्रामायवैदत्वाप्रसादंतद्रजाम्यहम् ॥शालग्रामःस्वयंब्रह्मसचिदानंदविग्रहः॥४२॥ दर्शनात्तस्यचाभक्ष्योभक्षोभवतिनिश्चितः ॥इतिश्रुत्वा कस्तिलाजोऽभूनिराशः॥४३॥ द्विजस्तुतत्फलंगृह्यभूमिग्राममुपायौनृपतिस्तत्रचागृत्यद्विजमाहप्रसन्नधीः॥४॥कूिगृहीतंत्व यूविप्रदर्शयशुप्रियंकुरु ॥इतिश्रुत्वाप्रांशुशर्मातत्फलंवत्समुंडवत्॥४५॥गृहीत्वाप्रददौराविस्मितोद्वजसत्तमः॥ तदातुसकलिर्भूपस्तं विताञ्घवेतसैः॥४६॥कारागारेलोहमयेकृतवान्यायमित्रकः॥प्रातकालेरौप्राप्प्रांशुशर्मासुदुखितः॥४७॥ तुष्टावभास्करदेवंस्तोत्रै । ग्वेदसंभवैः॥ तदाप्रसन्नोभगवान्नवेिसाक्षात्सनातनः ॥४८॥विप्रस्यकर्णयोर्वाक्यमुवाचनभसेरितम् ॥ शृणुविप्रमहाभागकालरूपोहरिःस्| ॥५०॥अतोघोरेकलोग्रामेष्णुिमायाििनर्मितम् ॥१ कृजिरंचनगरंतत्रोष्यमुदितोभव ॥ ५१ ॥ इत्युक्त्वारक्षणंकृत्वातस्यविप्रस्यभास्करः ॥ कलिजेरचनगरेप्रेषयामासतंद्विजम् ॥५२॥ सपाद्शातवर्षचद्विजस्तत्रवसत्रविम् ॥ आराध्यपुत्रपत्नीकोविलोकमुपाययौ ॥ ५३ ॥ सवैभाद्रपदेमासिसृर्योभूत्वायुताब्दकम् । पश्चाद्वह्मपुरंप्राप्यपरमानंदमाप्तवान् ॥९४॥ इतेिकथितंविप्रयथाजीवस्तमब्रवीत् ॥ आगत्यभास्करोदेवपूर्णमायांतुभाद्रके॥९॥ अष्टविशेकलेौप्राप्तस्वयंजातःकालंजरे॥शिवदत्तस्यतनयविष्णुशर्मेतिविश्रुतः ॥ ५६ ॥ वेदशास्रकलाभिज्ञोवैष्णवोदेवपूजकः ॥ चतुर्वर्णान्नरान्विप्रसमाहूयहरेर्गुहे ॥५७॥ वचनंप्राहधर्मात्माविष्णुःसर्वेश्वरोहरि ॥ शृणुतत्कारणंशिष्यविश्वकारणकारकः॥ ५८ ॥ भगवान्सचिदानंदश्चतुर्विंशातत्ववान्॥ देवान्ससर्जलोकार्थेतस्मात्सर्वेश्वरोऽभवत् ॥ ५९ ॥ पूहिसकलान्देवान्पूजयित्वानरशुचिः॥ पश्चाचपूजयेद्विष्णुयथाभृत्यानृपंपुनः ॥६०॥इतिश्रुत्वातुतेसर्वेप्रशंस्यबहुधाहितम् ॥ विष्णुस्वामीतितंनामाकथाश्चकुश्चहर्षिताः ॥६१॥ इतितेकथितंविप्रविष्णुस्वामीयथाभवत् ॥ पुनःशृणुकथांरम्यांवृहस्पतिमुखेरिताम् ॥ ६२ ॥ जीवउवाच। पुराचैत्ररथेदेशेभगशर्माद्वि) जोऽभवत् ॥ स्वर्वेश्यामंजुघोषायांमुनिमेधाविनाभुवि ॥ ६३॥पितृमातृपरित्यक्तःसवालश्रद्धयन्वितः ॥ सूर्यमाराधयामासतपसाश तवार्षिकम् ॥ ६४ ॥ सूर्यमंडलमध्यस्थासावित्रीनामदेवता ॥ सर्वसूर्यस्यजननीकन्यातन्मण्डलस्य ॥ ६५ ॥ प्रसन्नातपसातस्य प्रादुर्भूतासनातनी ॥ आश्विनेमासिराजानंद्विजंचक्रेचमण्डले ॥ ६६ ॥ लक्षवर्षसहस्राणिमासिमासितथाश्विने ॥ प्रकाशंकृतवान्विप्रः पूजितोलोकवासिभिः ॥६७॥ तैसूर्यभजदेवेन्द्रसतेकार्यकरिष्यति ॥ इतिश्रुत्वाश्विनेमासिरर्विदेवपूजनात् ॥ ६८ ॥ प्रत्यक्षमगमत्तत्र) वचःासुरान्प्रति ॥ कान्यकुब्जेशुभेदशेवाणीभूषणइत्यहम् ॥ ६९ ॥ भवमिसत्यदेवस्यविप्रस्यतनयःशुभः ॥ ॥ सूतउवाच ॥ ॥ इत्युक्त्वाभगवान्सूर्योजातःकन्यपुरेशुभे॥७०॥जित्वापापंडिनविप्रान्मांसभक्षणतत्परान्॥छंदोग्रंथंस्वनाम्नावैकृतवान्दैवतप्रियः॥७१ ॥ मत्स्यमांसाशानाविप्रामृगमेषाजकाशनाः॥ एकीभूयसमागम्यचक्रुःशास्त्रार्थमुल्बणम् ॥ ७२ ॥ कलिनाधर्ममित्रेणरक्षितास्तद्विजातयः ॥ तंद्विजंचपराजित्यमत्स्यकेतुंचतद्वहे ॥ ७३ ॥ बलाचस्तंभनंचकुस्तदविष्णुप्रियोद्विजः ॥ वैष्णवशक्तिमागम्यस्वमुखान्मनिखादि पृ० तान् ॥७४॥ संनीयदर्शयामासतेदृष्टावमितास्तदा ॥शिष्यभूताश्चतस्यवैष्णवंमतमागमत् ॥७६ । जीवउवाच ॥ ९८॥१कदाचित्सरयूतीरेदेवयार्जीद्विजोऽभवत् ॥ सर्वदेवपरोनित्यवेदपाठपरायणः ॥ ७६ ॥ तत्सुतस्तृप्रिाप्तजन्मान्नेहिदारुणे ॥ तदातुसद्विजःश्रुत्वासूर्यदेवमतोषयत् ॥७॥जिीवतत्प्रसादेनविवस्वान्नामचाभवत्। पोडशाब्द्वपुर्भूत्वासविद्याविशारदः॥७८॥ अपत्यवान्धर्मपरमूर्यव्रतपरायणः ॥ शिवरात्रिदिनेप्राप्तत्पत्नीभूषणप्रिया ॥ ७९ ॥ सुशीलानामविख्यातापतिसेवार्थमागता ॥ सन्नतीरुद्रदेवस्यदृशातांमधुरानाम् ॥८०॥ बलाहीत्वातुनिशिबुभुजेस्मरविह्वलः ॥ मैथुनस्यैवदोषेणतस्यकुष्टोमहानभूत् । ८१ ॥ लिंगेद्रियंचपतितंगुद्भ्रष्टोमाङ्गरुक् ॥ केनचिदुपदेशेनरविवारस्यवैव्रतम् ॥ ८२ ॥ सचक्रेद्वादशप्रेम्णानिराहारोयतेन्द्रियः ॥ तेनव्रतप्रभावेनसर्वपीडालयंगताः ॥ ८३ ॥ तदाश्रद्धारौप्राप्ताग्रत्यहंसद्विजोत्तमः॥ आदित्यंटद्यजत्वाकामरूपोद्विजोऽभवत् ॥ ८४ ॥ नारीभिर्भासितःपूर्वसोथकामिनीयाचितः ॥ ब्रह्मचर्यव्रतंकृत्वाब्रह्मध्यानपरोऽभवत् ॥ ८५ ॥ शतायुब्रह्मणोभूत्वाज्ञानवान्रोगवर्जितः ॥|} यक्त्वाप्राणान्विर्भूत्वासूर्यमण्डलमध्यगात्॥८६॥कार्तिकेमसिलक्षाब्दंप्रकाशंकृतवान्नभः ॥ तंचसूर्यमहेन्द्रस्त्वंपूजयाशुसुःसह॥८७॥ ॥ सूतउवाच ॥ इतिश्रुत्वामहेन्द्रस्तुमासमात्रभिास्करम् ॥ पूजयित्वाविधानेनपूर्णिमायांददह ॥ ८॥ उवाचशाकंसरविर्देवकार्यकरो| म्यहम् ॥ अद्वैर्विद्यामयैतैःसूत्रपाठश्चाण्डितः॥८९॥धातुपाठोन्यपठितोभ्रंशार्थःस्वरवर्णकः ॥जित्वातान्भट्टपापंडाचेदमुद्वारयामभोः ॥९॥इत्युक्त्वासगतकाझ्यांगेहँदैवेदार्मणः॥ दीक्षितान्वयभूतस्यनामाकार्यगुणोऽभवत्॥९१॥द्वादशाब्दवपुर्भूत्वासर्वशास्त्रविशारदः॥ शिवमाराधयामासविश्वनाथंशिवप्रियम् ॥९२॥ त्रिवर्षान्तेचभगवांस्तस्मैज्ञानंमहद्ददौ। तस्यज्ञानप्रभावेनव्यक्तमव्यक्तमुत्तमम् ॥९३॥ ज्ञातंकार्यगुणेनैवदीक्षितेनतादृदि ॥ अव्यक्तुयदाबुद्धिसाविद्याद्वादशांगिनी ॥९४॥ व्योऽहंकारभूतेचबुद्धिज्ञेयाबुधैरजा ॥ अवेि द्यानाभविख्यातापोडशाङ्गस्वरूपिणी ॥९५॥ अव्यातंतुपरंब्रह्मव्यशब्दमयंस्मृतम् ॥ अहंकारोलोककरोहिव्यकोऽष्टदशांगकः॥९६॥ वृषरूपधरोमुख्यनन्द्यानस्मृतोबुधैः॥श्रृंगानितस्यचत्वारिित्रपादोििशरोवृपः॥९७॥साहस्तद्विधावद्रोनित्यशुद्धोमुखेस्थितः।सुव न्तश्चतिङन्तश्चकृद्न्तश्चाययस्तथा॥९८॥ौगिौचशिरसोनैदियानस्यवैस्मृतौ। भूतंभव्यंभवचैवत्रयापादहितस्यवै॥९॥रूि श्वयोगरूटिश्चशब्दौतस्यशिरद्वयम् ॥ कर्ताकर्मचकरणंसंप्रदानोविभागकः ॥ १० ॥ संबंधश्चाधिकारश्चभुजास्तस्यवृषस्यवै ॥ वाक्यं स्वरान्वितंज्ञेयंविभक्यंतंपदंस्मृतम् ॥ ११ ॥ ताभ्यांवछश्वसवृोनन्दियानायतेनमः॥ तस्योपिरस्थितनित्यमव्यलिंगरूपियत् ॥

॥ १०२॥ जातश्चवृषलिंगाभ्यांसोऽहंकारोहरिस्वयम् ॥ नारायणःषोडशामावहुमूर्तिरमूर्तिकः॥ १०३॥ इतिज्ञानंदृदिप्राप्यतासिद्धा

}न्तकौमुदीम् ॥ जित्वाभट्टांश्चकाराशुभट्टोजि:प्रश्रुतोऽभवत् ॥ १०४ ॥ जीवउवाच। पुराकांचीपुरम्येणकोब्राह्मणोत्तमः ॥ पुरोधाः सत्यदत्तस्यराज्ञोवेदपरस्यवै ॥ १०९॥एकदागणकोधीमान्सत्यदत्तमुवाच ॥ मुहूतोंऽभिजिदास्योयंपुष्यनक्षत्रसंयुतः ॥ १६ ॥ हाटंकुरुमहाराजसांप्रतंबहुवृत्तिदम् ॥ इतिश्रुत्वातथाकृत्वाडिडिमध्वनिनापुरे ॥ १०७॥ नरानाज्ञापयामासतच्छूणुष्वसुरोत्तम ॥ अक्री तंयस्यवैवस्तुहाटेऽस्मिन्वैश्यकोविदैः ॥ १०८॥ मयाक्रीतंचतज्ज्ञेयंसत्यमेतद्वचोमम ॥ इतेिश्रुत्वाशूद्रजनाश्चकुर्नानाविधंवसु ॥ १०९॥ वैश्यैःसर्वतदाक्रीतंमहान्हाटोहिसोऽभवत् ॥ एकदालोहकारश्चदारिद्रलोहरूपियत् ॥ ११० ॥ कृत्वाहाटमुपागम्यशतमुद्रामयाचत ॥| अक्रीतंपुरुषंराजाज्ञात्वालोहदरिद्रकम् ॥ ११ ॥ क्रीतंशतमुद्राभिगृहीत्वागेहमागमत् ॥ कोशागारेतदाराजास्थापितोभूद्दरिद्रकः ॥ ॥ ११२॥ निशीथेतमउतेकर्माधर्माचमातथा ॥ भूपगेहात्समागत्यपश्यतस्तस्यनिर्गताः॥११३ ॥ तत्पश्चात्सत्यपुरुषोराजानमिदम ब्रवीत् ॥ दरिद्रोयत्रभृपालतत्रकर्मानरोनहि ॥ ११४ ॥ कर्मणारहितोधमभूतलेनस्थिरोभवेत् ॥ धर्मेणरहितालक्ष्मीर्नशोभतिकदाचन ॥ ॥ १५॥ अहंलक्ष्म्याविहीनश्चनतिष्ठामिकदाचन ॥ इत्युक्त्वागन्तुमिच्छंतंगृहीत्वाकरयोर्तृपः॥१६॥ नम्रभूतोवचःप्राहणुसत्यंम प्रियम् ॥ नत्याज्योंहिमयादेवभवान्किगन्तुमर्हति ॥ ११७॥ इतिश्रुत्वातुवचनंसत्यदेवोगृहेगमत् ॥ तत्पश्चाचस्वयंलक्ष्मीस्तद्वेगंतुमुद्य ता॥१८॥तामाहभूपतिधीरोदेवित्वंचंचलासदा ॥ अचलाभवभोमातस्तर्हिमन्मदिरंब्रज ॥ १९॥ इतिश्रुत्वावरंदत्त्वानृपगेहंययौ। तदा ॥ पुरोधसंतंगणकंसमाहूयनृपोत्तमः॥१२०lलक्षस्वर्णददौतस्मैकथित्वासर्वकारणम्। पुत्रजन्मनिकालेतुसंप्राप्तेनवैधनम् ॥१२१॥ |०पु०||व्ययंकृत्वाधनंसर्वपोषयामासवालकम् ॥ पूषानामतोजातोमार्गशीर्षशुभेदिने ॥ १२ ॥ सतुसूर्यसमाराध्यज्योतिशास्त्रपरः प्र० दास्वयम्॥१२४॥पूषानापवचोरेवानुवाचमधुरस्वरम् ॥ उजयिन्यामहंदेवायास्येरुद्रपशोर्गुहे ॥ १२९॥ नामाचमिहिराचार्योज्यो तिश्शास्रप्रवर्त्तकः ॥ इत्युक्त्वाभगवान्पापुत्रोजातोद्विजस्य ॥१२६॥ मूलगंडान्तविषयेऽभिजिद्योगेशुभंकरे॥ जातमात्रंचतंपुर्वपिता काष्टकटाहके॥ १२७॥धृत्वाक्षित्वानदीमध्येनिशीथेसमवाहयत् ॥ समुद्रमगमत्पुत्रोराक्षसीभिश्चरक्षितः ॥ १२८॥ लंकामागम्यतत्रैव ज्योतिश्शाघूमधीतवान् ॥ जातकंफलितंचैवमूकप्रअंतथादितः॥१२९॥ पठित्वाराक्षसेंदूंचविभीषणमुपागमत् ॥ भक्तराजनमस्तुभ्यं विभीषणहरिप्रिय॥१३०॥आटतोराक्षसीभिश्चत्वामहंशरणेगतः ॥इतिश्रुत्वाचसनृपोवैष्णवंद्विजमुत्तमम्॥१३१॥मत्वासप्रेषयामासयत्रत जन्मभूमिका ॥ म्लेच्छेविनाशितंतुवेदाङ्गंज्योतिपांगतिः॥ पुनरुद्धरितंतेनत्रिधाभूतंसनातनम्॥१३२॥ इतिश्रीभविष्येमहापुराणेप्रति। सर्गपूणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासमुचयेमध्वाचार्यश्रधराचार्यविष्णुस्वामवाणीभूषणभट्टजिदतिवराहमििहराचार्यो|| त्त्व णेनोनामाऽष्टमोध्यायः॥८॥ सूतउवाच॥ इत्युक्त्वाभगवाजीवस्सूर्यमाहात्म्यमुत्तमम् ॥प्रयागेतुपुनर्देवानुवाचवचसांपतिः॥१॥ प्रतिष्ठानपुरम्येमृर्योजातोहराज्ञया। पुरात्रेतायुगतेिचतच्छूणुष्वसुरोत्तम ॥ २॥त्रेतान्तेंसिंहलद्वीपेपरीक्षितनृपोऽभवत् ॥ वेदधर्मपरो: नित्यदेवतातिथिपूजकः ॥३॥ कन्याभानुमतीतस्यमृर्यव्रतपरायणा ॥ भक्तिभावेनसविताप्रत्यहंतट्टस्वयम् ॥४॥ तयाकृतंशुभंभक्ष्यं मध्याह्नभुक्तवान्प्रभुः ; रिववारेकदाचित्सानलिनीसागरंप्रति ॥५॥ न्नानार्थमागताकन्यातदानारदआगतः ॥ दृष्टामनोरमांवालामेकाकीं जलमध्यगाम्॥६॥ गृहांत्वावसनंतस्यावचनंग्राहनिर्भयः ॥ पाणिगृहाणमेसुधुत्वदृष्टयावशमागतः ॥७॥ इत्युक्तवंतंतुमुनिकुमारीनप्रक न्धरा॥ उवाचणुदेवर्षेकन्याहंत्सुतप्रदः॥८॥ भवान्देवाङ्गनाभिश्चप्रार्थितःस्वर्गमण्डले। कचर्वेमेनकारंभाकाहंमनुजयेनिजा॥९॥१॥ नवद्वारेषुदेस्मिन्दुर्गन्धःसंस्थितासदा ॥ नेवदेवाङ्गनाङ्गेवैतस्मातुभ्यंनमोनमः ॥१० ॥ इतिश्रुत्वावचस्तस्यालजितोनारदस्तदा ॥ः १महादेवमुपागम्यचोक्तवान्सर्वकारणम् ॥ ११ ॥ कुष्ठीभूतंमुनिंदृशंकरोलोकशंकरः ॥ तुष्टवभास्करदेवंतद्वप्रादुरभूत्प्रभुः॥ १२ ॥ नारदस्यशुभेदेहंकृत्वाशिवमुवाचह ॥ आज्ञांदेहिमहादेवतवाशांपूयाम्यहम् ॥ १३ ॥ इत्युतंशिवग्राहद्विजोभूत्वाभवान्भुवि ॥|} गृहाणनृपते कन्यांविणातुतथाकृतम् ॥१४॥ सविताभानुमत्याचाकृत्वातपोन्वहम्।सूर्यलोकंपुनप्राप्तस्सपॉपेचप्रकाशकृत् ॥१५॥ तंभजाशुमहेन्द्रस्त्वंदेवकार्यप्रसाधय। सूतउवाच ॥इतिश्रुत्वागुरोर्वाक्यंमहेन्द्रश्चसुरैस्सह ॥ १६ ॥ सवितारंौषमासेतुष्टावशुभपूजनैः॥

{

शमयिष्यामितोष्यदेवकार्यभविष्यति ॥इत्युक्त्वाभगवान्सूर्यःकाशीनगरमागतः॥१९॥ कल्पतस्यविप्रस्यपुत्रोभूत्वामहीतले। सुश्रुतंराजपुत्रंचविप्रवृद्धसमन्वितम् ॥ २० ॥शिष्यंकृत्वाप्रसन्नात्माकल्पवेदमचीकरत् ॥ रोगैश्चक्षयितदेहंकाल्पमेतत्स्मृतंबुधैः॥२१॥ तस्यज्ञानंचतंत्रेस्मिन्कल्पवेद्मतःस्मृतम् ॥ धन्वंतरिस्सभगवान्प्रासिट्टोभूत्कलयुगे॥२२॥ यस्यटूर्शनमात्रेणरोगानश्यतित्क्षणात्। सुश्रुतःकल्पवेदंतंधन्वंतरिविनिर्मितम् ॥ २३ ॥ पठित्वाचशताध्यायंसोऽश्रुतंत्रमाकरोत्। बृहस्पतिरुवाच ॥ पुरापंपापुरेरम्येहलीनाः

हंतथाचित्रकलंतथा ॥ धातुमूर्तिकलंचैवसर्वकारकलंतथा ॥ २६ ॥ आििक्रयन्कारकोऽभून्मुद्रापंचसहस्रया ॥ कलएकोमासमात्रेकालेते; नैवनिर्मितः॥ २७॥ तद्वनेनरीवेदेवंयशैर्मापेहिसोऽर्चयत् । विश्वकर्मारविः साक्षान्माघमासेप्रकाशकः ॥ २८ ॥ हलिनोवहुलैर्यज्ञेस्स न्तुष्टः प्रत्यहंप्रभुः॥ पंपासरोवरेरम्येनिर्मितःस्तंभउत्तमः ॥२९॥ ज्योतीरूपोमहारम्यस्तत्रप्राप्तोरविःस्वयम् ॥मध्यान्हेलिनादत्तंभोजनं दैवतप्रियम् ॥ ३० ॥ भुक्त्वासप्रत्यहंस्वामीमासिमसिदिवाकरः ॥३चैलोक्यभावनांचक्रेसर्वदेवमयोहरिः ॥३१ ॥ सहस्रायुजिोभूत्वा त्यक्त्वाप्राणान्नविश्वयम् ॥ भूत्वामण्डलमध्यास्यमाघमासगतोषयत् ॥ ३२॥ तैसूर्यभजदेवेन्द्रसतेकार्यकरिष्यति ॥ सूतउवाच ॥ तिश्रुत्वागुरोर्वाक्यं सर्वोदैवतैस्सह ॥ ३३॥सूर्यमाराधयामाविश्वकर्माणमुत्तमम् ॥ तदाप्रसन्नोभगवांस्त्वष्टातुष्टिकरोजनान् ॥३४॥ |१० ३० ॥ मुरानाहवचोरम्यंथूणुवंसुरसत्तमाः ॥ ल्विग्रामेबंगदेशेभानिरुककृत् ॥ ३५ ॥ जयदेवस्पिात कवीनांशिरोमणिः॥प्रः मृतिमंतौचापितरौंप्रेतकृत्येनतर्पते ॥ ३८ ॥ जयन्नतौाकूगयाश्रादेहिजग्मतुः ॥ जयदेवस्ताविोभूत्वावैराग्यवान्भुवि॥३९॥ तत्रस्थानेमहारभ्येनेवासमकारयत् ॥ ित्रविशाब्देतनौशापेकेनचिन्मधुरानना ॥ ४० ॥ ब्राह्मणेनशुभाकन्याजगन्नाथायचार्पता ॥ अचा सानभगवानानरुद्धस्सनातनः ॥ ४१ ॥ दारुब्रह्ममयः साक्षादाहृतंस्वेनवैक्च ॥|| तत्रस्थाप्यनिजांकन्यांस्वगेहायमुदाययौ ॥ ४४ ॥ सातुपद्मावतीकन्यामत्वातंसुंदरंपतिम् ॥ तत्सेवांसामुद्रायुक्ताचकारहुवाि १कम् ॥ ४५ ॥ निरुतंवैदिकंचांगंकृतवान्समाधिना ॥ वर्णागमोगवेंद्रादौहेिवर्णविपर्ययः ॥ ४६ ॥ पोडशादविकारश्चवर्ण नापृषोदरे । वर्णविकारनाशाभ्यांधातोरतिशयेनयः ॥ ४७ ॥ योगस्तदुच्यतेप्राशैर्मयूरभ्रमरादिषु ॥ एवंपंचविधाये वें ॥ ४८॥३शूद्रेश्वनागवंशीयैभ्रंशितानिकलौयुगे ॥ जित्वाप्राकृतभाषाया:कर्तृन्मूढा सतींमत्वात्यक्त्वातद्वेगतोगृहम् ॥ ५१ ॥ हस्तपादौद्विजस्यैवकलिश्चोरैसमाच्छिनत् ॥ तदातुदुःखितादेवीगर्तमध्येस्थितंपतिम् ॥ ,॥ ५२॥निष्कास्यवहुधालप्यपीड्वहस्तेनचाहरत्। एकस्मिदिवसेराजामृगयार्थमुपागतः॥५३॥ अहस्तपादंचमुनिंजयदेवंददर्श ( ॥ सपृष्टस्तेनतत्रैवकृतंकेनतवेदृशम् ॥ ५४॥ सहोवाचमहाराजहस्तपादविहीनकः ॥ कर्मणामिहप्राप्तोनकेनापिकृतंखलम् ॥५॥ इतिश्रुत्वाधर्मपालोनृपतिस्तद्विजोत्तमम् ॥ सपत्नीकंचशिविकामारोप्यस्वगृहंययौ ॥५६॥ तस्यदीक्षांनृपप्राप्यधर्मशालामकारयत्। कदाचिद्वैष्णवाभूतास्तेचौराकलिनिर्मिताः॥५७॥धर्मपालगृहंप्राप्यराजान्तमिदमत्रुवन् ॥ वयंशिास्त्रनिपुणास्तवगेहमुपागताः॥५८॥ । अस्माभिनिर्मितंभोज्यंस्वयंविष्णुशिलामयः ॥ भुनक्तिप्रत्यहंप्रीत्यातत्पश्यनृपसत्तम ॥ ५९ ॥ इत्युक्त्वाकलिभक्तास्तविष्णुरूपं चतुर्भुजम् ॥ नृपायदर्शयामासुर्भुक्तवंतंस्वमायया ॥ ६० ॥ विस्मितोधर्मपालश्चजयदेवमुवाचह् ॥ गुरोमद्रवनेप्राप्तावैष्णवाविष्णु तत्पराः ॥ ६१ ॥ दृष्टवंतोहरिंसाक्षात्तस्मात्त्वंशीघ्रमाव्रज ॥ इतिश्रुत्वाद्विजःप्राप्तविस्मितोऽभूत्तथानृपः ॥ ६२॥ तदातुतंहिपाखंडाभू एमूचुर्विहस्यते । असौविप्रश्नृपतेगौडदेशेनेवासिनः॥६३॥ मृदोभक्ष्यकरस्तस्यकदाचिद्धनलोभतःlगरलंमिश्रितंभक्ष्येतेनपाखंडरूपि णा ॥६४॥ज्ञात्वाराजातुतंविग्रंशूलमध्येह्मरोपयत् । एतस्मिन्नेतरेराजन्वयंतत्रसमागता ॥ ६६ ॥ आगस्कृतंद्विजंमत्वादत्त्वाज्ञाना न्यनेकशः ॥ शूलातंहिसमुत्तीर्यहस्तौपादौनृपोऽच्छिनत् ॥ ६६ ॥ अस्माकंशिष्यभूतोहिराजास्माभिप्रबोधितः ॥ इत्युक्तमात्रेवचने दुःखिताभूश्चदीर्पिता ॥६७॥ चौरॉस्तान्साहिपातालेचकारसुरक्षितान्॥जयदेवस्तथाभूतान्दृष्टाचौरान्रुरो ।॥६८॥#कंदमानेद्विजेतस्मि हस्तांत्रीप्रकृगितौविस्मितंनृपतित्रसर्वहेतुमवर्णयत् ॥६९॥ श्रुत्वाराजाप्रसन्नात्माजयदेवमुखोद्भवम्॥ गीतगोविंदमेवाशुपठित्वामो क्षमागमत् ॥७०॥इतेिकथितंविप्रजयदेवोयथाभवत्।कृष्णचैतन्यचरितंयथाजातंशृणुष्वतत्॥७१॥इति श्रीभविष्येमहापुराणेप्रतिसर्ग पर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासमुचयेधन्वंतरिसुश्रुतजयदेवसमुत्पत्तिवर्णनोनामनवमोऽध्यायः॥९॥४॥ जीवउवाच॥ विष्णुशर्मापुराकश्चिद्विोभूद्वेदपारगः ॥ सर्वदेवमयंविष्णुपूजयित्वाप्रसन्नधीः ॥ १॥ अन्यैस्सुरैश्वसंपूज्योवभूवहरिपूजनात् ॥ भिक्षावृ| त्तिपरोनित्यंपत्नीमान्पुत्रवार्जतः ॥२॥ कदाचित्तस्यगेहेवैव्रतीकश्चित्समागतः॥ द्विजपत्नींतदैकाकीभक्तिनम्रदरिद्भिणीम् ॥३॥दृष्टो| वाचमहाभाग:पारसाव्योद्यापरः॥ अनेनपारसेनैवलोहधातुश्चकांचनम् ॥४॥ भवेत्तस्मान्महासाध्वित्रिदिनांतंगृहाणतम् ॥ तावदहंसरयू स्रावायास्यामितेंऽतिकंमुदा।॥५॥इत्युक्त्वासययौविोब्राह्मणीवहुकांचनम् ॥ कृत्वालक्ष्मीसमावासीद्विष्णुशूर्मातदागमत् ॥६॥ बहुस्वर्णयुतांपत्नींदृष्टोवाचहाििप्रयlगच्छनारम्दाघूर्णेयत्रवैरसिकोजनः ॥७॥ अहविष्णुपरोदीनश्चौरभीतःसदैहि ॥ मधुमत्तांकथंवां वैगृहीतुंभुविचक्षमः॥८॥ इतिश्रुत्वावचोषोरंपतिभीतापतिव्रता ॥ सस्वर्णपारसंतस्मैदत्त्वासेवापराभवत् ॥९ ॥द्विजोऽपिषघरामध्ये पु' तद्रव्यंवलतोक्षिपत्। ित्रदिनान्तेचसयतिस्तत्रागत्यमुदावितः॥ १० | उवाचब्राह्मणदिीनस्वर्णनिकृतंत्वया। साहूभोमत्पतिश्शुप्र० ०१॥||दोगृहीत्वापारसंरुषा ॥ ११॥घूघरायांचचिक्षेपतोहंवह्निपाकिनी ॥ निलोवर्ततेविग्रस्तःप्रभृतिगुरो॥१२॥ इतिश्रुत्वातुवचनं सयतिर्विस्मयान्वितः॥स्थित्वादिनान्तेतंविप्रमुवाचषहुभत्सयन् ॥ १३॥ दरिद्रोभिक्षुकश्चास्तिभवान्दैवेनमोहितः ॥ देहिमेपारसंशोत्रं| नोचेत्प्राणांस्त्यजाम्यहम् ॥१४॥ इत्युक्तवंतंयतिनंविष्णुशर्मातद् ॥ गच्छवंषराकूलेतत्रवैपारसस्तव॥१५॥इत्युक्त्वायतिनासा) ईदृहीत्वाकंटकाबहून् । यतिनेदर्शयामासारसनिवकंटकाः ॥ १६॥ तदातुसयतीनिवाप्रोवाचनमधीः ॥ मयावेद्वादशाब्द प्राप्तोमोक्षमवाप्तवान् ॥ विष्णुशर्मासहस्राब्दमुषित्वाजगतीतले ॥ १९ ॥ सूर्यमाराध्यविधिवद्विष्णोॉक्षमवाप्तवान् । सद्विजेोवै।

ष्णवतेजोधृत्वावैमासिफाल्गुने ॥ २० ॥ त्रैलोक्यमतपत्स्वामीदेवकार्यपरायणः।। सूतउवाच ॥ इत्युक्त्वाभगवाक्षीवःपुनःपाहाचीप

तिम्॥२१॥ फाल्गुनेमासितंसूर्यसमाराध्यसुखीभव ॥ इत्युक्तोगुरुणादेवोध्यात्वासर्वमयंहरिम् ॥२२॥ पूजनैर्बहुधाकारैर्देवदेवमपूज यत् ॥ तदाप्रसन्नोभगवान्संभवःसूर्यमण्डलात् ॥२३॥ चतुर्भुजोहिरक्तांगोयथायज्ञस्तथैवसः ॥ पश्यतांसदेवानांशक्रदेहमुपागमत् । डितौ ॥ संवत्सरंरमतुर्गगाकूलेमहावने ॥२६॥ गर्भधत्तदादेवीशाचतुद्विजरूपिणी ॥ भाद्रशुछेगुरौवारेद्वाष्इयांब्राह्ममण्डले ॥२७॥ प्रादुरासीत्स्वयंविष्णुर्धत्वासर्वकलांहरिः॥ चतुर्भुजश्वरक्ताङ्गोरविकुंभसमप्रभः॥२८॥ तदारुद्राश्वसवोविश्वेदेवामरुणाः॥ साध्याश्च भास्वरासिद्धास्तुटुवुस्तंसनातनम् ॥२९॥ देवाऊचुः ॥ कुलिशध्वजपद्मगाहुशाभंचरणंतवनाथमहाभरणम् ॥ रमणंमुनिभिर्विधिशं भुयुतंप्रणमामवयंभवभतिहरम्॥३० । दरचक्रगदाम्बुजमानधरसुरशत्रुकठोरशरीरहरः ॥ सचराचरलोकभरश्चपलस्तवनाशकरस्सु |

रकार्यकरः॥३१॥ नमस्तेशचीनंदनानन्दकान्मिहत्पापसन्तापदुलापहारिन् ॥ मुरारीहित्यागुलोकॉश्धान्स्विभक्त्याषजाताङ्ग कोटिप्रहारन् ॥ ३२ ॥ त्वयाहंस्वरूपेणसत्यंप्रपाल्यत्वयायज्ञरूपेणवेदःप्रक्ष्यः॥ सर्वयज्ञरूपोभवॉलोकधारिभ्छचीनन्दनःशक्रशर्म

सतः ॥ ३३ ॥ अनर्पितचरोचिरात्करुणयावतीर्णकलेौसमर्पयितुमुन्नतोज्ज्वलरसास्वभक्तिश्रियम् ॥ हरेःपुनरसुन्दरद्युतिकदम्बसन्दी पितःसदास्फुरतुनोटद्यकन्दरेशाचीनन्दनः ॥३४॥ विसर्जतिनरान्भवान्करुणयाप्रपाल्यक्षितौनिवेदयितुमुद्रवःपरात्परंस्वकीयंपदम् ॥

कलौदितिजसंभवाधिव्यथाब्धिसुरमग्रगान्समुद्धरमहाप्रभोकृष्णचैतन्यशचीसुत ॥ ३५ ॥ माधुय्यैर्मधुभिस्सुगंधवढ़नःस्वणबुजानांवनं

कारुण्यामृतनिर्शरैरुपचितःसत्प्रेमहेमाचलः॥ भक्तांभोधरधारिणीविजयिनीनिष्कंपसप्तावलीदेवीनकुलदैवतविजयतेचैतन्यकृष्णोहाः ॥ ॥ ३६ ॥ देवातिजनैरधर्मजनितैस्संपीडितेयंमहीसुंकूच्याशुकलैकलेवरमिदंबीजायहावर्तते ॥ त्वन्नामैक्सुरारयविलितापाताल गापीडिताम्लेच्छाधर्मपरासुरेशनमनास्तस्मैनोव्यानेि ॥३७॥ ।। सूत्उवाच। । इत्यभिष्ट्रयपुरुषंयज्ञेशृंचशचीपतिम् ॥ बृहस्प तिषुपागम्यदेवावचनमनुवन् ॥३८॥ वयंरुद्रामहाभागइमेचवसोऽश्विनी। केनकेनांशकेनैवजनिष्यामोमहीतले॥३९॥ तत्सर्वकृपया देववतुमर्हतिनोभवान् ॥ बृहस्पतिरुवाच ॥ अहंवःकथयिष्यामिश्रृणुध्वंसुरसत्तमाः॥ ४० ॥ पुरापूर्वभवेचासीन्मृगव्याधोद्विजाधमः ॥ धनुर्वाणधरोनित्यंमार्गेविप्रविहिं सकः ॥४१॥ हत्त्वाद्विजान्महामूढस्तेषांयज्ञोपवीतकम् ॥ गृहीत्वाहेलयादुष्टोमहाक्रोशस्तुतत्कृतः॥४२॥ ब्राह्मणस्यचयद्रव्यंसुधोपममनुत्तमम्॥ मधुरंक्षत्रियस्यैववैश्यस्यान्नसमंस्मृतम्॥४३॥शूद्रस्यवस्तुरुधिरमितिज्ञात्वाद्विजाधमः॥सजधान त्रिवर्णाश्चब्राह्मणान्बहुलान्खलः ॥ ४४॥द्विजनाशात्सुरास्सर्वेभयभीतास्समन्ततः॥ परमेष्ठिनमागम्यकथाश्चकुश्चकारणम् ॥ ४५ ॥ श्रुत्वाचदूखितोब्राप्तर्षीग्राहोक्गान्। उद्देशंकुरुतत्रैवगत्वातस्य िद्वजोत्तम ॥ १६॥ इतिश्रुत्ाम्रीचिस्त्वष्ठिादििभरिन्वतः । तत्रगत्वास्थितास्समृगव्याधस्यवेवने ॥ ४७॥ मृगव्याधस्तुतान्दृष्टाधनुर्वाणधरोवली ॥ उवाचवचनंघोरंहनिष्येहंचनोद्यवै ॥ ४८॥ मरीचाद्यविहस्याहुकिमर्थहंतुमुद्यतः । कुलाथैवात्मनोऽर्थवाशीर्घवद्महाबलू ॥ ४९ ॥ इत्युक्तस्ताद्विजग्राहकुलार्थेचात्मनो हिते ॥ इन्मियुष्मान्धनैर्युक्तान्ब्राह्मणाँश्वविशेषतः ॥ ५० ॥ श्रुत्वातमाहुस्तेविप्रागच्छशीग्रंधनुर्धर ॥ विग्रहत्याकृतपापंभुजीयात्को विचारय ॥ ५१ ॥ इतिश्रुवातुषोरात्मातेपदृष्टवासुनिर्मलः ॥ गत्वावंशजनानाहरिपापोमयार्जितः ॥ ६२ ॥ तत्पापं चभवद्भिश्चगृहणीयंधनंयथा ॥ तेतुश्रुत्वाद्विजंग्राहुर्नवयंपापभोजनाः ॥ ५३ ॥ साक्षीयंभूमिरचलासाक्षसूर्योऽयमुत्तमः ॥ इति। रामनामतिज्ज्ञेयंसर्वाघौघविनाशनम्॥यावत्त्वत्पाश्र्वमायामस्तावत्त्वंजपचोत्तमम् ॥१६॥ इत्युक्त्वातेगताविप्रास्तीर्थात्तीर्थान्तरंप्रति ॥ मरामरामरेत्येवंसहस्राब्दंजजापह ॥ ५७ ॥ जपप्रभावाद्भवनमुत्पलसंकुलम्॥ तत्स्थानमुत्पलारण्यंप्रसिद्धमभवदुवि ॥ १८ ॥ ततसप्तर्षयश्राप्तावल्मीकातनिराकृतम्॥दृक्षाशुदंतदावप्रमूचुस्तविस्मयाविताः ॥५९॥ वल्मीकानिस्मृतोयस्मात्तस्माद्वाल्मीकिरु तमम् ॥ तवनामभवेद्वित्रिकालज्ञमहामते ॥६०॥ एवमुक्त्य युलोकंसतुरामायणंमुनिः॥ कल्पाष्टादशयुहिशतकोटिविस्तरम्। १|६१ ॥ चकारनिर्मलंपसर्वाघौघविनाशनम् ॥ तत्पश्चात्सशिवोभूत्वातत्रासमकारयत् ॥ ६२ ॥ अद्यापिसंस्थितःस्वामीमृगव्याधः सनातनः ॥ शृणुध्वंचसुराःसर्वेतचरित्रंहरप्रियम् ॥६३॥ वैवस्वतेऽन्तरेप्राप्चाद्येसत्ययुगेशुभे ॥ ब्रह्मागत्योत्पलारण्यंतत्रयांचकारह ॥|} ॥६४॥ तदासरस्वतीदेवीनदीभूत्वासमागता । तदर्शनास्वयंब्रह्मामुखतोब्राह्मणंशुभम् ॥ ६५ ॥ बाहुभ्यांक्षत्रियंचैवचोरुभ्याँवैश्य मुत्तमम् ॥ पद्यांशूद्रंशुभाचारंजनयामासवीर्यवान् ॥६॥द्विजराजस्तथाप्तोमश्चंद्रमानामतद्विजः ॥ लोकेसर्वातपःसूर्यकश्यंवीर्यि पातियः ॥ ६७ ॥ कश्यपोहिद्वितीयोऽसौमरीचिस्तुतोऽभवत् ॥ रत्नानामाकरोपोवैसरित्नाकरःस्मृतः॥ ६८ ॥ लोकान्धरति। योद्रव्यैःसतुधर्मोहिनामतः ॥ गंभीरश्चास्तिसदृशकोशीयस्यसरित्पतिः ॥ ६९ ॥ लोकान्क्षतियकृत्यैःसतुद्क्षप्रजापतिः॥ ब्रह्मणोऽ ङ्गाचतेजातास्तस्माद्वैब्रह्मणस्मृताः ॥ ७० ॥ वर्णधर्मेणतेसवर्णात्मानश्चक्रमात् ॥ दक्षस्यमनसोजाताकन्यापंचशातंततः॥७१ ॥ विष्णुमायाप्रभावेनकलाभूतास्थिताभुवि । तदातुभगवान्ब्रासोमायाविनिमण्डलम् ॥७२॥ सप्तविंशद्वर्णश्रेष्ठद्दौलोकविवृद्धये॥|}}}| कश्यपायादितिगणैक्षत्ररूपंत्रयोदशाम् ॥ ७३ ॥धर्मायकीर्तिप्रभृतिद्दौसचमहंमुनिः॥ नानाविधानिसृष्टानिचासन्वैवस्वतेऽन्तरे ॥७४॥

३० तेषांपतिस्त्वयंदक्षोऽभूद्विधेराज्ञयाभुवि ॥ तत्रवासःस्वयंदक्षकृतवान्यज्ञतत्परः॥७५॥सर्वेदेवगणाद्क्षनमस्कृत्यचरंििह॥भूतनाथोमहादे

वोनामकदाचन॥७६॥ तदाकुद्धःस्वयंदूक्षशिवभागंनदत्तवान् ॥ मृगव्याधशिवकुद्धोवीरभद्रोवभूवह ॥ ७७॥त्रिशिराश्चात्रनेत्रश्चात्र

पदस्तत्रचागतः। तेनैवपीडितावामुनयःपितरोऽभवन् ॥७८॥ तदावैयज्ञपुरुषोभयभीतःसमंततः॥मृगभूतोययौतूर्णदृष्टाव्याधशिवो। भवत् ॥७९॥रुद्व्याधेनमृगोविभिन्नाङ्गोवभूवह । तदातुभगवान्ब्रह्मातुष्टावमधुरस्वरैः॥८०॥संतुष्टश्चमृगव्याधोयंशंपूर्णमकारयत्।

तुलाराशिस्थितेभानौतंरुद्रंचंद्रमण्डले ॥८॥ स्थापयित्वास्तूयंब्राप्तविंशद्दिनात्मके । प्रययौसप्तलोकंवैसरुद्रश्चंद्रूपवान् ॥८२॥ इतिश्रुत्वावीरभद्रोरुद्रोहर्पितमानसः ॥ स्वांशदेहात्ससुत्पाद्यद्विजगहमचोदयत् ॥८३॥विप्रभैरवदत्तस्यगेहेगत्वासवैशिवः ॥ तत्पुत्रोऽ| भूत्कलैौघोरेशांकरोनामविश्रुतः ॥८४॥ सवालश्चगुणीवेत्ताब्रह्मचारीवभूवह ॥ कृत्वाशंकरभाष्यंचौवमार्गमदर्शयत् ॥ ८५ ॥ त्रिषुण्ड्र वाक्षमालाचमंत्रंचाक्षरंशुभम्॥ शैवानांमंगलकरंशंकराचार्यानिर्मितम्॥८६॥ इति श्रीभविष्येमहापुराणेशातसर्गपर्वाणेचतुयुर्गखण्डापर पर्यायेकलियुगीयेतिहाससमुचयेकृष्णचैतन्यशंकराचार्यसमुत्पत्तिवर्णनोनामदशमोऽध्यायः ॥१०॥६४ । बृहस्पतिरुवाच ॥ पुरातु नैमिषारण्येविप्रश्चाजगरोऽभवत्॥वेदान्तशास्रनिपुणेोज्ञानवाञ्छंभुपूजकः॥१॥ द्वादशाब्दान्तरेरुद्रस्तुष्टोऽभूत्पार्थिवार्चनात्।तदागत्यद्दौ ज्ञानंजीवन्मोक्षत्वमागतः॥२॥संकर्षणसमाराध्यतज्ज्ञानेनद्विजोत्तमः॥तुष्टावपुष्कलाभेिश्वस्तुतिभिःपरमेश्वरम् ॥३॥अजगरउवाच॥सदैव्यं प्रधानंपरंज्योतिरूपंनिराकारमव्यक्तमानन्दनित्यम्॥विधातलुजातंत्रेिलिंगैक्यभितंधुमान्सत्वरूपोरजोरूपनारी ॥४॥ तयोर्यतुशेषतमोरू पमेवतश्शेषनाम्नेनमस्तेनमस्तेरजश्चादिभूतोगुणस्सैवायातथमध्यभूतोनरस्सत्वरूपम्॥५॥तथैवान्तभूतोनपुंस्कंतमोवत्सदैवाद्यना गेशातुभ्यनमस्तेनराधाररूपोभवान्कालकर्तानराकर्षणस्त्सिकर्षणश्च॥६॥ रमन्तेमुनीशास्त्वयिब्रह्मधाम्निमस्तेनमस्तेपुनस्तेनमोऽ| स्तुlनराङ्गेषुचाधारभूताशिवायास्मृतायोगनिद्राशिाक्तिस्त्वदीया ॥७॥जीवउवाच॥एवंहिसंस्तुतोदेवोद्विजंचाजगरंप्रभुः॥सायुज्यंकृतवा) }न्साङ्गेरुद्रःसपहिसोऽभवत् ॥८॥ फणासहस्रसहितोगौराङ्गोगौरविग्रहः ॥ क्षीराब्धौमंदिरंयस्यबभूवचगुणाकरम् ॥ ९ ॥ तंसपख्यिंमहा ६४

१३॥ इतितेकथितंविप्रयथारुद्रोवभूवह ॥ पुनःश्रृणुकथांव

॥१४॥ जीवउवाच ॥ प्रयागेचपुराह्यासीद्राह्मणोहरिसेवकः ॥ : ॥१५ महत्कष्टनतस्येवभिक्षाप्राप्तादिनान्तके ॥ नैतःपुत्रपत्नीकोदरिद्रातोंदिनेदिने ॥१६॥एकदानारदोयोगीसंप्राप्तोवैष्णवप्रियः ॥ पूज तस्तेनविप्रेणविष्णुलोकमुपाययौ॥१७॥ दृवानारायणदेवनमस्कृत्यपुनपुनः॥ वचनंप्राहनम्रात्मासदैवभगवत्प्रियः ॥१८॥ भगू विताः॥१९॥त्वद्रक्ताश्चमयादृष्टादरिद्रतासदाभुवि॥ िकमर्थबूहि मस्वामिनार्दनमोस्तुते ॥२०॥ इत्युक्तोनारदेनैवभगवान्भक्तवत्सलः ॥ तमाहवचनंरम्यंतच्छूणुष्वसुरोत्तम ॥२१॥ मद्रक्तोभग वान्नादृष्टानारायणयिान् ॥ जनाँश्चस्ववशीकृत्यलोककार्यकरोतिहि ॥२२॥ धर्मोऽधर्मस्तेनकृतोधमोंवेदमयःस्मृतः ॥ सप्तलोकाश्च। धूमस्यांनर्मितास्तेनधीमता।॥२३॥भूर्भुवःस्ोमहचैवजनचैवतपस्तथा। सत्यंतथैवक्रमतोनृणद्विगुणदंसुखम् ॥२४॥ अधर्मोदिर हितोभुविशाब्दान्यकर्तृकः ॥ येशब्दाश्चमहावाण्यादूषितास्तेहिलोकगाः॥२५॥ वेदेतरा:पापमयौदत्यवृद्धिकरासदा ॥ अधर्मःसतुवि। ज्ञयःसप्तलोकाश्चतस्यवै॥२६॥भूमिग तेंषुविधिनानिर्मितासुखदायकाः॥अतलंवितलंचैवसुतलंचतलातलम्॥२७॥महातलंरसाचैवपातालं चान्यूधमंजम् ॥ अन्यधमॉह्यधर्मश्चदेवास्त्वन्येहितेऽसुराः॥२८॥धर्मपक्षामुराज्ञेयाअसुराश्चान्यधर्मजाः॥ तयोर्वहीनोयोधमॉर्देवेत् वापतः॥ २९॥विधर्मसतुविज्ञेयस्तत्रलोकाव्यथाकुलाः ॥ तामिस्रमंधतामित्रंकुंभीपाकंचरौरवम् ॥३०॥ महारौरखएवापितथामूर्तिर ॥ यस्तथा ॥ इक्षुयंत्रंशाल्मलंचह्यसिपत्रवनंतथा ॥ ३१ ॥ज्ञेयमित्येवरचितंविधिनाचैकविंशतिः ॥ ब्रह्माण्डोऽयंलोकमयःपरंतस्माचमत्प दम् ॥३२॥ मद्राभूतलेयेवैतेगच्छंतिपरंपदम् ॥ देवभक्ताश्चयेलोकाःसप्तलोकान्ब्रजंतेि ॥३३॥ येतुवैतामसालोकादैत्यपूजनतत्प राः ॥ तेगच्छंतिमहीलोकानतलादिमयस्तथा ॥ ३४ ॥ पातालाद्योजनंलक्षमधोलोकःप्रकीर्तितः ॥ विधर्मतत्परालोकास्तेगच्छतिह्यधो गतिम् ॥३५॥ अतॉर्वेविधिनाभ्रष्टामद्रक्ताश्चदरिद्रगाः॥ येमद्भक्तासुरान्पूर्वपूजयित्वाभजतिमाम् ॥३६॥ लक्ष्मीवंतश्चतेज्ञेयाभुक्ति मुक्तिपरायणाः॥प्रयागेनैतोविप्रस्त्यक्त्वादेवान्ममप्रियान् ॥३७॥ भजत्यनन्यभावेनतस्मात्सहिदरिद्रवान्देवैर्दत्तंहियद्रव्यंभोक्तव्यं सर्वदाजनैः॥३८॥ मयाद्त्तयिद्वस्तुब्रह्माण्डेनातिनारद । अतोमदाज्ञयाविप्रतिस्मैवरंशुभम्॥३९॥इत्युक्तोनारदोोगीहरिणाव श्वकारिणा ॥ द्विजपत्नीस्थितागेहेतत्रप्राप्यवचोऽब्रवीत् ॥ ४०॥ वरंवरयहेसाध्वित्वयायद्वांछितंदृदि ॥ साहदेहिवरंस्वामिन्भूप्राज्ञीभ वाम्यहम् ॥ ४१॥इत्युक्त्वावचनंतवदिव्यरूपावभूवसा ॥ आगत्स्तनृपतिर्तृहीत्वागेहमाययौ ॥ ४२॥ सायंकालेतुसंग्राद्विजस्तत्रस मागतः ॥ नारदस्तंवचःप्राहश्रृणुविप्रहरिप्रिय ॥ ४३॥ वरदानाचतेपत्नीभूपराज्ञीहिवर्तते ॥ त्वयाकिंवांछितंवस्तुमत्तःप्राप्यसुखीभव ॥

॥ ४४॥ इतिश्रुत्वादैववशोवचःप्राहरुषान्वितः॥ क्रोष्ट्रीभवेचमत्पत्नीदेििवप्रवरंमम ॥४५॥ इत्युक्तवचनाक्रोष्ट्रसाबभूवद्विजप्रिया ।

एतस्मिन्नेतरेप्राप्तस्तत्पुत्रोगुरुपूजकः ॥ ४६॥श्रुत्वात्कारणंसर्वनादंसवचोऽब्रवीत् ॥ ममातायथास्वामिस्तथाशीघ्रवराद्भवेत् ॥४७ ॥ एतििभरैमादैिवमायाविमोहितैः ॥ तदातुनारदोदुःखीनैतंप्राचैवचः ॥ ४८ ॥ ब्रह्माण्डोऽयदेवमयोभवस्तस्यमहेश्वरः । अतोभवंभजाशुत्वंसतेकार्यकरिष्यति ॥ ४९ ॥ इत्युक्तवचनोविप्रोभवंतंपथैिवार्चनैः॥ तुष्टावपरयाभक्यावर्षमात्रंहिनैतः ॥ ५० ॥ ताप्रसन्नोभगवान्महेशोभक्तवत्सलः ॥ कुबेरसदृशंदिव्यंददौतस्मैमहद्धनम् ॥ ५१ ॥ तद्धनेनसवैविप्रोधर्मकार्यचकारह ॥ प्रसिद्धोऽभून्महीपृष्टनामापुण्यजनोधनैः॥५२॥शिवभक्तिप्रभावेनाप्यद्रव्यमकंटकम् ॥ सहस्राब्दवषुभूत्वात्यक्त्वाप्राणन्द्विंययौ।॥ ॥५३॥ वृषराशिस्थितेमृर्यराजाचंद्रस्यसोमवत् ॥ नैर्कतोनामविख्यातोरुद्रःसर्वजनप्रियः ॥५४॥ इतिश्रुत्वानैतस्तुभृगुवर्यगुरुदितम्॥ स्वांशातलमागम्यगिरिनालगिरौवने ॥५॥ योगिनसिद्धसांख्यस्यपुत्रोऽभूद्वनवासिनः॥ वनार्मेििवख्यातोवेदशास्त्रपरायणः॥६॥ द्वादशाब्द्वपुर्भूत्वजित्वाद्विजान्बहून्। काशीमागम्यतत्वार्थीशंकराचार्यमुत्तमम् ॥ ५७ ॥ प्रणम्यतस्यशिष्योऽभूद्वनशर्माविशा ०४॥ विंशतिवर्षाणिपूजतस्तस्यधीमतः॥५९॥ व्यतीतानिसुरास्तत्रनप्रसन्नोऽभवच्छिवः॥ तदातुदुखितोप्रिोवह्निप्रवाल्यभैरवम् ॥६०॥ जुहावस्वांगमांसानिसुतश्चरणान्तिकम् ॥ नप्रसन्नोभवद्वस्तदाशिशुचवितः॥६१॥ गृहीत्वाचोत्तर्ममेघसंस्कारंकृतवान्छुचिः ।।अ तेनमेषेणसहितोज्वलोसमाययो।॥६२॥प्रसन्नोभगवान्रुद्रस्तत्रागत्यगणैर्युतः ॥ स्वरूपंदर्शयामासशुद्धस्फटिकसुन्दरम् ॥६३॥ वरंबूहिवचआहवसुशर्माणमुत्तमम्। तच्छुत्वासप्रसन्नात्मानवापातिवछभम् ॥६४॥ प्रश्रयावनतोभूत्वावचनंग्राहशंकरम् ॥ देहिमे तनयंस्वामिच्छरणागतवत्सल ॥ ६५ ॥ इत्युक्तश्शंकरस्तेनविहस्योवाचतंद्विजम् ॥ पुत्रदातास्वयंत्राभाग्यकर्तापरात्परः ॥ ६॥ तुभ्यंचातजन्मान्तेनपुत्रोननिर्मितः॥ तस्मादहंसुतंस्वांशात्तविप्रददामिभोः॥६७॥ इत्युक्त्वास्वमुखात्तंजानिराकृत्यमहेश्वरः ॥ त त्पत्यांजनयामासकाशाद्वसुवर्मणः॥६८॥ दशमासान्तरेजामुपुत्रोमूधुराननः ॥ अजस्येवपद्श्रेकद्वितीयोनरवृत्तः ॥६९॥

अजैकपादशतिसप्रसिद्धेोऽभून्महीतले ॥ चतुश्शताब्दवपुषिप्राप्ततस्मिन्सुतेप्रिये ॥७०॥ संप्राप्तोभगवान्मृत्युस्तदारोगणैर्युतः ॥ तस्य

तैरभवद्युद्धमर्जकचरणस्य ॥७१॥ वर्षमात्रेणतान्सर्वात्विामछरणोत्कटः ॥ मृत्युंजयसवैनामासिष्ठोऽभून्महीतले।। ७२॥ ः

वितोभगवान्मृत्युस्तेनविप्रेणनिर्जितः ॥ परमेष्ठिनमागम्यकथयामासकारणम् ॥ ७३ ॥ तदातुभगवान्ब्रह्मासर्वदेवगणैर्युतः ॥ कुंभगे

द्युमणैदेवेचंद्रमण्डलांनृपम् ।॥७४ ॥ तद्विजंचकाराशुरुद्ररूपंभयापहम् ॥ सूतउवाच ॥ इतिश्रुत्वामहादेवःसविप्रश्तदाजपा । शंकराचार्यमागम्यतस्यशिष्योवभूव ॥७॥ इतेिकथितप्रियथामृत्युंजयोभवत् ॥२८॥इति श्रीभविष्येमहापुराणेप्रितसर्गपर्वणिचतु

युगखंडापरपर्यायेकलियुगयोतहासमुचयेआनंदगिरिवनार्मपुरीशर्मवर्णनंनामएकादशोऽध्यायः॥११॥७॥सूतउवाच॥पुनःशृणुकथांर

म्यांप्रयागेजीवभषिताम्॥र्जुनामपुराचासीद्दानवोलोककंटकः॥१॥निकुंभान्वयसंभूतःाक्रतुल्यपराक्रमः ॥ सहस्राब्दंतपकृत्वाताप यामासवैसुरान् ॥२॥ तदालोकपतिब्रह्मालोकरक्षार्थमुद्यतः॥ वरंब्रूहीतिवचनमुवाचदनुजेश्वरम् ॥३॥ नमस्कृत्यविधातारंचनप्राइन प्रधीः॥ यदिदेयोवरस्वामंस्त्वयाविश्वकृताविभो।॥४॥ मरणं चमेभूयात्वत्कृतैश्चराचरैः॥ इत्युक्तस्सतथेत्युक्त्वाब्रह्मलोकमुपाय १॥५॥ दानवस्सतुरौद्रात्माजित्वास्वर्गनिवासिनः॥ आहूयदानवान्दैत्याविवरेभ्यःप्रसन्नधीः॥६॥ स्वर्गेनिवासयामासतेदेवातलीकृताः॥ लक्षाब्दंचसुरास्सर्वेबुभुजुःपरमापदः ॥ ७॥ एकदानारदोधीमान्दृष्टादेवांस्तथागतान् ॥ वचनंप्राहयोगात्माभजध्वंलोकशंकरम् ॥८॥ सदेवश्चमहादेवोब्रह्माण्डेशोविपत्तिहा ॥ इतिश्रुत्वातुवचनंतेदेवाविस्मयान्विताः ॥ ९ ॥ पाथिपूजयामासुर्देवदेवमुमापतिम् । गतैकादशवर्षाश्चतेषांपूजनकारिणाम् ॥१०॥ तदाप्रसन्नोभगवान्महेशोलोकशंकरः ॥ज्योतिर्लिगमयोभूत्वालोकॉस्त्रीन्समदाहयत् ॥११॥ येतुर्वेदेवभक्ताश्चोपाश्चासन्महाभये ॥ अन्येतुदानवैस्साद्वैभस्मीभूतावभूविरे ॥ १२ ॥ एतस्मिन्नतरेब्रह्माविष्णुनासहार्पतः । १तुष्टाक्समहारुद्रस्तोत्रैस्सामसमुद्रवैः ॥ १३ ॥मिथुनस्थेदिवानाथेशशिमण्डलभूपतिम् ॥ हिर्बुभंचमहारुद्रंचकारसुरहेतवे ॥ १४ ॥ इतिश्रुत्वासहिर्डशोदेवकार्यार्थमुद्यतः ॥हिमालयेगिरौरम्येपुत्रोऽभूत्साद्यकर्मणः ॥ १५ ॥ पतिरूपःकलाभिज्ञोभारतीशइतिश्रुतः । सजित्वाविदुषांदान्काशीनगरमागतः ॥ १६ ॥ शंकराचार्यमागम्यशिष्योऽभूत्तेननिर्जितः ॥ ॥ बृहस्पतिरुवाच ॥ ॥ मयपुत्रः स्मृतोमायीतपोधोरंचकारह ॥ १७॥ पदैकेनस्थितःसूय्येंसहस्राब्दंप्रयत्नतः ॥ सलोकॉस्तापयामासतपूसालोकवासिनः ॥ १८ ॥ तदाप्रसन्नोभगवान्परमेष्ठीपितामहः ॥ त्रयोग्रामास्तत्प्रियार्थेक्रमाद्वैतेननिर्मिताः ॥ १९ ॥ सौवर्णस्वर्गसदृशंपुरषोडशायोजनम् ॥ तदधोयोजनान्तेवराजतंचभुवर्मयम् ॥ २० ॥ तद्धोयोजनान्तेचभूलोकमिवचायसम् ॥ एवंपुरीनिवासिन्योदैत्यानांयोषितोमुदा॥२१॥ शतकोटिमितादैत्याधर्मात्माननिवासिनः ॥ गृहीत्वायज्ञभागंचदेवतुल्यावभूविरे ॥ २२ ॥ तदनिर्वालिनोंदेवाक्षुधयापीडिताःप्रभुम्। भगवन्तंमहाविष्णुतुटुवुःपरयागिरा ॥ २३ ॥चतुर्युगसमूहानांवर्षाणांभगवन्प्रभो ॥ अधिकारविहीनाश्चवर्तन्तेस्वर्गमण्डले ॥ २४ ॥ तामसांतरमेवापिषोडशैवचतुर्युगम्। व्यतीतानिमहाविष्णोमायिनांदुःखभुजताम् ॥ २५ ॥ इतिश्रुत्वावचस्तेषांभगवान्मधुसूदनः ॥ । भg०||दृष्टासंस्कृतार्तायांदैत्यान्धर्मपरायणान्॥२६॥ौद्धरूपस्वयंजातकलोग्रामेभयानके। अजिनस्यद्विणस्यैवसुतोभूत्वाजनार्दन॥२७॥ १०५॥||वेद्धर्मपरान्विप्रान्मोहयामासवीर्यवान् ॥ निर्वेदाःकर्मरहितात्रिवर्णास्तामसान्तरे ॥ २८ ॥ षोडशेचकौप्राप्तवभूवुर्यज्ञवर्जिताः ॥ 8तदादैत्यारुपाविष्टास्सर्वोत्रिपुरवासिनः॥२९॥मनुजान्पीडयामासुनिर्यज्ञान्वेदार्जतान् ॥ क्षयंजामुर्नरास्सर्वेकल्पान्तेदैत्यभुक्षिता॥३०॥ पुनस्सत्ययुगेग्राॉकैलासेगुह्यकालये ॥ देवैश्चाराधितःशंभुस्सर्वलोकशिवंकरः ॥३१ ॥ ज्योतिर्लिगंवपुकृत्वातत्रतस्थौभयंकरः । एतस्मिन्नेतरेदेवाप्रसन्नास्तामसान्तरे॥३२॥ भूमेस्सारंगृहीत्वातेरथंकृत्वाविधानतः ॥ चंद्रभास्करयोस्साराचक्रेकृत्वातथैवच ॥३३॥ सुमेरोश्चतथासारात्केतुंकृत्वारथस्यवे ॥ ददौशिवायमहतेयानंस्यन्दनरूपितत् ॥ ३४ ॥ तदात्रास्वयंप्राप्यवभूवरथसारिथः ॥ वेदाश्वाजिनश्चासन्देवदेवस्यवैरथे ॥३५॥ लोकालोकगिरेःसारोधनुश्चासीन्महात्मनः ॥ घोरंचाजगवंनामप्रसिद्धमभवद्धनुः ॥ ३६ ॥ सत्यंचकारभगांस्तूछनुकठिनंमहत् ॥ भग्रीभूतमभूचापैदेवदेवस्यैवरुषा ॥ ३७ ॥ विमितोभगवान्वष्णुस्सरंस्वर्गस्येवता ॥ गृहीत्वाशुधनुर्दिव्यंपाकंसचकारह ॥ ३८ ॥ सज्यंजातंचरुद्रेणपुष्टिभूतंमहद्धनुः ॥ तदाब्रह्मर्षयस्तुष्टास्तुषुवुर्मनसाहरम् ॥ ३९ ॥ पिनाकीतिचतामाप्रसिद्धोभून्महेश्वरः । गुणश्चापस्यवैशेपःशक्रोवाणस्तदाभवत् ॥४०॥ शरपक्षौवह्निायूशल्यविष्णु:सनातनःानवाः णेनदैत्यानांकोटिसंख्यामृताचखे॥४१॥त्रिपुरंदाहयामासमायिनापालितांशवः॥भस्मीभूतेपुरेघोरेतदालोकपतिविधिः॥ ४२॥ िपनाकिनं महारुद्रंमीनराशिस्थितेरौशशिनोमण्डलस्यैवराजातंसचकारह ॥४३॥ स्वाधिकारॉस्तदादेवाअवपुस्तामसान्तरे ॥ मृतउवाच॥ इति । श्रुत्वांपनाकीचस्वसुखात्स्वांशमुत्तमम् ॥ ४४॥ समुत्पाद्यद्दरद्वारेहमानौचकारह ॥ मच्छंदोनामतत्रैवयोगीशंभुपरायणः ॥ ४५ ॥ गोरखस्यगुरुर्योवेतन्मुखेतेज आविशत् ॥ रंभानामैवतत्रैवस्वर्वेश्याकामरूपिणी। ४६॥ मच्छंचवशीकृत्यबुभुजेस्मरविह्वला ॥ तयो स्सकाशाद्वैनातस्सपुत्रोरुचिराननः ॥ ४७॥ नाथशर्मेििवख्यातविद्वाञ्च्छेष्ठतरोऽभवत् ॥ सजित्वापंडितान्भूमौपुरींकाशीसमागतः ॥| ॥ ४८॥ शंकराचार्यविजितस्तस्यशिष्योबभूवह। बृहस्पतिरुवाच। चक्षुषांतरसंप्राप्तद्वादशेद्वापरयुगे॥४९॥ क्षत्रियैस्तालजंघीयेब्र ह्मणाभृगुवंशजाः ॥ विनाशिताकुरुक्षेत्रेगृहीत्वातद्वनंबहु ॥६०॥ बुभुजुर्वलवंतस्तेंदैत्यपक्षामहाधमाः ॥ कस्यचितुमुनेःपत्नीगुर्विणीच भयान्विता ॥ ५१ ॥हेिमतुंगेसमागम्यतद्वर्भमुनिसंभवम् ॥ शतवर्षदोंदेवीतपसाज्ञानरूपिणी ॥ ५२ ॥ मातुरूसुतोभित्त्वाततोजातो| महीतले। तेजसातस्यपुत्रस्यभस्मीभूतमभूजगत् ॥६३॥ तदातुसकादेवायुरस्कृत्यप्रजापतिम् ॥ वत्रस्थितश्चैतालस्समाजग्मुर्भ यातुराः॥ ५४॥ पितृभिर्दैवतैर्वालस्समाज्ञातोहिमाचले ॥ लोकनाशकरतेजोजलमध्येसचाक्षिपत् ॥ ५९॥ जलदेवीचवडवाभूत्वातत्तेज

उत्तमम् ॥ पीत्वावामतत्रैवपीडितारौद्रतेजसा ॥६॥ तदागत्यस्वयंब्रह्मात्रिकुटोयत्रवैगिरिः ॥ तद्धसागरेघोरेस्थापयामासलोकपः ॥५७॥मेषगेद्युमणौप्राप्तशशिमण्डलगंप्रभुम् ॥ तंरुद्रंसचकाराशुपरमेष्ठीपितामहः॥९८॥ ऊरुजातात्स्मृतोोोंदहनोलोकदाहृतः ॥

वडवामुखतोजातोवाडोनामसप्रभुः॥५९॥ सूतउवाच॥ इतिथूत्वातुद्नोगुरुवाक्यंमनोहरम् ॥ स्वमुखातेजउत्पाद्यकुरुक्षेत्रंचकार । ॥ ६० ॥ Iरस्वतस्यविप्रस्यगृहेजातस्सवैशिवः ॥ क्षेत्रामॆतिविख्यातोविद्वच्छेष्टोबभूवह ॥६१॥ शंकराचार्यमागम्यशिष्योभूत्वापरा) जितः ॥ ब्रह्मचर्यव्रतीकाश्यांतस्थौशंभुपरायणः ॥६२॥ बृहस्पतिरुवाच। एकार्णवेपुराजातेनष्टस्थावरजंगमे ॥ शताब्दब्रह्मणप्राप्त व्यक्तजन्मनिलोकगे ॥ ६३ ॥ अव्यप्रकृतिर्मायापीत्वासर्वजलंमुदा ॥ महाकालीस्वयंमूर्तिरंधकारस्वरूपिणी ॥६४॥ एकावभूवतत्रैव प्राकृतेकल्पदारुणे ॥ चतुर्युगानांकोटीनांत्रयाणांदारुणेलये ॥६॥ षष्टिलक्षयुतानांचकालस्तत्रव्यतीतवान् । तदासाप्रकृतिर्देवीनित्य शुद्धासनातनी।॥६६॥ स्वेच्छयाचस्वरूपंस्महागौरमनुत्तमम् ॥ पंचवकंदशभुजत्रिनेत्रंचद्धौशिवा॥६७॥ भालनेत्रेणामातासूक्ष्मते जोद्दर्श ॥ शून्यभूतंपरंनित्यमविकाििनरंजनम् ॥६८॥ तददिक्षुगतंब्रह्मस्वभुजैःप्रकृतिपुरा। गृहीतुमिच्छतीतवनसमर्थाभूववै ॥

॥ ६९ ॥ विस्मिताप्रकृतिर्मातापंचवक्रेसनातनम् ॥ तुष्टावपरयाभक्याचिरंकालापरात्परम् ॥ ७० ॥ धातुशब्दैआङ्मुखजैः

प्रत्ययैर्याम्यवाजैः ॥ सुविभक्तिमयैशूदैर्मुखपश्चिमजैस्थिरा ॥ ७१ ॥ तिविभक्तिमयैर्नित्यामुखोत्तरमयैर्मुदा ॥ नभोक्रमयै| शब्दैर्वर्णमात्रैर्निरंजनम् ॥ ७२ ॥ सचिदानंदवनकंपूर्णब्रह्मसनातनम् ॥ तुतोषतत्सर्वज्ञपंचवक्रेषुचागमत् ॥ ७३ ॥ पुरुषत्वमभू पु० ||द्रह्मस्वयंभूनामचाभवत् ॥ अव्यक्तात्प्रकृतजातोऽव्यक्तजन्मासिस्मृतः ॥ ७४ ॥ तस्यहेतोस्वयंदेवीवरदालोकरूपिणी ॥ महा लक्ष्मीश्चपूर्वादजाताषोडशलोकिनी ॥ ७५ ॥ अष्टादशभुजास्तस्यालोकरक्षणतत्परा ॥ दृष्टातद्द्वतंरूपंस्वयंभूर्विस्मयान्वि तः ॥ ७६ ॥ प्रविश्यबहुधाभूत्वानान्तस्याजगामह ॥ बृहत्वाद्वहुरूपत्वाद्रह्मानामेतिविश्रुतः ॥७७॥ श्रमितोभगवान्ब्रह्मासत्य कमुपस्थितः ॥ मुखेभ्यद्रवैर्देवोवेदैस्तुष्टावशंकरम् ॥ ७८ ॥ चिरंकालंतदंगाद्वैनदीनदसमुद्भवः ॥ एकार्णवंताजातोतेतत्रस्व यंप्रभुः ॥७९॥ सहस्रयुगपर्यंतमुत्विाऽयक्तभूस्वयम् ॥ सत्यलोकमुपागम्यपुनमृष्टिचकारह ॥ ८० ॥ अनन्तामृष्टयश्चासन्गणरू

पापृथक्पृथक् ॥ ताभिर्यक्तमभूत्सर्वमहालक्ष्मीमयंजगत् ॥ ८१ ॥ दृष्टावहुत्वंसृष्टीनांमहालक्ष्मीसनातनी ॥ विस्मिताभूचसर्वेशंभग

वन्तमुपाययौ।॥८२॥ नत्वोवाचवचोरम्यंकृष्णमव्यक्तमंगलम्। भगवानित्यशुद्धात्मन्नराश्चासन्महत्तराः॥८३॥ कथंतेषांचगणनाकर्त व्याचम्यासदा ॥ इतिश्रुत्वावचस्तस्याद्विधाभूतश्चसोऽययः॥८४॥ पूर्वात्सतुरक्ताङ्गपरार्दाद्वैररूपवान् ॥ चतुर्भुजस्सरक्तांगोगौरव ध्येयोनिरंजनः॥ एकदाििधतोनातशिवःपातिवल्लभः ॥ ८७ ॥ गणेशंपूजयामासहस्राब्दप्रयत्नतः ॥ तदाप्रसोभगवानगणेशःार्व पूजकः॥८८ ॥ वरंवरयतेमाहपार्वतीसहितंरम्॥ प्रसन्नात्माभवःाक्षानुष्टावचविनम्रधीः॥८९॥ शिवउवाच। नमोविष्णुस्वरूपाय गणेशायपरात्मने॥ चतुर्भुजायरक्ताययज्ञपूर्णकरायच ॥९०॥ विन्नहत्रेजगद्भर्वेसर्वानन्दप्रदायिने ॥ सिद्धीनांपतयेतुभ्यंनिधीनांपतये नमः॥९१॥प्रसन्नोभवद्देवेशपुत्रोभवमप्रियः॥इतिश्रुत्वादिपूज्यस्तुगणेशोभक्तवत्सलः॥९२॥ पार्वत्यासर्वदेहातेजोभूतात्समुद्र वः॥ तदाकैलासशिखरेसर्वेदेवास्सवासवाः॥९३॥ मंगलार्थमुपाजग्मुर्देवदेवस्यमन्दिरे॥महोत्सवश्चतत्रासीत्सर्वलोकसुखावहः ॥९४॥ १एतस्मिन्नेतरेतत्रसूर्यपुत्रःानिःस्वयम् ॥जूरदृष्टिःसमायातःकालात्मादेवमण्डपे ॥ ९५ ॥ तस्यदर्शनमात्रेणसवालोििशराह्मभूत् ॥ हा हाकारोमाँश्चासीत्कैलासेगुह्यकालये॥९६॥ तच्छिश्चंद्रलोकेवैतुलासंस्थेदवाकरे ॥ सप्तर्विशद्दिनान्येवप्रकाशयभूितले ॥९७॥ प्र० ॥१ निदितोंदैवतैस्तत्रशानिर्जनभयंकरः॥ गजस्यमस्तकंछित्त्वादन्तैक्यंरागरूपियत् ॥९८॥ तच्छिशोकंधेरेरतेऽरोपयत्सूर्यसंभवः ॥ गज योन्यास्तुतोब्राकर्कटस्यतदशिरः॥९॥ समारोप्यतुतद्योने-कर्कटोििशरीकृतः॥ एवंगजानोजातोगणेशश्वेश्वरस्वयम्॥१०॥ सूतउवाच ॥ इतिश्रुत्वागणेशस्तुगुरोर्वचनमुत्तमम् ।! स्वमुखात्स्कंधमुत्पाद्यकाश्यांजातःसचेश्वरः ॥ १०१ ॥ दैवज्ञस्यद्विजस्यैवपुत्रोभू त्वाशुभाननः॥हुँडिराजस्ततोनामाप्रसिद्धोऽभून्महीतले॥१०२॥जातकाभरणंनामज्योतिःात्रंफलात्मकम्॥कृत्वासवेद्रक्षार्थेशंकराचार्य मागमत् ॥१०३॥शिष्योभूत्वाप्रसन्नात्मागुरुसेवापरोऽभवत् ॥ इतितेकथितंविप्रटुंढिराजोयथाभवत् ॥१०४॥ इति श्रीभविष्येमहापुराणे चतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासमुचयेभारतीशगोरखनाथक्षेत्रशूर्मडंडिराजसमुत्पत्तिवर्णनोनामद्वादशोऽध्यायः॥१२॥७॥

बृहस्पतिरुवाच ॥ ॥ घोडाष्ट्रेचसंप्रातेब्रह्मणोव्यक्तजन्मनः ॥ सउषित्वाचकमलेस्थितमृष्टवर्थमुद्यतः ॥ १ । एतस्मिन्नन्त

रेवक्रात्समुद्भताचशारदा ॥ द्विव्यांगसुन्दरंतस्यादृष्टाब्रह्मास्मरातुः ॥ २ ॥ वलाहीत्वातांकन्यामुवाचस्मरपीडितः ॥ रतिंदे हिमाघूर्णेरक्षमांकामविह्वलम् ॥ ३ ॥ इतिश्रुत्वातुसामातारुषाग्राहपितामहम् ॥ पंचवक्रोऽयमशुभोनयोग्यूस्तवकन्धरे ॥ ४॥ चतुर्वक्रोवेद्मयोयोग्यस्सर्वेश्वरेत्वयि ॥ इत्युक्त्वान्तर्दधेमाताब्राक्रोधावितोऽभवत् ॥ ५ ॥ तस्यकोपमिनातोयंशुष्कभूतमभूदुवि। शान्तिभूतेचतत्कोपेरुद्रोजातोभयंकरः॥ ६॥ भैरोनामविख्यातःकालात्मासप्तवाहनः ॥ स्वनखैश्चनृसिंहाभैक्षिप्वातत्पंचमंशिरः ॥७॥ जगर्जवलवावुद्रःांकरोलोकशंकरः ॥ भयभीतस्तदाब्रह्माभैरवंशारणंययौ ॥ ८ ॥ नाथनःपापभूतानांधियोयोऽसौप्रचोदयात् ॥ इतिश्रुत्वा भगवान्भैरवोलोकविश्रुतः ॥ ९॥ ब्रह्मभूतमहंस्वामिन्वरेण्यंत्वामुपागतः॥ सवितुस्तद्वरेण्यंयद्भगोंदेवस्यधीमहि ॥ १० ॥ गाढमुचैरुरोदाशुखात्पेतुश्चाश्रुविन्द्वः॥ ततोवृक्षास्समुतारुद्राक्षाणांपृथक्पृथकू ॥ ११॥ शिवोब्रह्मवधाद्रीतस्तत्कपालंगृहीतवान् ॥ कपालीनामविख्यातंभैरवस्यतदाहाभूत् ॥१२॥ सर्वलोकेषुपूतानियानिचायतनानिच ॥ तानेितान्येवगत्वाशुशुद्धोनाभूच्छिवंकरः॥१३॥ एकदातेषुवृक्षेषुसंस्थितोभगवान्हरः ॥ तदाब्रह्मवधेदोषंत्यक्त्वादूरमुपागतः ॥ १४ ॥ ततःप्रभृतिवैशंभुधृत्वारुद्राक्षमुत्तमम्। पुरींकाशींसमायातः कपालस्तेनोचितः॥ १५॥ कपालमोचनंनामतीर्थजातमघापहम्॥एतस्मिन्नेतरेब्रह्मासर्वदेवसमन्वितः ॥ १६ ॥ इतिश्रुत्वागुरोर्वाक्यंकपालीभैरवमशिवः ॥१८॥ स्वमुखात्स्वांशामुत्पाद्यकाश्यांजातोह्ययोनिजः॥ कपालमोचनात्कुण्डात्समागम्यमहीतले।

॥१९॥यतिरूपोवेदनिधिभैरवोनामविश्रुतः ॥ अघोरंपंथकठिनंस्वशिष्यान्समचोदयत् ॥२०॥ शंकराचार्यमागम्यशिष्योभूत्वासभैरवः॥

{डामरंनामवैतंत्रमंत्रभूतंचकारह॥२१॥ कीलितायेतुवैमंत्रास्तेनचोत्कीलितीकृताः॥ बृहस्पतिरुवाच ॥ मन्दोदरीमयसुतात्रिपुराधिपतेः स्वसा ॥२२॥त्रिपुरेतुयदानष्टमहाविष्णुसनातनम् ॥ भक्यातुष्टावसादेवीप्रत्यहंगुप्तभाविनी ॥२३॥ भक्तिभावात्तोयोगंहरौप्राप्यमहो। त्मम्॥विध्याद्रिकन्धेषोरेतत्रैवान्तरधीयत ॥२४॥ चतुर्युगंचद्विातंतस्याजातंसूमाधितः ॥ वैवस्वतेऽन्तरेणुतेद्वादशेचैवकृयुगे॥२५॥ पुलस्त्योब्रह्मणः पुत्रोविश्रवारोषतोभवत् ॥ शताब्दंचतपस्तप्वाविश्रवानामयोमुनिः ॥२६॥ सुमालिनोस्यदैत्यस्यसुतावैकैकसमुदा। समुद्वाह्णविधानेनपुलस्त्यस्सचविश्रवाः ॥ २७॥ कदलीविपिनेरम्येगन्धमादनपर्वते ॥ सरेमेचतयासाठवश्रवाभगवानृपः ॥ २८ ॥ रावणः कुंभकर्णश्चतयोर्जातहिराक्षसौ । रावणमातृभक्तश्चपितृभक्तस्ततोऽनुजः ॥ २९ ॥ सुहाब्दंतोषोरंचक्रतुस्तौवरार्थनौ ॥ ताप्रसन्नोभगवान्परमेष्टपितामहः॥३०॥ दूताभ्यांवरम्यमजेयदेवदानवैः ॥ तोतुरुन्धवरौकुछौपुष्पकंयानमुत्तमम् ॥ ३१ ॥ गृहीत्वाचबलाद्वीरौयुयुधातेपरस्परम् ॥ ताभ्यविनिर्जितादेवास्त्यक्त्वास्वर्गसुखप्रदम् ॥ ३२ ॥ पार्थिवैःपूजयामासुःशिवकैलाससै। स्थिताः ॥ एकादशाब्दमाराध्यतेदेवागिरिजापतिम् ॥३३॥ शंकराचवरंप्राप्तानिर्भयाश्वतदाभवन् ॥ शिवोऽपिचस्वपूर्वादजातोवै। मानसोत्तरे ॥३४॥ गिरौयत्रस्थितादेवीगौतमस्यतनूद्भवा ॥ अंजनीनामाख्याताकशिकेसरिभोगिनी ॥ ३५ ॥ रौद्रतेजस्तदाघो रंसुखेकेसरिणोययौ ॥ स्मरातुरकपीन्द्रस्नुबुभुजेतांशुभाननाम् ॥ ३६ ॥ एतस्मिन्नेतरेवायुःकपीन्द्रस्यतनौगतः ॥ वांछितामं जनशुभैरमयामासवैवलात् ॥३७॥ द्वादशाब्दमतोजातंदंपत्योर्मथुनस्थयोः ॥ तदनुभूणमासाद्यवर्षमाहिादधत् ॥ ३८ ॥ पुत्रोजातस्सरागात्मासरुद्रोवानराननः ॥ कुरूपाचतोमात्राक्षेपितोभूरिधः ॥ ३९ ॥ बलादागत्यबलवान्दृष्टासूर्यमुपस्थितम् । विलिख्यभगवान्रुद्रोदेवस्तत्रसमागतः ॥ ४० ॥ वज्रसंताडितोवापिनतत्याजताविम् ॥ भयभीतस्तद्मप्रांशुस्सूर्यवाहीतिजल्पितः॥ ॥ ४१ ॥श्रुत्वातदार्तवचनंरावणोलोकरावणः ॥ पुच्छेगृहीत्वातंकीशंमुष्टियुद्धमचीकरत् ॥ ४२॥ तदातुकेसारसुतोरात्यिक्त्वारुपावेि तः॥ वर्षमात्रंमहाघोरंमल्लयुद्धंचकारह ॥ ४३॥ श्रमितोरावणस्तत्रभयभीतस्समंततः ॥ पलायनपरोभूतःकीशरुद्रेणताडितः॥ ४४ ॥ एतस्मिन्नेतरप्राप्तोविश्रवाभगवानृषिः ॥ स्तोत्रैर्वेदमयैर्देवंतुष्टावपरयागिरा ॥ ४५ ॥ प्रसन्नस्तुतदारुद्रोरावणंलोकरावणम् ॥ त्यक्त्वा पासरस्तीनिवासंकृतवान्बली।। ४६॥ स्थाणुभूतस्थितस्तत्रस्थाणुर्नामृततोऽभवत्। हन्यमानंसुरान्मुख्यात्रावणंलोकरावणम्॥४७॥ हन्यतेमुष्टिभिनहनुमानितिविश्रुतः ॥ तपसातस्यकीशास्यप्रसन्नोभगवान्विधिः ॥ ४८॥ नम्रधीर्वचनंप्राहशृणुरुद्वतपोनिधे। वैवस्व तेऽन्तरेशातेचष्टाविंशत्तमेयुगे ॥ ४९॥ त्रेतायापूर्वचूर्णेरामस्साक्षाद्भविष्यति । तस्यभचिसंप्राप्यकृतकृत्योभविष्यसि ॥ ५० ॥ इतिचोक्त्वादौतस्मैचंद्रभाद्रप्रकाशकम् ॥ रावणाययिांरम्यांदौमन्दोदरींविधिः ॥ ५१ ॥ नैतस्यैवदिक्पालस्सबभूवचरावणः । अल्पायुर्मरणंप्राप्तोरामेणहरिरूपिणा ॥ ५२ ॥ ॥ मृतउवाच।॥ ॥इतिश्रुत्वासहनुमानयोनिःकदलीवने ॥ देहभृतोमहींप्राप्तोवाला तिविश्रुतः ॥ ५३॥पुरींकाशीसमायातोयत्रमणिकर्णिका । रामपक्षेवालार्माशिवपक्षेतुशंकरः ॥ ९४ ॥ मासमात्रंचशास्त्रार्थस्तयो श्वासीन्महोत्तमः॥ शंकराचार्ययतिनाबालार्मापराजितः॥५॥शिष्योभूत्वाचतत्रैवगुरुसेवापरोऽभवत् ॥ यश्चकारतंत्रमंत्रसर्वजातिकथा मयम् ॥९६॥ । इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहाससूचयेअघोरपंथिभैरवहनुमजन्मरुद्ध माहात्म्यवालार्मसमुत्पत्तिवर्णनोनामत्रयोदशोऽध्यायः ॥१३॥ बृहस्पतिरुवाच ॥ इदंदृश्यंयदानासीत्सदसदात्मकंचयत् ॥ तदाक्षर मर्यतेजोव्याप्तरूपमचिंत्यकम् ॥ १॥ नचस्थूलंनचसूक्ष्मंशीतंनोष्णंचतत्परम् ॥ आदिमध्यान्तरहितमनागाकारवर्जितम् ॥ २ ॥ योगि पंपरंनित्यंशून्यभूतंपरात्परम्। एकावैप्रकृतिर्मायारेखायातद्धःस्मृता ॥ ३॥ महत्तत्वमयीज्ञेयातद्धश्चोर्वरेखकाः॥ रजस्त्वतमो भ०पु०||भूताओमित्येवमुलक्षणम्॥ ४ ॥ तत्सद्वह्मपज्ञेयंयत्राप्यपुनर्भवः ॥ कियताचैवकालेनतस्येच्छासमपद्यत ॥५॥ अहंकारस्ततोजा। तस्ततस्तन्मात्रकाःपराः ॥ पंचभूतान्यतोप्याप्तभ्ज्ञानविज्ञानकान्यतः॥६॥द्वाविंशजडभूतांश्चदृष्टास्वेच्छामयोविभुः ॥ द्वभूतश्चसगुणो। १९८||बुद्धिजीवस्समागतः॥७॥ पूर्वात्सगुणःोवैनिर्गुणश्चपरार्द्धतः॥ ताभ्यांगृहीतंतत्सर्वचैतन्यमभवत्त ॥८॥ विराडितिसंज्ञोवैजीवो जातस्सनातनः॥विराजोनभितजातःपतच्छतयोजनम्॥९॥पद्माचकुसुमंजातंयोजनायाममुत्तमम्।तत्पद्मकुसुमाजातोरिंचिकमूला सनः॥१०॥द्विभुजस्सचतुर्वक्रोद्विपादोभगवानिधिः॥ज्ञेयःसप्ततित्यंगोमहचिंतामवाप्तवान्॥११॥कोऽहंकस्मात्कुल आयातकामेजननीको मेतातः॥इत्यधिचिंतयतंहद्दिवंशाब्दमहत्त्वमयेनसआह॥१२॥तपथैवतुकर्तव्यंसंशयास्थापनुत्तये ॥तमाकण्यविधिस्साक्षात्तपस्तेपेमहत्। रम्॥१३॥सहस्राब्दप्रयत्नेनध्यात्वविष्णुसनातनम्।चतुर्भुजंयोगम्यनिर्गुणंगुणविस्तरम् ॥१४॥ समाधिनिष्टोभगवान्वभूवकमलासनः॥ तदाप्रबुद्धश्चविधिस्तंदृष्टामोहमागतः ॥ वत्सवत्सेतिवचनंहरिप्राहप्रसन्नधीः ॥ १७ ॥ विहस्याहतदाविष्णुरहंब्रह्मन्पितातव ॥ तयोर्विवदतोरेवंरुद्रोजातस्तमोमयः ॥ १८॥ ज्योतिर्लिगश्चभयोयोजनानंतविस्तरः ॥ हंसरूपंतदाब्रह्मावाराहोभगवान्प्रभुः ॥१९॥ शताब्दंौप्रयत्नेनजातौचोर्धमधक्रमात् ॥ लजितौपुनरागत्यतदातुषुवतुर्मुदा।॥ २० ॥ ताभ्यांस्तुतोत्साक्षाद्रोनानासमागतः । कैलासनिलयंकृत्वासमाधिस्थोवभूव ॥ २१ ॥ जातंपंचयुगंतत्रदिव्यंरुद्रस्ययोगिनः ॥ एतस्मिन्नेतरेषोरोदानवस्तारकासुरः ॥ २२ ॥ सहस्राब्दंतपःकृत्वाब्रह्मणोवरमाप्तवान् ॥ भववीर्योद्रवपुत्रसतेमृत्युंकरिष्यति ॥ २३ ॥ इतिमत्वासुरान्नित्वामहेन्द्रश्चतदाभवत् ॥ तेसुराश्चैवकैलासंगत्वारुद्रंग्रतुषुवुः ॥ २४ ॥ वळूहीतिवचनंसुरान्ग्राहतदाशिवः ॥ तेतुश्रुत्वाप्रणम्योचुर्वचनंनम्रकन्धराः ॥ २५ ॥ भगवन्ब्रह्मणाद्तोवरोवैतारकायच । शिवीयोद्भवःपुनःसतेमृत्युर्भविष्यति ॥ २६ ॥ अतोऽस्मान्नक्षभगवविवाहंकुरुशंकर ॥ स्वायंभुवेऽन्तरेपूर्वदक्षश्चासीग्रजापतिः॥२७॥ षष्टिकन्यास्तोजातास्तासांमध्येतवरावर्षमात्रंभवन्तंसापार्थिवैसमपूजयत्॥२८॥ तस्यैत्वयावरंदत्तंसावभूवतवयिा ॥ तत्पित्रायाकृतानिंदाभवतोऽज्ञानचक्षुषा ॥ २९ ॥ तस्यदोषात्सतीदेवीतत्याजस्वंकलेवरम्। सतीतेजस्तदादिव्यंहिमाद्वैषोरमागमत् ॥ ३० ॥ पीडितस्तेनगिरिराडूबभूवस्मरविह्वलः॥ पित्रीश्वरंसतुष्टावकामव्याकुलचेतनः॥३१॥ अर्यमातुतदातुष्टोददौतस्मैसुतांनिजाम् ॥ मेनांमनोहरांशुद्धांसट्टाहर्षितोऽभवत् ॥ ३२ ॥ नररूपंशुभंकृत्वादेवतुल्यंचतप्रियम् ॥ सरेमेचतयासाद्वैचिरकालंमहावने ॥३३॥गभजातस्तदारम्योनववर्षातमुत्तमः ॥ कन्याजातातदसुधूगॉरोगौरमयसती ॥ ३ ॥

जातमात्रेचसाकन्याभूवनवहायिनी ॥ तुष्टावशंकरदेवंभवन्तूपसाचिरम् ॥ ३५ ॥ शताब्दंचजलेमग्राशताब्दंवह्निसंस्थिता ॥

शताब्देचस्थितावायौशताब्दूंनभििस्थता ॥ ३६॥ शताब्दंचस्थिताचंद्रेशताब्दंरविमण्डले॥ शताब्दंगर्भभूम्यांचस्थितासागिरिजासती

॥३७॥शताब्दचमहत्त्वेगत्वायोगवलेना। भवन्तंशंकरंशुद्धतत्रदृष्ट्रास्थताद्यवै॥३८॥त्रिशताब्दमोजातंतस्मात्पार्वतशिवाम्॥

वरंदेहिप्रसन्नात्मामहादेवनमोऽस्तुते ॥३९॥ इतिश्रुत्वावचोरम्यंशंकरोलोकशंकरः ॥ देवानाहतद्वाक्यमयोग्यंवचनंदिवः ॥ ४० ॥ मत्तोज्येष्ठाश्चयेरुद्राकुमारव्रतधारिणः ॥ मृगव्याधाद्योमुख्यादशज्योतिस्समुद्रवाः ॥ ४१ ॥ अहंतेषामवरजोभवोनामैवयोगराट् । | मायारूपांशुभांनारीकथंगृह्णामिलोकदाम्॥४२॥नारीभगवतीसाक्षात्यासर्वमिदंततम् ॥ मातृरूपातुसाज्ञेयायोगिनांलोकवासिनाम्॥४३॥ अहंयोगीकथंनारींमातरंवरितुंक्षमः ॥ तस्मादहंभवदर्थेस्ववीर्यमाददाम्यहम् ॥ ४४ ॥ तद्वीर्यभगवान्वाद्विश्प्राप्यकार्यकरिष्यति ॥ इत्युक्त्वावह्नयेदेवोद्दौवीर्यमनुत्तमम् ॥ ४५ ॥ स्वयंतत्रसमाधिस्थोबभूवभगवान्हः ॥ तदाशकाद्यदेवावह्निनासहनिर्ययुः॥ ४६ ॥ सत्यलोकंसमागत्यात्रुवन्सर्वप्रजापतिम् ॥ श्रुत्वातत्कारणंसर्वस्वयंभूश्चतुराननः ॥ ४७ ॥ नमस्कृत्यपरंब्रह्मकृष्णध्यानपरोऽभवत् ॥ ध्यानमार्गेणभगवान्गत्वाब्रह्मापरंपदम् ॥ ४८॥ हेतुंतद्वर्णयामासयथाशंकरभाषितम् ॥ श्रुत्वाविहस्यभगवान्स्वमुखात्तेजउत्तमम् ॥४९॥ समुत्पाद्यततोजातःपुरुषोरुचिराननः॥ ब्रह्माण्डस्यच्छवियवस्थितातस्यकलेवरे ॥५०॥ प्रद्युम्नोनामविख्यातंतस्यजातंमहात्मनः॥ तेनसाद्वैतद्ब्रह्मासंप्राप्यस्वंकलेवरम् ॥ ५१॥ ददोतेभ्यस्सपुरुषंप्रद्युम्नंशवरार्तिदम्॥ तेजसातस्यदेवस्यनरानार्यस्समन्ततः ॥५२॥ शशिवसाक्षादुद्रकालाग्रिसन्निभl९४॥त्रिनेत्रातेजउत्पाद्यशमयामासतद्वयथाम्।तदाकुद्भसकृष्णांगोष्ट्रीवाकौसुमंधनुः॥५॥दिया||अ० १४ पंचशरान्घोरान्महादेवायवंघवेउचाटनेनबाणेनगन्ताभूलोकशंकरः॥९६॥ वशीकरणवृणेनारीश्यशिवोऽभवत्। स्तंभनेनूमहादेव शिवापावेंस्थिरोऽभवत्॥५७॥आकर्षणेनभगवाञ्छिवाकर्षणतत्परः॥ मारणेनैवबाणेनमूर्छितोऽभून्महेश्वरः॥५८॥एतस्मिन्नेतरेदेवीमहतत्वे स्थिताशिवा ॥ मूर्छितंशिवमालोक्यतत्रैवान्तरधीयत ॥ ५९॥ तदोत्थायमहादेवोविललापभृशंमुहुः ॥ हाप्रियेचंद्रवनेहाशिवेचघटस्त ुनि ॥ ६० ॥ हाउमेसुंदराभेचपाहिमांस्मरविह्वलम् ॥ दर्शनदेहिरंभोरुदासभूतोऽस्मिसांप्रतम् ॥ ६१ ॥ एवंविलप्यमानंतंगिरिजायोगिनी स्वयम् ॥ समागत्यवचःप्राहनत्वातंशंकरंप्रियम् ॥६२॥ कन्याहंभगवन्देवमातृपित्रनुसारिणी ॥ तयोस्सकाशाद्भगवन्ममपाणिगृहाण भोः॥६३॥ तथेतिमत्वासशिवःप्रद्युमशरपीडितः ॥ सप्तर्षीन्प्रेषयामासतेतुगत्वाहिमाचलम् ॥६४॥ संबोध्यचविवाहस्यविधिंचकुर्मुदा न्विताः ॥ ब्रह्माण्डेयेस्थितादेवास्तेषांस्वामीमहेश्वरः॥६५॥ विवाहेतस्यसंप्राप्सर्वेदेवास्समाययुः । अनन्तश्चगाँश्चैवसुरान्दृष्टाहिमा चलः॥६॥गिरिजाशरणंप्राप्यतस्थौपर्वतराष्ट्रस्वयम् ॥ तदातुपार्वतीदेवीनिधीन्सिद्धीसमन्ततः ॥६७॥ चकारकोटिशास्तत्रबहुरू

पासनातनी। दृष्टातद्विस्मितादेवाब्रह्मणासहर्पिताः ॥६८॥ तुषुवुःपार्वतीदेवींनारीरत्नंसनातनीम् ॥ देवाऊचुः॥ उतिकेंचमालक्ष्मी

र्बहुरूपाविदृश्यते ॥६९॥ उमातस्माचतेनामनमस्तस्यैनमोनमः ॥ कतिचिद्यनान्येवब्रह्माण्डेऽस्मिञ्छिवेतव ॥ ७० ॥ कात्या यनििवज्ञेयानमस्तस्यैनमोनमः ॥ गौरवर्णाचवैगौरीश्यामवर्णाचकालिका।॥७१॥ रक्तवर्णाद्वैमवतीनमस्तस्यैनमोनमः॥ भवस्यदयेि तात्वैभवानीरुद्रसंयुता ॥७२॥ दुर्गात्वंयोगदुष्प्राप्यानमस्तस्यैनमोनमः ॥ नान्तंजामुर्वयतेवैचण्डिकानामविश्रुता॥७३॥ अंवात्वं |१०९ मातृभूतानोनमस्तस्यैनमोनमः ॥ इतिश्रुत्वास्तवंतेषांवरदासर्वमंगला ॥७४॥देवानुवाचमुदितादैत्यभर्तिहरामिव ॥ स्तोत्रेणानेन "' प्रीताभवामिजगतीतले ॥७५॥ इत्युक्वाशंभुसहिताकैलासंगुह्यकालयम्। गुहायांमिथुनीभूयसहस्राब्दंमुमोवै॥७६॥एतस्मिन्नेतरे रुकालोकनाशनात् ॥ ब्रह्म Iणेचपुरस्कृत्यतुष्टबुगिरिजापतिम् ॥७७॥ लजितौतौतदातत्रपश्चात्तापंहिचक्रतुः॥ महाक्रोधस्तयो श्वासीतेनवेदुद्रुवुःसुराः॥७८॥ प्रद्युमोबलवॉस्तत्रसंतस्थौगौरिवाचलः ॥ रुद्रकोपाग्निाद्ग्धोबभूवबलवत्तर ॥७९॥ प्रद्युम्रःस्थलरूपं । चत्यक्त्वाभस्मयंतदा ॥ सूक्ष्मदेहमुपागम्यविश्रुतोऽभूदनंगकः ॥८० ॥ यथापूर्वतथैवासीत्कायंकृत्वास्मरोविभुः ॥ स्थूलरूपारतिर्दे वीशताब्दंशंकरंपरम् ॥८१॥ ध्यानेनाराधयामासगिरिजावलुभंत्रतम् ॥ तदादौवरदेवस्तस्यैरत्यैसनातनः ॥८२॥ तिदेविश्णुत्वै। लोकानांहृत्सुजायसेयुवावयसिंप्राप्नृणांदेंपस्विकम्॥८३॥भजिष्यसिमदार्थेनप्रद्युमंकूष्णसंभवम्॥स्वारोचिषान्तरकालोवर्ततेचा द्यसुप्रियः॥८४॥वैवस्वतेऽन्तरेप्राप्तहृष्टाविंशत्तमेयुगे।द्वापरान्तेचभगवान्कृष्ण:साक्षाजनिष्यति॥८५॥ तदातस्यसुतदेवंप्रद्युमेरुमूर्द्धनि। भजिष्यसिसुखंरम्येविपिनेनन्दनेचिरम्॥८६॥अन्येषुद्वापरान्तेषुस्वर्णगर्भहितत्पतिः॥जन्मवान्वर्ततेभूमौयथाकृष्णस्तथैवसः॥८७॥मध्या चैवसंध्यायांब्रह्मणोऽव्यक्तजन्मनः॥कल्पेकल्पेहरिस्साक्षात्करोतिजनमंगलम्॥८॥इत्युक्त्वाभगवाञ्छंभुस्तत्रैवान्तरधीयत।राजाबभूव रुद्राणगिरिजावलुभोभवः॥८९॥सूतउवाच॥इतिश्रुत्वाभवसाक्षात्स्वमुखात्स्वांशमुत्तमम्॥समुत्पाद्यतद्भूमौगोदावर्यावभूवह |९| आ} चार्यशर्मणोंगेहेपुत्रोजातोभवांशकः ॥ रामानुजस्सवैनामानुजोऽभूद्रामार्मणः॥९१॥एकदारामशर्मावैपतंजलिमतस्थितः॥तीर्थात्तीर्थान्तरं

राचार्यविजितोलजितोनिशिभीरुकः ॥ स्वगेहंपुनरायातःशांकरैर्वाशरैर्हतः ॥ ९४ ॥ रामानुजस्तुतच्छुत्वासर्वशास्त्रविशारदः ॥ भ्रातृ शिष्यैश्चसहितःपुरींकाशींसमाययौ ॥ ९५॥ वादोवेदान्तात्रेचतयोश्चासीन्महात्मनोः ॥ शंकरशिवपक्षश्चकृष्णपक्षस्सद्विजः ॥९६॥ मासमात्रेणवेदान्तेदर्शितस्तेनवैरिः। वासुदेवस्सवैनामसाचेदानंदविग्रहः ॥९७॥ वसुदेवस्सवैज्ञेयोवसुष्वंशेनदीव्यति ॥ वसुदेवस्सवे ब्रह्मातस्यसारोहियःस्मृतः॥९८॥ वासुदेवोहरिस्साक्षाच्छिवपूज्य:सनातनः ॥ शंकरोलजितस्तत्रभाष्यशात्रेसमागतः ॥ ९९ ॥ पक्ष मात्रंशिवैस्त्रैर्वर्णयामासवैशिवम् ॥ रामानुजेनतत्रैवभाष्येसंदर्शितोहीरः ॥ १० ॥ गोविन्दोनामविख्यातोवैयाकरणदेवता ॥ गांपरां
विन्दतेयस्मिन्गोविन्दोनामवैहरिः ॥ १०१ ॥गिरीशस्तुनगोविन्दोगिरीणामीश्वरोहिसः॥गोपालस्तुनवैरुद्रोगारूढःप्रकीर्तितः ॥१०२॥ ०प०:

ज्ञेयःपूशुपतिशंभुगोपर्निवििश्रुतः॥ लजितांकराचार्योमीयांसाशास्त्रमागतः ॥१०३॥ तयोर्दशदिनंशान्नेविाद्स्सुमहानभूत्। यस्तुवैयज्ञपुरुषोरामानुजमतप्रियः॥ १०४॥विच्छिन्नःशंकरेणैवमृगभूतःपराजितः ॥ आचारप्रभवोधर्मोयज्ञदेवेननिर्मितः॥१०६॥||अ०१४ भ्रष्टाचारस्तदाज़ातोयज्ञेदक्षप्रजापतेः ॥ इतिरामानुजश्रुत्वावचनंग्राहनम्रधीः ॥ १०६ ॥ कर्मणेजनितोयज्ञोविश्वपालनहेतवे ॥ कर्मब्रह्वोद्रवंविद्विब्रह्माक्षरसमुद्रवम् ॥ १०७ ॥ अक्षरोऽयंशिवःसाक्षाच्छब्दब्रह्मणिसंस्थितः । पुराणपुरुषोयज्ञोज्ञेयोऽक्षरकरो भुवि ॥१०८॥ अक्षरात्सतुवैश्रेष्ठपरमात्मासनातनः ॥ अक्षरेणनवैतृप्तातृप्तोभूद्यज्ञकर्मणि ॥ १०९॥ नाासयज्ञपुरुषोवेदेलोकेहि। विश्रुतः ॥ प्रपौत्रस्यतदावृद्धिंदृष्टास्पद्धतुरशिवः ॥ ११० ॥ मृगभूतश्चरुद्रोऽसौदिव्यबाणैरतर्पयत् ॥ समर्थोयज्ञपुरुषोज्ञात्वागुरुमयं शिवम् ॥ ११ ॥ पलायनपरोभूतोधर्मस्तेनमहान्कृतम् ॥ लज्ञितःांकराचार्योन्यायशास्रसमागतः ॥ १२॥ भवतीतिभोज्ञेयो| मृडतीतिसवैमृडः ॥ लोकान्भरतियोदेवःसकर्ताभर्गएहेि ॥ ११३॥ हरतीतिहरोज्ञेयःसरुद्रःपापरावणः ॥ स्वयंकर्तास्वयंभर्तास्वयं तशिषःस्वयम्।। ११४॥शिवाद्विष्णुर्महींजातोर्विष्णोब्रह्माचूपद्मभूः ॥ इतिश्रुत्वातुवचनंग्राहरामानुजस्तदा।। ११५॥ धन्योऽयंभगवा छंभुर्यस्यायमहिमापरः॥ सत्यंसत्यंम्माज्ञेयंकर्ताकारयिताशिवः॥ १६। रामनामपूरंनित्यंकर्थशंभुर्जपेद्ररिम्। अनंतामृष्टयःसर्वा उतायूस्यतेजसा॥ १७॥ अनंतःक्षेपतोषोरमन्तेयोगिनोहितम् ॥ सचवेमप्रभोर्धामसचिदानंदविग्रहः ॥ ३१८॥ इतिश्रुत्वातदा वाक्यंलजितश्शंकरोऽभवत् । योगशात्रेपरोदेवकूष्णस्तेनैवदतिः ॥ १९| कालात्माभगवान्कृष्णेयोंगेशोयोगतत्परः । सांख्य शाखेचकपिलस्तस्मैतेनैवदतिः ॥ १२० ॥ कंवीर्यपीयतेयवैसकपिस्तंचलातियः ॥ कपिलस्सतुविज्ञेयःकपीरुद्रप्रकीर्तितः॥१२१॥ कपिलोभूगवान्विष्णुःसर्वज्ञःसर्वरूपवान् । तदातुशंकराचार्योलजितोनम्कन्धूरः॥ १२॥ शुळांवरधरोभूत्वगोविन्दोनामूनिर्मलम् ॥ १,११. जापूशुिद्धात्माशिष्योरामूानुजस्यवै॥१२३इतितेरुमाहात्म्यंप्रसंगेनापिवर्णितम्॥धनान्पुत्रावाग्मीभूवेद्यशृणुयादिदम्१२४॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेरुद्रमाहात्म्यवर्णनंरामानुजोत्पत्तिवर्णनंनामचतुर्दशोध्यायः ॥ १४॥ छ ॥ सृतउवाच ॥ भृगुवर्यमहाभागःशृणुत्वंजीवर्णितम् ॥ पवित्रंवसुमाहात्म्यंसर्ववस्तुसुखप्रदम् ॥ १ ॥ ॥ बृहस्पतिरुवाच ॥ ॥ वैवस्वतेऽ| न्तरेग्राझेचाद्येसत्ययुगेशुभे ॥ इल्खलातामसीशक्तिप्रियाविश्रवसोमुनेः॥२॥शिवमाराधयामासतीसापार्थिवार्चनैः॥ एतस्मिन्नेतरेजा। तोक्षितान्वयसंभवः॥३॥ यक्षार्मामहाधूर्तेयक्षिणीपूजनेरतः । तस्यमित्रस्नुषासुधूमितातेनपापिना ॥४॥ तेनदोषेणविप्रेऽौ१ कुष्ठभूतस्तदाभवत् ॥ कुष्ठभूतंद्विजंत्यक्त्वायक्षिणमंत्रवत्सला ॥५॥शिवलोकंयोदेवीकैलासंगुह्यकालयम् ॥ क्षुधातुरोयक्षामशिव रात्रेमहोत्तमे।॥६॥ दर्शितंपूजनंतेनयोषिद्भयश्चोपदेशातः ॥ प्रभातेसमनुप्राप्तपारणकृतवान्द्विजः ॥७॥ मरणंप्राप्तवान्कुष्टीतत्रैवशिवमं दिरे ॥ तेनपुण्यप्रभावेनराजासीत्करणाटके ॥८॥ राजराजइतिख्यातोमण्डलीकोनृपोऽभवत् ॥ शिवार्चनमंगलदंगेहेगेहेदिनेदिने ॥९॥ ब्राह्मणैःकारयामासराजराजोमहाबलः॥ शताब्दंभूतलेराज्यंकृतंतेनमहात्मना॥ १० ॥ राज्याधिकारंश्रेष्टस्यसुतस्यप्रददौनृपः ॥ तत काशीपुरींप्राप्यशिवंतुष्टावपूजनः ॥ ११ ॥ त्रिवर्षान्तेमहादेवोज्योतिर्लिगोवभूवह ॥ राजराजेश्वरोनामप्रसिद्धोऽभूच्छिवःस्वयम् ॥ १२ ॥ सनृपःपावितस्तेनत्यक्त्वाप्राणस्तदास्वयम् ॥ इल्वलागर्भमागम्यपुत्रोऽभूच्छुभलक्षणः॥१३॥ जातकुत्सितवेलायांरात्रौघोरतमोवृते। कुबेरइतिामप्रसिद्धमभवद्रुवि ॥१४॥ तपसातोषयामासवाल:परमेष्ठिनम् ॥ तस्मैब्रह्मातदागत्यलंकांनामपुरींशुभाम् ॥ १५ ॥ सुवर्णरचितांम्यांकारियत्वादप्रभुः॥ ितस्रको स्मृतायालोक्कार्यपरायणः॥ १६॥तेषांस्वामीसवैचासीद्यक्षराडितिविश्रुतः ॥ किन्नरावहुरूपाश्चतदादेशनिवासिनः॥१७॥ बलिभिःपूजयामासुकिन्नरेशस्तदास्वयम् ॥ गुह्यकानरभावस्थादिव्यमौल्यप्रकारिणः॥१८॥ तेषांस्वामीसवैचासीत्कुबेरोभगवान्स्वयम् ॥ गिरिभ्योहुरत्नानिगृहीत्वालोकहेतवे ॥ १९॥रक्षोभिप्रेषयामासगेहेंगेहेजनेजने ॥ धर्मका करायेतुनरावेदपरायणाः॥२०॥ तेषांकोशाश्वतेनैवपूरितानरधर्मिणा। येतुलोभपराधूर्तानराःसंचयकारिणः॥२१ ॥ तेषांराजासभ गवान्द्रव्यदोराक्षसेश्वरः ॥ शवभूतानरायेवैदाहितावह्निकर्मणि ॥ २२ ॥ अमिद्वारेणतन्मांसंभुजतेराक्षसाःसदा ॥ एभिर्विभृतिभिर्युकंट्ट प्तस्तदातुभगवान्हरः सतांमंगलदातत्रकुबेरोह ; ॥ तेनमैत्रीकृतारम्याकुवेरणसमंदधौ॥२५॥ अलावतीनामपुरीरचिताविश्वकर्मणा ॥ अ० १९ षेमाप्तवान् ॥२६॥ इतिश्रुत्वातद्नुजोरावणोलोकरावणः ॥ कैलासंगिरमागम्यनलकूवरभगिनीम् २७॥ दृक्षुपुलस्त्यतनः। स्पर्शमधुराननाम् ॥ तदापतिव्रतादेवीसुप्रभाप्राहतंरुषा ॥ २८ ॥ स्नुषेवतवपापात्मन्वतेंऽहंलोकरावण ॥ कुष्टोभवेतवतनौतेनदोपे; ॥ २९ ॥ त्वयाहृतंविमानंयज्येष्ठबंधोश्चपुष्पकम् ॥ निष्फलत्वमवाप्तोतियथारैर्टतधनम् ॥ ३० ॥ इतिशापान्वितो ; वीरस्तथाभूतभुःखितः । शिवमाराधयामासकैलासैपार्थिवाचनः ॥३ । द्वादशब्दमतोनातूंपूजनंतस्यकुर्वतः ॥ सरुद्रोनप्रस ोऽभूत्तदादु:खीसरावणः ॥ ३२ ॥ जुहावौक्रमतशिरांसिपुरुषादनः ॥ स्थूलदेहंचसकलंसरुद्रायतदार्पयत् ॥ ३३ ॥ भस्म भूतस्तद्रक्षोनमृतोब्रह्मणोवरात् ॥ पावकादुद्रवंचान्यद्देहंप्राप्यमनोहरम् ॥ ३४ ॥ शिवायवायुरूपायद्दौस्वापूनवली ॥ पिशाः चैर्वायुरुपेश्वभक्षितःसचरावणः ॥ ३५ ॥ नमारवराद्धोरोवायोर्जातकलेवरम् ॥ गृहीत्वासचरुद्रायनभोभूतायचार्पयत् ॥ ३६ ॥ तदामातृगणैर्घोरैर्भक्षितोऽभूत्सरावणः ॥ ब्रह्मणोवरदानेननपंचत्वमवाप्तवान् ॥ ३७ ॥ । नभसश्चोद्रवंदेहंशून्यभूतंसरावणः पुनप्राप्यशिवायवसोऽहंभूतायचार्पयत् ॥३८॥ तदाप्रसन्नोभगवानुद्रोऽहंकारदेवता ॥ कुबेरस्यथामित्रोरावणस्यतथाभवत् ॥३९॥ देवदैत्यमनुष्याणांपन्नगानांचयोषितः ॥ ४१ ॥ नवोढारमिताश्चासन्ब्रह्मांडेतेनरक्षसा ॥ पतिव्रतामतंरम्यंवेद्धर्मसनातनम्॥ ४२ ॥ चयथैवासौरावणोलोकरावणः ॥ । पुरामार्कडकल्पेचानशुभांभएवहि ॥ ४७॥ यथाजातौतथाघोरौकुंभकर्णश्चरावणः ॥ रावणावहवश्चासन्हीदृशानैवरावणः ॥ ४८ ॥ अहंब्रह्मातथारुद्रोयतोजातास्सनातनाः ॥ सातुवैप्रकृतिर्मायाकोटिविश्वविधायिनी ॥ ४९ ॥ देवसंकटघोरेषुसमर्थोदेवराष्ट्रस्वयम् ॥ शक्रवित्रेसमुद्भतेसमर्थोभगवान्हरः॥ ९० ॥ रुद्राणांसंकटेघोरेसम्र्योऽहंसद्भावे ॥ मयिसंकटसंप्राप्तमथॉभगवान्हिरः ॥ ६१ ॥ ब्रह्मणःपरमेदुःखेसमर्थाप्रकृतिपरा ॥ मधुकैटभौपुराजातौदानवौलोकविश्रुतौ ॥ ५२ ॥ ताभ्यांदु:खमयोब्रह्मातुष्टावजगदंबिकाम् ॥ तदातस्यावलेनाहंजधानमधुकैटभौ ॥५३॥ अतोमदाज्ञयासविष्णुमायांसनातनीम् ॥ शरण्यांशरणंप्राप्यकुर्वामजगतोहितम् ॥५४॥ इतिश्रुत्वातुतेदेवास्तुषुवुःप्रकृतिंपराम्॥प्रसन्नाचतदादेवीब्रह्मज्योतिर्मयीशिवा ॥ ६९ ॥ द्विधाभूतामहींप्राप्तीतारामैौपरापरौ ॥ त्रिलिंगजननीसीतातयातदपद्विधा ॥५६॥ कृतंतौचद्विधाजातौशब्दार्थौरामलक्ष्मणौ ॥ शब्दमात्रसमूहानांस्वामीरामस्सनातनः ॥५७ ॥ अर्थमात्रसमूहानामीशाःीवस्सलक्ष्मणः ॥ यस्यवत्रमयंवीर्यब्रह्मचर्यदृढंतथा ॥ ५८ ॥ सकृीवश्चततोऽन्येवठ्ठीवभूतहिवानराः ॥ परातुप्रकृतिस्सीतातयोमैगलदायिनी ॥ ५९॥भूमिमध्यात्समुताह्मयोनियोंनेकारिणी ॥ सहरामरामेतिजपितंयेनधीमता ॥ ६० ॥ सीतानाम्नाचतस्यैवफलंज्ञेयंचतत्समम् ॥ योनिभूतौचतौदेवौराधेयस्यगृहेगतौ ॥ ६१ ॥ इदंदृश्यदानासीत्मसप्रिकृतिस्तदा ॥ अक्षराशेषभूताचस्वयंजाताविधेक्षया ॥ ६२ ॥ पूर्वशेषस्सवैरामोमध्येकीवस्सलक्ष्मणः ॥ अपरौपूर्वतोजातौपुंकृीवौचपरेश्वरौ ॥ ॥ ६३ ॥ परोभागस्तुसादेवयिोगनिद्रासनातनी ॥ अन्यकल्पेषुदेवाक्षीरशायीहारःस्वयम् ॥ ६४ ॥ रामोऽप्यजस्तथाशेषो | रुद्ररूपस्सलक्ष्मणः ॥ सीताभगवतीलक्ष्मीर्जाताजनकनन्दिनी ॥ ६५ ॥ सुदर्शनश्श्वभरतोहरेशंखस्ततोऽनुजः ॥ कल्पाख्येचे तवारोहेरामोजातःपरात्परः ॥ ६६ ॥ प्रद्युम्नोभरतोज्ञेयोनिरुद्धःशत्रुहाप्रभुः ॥ तैश्चसर्वोविदलिताराक्षसारावणादयः ॥ ६७ ॥ कीर्तस्वकीयांलोकेषुषावनींस्थाप्यसप्रभुः॥पुष्पकंचकुबेरायविमानंचतदादौ॥६८॥रुद्रसंख्यासहस्राब्दंराज्यंकृत्वापरंययुः॥सूतउवाच॥ इतिश्रुत्वाकुवेरस्तुप्रथमोवसुदेवता ॥ ६९॥ स्वमुखात्स्वांशमुत्पाद्यवैश्ययोनौवधूवह ॥ धरदत्तस्यवैश्यस्यपुत्रोभूत्वामहीतले ॥७०॥ |त्रिलोचनस्सर्वनाममथुरायांवभूवह ॥ सर्वद्रव्यव्ययंकृत्वानानातीर्थेषुहर्षितः ॥ ७१ ॥ पुरींकाशसमागम्यरामानंदंचवैष्णवम् ॥ प्र००३ नत्वातद्वश्यमभवच्छिष्योभूत्वात्रिलोचनः ॥७२॥ स्वगेहंपुनरागत्यसवैश्यश्चाज्ञयागुरोः ॥ रामभक्तिपरश्चासीत्साधुसेवापरायणः॥७३॥१ . तदातुभगवान्नामोदासभूतश्चतद्वहे॥स्थितस्रयोदशेमासिर्वांछितदायकः ॥७४॥ मणिरत्नहिरण्याविासांसिविविधानिच॥ नाना व्यंजनयोग्यानेिब्राह्मणेभ्यःस्वयंददौ ॥७५॥ वैष्णवेभ्योयतिभ्यश्चमनोवांछितदायकः॥ तत्रिलोचनंप्राहभगवान्नावणार्तिहा ॥७६॥ अहंरामोनवैदासस्तवभक्तिविमोहितः ॥ निवासंकृतवान्गेहेतवप्रियहितेरतः ॥७७॥ अद्यप्रभृतिभोवैश्यवसामिहद्येतव ॥ इत्युक्त्वान्त हिंतोंदेवसवैश्योहर्षमागतः॥७८॥त्यक्त्वाकलत्रंपुत्रंचप्राप्यवैराग्यमुत्कटम्॥उषित्वासरयूतीरेरामध्यानपरोऽभवत्॥७९॥इतिश्रीभविष्ये १|महापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयोतहासमुचयेवसुमाहात्म्योत्रलोचनवैश्योत्पत्तौपंचदशोऽध्यायः ॥१५॥ छ ॥

बृहस्पतिरुवाच॥ ॥ स्वायंभुवेन्तरेपूर्वधुववंशसमुद्भवः॥ राजाप्राचीनबर्हिश्वभूवमूखकारकः॥१॥नारदस्योपदेशेनत्यक्त्वाहिंसामयं

मखम् ॥ ज्ञानवान्वैष्णोभूत्वादशपुत्रानजीजनत् ॥२॥ प्रचेतानामतेपॉवैजातस्तचैकरूपिणाम् ॥ पितुराज्ञांपुरस्कृत्यजलमध्यतो । ऽर्थिनः॥३॥त्नाकरस्यसिंधोश्चमग्रभूतावभूविरे ॥ तेषांतुतपसातुष्टःस्वयंभूश्चतुराननः॥ ४॥ सप्तब्धिषुचसप्तांश्चसुतान्संस्थाप्यलो कराट्। रत्नाकरेऽष्टमंपुत्रंनवमंमानसोत्तरे ॥ ५॥ दशमंमेरुशाखायांसुतंकृत्वामुमोद्ह्। आपोवहतियोलोकेसआपवद्दतिस्मृतः॥६॥ द्वितीयोवरुणोनामयादसांपतिरपतिः॥ द्रौपाशांतदाब्रह्मादैत्यबंधनहेतवे ॥७॥ पाशीनामतोजातोवरुणस्यमहात्मनः ॥ सतुपूर्व भवेचासीद्रह्मणःशक्तिपूजकः ॥ ८॥ आपवोनामविख्यातोवारुणीपानतत्परः ॥ भद्रकाल्याप्रयोभक्तोनित्यंपूजनतत्परः ॥ ९॥ नाना | ? रक्तमयैःपुष्पैर्गुठितांरक्तमालिकाम् ॥ रक्तचंदनसंयुक्तांगृहीत्वामंत्रसंयुतः ॥ १० ॥ भद्रकाल्यैनिवेद्याशुनवार्णवपरोऽभवत् ॥ धूपैदीं। पैश्चनैवेवैस्तांबूलेतुजैःफलैः॥ ११ ॥ पूजयित्वामहालक्ष्मींभद्रकालींसनातनीम् ॥तिलैशर्करयायुतंमधुनाचहविःस्वयम् ॥ १२॥||॥१२॥ १वद्विारेणसंडुत्यतुष्टावजगदम्बिकाम् ॥ चरित्रंमध्यमंदेव्याविष्णुदेवेनानर्मितम् ॥ १३॥ नवार्णवेनतेनैवप्रत्यहंनाप्यतत्परः ॥ एवं|

वर्षत्रयंजातंतस्यपूजांप्रकुर्वतः ॥ १४ ॥ प्रसन्नाभूत्तदादेवीवरदासर्वमंगला ॥ वरंब्रूहीतिवचनंतमाहद्विजसत्तमम् ॥ १५ ॥ इति।

वाक्यंपियंश्रुत्वाद्विजआपवनम्रधीः ॥ तुष्टावदंडवद्वत्वाभद्रकालींसनातनीम् ॥ १६ ॥ ॥ आपवउवाच । । विष्णुक्ल्पेपुरा। चासीद्दानवेोमहिषासुरः ॥ कोटिकोटिसहस्रस्तुरथैर्वाजिगजैर्युतः ॥ १७॥ त्रैलोक्यंस्ववशेकृत्वामहेंद्रस्सतदाभवत् ॥ स्वारोचिषा न्त्रकालोगतस्तद्राज्यकुर्वतः ॥ १८ ॥ तस्सभगवान्वष्णुस्सर्वदेवसमवितः ॥ समुत्पाद्युमुखातेजोज्वालामालीवभूव ॥ १९ ॥ ज्योतिर्लिगात्दादेवीभवतीस्वेच्छयाभुवि। संभूयमहिपंत्रीतस्यैदेव्यैनमोनमः॥२०॥ रुद्रकल्पेपुराचासीद्रुद्च्छंभुमुखादिवि ॥ राव }णश्वसहस्रास्योजातोब्रह्मांडरावणः ॥ २१॥ राक्षसोबलवान्घोरोलोकालोकगिरेरधः ॥ न्यवसद्देवदैत्यानांमनुष्याणांचभक्षकः ॥ २२ ॥ पष्टमन्वंतरेतेनब्रह्माण्डराज्यसात्कृतम् ॥ तोवैवस्वतेमात्रेताष्टाविंशकेप्रभुः ॥ २३ ॥ सजातोराघवगृहेरामस्संकर्षणस्वयम् ॥ षोड शाब्द्वपूर्भूत्वासगतोजनकालये ॥ २४ ॥ धनुश्चाजगवंघोरंभजितनधीमता । तदाब्रह्माद्योदेवाज्ञात्वारामंसनातनम् ॥ २५ ॥ सह। स्रवदनस्यैववर्णयामासकारणम् । तच्छुत्वाहंसयानं समारुह्यसीतया ॥ २६ ॥ लोकालोकगिरौप्राप्योरयुद्धमचीकरत् ॥ हंस यानपताकायांसंस्थितोहनुमान्कपिः २७॥ वेदाश्चवाजिनस्तत्रनेताब्रह्मासनातनः ॥ दिव्यवर्षमभूद्धोरंसंग्रामंतेनरक्षसा ॥२८॥ राव| णस्तदाकुद्धोद्विसहस्रश्चाभिः॥ अपरौसूच्छयित्वातौभ्रातरौरामलक्ष्मणौ ॥ २९॥ जगर्जवलवान्घोरस्सचब्रह्मांडरावणः ॥ ब्रह्म णासंस्तुतामाताभवतीब्रह्मरूपिणी।३०॥ सीताशान्तमयीनित्यातयाब्रांडरावणः॥ िवनाशितोनमस्तस्यैनमस्तस्यैनमोनमः ॥३१॥ ब्रह्मकल्पेषुराचासीत्तालजंघान्वयोद्रवः॥मुरोनाममहादैत्योब्रह्मणोबलदर्पितः॥३२॥ ब्रह्मांडेशांमहारुद्रमहेन्द्रादिसमन्वितम् ॥ सबभूवप राजित्याधिकारीरौद्रआसने ॥ ३३ ॥ देवैस्सार्द्धमहादेवोमाधवंक्षीरशायिनम् ॥ गत्वानवेदयामासविष्णुःक्रोधसंयुतः ॥ ३४॥ जगा मगरुडारूढोयत्रदैत्योमुरस्थितः ॥ तेनसार्द्धमभूद्य तस्यदेवस्यदारुणम् ॥ ३९ ॥ सहस्राब्दमतोजातंदृष्टाब्रह्माभयान्वतः ॥ परांतु प्रकृतिनित्यांतुष्टावक्ष्णयागिरा ॥ ३६॥ प्रसन्नासातदादेवीकुमारीसप्तहायिनी ॥ चतुर्भुजात्रसहिताभूत्वादैत्यमुवाचह् ॥३७॥ परा जितोऽयंभगवान्दैत्यराजेनवैत्वया। विजयानाममेरम्याकैश्चित्राहंपराजिता ॥३८॥ उन्मीलिनीजुिलीचविस्पृशापक्षवाईंनी॥ जया प्र०प०३ जयंतीविजयावर्षेवर्षेक्रमादहम् ॥ ३९ ॥ एकादशशुभाचाराविष्णवस्तनयामम ॥ एकादशीतिविख्यातावेद्मध्येसदाह्यहम् ॥ १० ॥ अतामा लवान्नित्वाविजयविष्णुमातरम् ॥ पाणिगृहाणमेरम्यंसर्वपूज्योभवान्भवेत् ॥ ४१॥ इतिश्रुत्वासुरोदैत्यस्तस्यारूपेणमोहितः॥ ||अ० १६ युयुधेसतयासार्द्धक्षणाद्धेनलयंगतः॥४२॥ तैमुरंनिहतंदृष्टानुजस्तन्नरकासुरः॥ दैत्यमायांमहापोरांचकारसुरनाशिनीम् ॥ ४३॥ एकाद शीस्वयंमायाहुंकारेणैवतंतदा ॥ नरकेनसमंहत्वाजगर्जगाविका ॥ ४४ ॥ तयोस्तेजोमहाघोरमन्नमध्येषुचागमत् ॥ दुष्टभूतमभूत्रं नृणांरोगभयप्रदम् ॥ ४५॥ दृवाचैकादशनाविशुक्रावुवाचह्। कुरुतांशुद्धमेवान्तर्भवंतौलोकविश्रुतौ ॥४६॥ तदाज्ञयातथाकृत्वा देवपूज्यौबभूवतुः ॥ एवंमातस्त्वयासर्वकृतंतस्यैनमोनमः ॥ ४७॥ इतिश्रुत्वाभद्रकालीस्तोत्रंदिव्यंकथामयम् ॥ आपवंप्राहसादेवीन् ह्माणवेदकोविदम् ॥ ४८ ॥ प्रलयेचतदाप्राप्नष्टस्थावरजंगमे ॥ एकार्णवेपुरात्वैमत्प्रसादात्सुखीभव ॥ ४९ ॥ स्तोत्रेणानेनसुप्रीता| वरदाहंसानरान् ॥ इत्युक्त्वांतर्हितादेवीसविप्रोवरुणोऽभवत् ॥५०॥ मृतउवाच ॥ इतिश्रुत्वागुरोर्वाक्यंभगवाद्वितियो ॥ वरुणःस्व मुखातेजोजनयामासभूतले॥५१ । देहल्यांतूवैजातोधर्मभक्तस्यवैगृहे । विधवातस्याकन्यागभूतेह्रस्वयम् ॥१२॥ इि ज्ञात्वाधर्मभक्तोमुमोदसुतजन्मनि ॥ नामदेवतिख्यातःसांख्ययोगपरायणः ॥ ५३ ॥ आब्रह्मस्तंवपय्यैतंसविष्णुमयंजगत् ॥ज्ञात्वा

नामदेवंसमाहूयसंपरीक्ष्यतदासुखी ॥ अर्धकॉटमितंद्रव्यंददौतस्मैकलिप्रियः॥६॥ नामदेवस्तुतद्रव्यैर्गगारोहणमुत्तमम् ॥ कारया मासवैकाश्यांशुभ्रसर्वशिलामयम् ॥ ५७॥ दशविप्रान्पंचनृपान्पंचवैश्याञ्छतंगवाम् ॥ पुनरुजीवयामासशवभूतान्सयोगवान् ॥ ५८॥ ॥ बृहस्पतिरुवाच ॥विश्वानरपुराचासीद्राह्मणोवेदकोविदः ॥ अनपत्योविधातारंतुष्टावहुपूजनैः ॥ ५९ ॥ वर्षमात्रेणभगवान्परमे }ष्टीप्रजापतिः॥ समागत्यवचआहवरंबूििद्वजोत्तम॥६०॥इतिश्रुत्वासहोवाचभगस्तेनमोनमः॥प्रकृतेश्वपरपुत्रोभूयान्ममवरात्तव ॥६१॥ ॥१३॥ इतिश्रुत्वाद्ब्रह्मास्मितमाहतद्विजम् ॥ एकावैप्रकृतिर्मायत्रिलिंगजननीस्वयम् ॥ ६२ ॥ तयादृश्यंजगत्सर्वसमुत्पादितमात्मना। प्रकृतेश्चपरोयोवैपरमात्मासचाव्ययः॥६३॥ अबुद्धिर्वोधनिरतोनश्रुतिश्थूणोतिवे ॥ अदेहसस्पृशत्येतन्नचक्षुःपश्यतिस्वयम् ॥६४॥ अजिद्वेोत्रंसगृण्हातिसजिघ्रतिनसाविना ॥ अमुखोवेद्वक्ताचकर्मकारकविना ॥ ६५ ॥ अपदोगच्छतिद्येतन्नलिंगोनारिभोगवान् ॥ अगुह्योंहिकरोत्येतांसतत्वांगुह्यभूतिनीम् ॥६६॥ शब्दब्रह्मस्पर्शमयंरूपब्रह्मरसात्मकम् ॥ गंधब्रह्मपरंज्ञेयंतस्मैतद्वह्मणेनमः ॥६७॥ प्रकृतिपुरुषचैवविद्वयनादीउभावपि ॥ विकारॉश्चगुणांश्चैवविद्विप्रकृतिसंभवान् ॥६८॥ एकार्थीतौचशब्दैकौरूपैकोनेित्यावग्रहौ॥ आ। दिमध्यान्तरहितौनित्यशुदौसनातनौ ॥६९॥ पुंस्त्रीनपुंस्कजननीज्ञेयासाप्रकृतिपरा ॥ पुरुषश्चकविःसूक्ष्मकूटस्थोज्ञानवान्परः॥७० ॥ अजन्माजन्मआप्रतिमयाजात:जन्मवान्। कथंसपुरुषोनित्यस्तवपुत्रोभविष्यति ॥७१॥ अतोविश्वानरमुनेमायाभूतोहारस्वयम् ॥ तवपुत्रत्वमाप्तोतिवरान्ममजनार्दनः ॥७२॥ इत्युक्त्वान्तर्दधेदेवः पावकस्तद्वराद्भूत् । अष्टानांचवसूनांचपावकोहिपतिस्त्वयम् ॥७३॥ वैश्वानरतिव्यातोभवत्स्वाहापतिः प्रभुः ॥ सतुपूर्वभवेदेवः पुराकल्पेऽनलोभवत् ॥७४॥ नैषधोब्राह्मणोधीमान्यथाराजानलस्तथा ॥ संकटायांगतेभूपेदमयंतीपतिव्रता ॥ ७५ ॥ स्वपितुगेहमासाद्यान्वेषयामासभूपतिम् ॥ तदानलोद्विजंप्राप्तोदमयंतीपतिप्रभुः॥७६॥ दृष्टातंमोहमापन्नादमयंतीशुभानना ॥ एतस्मिन्नेतरेतत्रवागुवाचाशरीरिणी ॥ ७७ ॥ नायंनलस्तवपतिर्वाणायंसुमोहितः ॥ अनलोनामविख्यातोवाक्यात्चाभवत् ॥७८॥ महासरस्वतीदेवींतुष्टावसतुमोहितः। तस्यपुण्यप्रभावेनविश्वानरसुतोऽभवत् ॥७९॥ ॥ सूतउवाच ॥ इतिश्रुत्वागुरोर्वाक्यंपावकोभगवान्प्रभुः ॥ स्वसुखात्स्वांशमुत्पाद्यसंजातस्तुततोवसुः ॥८० ॥ रंकणोनामविख्या तोलक्ष्मीदत्तस्यवैसुतः॥ नगरेकांचनपुरेवैश्यजात्यांसमुद्भवः॥८१॥ पैकणानामतत्पत्नीवभूवचपतिव्रता।। सूर्वष्यव्ययंकृत्वाधर्मकायें पुदंपती॥८२॥ काष्ठमानीयविक्रीयबुभुजातेपरस्परमारामानंदस्तस्यगुरूरंकणस्यमूहात्मनः॥८३॥इति श्रीभविष्यमहापुराणेतिसर्गपर्व }णिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहाससमुचयेवसुमाहात्म्येरंकणवैश्योत्पत्तिवर्णनोनामषोडशोऽध्यायः॥१६॥४॥बृहस्पतिरुवाच ॥ ] ] दितिपुत्रैमहाघोरोविष्णुनाप्रभविष्णुना॥ संहतौतुदितिज्ञात्वाकश्यपसमपूजयत् ॥ १ ॥ द्वादशाब्दांतरेस्वामीकश्यपोभगवानृषिः॥ प्र०१० उवाचपत्नीसहितंवरंब्रहिवरानने ॥ २॥ सातुश्रुत्वानमस्कृत्यवचनंग्राहूर्षिता ॥ अदितिर्ममयादेवीसपत्नीपुत्रसंयुता ॥ ३ ॥ ०११ द्वादशास्तनयास्तस्याममद्रौतनयौस्मृतौ ॥ तद्वर्यसुतेनैवविष्णुनासुरपा लेना ॥ ४ ॥ विनाशितौसुतौघोरौततोऽहंभृशदुःखिता ॥|| देहिमेतनयस्वामिन्द्वादशादित्यनाशनम्॥५॥ इतिश्रुत्वावचोदिर्तिप्रासुदुखितः॥ ब्रह्मणनिर्मितौलोकधर्माधर्मोपरापरौ ॥६॥

धर्मपक्षास्तुयेलोकेनरास्तेब्रह्मणप्रियाः ॥ अधर्मपक्षास्तुनरावैरिणस्तस्यधीमतः ॥ ७ ॥ अधर्मपक्षौतनयौतस्मान्मृत्युमुपागतौ ॥

अतोधर्मप्रियेशुदंकुरुतस्मान्महाबलः ॥८॥ भविष्यतिसुतोधीमॉश्चिरंजीवीतप्रियः ॥ इतिश्रुत्वादितिर्देवीकश्यपाद्वर्भमुत्तमम् ॥९॥ संप्राप्यसाशुभाचारावभूवत्रतधारिणी ॥ तस्यागर्भगतेपुत्रेमहेंद्रश्चभयान्वितः ॥ १० ॥ दासभूतस्थितोगेहेसदितेराज्ञयागुरोः । सप्तमसिस्थितेगर्भशूक्रमाविमोहिता।॥११॥ अशुचिश्चदितिर्देवीसुष्वापनिजमंदिरे ॥ अंगुष्ठमात्रोभगवान्महेन्द्रोवत्रसंयुतः ॥१२॥ कुक्षिमध्येसमागम्यचक्रेगर्भसप्तधा ॥ जीवभूतानतिवलान्दृष्टासप्तमहारिपून् ॥ १३ ॥ एकैकसप्तधातेनमहेन्द्रेणतदाकृतः ॥ नम्रीभूतश्चतान्दृष्टामहेन्द्रस्तैःसमन्वितः॥ १४॥ योनिद्वारेणचागम्यप्रणनामतदादितिम् ॥ प्रसन्नासादितिर्देवान्महेन्द्रायचतान्ददौ॥१५॥ मरुणाश्चतेसॉवख्याताःाक्रसेवकाः ॥ सतुपूर्वभवेजातोब्राह्मणोलोकविश्रुतः ॥ १६ ॥ इलोनामसवेदज्ञोयथेलोनृपतिस्तदा ।

एकदावलवान्नाजामनुपुत्रइलस्वयम् ॥१७॥ एकाकीहयमारुह्यमेरोििपनमाययौ ॥ मेरोरधस्थितःखंड:स्वर्णगर्भहरिप्रियः ॥१८॥

निवासंकूतवाँस्तऋकृत्वाराष्ट्रमहोत्तमम् ॥ इलेनावृतमेवापिकृतंतत्रस्थलेसुराः ॥ १९ ॥ इलावृतमितिख्यातःखंडोऽभूद्विबुधप्रियः ॥ भारतेयेस्थितालोकाइलावृतमुपागताः॥२०॥मेरुर्गीिरवृक्षमयोविधात्रानिर्मितोहिसः ॥ आरोहणंनरैस्तस्मिन्कृतंस्वर्णमयंशुभम् ॥२१॥ तमारुह्यक्रमाल्लोकाः स्वर्गलोकमुपागताः॥ तान्दृष्टामनुजान्प्राप्तान्सदेहान्स्वर्गमण्डले ॥२२॥ विस्मिताश्वसुरास्सर्वेमहेशंशरणंययुः॥||"**** ज्ञात्वासभगवात्रुद्रोभवान्यासहशंकरः ॥ २३॥ इलावृतवनेरम्येसरमेचतयासह ॥ एतस्मिन्नेतरेप्राप्तोवैवस्वतसुतोमहान् ॥ २४ ॥ इलोनाममहाप्राज्ञोमृगयार्थीसदाशिवम् ॥ नग्रभूतंसमालोक्यनेत्रसंमील्यसंस्थित ॥ २५ ॥ लजितांगिरिजांदृष्टाशशापभगवान्हरः ॥ अस्मिन्डे सानायॉभविष्यंतिचमविना ॥ २६॥इत्युक्त्वावचनंतस्मिन्नार्यस्सर्वावभूरेि ॥ इलाबभूवनृपतेकन्याजनमनोहरा ॥२७॥ बहुकालंमेरुश्रृंगेमहत्पमचीकरत् ॥ इलासमधिभूतायाप्तविंशचतुर्युगम् ॥ २८ ॥ जातंतइलाकन्यात्रेतामध्येतुचंद्रजम् ॥ बुधदेवंपतिंकृत्वाचंद्ववंशमजीजनत् ॥ २९॥ अयोध्याधिपतिःश्रीमन्यदेलावृतमागतः। तस्यराज्ञीमदमतीनाम्नातुष्टावपार्वतीम्॥३०॥ तदाप्राप्तलविप्रस्तस्यारुपेणमोहितः ॥ पस्पूर्शतांमदमतीराङ्गकाम्विमोहितः ।। ३१ । एतस्मिन्नेतरेतत्रवाणुवाचाशरीरिणी ॥| इलेनायंद्विजश्चायंतवरूपविमोहितः ॥३२॥ अनिलोनामतत्रैवविख्यातोऽभूद्विजस्यवै॥ कामाग्पिीडितोंविप्रस्सतुष्टावचपावकम्॥३३॥ छित्वाछित्वाशिरोरम्यंतस्मैजातंपुनःपुनः।। दत्त्वातुष्टावर्तदेवंप्रसन्नोऽभूद्धनंजयः ॥ ३४ ॥ प्राहावनपंचाशद्विभेदानयिष्यसि । तथाहंमित्रवान्भूत्वातत्संख्यस्तवकामदः॥३५ । यथाकुबेरोभगवान्पङ्कविंशद्वरुणप्रियः॥ तथाहमूनपंचाशद्विभेदस्तववैसखा ॥३६॥ इत्युक्तवचनेतस्मिन्दुितिकुक्षौद्विजोत्तमः ॥ वायुर्नामसूवैजातःपावकस्यप्रियस्सखा ॥३७॥ सूतउवाच॥इतिश्रुत्वागुरोर्वाक्यंवैश्यजात्यांस मुद्रवर्भाधान्यपालस्यवैगेहेमूलगंडान्तजःसुतः॥३८॥पितृमातृपरित्यक्तःकाश्यांविंध्यवनेता। अलिकोनामवैम्लेच्छस्तत्रस्थानेसमागतः १॥३९॥ अनपत्योवस्रकारीसुतंप्राप्यगृहंययौ ॥ कवीरतिविख्यातःसपुत्रोमधुराननः ॥ ४० ॥ सप्ताब्द्वपुभूत्वागोदुधापानतत्परः। 8रामानंदंगुरुंमत्वारामध्यानपरोऽभवत् ॥४१॥ स्वहस्तेनैवसंस्कृत्यभोजनंहरयेऽर्पयत्। तप्रियार्थहस्सिाक्षात्सर्वकामप्रदोऽभवत् ॥४२॥ १

बृहस्पतिरुवाच॥उत्तानपादतनयोधुवभूत्क्षत्रियपुरा। पितृमातृपरित्यूक्तःसवाल:पंचायनः॥४३॥गोवर्द्धनगिरौप्राप्यनारदस्योपदे

शतः॥ सचक्रेभगवद्वयानंपष्टमासीमहाबती॥४४॥तदाप्रसन्नोभगवान्विष्णुर्नारायणःप्रभुः॥ खमंडलेपदंतस्मैददौप्रीत्यानभोमयम्॥४५॥ दृष्टातद्वदनंरम्यंमायाशक्त्यादिशोदश ॥ स्वामिनंचधुवंमत्वाभक्तिनम्रावभूरेि ॥ ४६ ॥ ध्रुवोऽपिभगवान्साक्षात्सर्वपूज्योवभूवह। देक्पतिःसतुविज्ञेयोभगणानांपतिस्वयम्॥४७॥नभपातिकालकरशिशुमापतिस्सवैपंचतत्वासवैमायाप्रकृतिस्तत्पितस्वयम्॥४८॥ |वासुदेव्यांधुवाजातकेतुर्नाममहाग्रहः॥९०॥ ग्रहभूतःस्थितस्तत्रनभोदेव्यांतदुद्भवः ॥ राहुर्नामतथाघोरोमहाग्रहउपग्रहः ॥ ९ चांगनाचांजनावती॥५४॥ नृणांतायोषितस्सदा। मयाग्रोक्तःसुराहिवः॥५७॥ चतमोमयम्॥६०॥तेषुनित्यंस्मृता विप्रोमाधवो माधवप्रियः॥६२॥सुनीत्यांगर्भमासाद्यधुवोभूत्वारराजहlषटूत्रिंशचसहस्राब्दंराज्यंकृत्वाधुवोऽभवत् ॥६३॥सूतउवाच॥ात यस्यवैसुतः ॥ कुसीद्गुणगुप्तश्नर श्रीपुत्रवत्सलः॥६५॥ त्यक्त्वाप्राणाययौस्वर्गसवैश्यतनयोधुवः। प्रत्यहंसहरेक्रीडांवृन्दावनमहोत्तमे।॥६॥शिवप्रसादात्प्रत्यक्ष ट्टाहर्षमवाप्तवान्। यस्यपुत्रविाहेचभगवान्भक्तवत्सलः ॥६७॥याद्वैस्सहसंप्राप्तस्तस्यवांछितदायकः॥पुरीकाशसमागम्यूनरश्रा Wयया ॥६९॥ साद्वैतपोमहत्कुर्वन्ब्रह्मध्यानपरोऽभवत् ॥ तदाब्राहरिश्शंभुःस्वस्ववाहनमास्थिताः ॥७०॥ वरंब्रूहीतिवचनंतमाहुस्त सनातनाः॥ इतिश्रुत्वावचस्तेषांस्वयंभूतनयोमुनिः॥७१॥नैवकिंचिद्वचःप्राहसंस्थितःपरमात्मनि ॥ तस्यभावंसमालोक्यत्रयाद्वा अ० १७ ॥११५ सनातनाः ॥७२॥ अनसूयांतस्यपत्नींसमागम्यवचोऽब्रुवन् ॥ लिंगहस्तःस्वयंरुद्रोविष्णुस्तद्रसवर्द्धनः ॥७३॥ ब्रह्माकामब्रह्मलोपस्थि पभीतासुराग्रति ७५मोहितास्तत्रतेदेवागृहीत्वातांबलात्तदा॥ मैथुनायसमुद्योगंचकुर्मायाविमोहिताः ॥७६॥ तदाकुद्धासतीसावै। तस्तस्यावशंगतः॥ तिदेहिमाघूर्णेनोचेत्प्राणांस्त्यजाम्यहम्॥७४॥पतिव्रताऽनसूयाचश्रुत्वातेषांवचोऽशुभम् ॥ नैवकिंचिद्वचमूहको ताच्छापुमुनिश्रिया ॥ मपुत्राभविष्यंतियूयंकामविमोहिताः ॥७॥ महादेवस्यवैलिंगंब्रह्मणोऽस्यमहाशिरः ॥ चरणौवासुदेवस्य पूजनीयानरैस्सदा ॥ ७८ ॥ भविष्यंतिसुरश्रेष्ठाउपहासोऽयमुत्तमः ॥ इतिश्रुत्वावचोघोरंनमस्कृत्यमुनिप्रियाम् ॥ ७९ ॥ तुटुवुर्भक्ति नम्राश्वेदपाठेश्धऋङ्गयैः ॥ अनसूयातदाप्राहभवन्तोममपुत्रकाः॥८० ॥ भूत्वाशापंमदीयंचत्यक्त्वातृप्तिमवाप्स्यथ ॥ इत्युक्तवचनेब्रा चंद्रमाश्चतदाह्यभूत् ॥८१॥ दत्तात्रेयोहारःसाक्षादुर्वासाभगवान्हरः ॥ तत्पापपरिहारार्थयोगवन्तोवभूविरे ॥८२॥ एतस्मिन्नेतरेदेवी , प्रकृतिस्सर्वधर्मिणी। विधिविष्णुहरंचान्यंचकेसागुणरूपिणी॥८३॥मन्वंतरमतोजातंतेषांयोगंप्रकुर्वताम्॥हर्षिताश्चत्रयोदेवास्समागम्यच तान्प्रति॥८४॥ उवाचवचनंरम्यंतेषांमंगलहेतवे ॥चंद्रमाश्चभवेत्सोमोवसुःषष्टमुरप्रियः॥८५॥ रुद्रांशश्चैवदुर्वासा:प्रत्यूषःसप्तमोवसुः ॥ दत्तात्रेयमयोयोगीप्रभासश्चाष्टमोवसुः॥८६॥तेषांवाक्यंसमाकण्यवसवस्तेत्रयोऽभवन्।। सूतउवाच ॥ इतिश्रुत्वागुरोर्वाक्यंवसवोहर्षितास्र यः॥८७॥स्वांशेनभूतलेजग्मुःकलिशुद्धायदारुणे।। दाक्षिणात्येराजगृहेवेश्यजात्यांसमुद्भवः॥८८॥पीपानामसुतःसोमःसुदेवस्यतदाभूत् कृतंराज्यपदतेनयथाभूपेनतत्पुरे॥८९॥रामानन्दस्यशिष्योऽभूद्दारकांसमागतः॥हरेर्मुद्रांस्वर्णमयींप्राप्यकृष्णात्सवैनृपः ॥९१॥ वैष्णवे। भ्योद्दौतत्रप्रेतत्त्वविनाशिनीम्। प्रत्यूपश्चैवपांचालेवैश्यजात्यांसमुद्भवः ॥ ९१ ॥ मार्गपालस्यतनयेोनानकोनामविश्रुतः । रामानन्दं समागम्यशिष्योभूत्वासनानकः॥९२॥ सवैम्लेच्छान्वशीकृत्यसूक्ष्ममार्गमदर्शयत्। प्रभासोवैशांतिपुरेब्रह्मजात्यांसमुद्भवः ॥९३॥ शुक्रुद् त्तस्यतनयोनित्यानंदइतिस्मृतः ॥ इतेिवमुमाहात्म्यंमयाशौनकवर्णितम् ॥ ९४ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगख; ण्डापरपर्यायेकलियुगीयेतिहासमुचयेवमुमाहात्म्येकवीरनरश्रीपीपानानकनित्यानन्दसमुत्पत्तिवर्णनंनामसप्तदशोऽध्यायः॥१७॥४॥ ॥ सूतउवाच।॥ ॥ इत्युक्त्वातान्सुरान्देवोभगवान्बृहतांपतिः ॥ अश्विनौचसमालोक्यतयोगाथामवर्णयत् ॥ १ ॥ वैवस्वतेऽन्त रेपूर्वीवेश्वकर्माविचित्रकृत् ॥ चित्रगुप्तश्रियदृष्टाचित्रलेखाििनर्मिताम् ॥ २ ॥ स्पर्द्धभूतोमहामायांतुष्टावबहुपूजनैः ॥ प्रसन्ना सातादेवचित्रायांतस्योपति ॥ ३ ॥ स्वांशाजातास्मृतासंज्ञासर्वज्ञानकरीस्वयम् ॥ षोडशाब्देवयप्राप्तसंज्ञायास्तत्पितासु सी॥ ४॥ विाहार्थीसुरान्सर्वानाह्वयन्मेरुमूर्दाने ॥ यक्षाधीशाश्वपशिाकुबेराद्यास्समागताः॥ ९ ॥ यादसांपतयप्राप्तादातत्रैव कामुकाः ॥ पावकानपंचाशद्वायवश्चतथास्मृतः ॥६॥ धुौचस्वयंप्राप्तोसोमास्तत्रैवषोडश ॥ त्रयोदशाश्चप्रत्यूषाप्राप्ताविश्व प्ररक्षकाः ॥७); पष्टयुत्तरंचत्रिशतंप्रभासादिनरक्षकाः ॥ भवाद्याश्चतदारुद्राःाशिमण्डलरक्षकाः ॥८॥ आदित्याश्चस्थितास्सर्वेसंज्ञा याश्चस्वयंवरे ॥ दानवाविप्रचित्याद्याश्चतुराशीतिराययुः ॥ ९॥ प्रहादाद्यास्तदादैत्यावासुक्याद्याश्चपन्नगाः ॥ शेषाद्याश्चतदानागास्ता क्ष्र्याद्यागरुडाःस्मृताः ॥ १० ॥ सर्वेस्वयंवरेप्राप्तामहान्कोलाहलोह्मभूत् । एतस्मिन्नेतरेंदेवीदेवकन्यासमन्विता ॥ ११ ॥ संज्ञादेवान्प्रति तदाप्रत्यक्ष्मभवद्दिव। तांसमालोक्यलवान्बालिकामविमोहितः॥१२॥ करेगृहीत्वप्रययौपश्यतांसर्वधन्वनाम् ॥ तदाक्रोधातुरादेवा रुरुधुर्दैत्यसूत्तमम्॥ १३॥३शम्राधैस्तर्पयित्वातंम दमकारयत्। दानवाश्चतदादैत्यानानावाहनसंस्थिताः॥ १४॥ देवैताद्वैमहद्यु तुमुलंचक्रिरेमुदा ॥ दानवैश्वहतादेवासुरैर्दैत्याविनाशिताः ॥ १५ ॥ शवभूतैरलावतेंऽभूद्गम्यावसुंधरा ॥ पक्षमात्रमभू द्युद्धंदिव्यंदानवदेवयोः॥ १६॥ पांचजन्यस्तथाधाताहयग्रीवश्चमित्रकः ॥ अषासुरोऽर्यमाचैवलशक्रस्तथैवच ॥ १७॥ बकासुरश्चव }रुणःाकटप्रांशुरेवच ॥ वत्सासुरोभगचैवविवस्वांश्चवलिःस्वयम् ॥ १८॥प्रलंचश्चतथापूषागर्दभसवितायुषि ॥ विश्वकर्मामयश्चैवका

लनेमिर्हरिःस्वयम् ॥१९॥ कांक्षमाणौचविजयंयुयुधातेपरस्परम् ॥ पराजिताश्चतेंदैत्यायुद्धंत्यक्त्वाप्रदुद्रुवुः ॥२ ॥ िववस्वाँश्चतदासं

ज्ञांगृहीत्वारथसंस्थिताम् ॥ विश्वकर्माणमागम्यद्द्रौतस्मैप्रसन्नधीः॥२१॥विवस्वं सुरश्रेष्ठदृष्टासंज्ञावचोऽब्रवीत् ॥ मत्पतिश्चभवान् वोभवेत्कार्यक्रस्सदा॥२॥त्यजिताहंभगवन्बलेििप्रयकारणः॥ भ्रातृजाग्रहणेोोनभवेत्सकदाचन ॥२३॥ वीरभुक्तासदाना प्र०प०३ अ०१८ ॥११६ स्त्रीरनंमुनिभिःस्मृता ॥ चतुष्प्रकृतिर्देवीगुणभिागुणैकिका॥२४॥एकाप्ताप्रकृतिर्मातागुणसाम्यात्सनातनी। सत्त्वभूताचभगि नीरजोभूताचगेहिनी ॥२९तमोभूताचसाकन्यातस्यैदेव्यैनमोनमः। बहवःपुरुषायेवैनिर्गुणश्चैकरूपिणः ॥२६॥ चैतन्याऽज्ञानवंत श्वलोकप्रकृतिसंभवाः ॥ अलोकेषापजास्सर्वेदेवब्रह्मसमुद्रवाः॥२७॥ यातुज्ञानमयीनारीवृणद्यपुरुषंशुभम्। कोऽपुित्रपिताभ्रातास चतस्या:पतिर्भवेत् ॥ २८ ॥ स्वकीयांचसुतांब्रह्माविष्णुदेवःस्वमातरम् ॥ भगिनीभगवाञ्छंभुर्गुहीत्वाश्रेष्ठतामगात् ॥ २९ ॥ इतिश्रुत्वावेदमयंवाक्यंचादितिसंभवः ॥ विवस्वान्भ्रातृजांसंज्ञांगृहीत्वाश्रेष्ठवानभूत् ॥ ३० सुताःकन्यास्तयोर्जातामनुवैवस्वत १स्तथा ॥ यमश्चयमुनाचैदिव्यतेजोभिरन्विताः ॥ ३१ ॥ तदासंज्ञासतीसाक्षातेजोभूतंपर्तिस्वकम् ज्ञात्वाछायासमुत्पाद्यतप सावर्णिश्चमनुस्तस्यांशनिश्चतपतीतथा ॥ छायायांचसमुद्रताकूरदृष्टयाविवस्वतः ॥ ३३ ॥ पुत्रभेदे नतांनारींमत्वामायांरुषान्वितः ॥ चकारभस्मभृतांतविवस्वान्भगवात्रविः ॥ ३४ ॥ तदाशनिश्वसावर्णिर्विवस्वंतंरुषान्वितम् ॥ ज्ञात्वा चक्रोधताम्राक्षौयुयुधातेपरस्परम् ॥३५॥ कियाचैवकालेनभग्रभृतौविवस्वता ॥ हिमाचलेगिरौप्राप्यतेपतुःपरमंतपः ॥३६॥ त्रि }र्षान्तेचसादेवीमहाकालीसमागता। अर्चितंचवताभ्यांदौतद्भक्तिवत्सला ॥३७॥ पुनस्तौचसमागम्ययुयुधातेविवस्वता । विवस्वा १न्भयभीतश्चत्यक्त्वायुद्धंपराभवत् ॥३८॥ यत्रस्थिताप्रियासंज्ञावडवारूपधारिणी ॥ कुरुखंडेमहारम्येतपंतीतपउल्बणम् ॥ ३९ ॥ गत्वाद्दर्शभगवान्संज्ञासंबोधकारिणीम्। कामातुरोहयोभूत्वातवरमेतयासह ॥ ४० ॥ पंचवर्षान्तरेसंज्ञागर्भतस्माद्दधैस्वयम् ॥ तनयौ . " ," / एकनामायुवांप्रीतोनासत्यौंचभविष्यथः। सोमशक्तिरिडादेवीज्येष्ठपत्नीभविष्यति ॥ ४६॥ िपंगलासूर्यशक्तिश्चलघुपत्नीभविष्यति। |॥ ४८॥ द्वितीयश्चनृणांराशेऽसावर्णिभ्रमकारकः ॥ तस्यशान्तिकरोभूमौभवितापिंगलापतिः ॥ ४९ ॥ जन्मराशिस्थितादेवीतपंतता अ०११

पकारणी। इडाचपिंगलातस्याःान्तिकत्र्यौंभवष्यतः ॥५०॥ इतिश्रुवावचस्तस्यमुखैद्यौवभूवतुः ॥ साविर्णश्शूनीराहुकेतु

स्वर्गप्रतापिनः ॥ ६१ ॥ तेषांतुपिरहारार्थीदौचाविनिसंभो ॥ मृतउवाच ॥ इतिश्रुत्वागुरोर्वाक्यंसोसुरसत्तमो ॥ ५२ ॥ स्वांशान्महीतलेजातोशूद्रयोन्यांवेस्सुतौ ॥ चाण्डालस्यगृहेजातश्छागहंतुरिडापतिः॥५३॥ सधनोनामविख्यातपितृमातृपरायणः। शालग्रामशिलातुल्यंछागमांसमविक्रयत् ॥६४॥ कवीरंसमुपागम्यशिष्योभूत्वारराजवै ॥ सतुसत्यनिधिपूर्वब्राह्मणस्तपआस्थितः।

॥ ५ ॥ भयभीतंचगांतवचाण्डालायद्यदर्शयत् ॥ राजगेहेकरस्तस्मात्सधनस्यलयंगतः ॥ ५६ ॥ चर्मकारगृहेजातोद्वितीयपिंगला!

पतिः। मानदासस्यतनयोरैदासशििवश्रुतः ॥५७॥ पुरींकाशसमागम्यकबीरंगमतत्परम्॥ िजत्वामतविवादेनशंकराचार्यमागत

॥ ५८ ॥ तयोर्विवादमभवदहोरात्रंमतान्तरे ॥ पराजितस्सरैदासीनत्वाद्विजसत्तमम् ॥ ५९ ॥ रामानन्दमुपागम्यतस्यशिष्यत्व

मागतः॥इतेिकथितंविप्रसुरांशाश्वयथाभवन्॥ शुिद्धिकरीलीलातेषांमार्गप्रदर्शिनाम्॥६०॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणि चतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेअश्विनीकुमारावतारेसधनैरैदाससमुत्पत्तिवर्णनेअष्टादशोऽध्यायः ॥१४॥४॥पृतउवाच॥ इत्युक्त्वाभूगवाजीोदेवमाहात्म्यमुत्तमम् ॥ स्वमुखात्वांशमुत्पाद्यब्रह्मयोनौवभूवह ॥ १॥ इष्टिकानगरीरम्यागुरुद्स्य सुतः॥ रोपणोनामविख्यातोब्रह्ममार्गदर्शकः ॥ २॥ सूत्रग्रंथमयमालतिलकंजलनििर्मतम् ॥ वासुदैवेतिन्मंत्रंकलौकृत्वाजनेजने ॥ ३ ॥ कृष्णचैतन्यमागम्यकंबलंचतदाज्ञया। गृहीत्वास्वपुरींप्राप्यकृष्णध्यानपरोभवत् ॥ ४ ॥ अतःपरंशृणुमुनेचरित्रंचहरेर्मुदा ॥ यच्छु त्वाचकलैौघोरेजनोंनेवभयंत्रजेत् ॥ ५ ॥ पंचाब्दकृष्णचैतन्येयज्ञांशेयज्ञकारिणि ॥ काश्मीरसंभवोप्रिकेशवशारदायिः॥ ६॥||॥११७॥ प्राप्तशान्तिपुरग्रामेवाग्देवीवरदर्पितः ॥ सतांििवजयंकृत्वासर्वशास्त्रविशारदः ॥ ७ । गंगाकूलेस्तवंरम्यंगचित्वासोऽपठद्दिजः ॥ ] इत्युकंभवतास्तोत्रेदूपणंभूषणैवद् ॥ तमाहकेशावोधीमान्दूषणेनैवदृश्य तं ॥ १० ॥ इत्युक्त्वाग्रहभगवान्भूर्पणेनैवदृश्यते। सुकृतंचस्मृ| धर्मपूर्तचैतन्यमुच्यते ॥ ११ ॥ अर्णवीर्यमितिज्ञेयंश्रुतिसारमतस्रयम् ॥ गंगाजलेदूषणेोऽयंभूपणोऽयंकलेवरे ॥ १२ ॥इतिश्रुत्वात;

वैविप्रोविस्मितोऽभूचर्गीप्रियः ॥ लजितंस्वजनंदृशाशारदासर्वमंगला ॥ १३॥हिस्यकेशवंप्राहयज्ञांशोऽयंहारःस्वयम् ॥ इतिश्रत्वात

तंच्छिष्यकृष्णमंत्रउपासकः॥ १४ ॥ बभूववैष्णवश्रेष्ठःकृष्णचैतन्यसेवकः॥ सूतउवाच॥श्रीधरोनामविख्यातोब्राह्मणशिवपूजकः॥१॥ पत्तनेनगरेरम्येतस्यसप्ताहमुत्तमम् । राज्ञाभागवतंतत्रकारितंसधनंबहु ॥ १६॥ गृहीत्वाश्रीधरोविप्रोजगामश्वशुरालये॥ तत्रोष्यमासमा चस्वपत्यासहवैद्विजः॥ १७॥ स्वगेहमगमन्मार्गेचौरासप्ततुतंप्रति ॥ शपथंरामदेवस्यकृत्वासार्द्धमुपाययुः ॥ १८ ॥ समाप्तविपिने रम्येहत्वातेश्रीधद्विजम् ॥ गोरर्थसधनंतत्रसभायैजगृहुस्तदा॥ १९॥ एतस्मिन्नेतरेरामः:चिदानंदविग्रहः ॥ सप्तांश्चशरैर्हत्वापुन रुज्जीव्यतद्विजम् ॥ २२ ॥ प्रेषयामासभगवांस्तदावृन्दावनेप्रभुः॥ तदाप्रभृतिवैविप्रःश्रीधरोवैष्णवोऽभवतु ॥ २१ ॥ सप्ताब्देचैवयाँ शेगत्वाशान्तिपुरींशुभाम् ॥ ब्रह्मज्ञानमुपागम्ययज्ञांशाच्छिष्यतांगतः ॥ २२ ॥ टीकाभागवतस्यैवकृतातेनमहात्मना।। सूतउवाच॥ रामशर्मास्थितःकाश्यांशंकरार्चनतत्परः ॥ २३ ॥शिवरात्रेद्विजोधीमानविमुतेश्वरस्थलः ॥ एकाकीजाग्रतोध्यानीजावापंचाक्षरंशभ म् ॥२४ ॥ तदाप्रसन्नोभगवाञ्छंकरोलोकशंकरः ॥ वरंब्रूहीतिवचनंतमाहद्विजसत्तमम् ॥ २५ ॥ रामशर्माशिवंनत्वावचनंग्राहनम्रधीः॥ भवान्यस्यसमाधिस्थेोध्यानेयस्यपरोभवान् ॥ २६ ॥ सदेवोट्टद्येमह्यवसेत्तवरात्प्रभो॥ इत्युकेवचनतस्यविहस्याहमहेश्वरः ॥ २७॥ एकावैकृतिर्मायत्रिधात्रह्मस्वरूपिणी ॥ शून्यभूताव्ययस्यैवपुरुषस्यार्द्धतैजसम् ॥२८ । गृहीत्वालोकजननीपुंकृीौसुषुवेमुतौ॥ पु मान्नारायणःसाक्षाढ़ेौरश्चाष्टभुजैर्युतः॥२९॥ विधावभूवभगवान्स्वेच्छयाविश्वरक्षकः॥ अर्धतेजास्सवैविष्णुर्वनमालीचतुर्भुजः ॥३०॥ क्षीरशायीसआदित्यःस्वयंसद्वणदेवताः ॥ अर्धतेजाद्विधासैवनरनारायणावृषी ॥ ३१ ॥ जिष्णुर्विष्णुःसवैज्ञेयौपर्वतेगंधमादने ॥ कृीवः) रामलक्ष्मणयोध्र्यानंबलभद्रस्यपूजनम् ॥ सदाम्याचकर्तव्यंतत्प्राप्यत्वंसुखीभव ॥ ३४ ॥ इत्युक्त्वान्तर्दधेदेवोरामानन्दस्यचाभवत्। कृष्णचैतन्यमागम्यद्वादशाब्द्वयोवृतम्॥३५॥शिष्योभूत्वास्थितस्तत्रकृष्णचैतन्यपूजकःकृतंतदाज्ञयातेनाध्यात्मरामायणंशुभम् ३६॥||*******

मृतउवाच ॥ निम्बदित्यस्सविोरामानुजसमन्वितः॥ श्रुत्वायज्ञांशाचरितंपुरींशान्तिमयींगतः ॥ ३७ ॥ यज्ञांशेषोडशाब्देच

नत्वातंतौसमास्थितौ।॥ ऊचतुःकृष्णचैतन्यंभवतार्कमतंस्मृतम् ॥३८॥ विहस्याहायज्ञांशःशाक्तोऽहंशक्तिपूजकः ॥ शैवोऽहँवैद्विज। नित्यंलोकार्थशंकरवती ॥३९॥ वैष्णवोऽहंध्यानपरोदेवदेवस्यभक्तिमान् ॥ अहंभक्तिमदंपीत्वापापपुंसोवालॅशुभम् ॥४०॥३शक्यैसम प्र्योमान्तेज्ञानाशोोयज्ञतूपः॥इतिश्रुत्वाद्वजेतौतुतस्यशिष्यत्वमागतौ॥४१॥ आचारमार्गमागम्यसर्वपूज्योवभूवतुः ॥ तदाज्ञयाचार भाष्यंकृत्वारामानुजोमुनिः ॥४२॥उवासतत्रमतिमान्कृष्णचैतन्यपूजकः॥ निम्बादित्यगुरोराज्ञांपुरस्कृत्यमहामुनिः॥४३॥कृष्णखंड पुराणांगंचक्रेदशसहस्रकम् ॥ तोष्यगुरुसेवाढयोराधाकृष्णप्रपूजकः॥४॥सूतउवाच । िवष्णुस्वामीसविग्रेगतःान्तिपुरींशुभाम्॥ यज्ञांशाजनविंशाब्देनत्वातंप्राहसद्विजः ॥ ४९ ॥ कॉदेवःसर्वदेवानांपूज्योब्रह्माण्डगोचरे ॥ इतिश्रुत्वासभगवानुवाचद्विजसत्तमम् ॥ ४६॥ सर्वपूज्योमहादेवोभक्तानुग्रहकारकः ॥ विष्ण्वीश्वरश्चरुद्रेशोब्रोशोभगवान्हः ॥ ४७॥विनातत्पूजनेनैवपदार्थानिष्फलातेि ॥ येतुवै। विष्णुभक्ताश्वशंकरार्चनतत्पराः ॥ ४८॥शिवप्रसादात्सुलभावैष्णवीभक्तिरुत्तमा। वैष्णवःपुरुषोभूत्वाशंकरंलोकशंकरम् ॥४९॥ कर्म भूम्यासमागम्यनपूजातसनारक ॥ विष्णुस्वामीतिच्छुत्वाशिष्यभूत्वाचतद्वणैः॥५०॥ कृष्णमंत्रमुपासित्वासवभूवशिवार्चकः ॥ वैष्णवीसंहितातंननिर्मिताचतदाज्ञया ॥ ६१ ॥ तत्रोष्यविष्णुभक्तश्चकृष्णचैतन्यपूजकः ॥ ॥ सूतउवाच ॥ मध्वाचार्यकृष्णपरो| त्राद्यांज्ञेयास्ततित्यूजनेनकिम् ॥ शक्तिमार्गपरात्रिावृथाहिंसामयैर्मखैः ॥ ५४ ॥ अश्वमेधादिभिर्देवान्पूजयन्तिमहीतले ॥ इति ॥११८ श्रुत्वाविहस्याहयज्ञांशश्चशचीसुतः ॥ ५९ ॥ नकृष्णोभगवान्साक्षात्तामसोऽयंचशाक्तिजः ॥ चौरोऽयंसर्वभोगीचहिंसकोमांसभक्षक ॥ ॥ ५६॥ परस्त्रियंभजेद्यवैिसगच्छेद्यममंदिरम्॥ चौरोयमालयंगच्छेज्जीवहंताविशेषतः ॥५७॥एभिश्चलक्षणैहीनोभगवान्प्रकृतेपः॥ यस्यबुद्धिःसवैब्रह्माहंकारोयस्यवैशिवः ॥ ५८॥ शाब्दमात्रागणेशञ्चस्पर्शमात्रायमःस्वयम् ॥ रूपमात्राकुमारोवैरसमात्राचयक्षराट्॥५९॥ गंधमात्राविश्वकर्माश्रवणंभगवाञ्छनिः॥ यस्यत्वक्सबुधेोज्ञेयश्चक्षुस्सूर्य:सनातनः॥६०॥ यजिव्हाभगवाञ्छुकोघ्राणस्तस्याविनीसुतौ। यन्मुखंभगवाञ्जीवोयस्यहस्तस्तुदेवराट् ॥६१॥कृष्णोऽयंतस्यचरणलिंगंदक्षप्रजापतिः॥ गुदंतद्भगवान्मृत्युस्तस्मैभगवतेनमः॥६२॥ हिंसायज्ञेश्वभगवान्सचतृमिवापूयात् ॥ सचयज्ञपशुहौब्रह्मभूयायकल्पते ॥ ६३ ॥ तस्यमोक्षप्रभावेनमहत्पुण्यमवायुयात् । विधिहीनोनरपापीहिंसायझंकरोतियः॥ ६४ ॥ अंधतामिस्रनरकंदोषेणवसेचिरम् ॥ महत्पुण्यंमहत्पापंहिंसायज्ञेषुवर्तते ॥ ६ ॥ अतस्तुभगवान्कृष्णोहिंसायझंकलौयुगे ॥ समाप्यकार्तिकेमाप्तिप्रतिपच्छुकुपक्षके ॥ ६६ ॥ अन्नकूटमयंयझंस्थापयामासभूतले ॥| देवराजस्ताकुद्दोऽनुजंप्रतिसुदुखितः ॥ ६७ ॥ ब्रजंसंशावयामासतदाकृष्ण:सनातनीम्। प्रकृतिसचतुष्टावलोकमंगलहेतवे ॥ ६८ ॥ तदासाप्रकृतिर्मातास्वपूर्वाद्दिव्यविग्रहम् ।। राधारूपंमहत्कृत्वादिकृष्णस्यचागता॥६९॥तच्छक्त्याभगवान्कृष्णोधृत्वागोवर्धनंगिरिम्॥ नान्नगिरिधरोदेवःसर्वपूज्योवभूवह॥७०lराधाकृष्णस्सभगवान्पूर्णब्रह्मसनातनःlअतःकृष्णोनभगवान्नाधाकृष्ण:परःप्रभुः॥७१॥इतेिश्रुत्वा वचस्तस्यमध्वाचार्योहरिप्रियः॥शिष्योभूत्वास्थितस्तत्रकृष्णचैतन्यपूजकः॥७२॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगाखंडापर पर्यायेकलियुगीयेतिहासमुचयेकृष्णचैतन्ययज्ञांशशिष्यवलभद्रविष्णुस्वामध्वाचार्यादिवृत्तांतवर्णनेएकोनविंशोध्यायः ॥ १९॥७॥

सूतउवाच॥भट्टजिस्सचशुद्धात्माशिवभक्तिपरायणः॥कृष्णचैतन्यमागम्यनमस्कृत्यवचोऽब्रवीत्॥१॥महादेवोगुरुःसवैशिव आत्माशारी

रिणाम् ॥ विष्णुब्रह्माचतद्दासौतर्हितत्पूजनेनकिम् ॥२॥ इतिश्रुत्वासयज्ञांशोविंशाद्ब्द्व योवृतः॥विहस्याहसभट्टोजनायंशंभुर्महेश्वरः॥३॥ समर्थोभगवाञ्छंभुःकर्ताकेिन्नशरीरिणाम्॥ नभर्ताचविनाविष्णुसंहर्तायंसदाशिवः॥ ४॥ एकमूर्तेविधाजाताब्रह्माविष्णुर्महे । शाक्त मार्गेणभगवान्ब्रह्मामोक्षप्रदायकः ॥ ५ ॥ विष्णुवैष्णवमार्गेणजीवानांमोक्षदायकः ॥ शंभुर्वेशेवमार्गेणमोक्षदाताशरीरिणाम् ॥ ६ ॥ प्र०१०३ शाक्तःसदाश्रमोगेहीयज्ञभुपितृदेवगः ॥ वानप्रस्थाश्रमोयोंवैष्णवःकन्दमूलभुक् ॥ ७ ॥ यत्याश्रमः सदारौद्रनिर्गुणः शुद्धविग्रहः॥ अ० २० ब्रह्मचर्याश्रमस्तेषामनुगामीमहाश्रमः॥८॥ इतिश्रुत्वागुरोर्वाक्यंशिष्योभूत्वासवैद्विजः ॥ तृतीयाङ्गंचवेदानांच्याचख्यौपाणिनिकृतम्॥९॥ तदाज्ञयाचासद्धान्तकौमुद्यास्सचकारह ॥ तोष्यदक्षेितोधीमाकृष्णचैतन्यसेवकः ॥ १० ॥ | सूतउवाच । वराहमिहरोधीमान्सच)

र्यपरायणः॥ द्रविंशाब्देचयज्ञांशेतमागत्यवचोऽब्रवीत्॥११॥ सूर्योऽयंभगवान्साक्षात्रयोदेवायतोऽभवन्। प्रातह्माचमध्याविष्णुस्सा यंसदाशिवः॥१२॥अतोरवेशुभपूजात्रिदेवयजनेनकिम्॥इतिश्रुत्ासयज्ञांशोविहस्याहशुभंवचः॥१३द्विधावभूवप्रकृतिरपराचपरातथा॥

नाममात्रातथापुष्पमात्रात्तन्मात्रकातथा ॥ १४॥ शब्दमात्रास्पर्शमात्रारूपमात्रारसातथा ॥ गंधमात्रातथाज्ञेयापराप्रकृतिरष्टधा ॥१५॥ अपरायांजीवभूतानित्यशुद्धाजगन्मयी। भूमिरापोऽनलोवायुःखंमनोबुष्ट्रिवच ॥ १६ ॥ अहंकारतिज्ञेयाष्ट्रकृतिश्चापराष्टधा ॥विष्णुत्रं ह्यामहादेवोगणेशोयमराष्ट्रगुहः ॥ १७ ॥ कुबेरोविश्वकर्माचपराप्रकृतिदेवता ॥ सुमेरुर्वरुणोवह्निर्वायुश्चैवधुवस्तथा ॥ १८ ॥ सोमोरविस्तथाशेषोऽपराप्रकृतिदेवता ॥ अतःसोमपतरुद्रोरविःस्वामीविधिःस्वयम्॥ १९॥शेषस्वामीहरिःसाक्षान्नमस्तेभ्योनमोनमः ॥ इतिश्रुत्वातदविप्रशिष्योभूत्वाचतदुरोः॥ २० ॥ तदाज्ञयाचतुर्थाङ्गज्योतिःशास्त्रचकारह ॥ वराहसंहितांनामबृहजातकमेवहि॥ २१॥ क्षुद्रतंत्रांस्तथान्यान्वैकृत्वातत्रसचावसत्। सूतउवाच। वाणभूषणएपिशिवभक्तिपरायणः ॥२२॥ कृष्णचैतन्यमागम्यवचप्रा विनम्रधीः॥ विष्णुमायाजगद्धात्रीसैकाप्रकृतिरुत्कृता ॥२३॥ तयाजातमिदंविश्वंविश्वाद्देवास्समुद्रवाः॥विश्वेदेवस्पुरुषश्शक्तिजोनहुधा भवत् ॥२४॥ ब्रह्माविष्णुर्हश्चैवदेवाप्रकृतिसंभवः ॥ अतोभगवतीपूज्याततित्पूजनेनकिम् ॥२५॥ इतिश्रुत्वासयज्ञांशोविहस्याह द्विजोत्तमम् ॥ नवैभगवतीश्रेष्ठाजडरूपागुणात्मिका ॥ २६॥एकासाप्रकृतिर्मायाचितुर्जगतांक्षमा ॥ पुरुषस्यसहायेनयोपितेवनरस्य ॥१९॥ च ॥२७॥ देवीभागवतेशात्रेप्रसिद्धेयंकथाद्विज ॥ कदाचित्प्रकृतिर्देवीस्वेच्छयाचजगदिदम्॥२८॥निर्मितंजडभूतंतद्वहुधावोधितंतया॥ नचैतन्यमभूद्विप्रविस्मिताप्रकृतिस्तदा॥२९॥ ३शून्यभूतंचपुरुपंचैतन्यंसमतोषयत् ॥ प्रविष्टोभगवान्देवीमायाजनितगोलके ॥ ३० ॥ स्वप्रवद्वास्वयंजातश्चैतन्यमभवज्जगत् ॥ अतःश्रेष्टःसभगवान्पुरुषोनिर्गुणःपरः ॥ ३१॥प्रकृत्यांस्वेच्छयाजातोलिंगरूपस्तदाऽभवत् ॥ पुंलिंगप्रकृतौजातःपुंलिंगोऽयंसनातनः॥३२॥ स्त्रीलिंगप्रकृतौजातःस्त्रीलिंगोऽयंसनातनः। नपुंस्कप्रकृतौजातीवरूपसवैप्रभुः॥३३॥ अव्ययप्रकृतौजातोनिर्गुणोऽयमधोक्षजः ॥ नमस्तस्मैभगवतेशून्यरूपायसाक्षिणे ॥३४॥ इतिश्रुत्वातुतद्वाक्यंशिष्योभूत्वासवद्वजः । त्रिविशाब्देचयज्ञांशेतवासमकारयत्।।३९॥ छंदोग्रंथंतुवेदाङ्गस्वनामातेननिर्मितम्।। राधाकृष्णपरंनामजवाहर्षमवाप्तवान् ॥३६॥ सूतउवाच। धन्वंतरिद्विजोनामब्रह्मभक्तिपरायणः। कृष्णचैतन्यमागम्यनत्ववचनमब्रवीत् ॥३७॥ भवांस्तुपुरुषश्रेष्टनित्यशुद्धस्स नातनः ॥ जडभूताचतन्मायासमथाभगवान्स्वयम् ॥३८॥नित्योऽव्यक्तःपरःसूक्ष्मस्तस्मात्प्रकृतिरुद्रा । अतःपूज्यस्सभगवान्प्रकृ त्यापूजनेनकिम्॥३९॥ इतिश्रुत्वाविहस्याहयज्ञांशुस्सर्वशास्रगः । नायंश्रेष्ठस्सपुरुषोनक्षमप्रकृतिविना ॥ १० ॥ पुराणेचैववाराहे सिद्धेयंकथाशुभाकदाचित्पुरुषनित्योनामावस्के च्छया॥४१॥वभूवबहुधातत्रयथाप्रेतस्तथास्वयम्॥असमर्थोविरिचतुंजगन्पुिरुषः

परः॥४२॥तुष्टावप्रकृतिदेवींचिरकालंसनातनीम्॥ तदादेवीचतंप्राप्यमहत्तत्वंचकारह॥४३॥ सोऽहंकारश्चमहतोजातास्तन्मात्रकास्ततः॥

महाभूतान्यतोऽप्यासञ्जातंतैश्चजगदिदम् ॥ ४४ ॥ अतस्सनातनौचोभौपुरुषात्प्रकृतिःपरा ॥ प्रकृतेःपुरुषश्चैवतस्मात्ताभ्यांनमोनमः ॥ ॥४६॥ इतिधन्वंतरिश्रुत्वाशिष्योभूत्वाचतदुरोः ॥ तत्रोष्यचैववेदाङ्गंकल्पवेदंचकारह ॥ ४६॥ सुश्रुतादपरावापिशिष्याधन्वंतरेः स्मृताः ॥ सूतउवाच ॥ जयदेवस्वैविओबौद्धमार्गपरायणः॥४७ ॥ कृष्णचैतन्यमागम्यूपंचविंशवयोवृतम् ॥ नृत्वोवाचवचोरम्यंसच श्रेष्ठउपापतिः ॥ ४८ ॥ यस्यनाभेरभूत्पदंब्रह्मणासहनिर्गतम् ॥ अतस्सत्रह्मसूर्नामसामवेदेषुगीयते ॥ ४९ ॥ विश्वोनारायणस्साक्षा द्यस्यकेतैौसमास्थितः ॥ विश्वकेतुरतोनामननिरुद्धोऽनिरुद्धकः॥९०॥ब्रह्मवेलाचतत्पत्ननित्याचोपामहोत्तमा ॥ सवैलोकहितार्थाय स्वयमचवतारकः ॥ ५१ ॥ इतिश्रुत्वाविहस्याहयज्ञांशास्तद्विजोत्तमम् ॥ वेदोनारायणस्साक्षात्पूजनीयोनरैसदा ॥ ५२ ॥ तत } कालस्ततःकर्मतोधर्मप्रवर्तते ॥ धर्मात्कामसमुद्रतकामपत्नीरतिस्वयम् ॥ ५३ ॥ त्यांकामात्समुदूतोऽनिरुद्धोनामदेवता ||प्र०प०३ उपासातस्यभगिनीतेनाद्वैसमुद्रवा ॥६४॥ कालोनामसवैकृष्णोराधातस्यसहोदरा ॥ कर्मरूपःसवैब्रह्मानियतिस्तत्सहोदरा ॥ ५५ ॥ अ०२० धर्मरूपोमहादेवःश्रद्धातस्यसहोदरा ॥ आनरुद्धकथंचेशोभवतोक्तःसनातनः ॥ ५६ ॥ त्रिधाष्टिश्चब्रह्माण्डेस्थूलसूक्ष्माचकारणा ॥ स्थूलसृष्टयैसमुद्रतोदेवोनारायणस्वयम्॥५७॥नारायणीचतच्छक्तिस्तयोर्जलसमुद्रवlजलाजातस्सवैशेपस्तस्योपरिसमास्थौ ॥५८॥ सुनारायणेदेवेनाभेपंकजमुत्तमम् । अनंतयोजनायाममुद्भूचतोििधः ॥ ६९ ॥ विधेस्थूलमयीसृष्टिर्देतिय्र्यनरादिका । सूक्ष्मसृष्टयसमुतसोऽनिरुद्धउषापतिः॥६०॥ ततोवीयमयंतापंजातंब्रह्मांडमस्तके ॥ वीयोज्नातस्सवेशेषस्तस्योपरिसचास्थितः॥६१॥ तस्यनाभेस्समुदूतोब्रह्मलोकपितामहः।। सूक्ष्मसृष्टिस्ततोजातायथास्वपिट्टश्यते ॥६२॥ हेतुसृष्टयैसमुदूतोंवेदोनारायणस्वयम्। वेदात्कालस्ततःकर्मततोधर्माद्यःस्मृताः॥६३॥ त्वद्वरुश्चजगन्नाथउड्रदेशनिवासकः॥ मयातत्रैवगन्तव्यंसशिष्येणाद्यभोद्विजाः॥६४॥ तिश्रुत्वातुवचनंकृष्णचैतन्यकिंकराः ॥ स्वास्वाच्छिष्यान्समाहूयतत्पश्चात्ययुश्ते॥६५॥ शांकराद्वादशगुणारामानुजमुपाययुः। नामदेवाद्यस्तत्रगणास्सप्तसमागताः ॥६॥ रामानन्दनमस्कृत्यसंस्थितास्तस्यसेवकाः॥ रोपणश्चतागत्यस्वशिष्यैर्वसुभिर्तृतः॥६७॥

कृष्णचैतन्यमागुम्यनमस्कृत्यस्थितःस्वयम् ॥ जगन्नाथपुरीतेंवैप्रययुर्भक्तितत्पराः ॥ ६८ ॥ निधयसिद्धयस्तत्रतेषांसेवार्थमागताः॥

सर्वेचदशसाहस्रावैष्णवाशैवातिकैः॥६९॥ यज्ञांचपुरस्कृत्यजगन्नाथपुरींययुः ॥ अर्चावतारोभगवाननिरुद्धउपापातः॥ ७० ॥१ तदागमनमालोक्यद्विजरूपधरोमुनिः॥ जगन्नाथस्वयंप्राप्तोययज्ञांशकाद्यः ॥ ७१ ॥ यज्ञांशस्तंसमालोक्यनावावचनमब्रवीत् । किंमतंभवताज्ञातंकलौप्राप्तभयानके ॥७२॥ तत्सर्वकृपयाबूहिश्रोतुमिच्छामितत्वतः॥ इतिश्रुत्वातुवचनंजगन्नाथोह:िस्वयम् ॥७३॥ उवाचवचनंरम्यंलोकमंगलहेतवे ॥मिश्रदेशोद्राम्लेच्छाकाश्यपेनैवशासिताः॥७४॥ संस्कृताशूद्रवर्णेनब्रह्मवर्णमुपागताः॥ शिखा|॥१२०॥ सूत्रंसमाधायपिठत्वावेदमुत्तमम् ॥७५ ॥ यज्ञेश्वपूजयामासुर्देवदेवंशचीपतिम् ॥ दुखितोभगवानंद्रश्चेतद्वीपमुपागतः ॥ ७६ ॥ स्तुत्यामांवोधयामासदेवमंगलहेतवे ॥ प्रबुद्धंमांवचःप्राहशृणुदेवद्यानिधे ॥ ७७ ॥ शूद्रसंस्कृतमन्नचखादितुंनद्विजोऽर्हति ॥ तथाच शूद्रजनितैर्यज्ञेस्तृनिचायुयाम् ॥ ७८ ॥ काश्यपेस्वर्गतेप्राप्तमागधेराज्ञिशासति ॥ मशत्रुर्बलिदैत्यःकलिपक्षमुपागतः ॥ ७९ ॥ निस्तेजाश्वयथाऽहंस्यांतथावैकर्तुमुद्यतः ॥ मिश्रदेशोद्भवेम्लेच्छेसांस्कृतीतेनसंस्कृता ॥ ८० ॥भाषादेवावेनाशायदैत्यानांवर्द्धनायच ॥| आय्षुप्राकृतभाषाढूपेितातेनवैकृता ॥ ८१ ॥ अतोमांरक्षभगवन्भवंतंशरणागतम् ॥ इतिश्रुत्वातदाहँवैदेवराजमुवाचह् ॥८२॥ भवन्तोद्वादशादित्यागन्तुमर्हतिभूतले । अहंलोकहितार्थायजनिष्यामिकलैयुगे॥८३॥ प्रवीणनिपुणोऽभिज्ञकुशलश्चकृतीसुखी ॥ निष्णातशिक्षितश्चैवसर्वज्ञःसुगतस्तथा ॥८४॥ प्रवद्भश्चतथावुद्धआदित्याःक्रमतोभवाः॥धातामित्रोऽर्यमाशक्रोमेघःप्रांशर्भगस्तथा॥८५॥ विवस्वांश्चतथापूषासवितात्वाष्ट्रविष्णुकौ ॥ कीकटेदेश आगत्यतेसुराभाईरेक्रमात् ॥ ८६॥ वेदनिन्दांपुरस्कृत्यौद्धशास्रमचीकरन् ॥ तेभ्योवेदान्समादायमुनिभ्यप्रद्दुस्सुराः ॥८७॥ वेदनिंदाप्रभावेनतेसुराःकुष्ठिनोऽभवन् । विष्णुदेवमुपागम्यतुटुवुर्वेद्धरूपिणम्॥८८॥ हरिर्योगवलेनैवतेषांकुटंननाशाह ॥ तद्दोषान्नमभूतश्चबौद्धस्सतेजसाभवत् ॥ ८९ ॥ पूर्वाद्वन्नेमिनाथश्चपरादाद्रौद्धएवच ॥||

ौद्धराज्यविनाशायदारुपाषाणरूपवान्।। ९० ॥ अहंसिंधुतटेजातोलोकमंगलहेतवे ॥ इंद्रद्युम्नश्चनृपतिःस्वर्गलोकादुपागतः ॥ ९१ ।

मंदिरंरचितंतेनतत्राहंसमुपागतः ॥ अत्रस्थितश्चयज्ञांशप्रसादमहिमामहान् ॥ ९२ । सर्वांछितदंलोकेस्थापयामासमोक्षदम् ॥ वर्णधर्मश्चनैवात्रवेद्धर्मस्तथानहि ॥ ९३॥ व्रतंचात्रनयज्ञांशमण्डलेयोजनांतरे ॥ येनोक्तायावनीभाषायेनबौद्धोविलोकितः ॥ ९४ ॥ तस्यप्राप्तमहत्पापंस्थितोऽहंतद्षापहः ॥ मांविलोक्यनरःशुद्धःकलिकालेभविष्यति ॥ ९५ ॥ इतिश्रीभविष्येमहापुराणेप्रतिस र्गपर्वणिचतुर्युगसण्डापरपर्यायेकलियुगीयेतिहासमुचयेकृष्णचैतन्यचरित्रेजगन्नाथमाहात्म्येविंशोऽध्यायः ॥२०॥ सूतउवाच ।॥ इति। श्रुत्वावचस्तस्यजगन्नाथस्यधीमतः ॥ कृष्णचैतन्यएापितमुवाचप्रसन्नधीः ॥ १ ॥ भगवन्प्राणिनांश्रेयोयदुतंभवतासुने ॥ विस्त। । रात्तत्कथांबूहियथावौद्धसमुद्भवः ॥ २ ॥ ॥ जगन्नाथउवाच ॥ ॥ सहस्राब्देकलौप्राप्तकर्मभूम्यांचभारते ॥ कण्वोनाममुनि श्रेष्ठस्संप्राप्तःकश्यपात्मजः ॥ ३ ॥ आर्यावतीदेवकन्याकण्वस्यदयिताप्रिया ॥ शक्राज्ञयाचसंप्राप्तौदंपतीशारदातटे ॥ ४ ॥ ०प०३ सरस्वतनदीरूपांकुरुक्षेत्रनिवासिनीम् ॥ चतुर्वेदमयैस्तोत्रैकण्षस्तुष्टावनम्रधीः ॥ ५ ॥ वर्षमात्रान्तरेदेवीप्रसन्नासमुपागता ||अ• २१ आर्यसृष्टिसमृद्वैौसाददौतस्मैवरंशुभम् ॥ ६ ॥ दशपुत्रास्तयोर्जाताआर्यबुद्धेकराद्दिते ॥ उपाध्यायेोदीक्षितश्चपाठकःशुकांम) श्रकौ . ॥ ७ ॥ अग्रिहोत्रीद्विवेदीचत्रिवेदीपाण्डएवच ॥ चतुर्वेदीतिकथितायथानामतथागुणाः ॥ ८ ॥ तेंवैसरस्वतीदेवींतुष्ट वुर्नम्रकंधराः ॥ द्वादशाब्द्वयोभ्यश्चतेभ्योदेवीस्वशक्तितः॥९॥ कृत्वाकन्यादौमाताशारदाभवूिमला ॥ उपाध्यायीदीक्षिताचा ठकीशुकेिकाक्रमात् ॥ १० ॥ िमश्राणी तथाज्ञेयापष्टीसाचाग्रहोत्रिणी ॥ िद्वदिनीतथाज्ञेयाचाष्टमीनिवेदिनी॥ ११ ॥ पाण्डायन चनवमीदृशमीतुर्यवेदिनी। तासांचस्वपतिभ्योवैसुतापोडाषेोडा ॥ १२ ॥ तेतुगोत्रकराज्ञेयास्तेषांनामानिमेशृणु ॥ कश्यपश्चभर द्वाजोविश्वामित्रोऽथगौतमः ॥ १३॥ जमदग्विसिष्ठश्चवत्सोगौतमएवच। पराशरस्तथागॉत्रिभृगुश्चांगिरास्तथा ॥ १४॥ श्रृंगीकात्या यनश्चैवयाज्ञवल्क्यक्रमात्सुताः ॥ एभिर्नामासुतास्सर्वज्ञेयःषोडशषोडश ॥ १५ ॥ सरस्वत्याज्ञयाकण्वोमिश्रदेशमुपाययौ ॥ म्लेच्छ; }न्संस्कृतमाभाष्यतदादशसहस्रकान् ॥ १६ ॥ वशीकृत्यस्वयंप्राप्तोब्रह्मावर्तेमहोत्तमे ॥ तेसर्वेतपसादेवींतुटुवुश्चसरस्वतीम् ॥ १७ ॥

पंचवर्षान्तरदेवीप्रादुर्भूतासरस्वती ॥ सपत्नीकाँश्चताम्लेच्छाछूद्रवर्णायचाकरोत् ॥ १८ ॥ कारवृत्तिकरास्सर्वेभूवुर्बहुपुत्रकाः ॥

द्विसहस्रास्तातेषांमध्येवैश्यावभूविरे ॥ १९ ॥ तन्मध्येचाचार्यपृथुनामाकश्यपसेवकः ॥ तपसासचतुष्टावद्वादशाब्दंमहामुनिम् ॥२०॥ तदाप्रसन्नेभगवान्कण्वोदेवराद्वरः॥ तेषांचकारराजानंराजपुत्रपुरंदौ ॥ २१ ॥ राजन्यानामतत्पनीमागधंसुषुवेतद् ॥ तस्मेकषोद दौग्रामंपूर्वस्यांदिशिमागधम् ॥२२॥ स्वर्गलोकंपुनःप्राप्तःसमुनिःकश्यपात्मजः ॥ स्वर्गतेकाश्यपेविप्रेतेम्लेच्छाशूद्रवर्णकाः॥ २३ ॥ य |१२१॥ शैस्समर्चयामासुर्देवदेवंशचीपतिम्। दुखितोभगवानेिन्द्रस्सर्वधुर्जगतीतले ॥२४॥ वेदानाहर्तुमिच्छन्तोब्रह्मयोनौवभूरेि ॥जिनोनाम जिकश्चित्पत्नीजयनस्मृता॥२९॥ कश्यपादतेिरंशाजातौकीकटस्थले । तयोस्सकाशात्संजाताआदित्यालोकहेतवे॥२६॥ कर्मनाशानदीतीरेपुरीवोधगयास्मृता ॥ तत्रोष्यौद्रशाम्राढ्याश्चकुःशास्त्रार्थमुत्तमम् ॥ २७॥ वेदाञ्छूद्रेभ्यआदृत्यविशालांप्रययुःपु ; रीम् ॥ समाधिस्थान्मुनीन्सर्वान्समुत्थायद्दुःस्वयम्॥२८॥ गतास्सर्वसुरास्स्वर्गेतप्रभृतिभूतले॥ म्लेच्छावभूरेिौद्रास्तदन्येवेद तत्पराः ॥ २९ ॥ सरस्वत्याप्रभावेनतआर्यावहोऽभवन् ॥ तैश्वदेवपितृभ्यश्चद्दव्यंकव्यंसमर्पितम् ॥ ३० ॥ तृतिमन्तःसुराश्चासंस्त । आर्याणांसहस्रकाः॥ सप्तविंशच्छतेभूमौकौसंवत्सरेगते ॥ ३१ ॥ बलिनाप्रेषितोभूमौमयःप्राप्तोमहासुरः ॥ शाक्यसिंहगुरुर्गेयोपहु मायाप्रवर्तकः ॥ ३२ ॥ सनामागौतमाचार्योदैत्यपक्षविवर्द्धकः ॥ सर्वतीर्थेषुतेनैवयंत्राणिस्थापितानि ॥ ३३ ॥ तेषामधोगतायेतुवौ द्वाश्चासन्समन्ततः ॥शिखासूत्रविहीनाश्वभूवुर्वर्णसंकराः ॥ ३४ ॥ दशाकोटयःस्मृताआर्यावभूवुद्रपन्थिनः ॥ पंचलक्षास्तदाशेषा प्रययुगिरिमूर्द्धनि ॥ ३५ ॥ चतुर्वेदप्रभावेनराजन्यावह्निवंशजाः ॥ चत्वारिंशभवायोधास्तैश्चबौद्रास्समुज्झिताः ॥ ३६ ॥ आ

यस्तांस्तेतुसंस्कृत्यविध्याद्रर्दक्षिणेकृतान् ॥ तत्रैवस्थापयामासुर्वर्णरूपान्समंततः ॥३७॥ आर्यावर्तःपुण्यभूमिस्तत्रस्था:पंचलक्षकाः॥

॥ सूतउवाच ॥ इतिश्रुत्वावचस्तस्यज्ञांशोभगवान्हरिः ॥३८ ॥ जगन्नाथस्यशिष्योभूद्वेदमार्गपरायणः ॥ शुक्रुदत्तस्यतनयोनित्यान न्दोद्विजोत्तमः॥३९॥ जगन्नाथपदंनत्वाशिष्योभूत्वारराजह ॥ तदाप्रसन्नोभगवाननिरुद्धउपापतिः ॥ ४० ॥ अभिषेकंतयोभलेमह त्व चकारह ॥ महत्वपदवीजातातदाप्रभृतिभूतले ॥४१॥ गुरुवंधूप्रसन्नौतौस्वशिष्यान्प्रोचतुर्मुदा ॥ जगन्नाथस्यवदनंपद्मनाभेरुषापतेः ॥४२॥ट्टायश्चात्रसंप्राप्यसवैस्वर्गमवायुयात् ॥प्रसादंयश्चर्भुजीयात्तस्यदेवस्यादरम् ॥ ४३॥ कोटिजन्मभवेद्विप्रोवेदपात्रमहाधनी । मार्कडेयवटेकृष्णंद्वधास्नात्वामहोदधौ।। ४४॥इंद्रद्युमसरस्येवपुनर्जन्मनविद्यते । इमांगाथांशृणोद्योवैश्रट्टाभक्तिसमन्वितः॥४५यत्यु रीगमनेपुण्यफलंतच्छीघ्रमाणुयात् ॥ इतियज्ञांशवचनंश्रुत्वासह्मवतारकः॥ ४६॥ वैष्णवाश्चतथेत्युक्त्वातत्रैवान्तरधीयत । एतस्मिन्नत रेविप्रकालेनाप्रथितोवलिः ॥ ४७॥ मयदैत्यंसमाहूयवचनंप्रहृदुखितः ॥ सुकन्दरोम्लेच्छपतिसामद्वर्द्धनेरतः ॥ ४८॥ सहायंत स्यदैत्येन्द्रकुरुशीघ्रममाज्ञया ॥ इतिश्रुत्वावलेवाक्यंशतदैत्यसमन्वितः॥४९॥ कर्मभूम्यांमयप्राप्तकलविद्याविशारदः॥ म्लेच्छजातीन्न रान्दुष्टात्रेखागणितमुत्तमम् ॥ ५० ॥ एकविंशतिमध्यायंकलवेदमशिक्षयत् ॥ तदाकलाविताम्लेच्छाकलाविद्याविशारदः॥ ५१ ॥ यंत्राणकारयामासुःसप्तस्वेवपुरीषुच ॥ तद्धोयेगतालोकास्तेसम्लेच्छतांगताः॥५२॥ महत्कोलाहलंजातमार्याणांशोककारिणाम् । कृत्वाविलोमंतमंवैष्णवांस्तानकारयत् ॥ भात्रिशूलचिहुंचथेतरांताभवत् ॥ ६९ ॥ कंठेचतुलसीमालजिह्वारामम्र्याकृता। म्लेछास्तेंवैष्णवाश्चासत्रामानन्दप्रभावतः ॥ ५६ ॥ संयोगिनश्चतज्ञेयारामानन्दमतेस्थिताः ॥ आर्याश्वैष्णवामुख्याअयोध्यायांवभू विरे ॥ ५७॥ निम्वात्यिोगतोधीमान्सशिष्यःकांचिकांपुरीम्॥ म्लेच्छयंत्रैराजमार्गेस्थितंतत्रददर्शह ॥५८॥विलोमंस्वगुरोर्मत्रंकृत्वा| तत्रसचावसत् ॥ वंशपत्रसमारेखाललाटेकंठमालिका।॥५९॥ गोपीवल्लभमंत्रोहिमुखेतेषांरराजह ॥ तद्धयेगतालोकावैष्णवाश्वभूविरे ॥ ६०॥ म्लेच्छा:संयोगिनोज्ञेयाआर्यास्तन्मार्गेवैष्णवाः॥विष्णुस्वामीहरिद्वारेजगामस्वगणैधृतः॥६१॥ तत्रस्थितंमहायंत्रविलोमंतचकार

ह ॥ तद्धोयेगतालोकाआसन्सचवैष्णवाः॥६२॥ ऊध्र्वपुंडुद्विरखाभंतन्मध्येन्दुिरुत्तमः ॥ ललाटेचस्थितंतेषांकंठेतुलसिगोलकम्।

१॥६३॥ मुखेमाधवमंत्रश्वभूवहितदायकः ॥ मथुरायांसमायातोमध्वाचार्योहरिप्रियः ॥ ६४ ॥ राजमार्गेस्थितंयंत्रविलोमंसचकारह ॥ तद्धायेगतालोकावैष्णवास्तस्यपक्षगाः॥६५॥ करवीरपत्रसदृशंललाटेतिलकंशुभम्॥स्थितंनासार्द्धभागान्तेकंठेतुलसिमालिका॥६६॥ राधाकृष्णशुभंनाममुखेतेषांबभूवह ॥ शंकराचार्यएापिवमार्गपरायणः ॥ ६७ ॥ रामानुजाज्ञयाप्राप्तपुरींकाशींगणैर्युतः। कृत्वाविलोमंतचंशैवाश्चतद्धोऽभवन् ॥ ६८ ॥त्रिपुंटुंचस्थितंभालेकंठेरुद्राक्षमाटिका ॥ गदिमंत्रश्चमुखेतेषांतत्रबभूवह ॥६९॥ तोताद्यचसंप्राप्तस्तदारामानुजः सुखी॥ ऊर्धरेखाद्वयोर्मध्येसूक्ष्मरेखाचपीतका ॥ ७० ॥ ललाटेतुत्थाकैठमालातुलसिकाशुभा। उज्जयिन्यांचसंप्राप्तोवराहमिहरोगुणी॥७१ ॥ तद्यत्रनिष्फलंकृत्वानराञ्छैवाँश्चकारह ॥ चिताभस्मास्थितंभालेकंठेरुद्राक्षमालिका॥७२॥ शिवेतिमंगलंनामतेषांतत्रबभूवह ॥ कन्याकुब्जेस्वयंप्राप्तोवाणीभूषणएहि ॥ ७३ ॥ अचंद्राकृतिपुंरक्तचंदनमालिका ॥

प्र०प० अ०२: १२२ " दव्याश्चानमलनामतपतत्रभूव ॥७४॥ १न्वतारः प्रयागचगत्वातद्यत्रमुत्तमम् ॥ विलोमंकृतवॉस्तत्रतदधीयेगतानरा ७५ अद्वैपुंस्मृतंरकंसदुिचललाटके ॥ रक्तचंदनजामालाकंठेतेषांबभूवह ॥ } ७६ ॥ भट्टोजिः सगतोधीमानुत्पलारण्यमुत्तमम् ।। | त्रिपुंचतथारकंठेरुद्राक्षमालिका ॥ ७७ ॥विश्वनाथेतितन्मंत्रैतेषांतूत्रवभूवह ॥ रोपणचेष्टिकांप्राप्तस्तत्रंचैवनिष्फलम् ॥ ७८ ॥ कृत्वाजनेजनेतत्रब्रह्ममार्गदर्श ॥ जयदेवःस्वयंप्राप्तोद्वारकांविष्णुभक्तिमान् ॥ ७९ ॥ तयंत्रनिष्फलंयातंतदधोयेगतानराः ॥ रक्तरेखास्थिताभालेचैकाकंठेतुमालिका ॥८०॥ पद्माक्षामंत्रगोविन्दस्तत्रतषांबभूवह ॥ एवंतेवैष्णवाशैवाःाक्तिकाबहुधाऽभवन्॥८१ निर्गुणाःाक्तिकाज्ञेयाःसगुण वैष्णवस्मृताः॥ िनर्गुणान्गुणायेतुशैवाज्ञेयावृधैस्तदा॥८२॥ समाधिस्थायत्रिंशद्देवा:पुण्यावभूरेि॥ नित्यानन्दःशान्तिपुरेनदीहापत्तनेहरिः॥८३॥ कबीरोमागधंदेरैदासस्तुकलिंजरे। सधनोनैमिषारण्येसमाधिस्थोवभूवह ॥८४॥ अद्या पिसंस्थितोविप्रैवैष्णवानांगणोमहान् ॥ यज्ञभागमहावृद्धिःसंजातामेरुमूर्द्धनि ॥८५॥ इतितेकथितंविप्रयज्ञांशाचरितंशुभम् ॥ यच्छूत्वाच नराना महत्पुण्यमवाप्युः॥८६॥मयाद्यनिष्फलादैत्यापिार्थमुपागतः॥८७॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडाप पर्यायेकलियुगीयेतिहासमुचयेकृष्णचैतन्यचरित्रनामैकविंशोऽध्यायः॥२१॥४॥सूतउवाच॥इतिश्रुत्वावलिदैत्यदेवनविजयंमहत्। रोपणंनामदैत्येंद्रसमाहूयवचोऽब्रवीत् ॥ १ ॥ भुतस्तिमिरलिंगस्यसरुषोनामविश्रुतः ॥ त्वंहितत्रसमागम्यदैत्यकार्यमहत्कुरु ॥ २ ॥ इतिश्रुत्वासवैदैत्योटादविप्राप्तरोपणः ॥ नाशवेदमार्गस्थान्देहलीदेशामास्थितः ॥ ३ ॥ पंचवपैकृतंराज्यंतत्सुतोवावरोभवत् ॥ शिाद्ब्दंकृतंराज्यंहोमायुस्तत्सुतोऽभवत् ॥ ४ ॥ होमायुषामदान्धेनदेवताश्चनिराकृताः ॥ तेसुराः कृष्णचैतन्यंनदीहोपवनेस्थित म् ॥ ५ ॥ तुटुवुर्वहुधातत्रश्रुत्वाकुद्रोहरिश्स्वयम् ॥ स्वतेजसाचतद्राज्यंविन्नभूतंचकारह ॥६॥ तत्सैन्यजनितैलॉकैहोंमायुश्चनिराकृतः ॥ महाराष्ट्रस्तदातत्रशेपशाकसमास्थितः ॥ ७ ॥ देहलीनगरम्येम्लेच्छोराज्यंचकारह ॥ धर्मकार्यकृतंतेनतद्राज्यंपंचायनम् ॥८॥ ब्रह्मचारीमुकुंदश्वशंकराचार्यगोत्रजः ॥ प्रयागेचतपःकुर्वन्विशच्छिष्यैर्युतस्थितः ॥ ९॥ वावरेणचधूर्तेनम्लेच्छराजेनदेवताः ॥ अंतिासतद्वज्ञात्वाद्वैदेहंजुहाववै॥१०॥ तस्यशिष्यागतावान्छेच्छानहेतुना। गोदुग्धेचस्थितंरोमपीत्वासपयसामुनिः॥११॥ ०प०३ मुकुंदस्तस्यदोषेणम्लेच्छयोोवभूवह ॥होमायुषश्चकाश्मीरसंस्थितस्यैवपुत्रकः ॥ १२ ॥ जातमात्रेसुतेतस्मिन्गुवाचाशरीरिणी । अ०२२ अकस्माचवरोजातःपुत्रोऽयंसर्वभाग्यवान् ॥ १३ ॥ पैशाचेदारुणेमार्गेनभूतोनभविष्यति ॥ अतःोकबरोनामहोमायुस्तनयस्तव ॥

॥१४॥श्रीधरश्रीपशिंभुर्वरेण्यश्चमधुव्रती॥विमलोदेवान्सोमोवर्द्धनोवर्तकोरुचिः ॥१५॥ मांधातामानकारीचकेशवोमाधवोमधुः॥

देवापिसोमपाशूरोमदनोयस्यशिष्यकाः ॥१६॥ समुकुन्दोद्विजःश्रीमान्दैवात्वद्वेहमागतः॥ इत्याकाशवचश्रुत्वाहोमायुश्चप्रसन्नधीः॥

॥ १७॥ दौदाक्षुधार्तेभ्यप्रेम्णापुत्रमपालयत् ॥ शान्तनयेनातेदेहलीदेशमागतः ॥१८॥ शेषशाकंपराजित्यसचरानाभूव ।

अव्दंतेनकृतंराज्यंतपुत्रश्नृपोभवत् ॥१९॥ संप्राप्तऽकवरेराज्यंसप्तशिष्याश्चतप्रियः ॥ पूर्वजन्मनियेमुख्यास्तेप्राप्ताभूपतिप्रति॥२ ॥ केशवोगानसेनश्धवैजवाक्सतुमाधवः॥ म्लेच्छास्तेचस्मृतास्तत्रहरिदासोमधुस्तथा॥२१॥ मध्वाचार्यकुलेजातोवैष्णवःसर्वरागवित्॥पूर्व जन्मनिदेवापिसचवीरवलोऽभवत्॥२२॥ ब्राह्मणपश्चिमात्यवाग्देवीवरदर्पितः ॥ सोमपामानसिंहश्चगौतमान्वयसंभवः॥२३॥ सेना पतिश्चनृपतेरार्यभूशिरोमणेः ॥ मृश्चैवद्विजोजातोदक्षिणश्चैवपंडितः ॥ २४॥ विल्वमंगलएापिनामातनृपतेःसखा। नायिकाभेदनि पुणेोवेयानांसचपारगः ॥२५॥ मदनोब्राह्मणेोजातपौर्वात्यसक्नर्तकः। चंदनोनामविख्यातोरहक्रीडाविशारदः ॥२६॥ अन्यदे शेगताशिष्यास्तेषांपूर्वास्रयोदश ॥ अनपस्यसुतोगातःश्रीधरःायुवेदितः॥ २७॥ विख्यातस्तुलसीशर्मापुराणनिपुणकविः ॥ नारी शिक्षांसमादायराघवानन्दमागतः ॥२८॥शिष्योभूत्वास्थितःकाश्यांरामानन्दमतेस्थितः ॥ श्रीपतिःसवभूवान्धोमध्वाचार्यमतेस्थितः॥

॥२९॥ सूरदासइतिज्ञेयकृष्णलीलाकरःकविः॥ शंभुर्वेचंद्रभट्टस्यकुलेजातोरियः॥३०॥ रामानन्दमतेसंस्थोभक्तकीर्तिपरायणः॥

वरेण्यःोग्रभुझ्नामारामानंदमतेस्थितः॥३१॥ज्ञानध्यानपरोनित्यंभाषाछंदकरकविः॥मधुवतीसवैजातोकीलकोनामविश्रुतः॥३२॥||॥१२३॥ रामलीलाकरोधीमात्रामानन्दमतेस्थितः॥विमलश्चसवैजातःसनामैवविाकरः॥३३॥ स्थितः ॥ दे वाकेशोजातोवष्णुस्वामितेस्थितः॥३४॥ कवियिादरचनांकृत्वाप्रेतत्मृगतः । रामज्योस्नामयुग्रंथंकृत्वास्वर्गमुपाययौ।

॥३६॥ सोमोजातःसवैव्यासोनिम्बादित्यमतेस्थितः॥ रहन्क्रीडामयंग्रंथंकृत्वास्वर्गमुपाययौ॥३६॥वर्द्धनश्चसवैजातोनाम्राचरणदासकः॥

ज्ञानमालामयंकृत्वाग्रंथैरैदासपन्थाः ॥३७॥ वर्तकसचवैजातोरोपणस्यमृतेस्थितः । रत्नभानुरिितज्ञेयोभाषाकृतिचजैमिनेः॥३८॥ रुचेिश्वरोचनोजातोमध्वाचार्यमतस्थितः ॥ नानागानमयींलीलांकृत्वास्वर्गमुपाययौ ॥३९॥ मांधाताभूपतिर्नामकायस्थसवभूवह। मध्वाचार्योभागवतंचक्रेभाषामयंशुभम् ॥ ४० ॥ मानकारोनारिभावान्नारीदेहसुपागतः ॥ मीरानामेतिविख्याताभूपतेस्तनयाशभा ॥

॥ ४१ ॥ माशोभाचतनीयस्यागतिर्गजसमाकिल ॥ सामीराचबुधैःप्रोक्तामध्वाचार्यमतेस्थिता ॥ ४२ ॥ एवंतेकथितंविप्रभाषाग्रंथ

प्रकारणम् ॥ प्रबंधमंगलकरंकलिकालेभयंकरे ॥ ४३ ॥ सभूपोऽकवरोनामकृत्वाराज्यमकंटकम् ॥ शतानचशिष्यैश्वैकुंठभवनं ययौ ॥ ४४॥ सलोमातनयस्तस्यकृतंराज्यंपितुःसमम् ॥ खुर्दकस्तनयस्तस्यदशाब्दंचकृतंपदम् ॥ ४५ ॥ चत्वारस्तनयास्तस्यनव रंगोहिमध्यमः ॥ पितरंचतथाभ्रातृन्नित्वाराज्यमचीकरत् ॥ ४६ ॥ पूर्वजन्मनिदैत्योऽयमन्धकोनामविश्रुतः ॥ कर्मभूम्यांतदंशे नदैत्यराजाज्ञयाययौ ॥ ४७ ॥ तेनैवबहुधामूर्ती शिताश्चसमंततः॥ दृष्टादेवास्तदागत्यकृष्णचैतन्यमब्रुवन्।। ४८॥ भगवन्दैत्यरा

जांशःसजातश्चमहीपतिः ॥भ्रंशयित्वासुरान्वेदान्दैत्यपक्षविवर्द्धते ॥ ४९॥ इतिश्रुत्वासयज्ञांशोनदीहोपवनेस्थितः ॥ शशापतंदुरा

चारंयथावंशक्षयोभवेत् ॥ ५० ॥ राज्यमेकोनपंचाशत्कृतंतेनदुरात्मना ॥ सेवाजयोनामनृपोदेवपक्षविवर्द्धनः॥ ५१ ॥ महाराष्ट्रद्वि जस्तस्ययुद्धविद्याविशारदः ॥ हत्वातंचदुराचारंतत्पुत्रायचतत्पदम् ॥ ५२ । दत्वायौदाक्षिणात्येदेशेद्वविवर्द्धनः ॥ आलोमाना मतनयःपंचाब्दंतत्पदंकृतम् ॥ ५३ ॥ तत्पश्चान्मरणंप्राप्तोविद्रधेनरुजामुने ॥ विक्रमस्यगतेराज्येसप्तत्युत्तरकंज्ञातम् ॥ ५४ ॥ ज्ञेयं सप्तदशंविप्रयदालोमामृतिगतः ॥ तालनस्यकुलेजातोम्लेच्छ:फलरुषोवली ॥ ५५ ॥ मुकलस्यकुलंहत्वास्वयंराज्यंचकारह ॥ दशा ब्दंचकृतंराज्यतेनभूपेनभूतले ॥५६॥ शत्रुभिर्मरणंप्राप्तोदैत्यलोकमुपागमत् ॥ महामदस्तत्तनयोविंशत्यब्दंकृतंपदम् ॥५७॥ तद्रष्ट्रः नादरोनामदैत्योंदेशाउपागमत् ॥ हत्वार्याश्चसुरक्षित्वादेशंखुरजमाययौ ॥ ५८ ॥ महामत्स्यहिमदस्यतनयस्तत्पितुपदम् ॥ गृही प्र०प० त्वापंचवर्षान्तंसचराज्यंचकारह ॥५९॥ महाराष्ट्रतोदुष्टस्तालनान्वयसंभवः ॥ देहलीनगरेराज्यंदशाब्दंमाधवेनवै ॥ ६० ॥ कृतं तत्रताम्लेच्छआलेोमाराज्यमाप्तवान् ॥ तद्राष्ट्रवहवोजाताराजानोनिजदेशजाः ॥ ६१ ॥ ग्रामपावहवोभूपादेशेदेशेवभूविरे म| {ण्डलीकपदंतत्राक्षयंजातंमहीतले ॥६२॥ त्रिंशदब्दमतोजातंग्रामेग्रामेनृपेनृपे ॥ तदातुसकलादेवाःकृष्णचैतन्यमाययुः ॥ ६३य । ज्ञांशश्चहरिं साक्षाज्ज्ञात्वादुःखंमहीतले। मुहूर्तध्यानमागम्यदेवान्वचनमब्रवीत् ॥६४॥ पुरातुराघवोधीमावित्वारावणराक्षसम् ॥ कपी| नुजीवयामाससुधवर्षेस्समंततः ॥६५॥ विकटवृजिलेोजालेवरलीनोििहलः ॥ जवस्सुमाश्चतथानामातेक्षुद्रवानराः ॥६॥ रामचंद्ववचःप्राहुर्देहिनोवांछितंप्रभो ॥ रामोदाशरथिश्रीमाञ्ज्ञात्वातेषांमनोरथम् ॥६७॥ देवाङ्गनोद्रवाकन्यारावणालोकरावणात् ॥ दत्वातेभ्योहीस्साक्षाद्वचनंप्राहर्षितः ॥६८॥ भवन्नामाचयेद्वीपाजालंधरविनिर्मिताः ॥ तेषुराज्ञोभविष्यंतिभवन्तोहितकारिणः॥६९॥ गुत्तमम् ॥ इतिश्रुत्वानित्वाद्वीपेषुप्रययुर्मुदा ॥७१॥ विकटन्वयसंभूतागुरुण्डवानराननाः ॥ वाणिज्यार्थमिहायातागोरुण्डाबौद्ध पन्थिनः॥७२॥ ईशापुत्रमतेसंस्थास्तेषांट्टद्यमुत्तमम् ॥ सत्यन्तंकामजितमक्रोधंसूर्यतत्परम् ॥७३॥ यूयंतत्रोष्यकार्यचनृणांकुरुत मचिरम् ॥ इतिश्रुत्वातुतेदेवा कुर्युरार्चिकमादरात् ॥७४॥ नगण्यकलिकातायांस्थापयामासुरुद्यताः ॥विकटेपश्चिमेद्वीपेतत्पत्नीविक टावती ॥५॥ अष्टकौशलमार्गेणराज्यमत्रचकारह ॥ तत्पतिस्तुपुलोमार्चःकलिकातांपुरींस्थितः॥७६॥ विकूमस्यणतेराज्येशतम ुष्टाशंकले ॥ चत्वारिंशतथाब्दंचतदाराजाभूवह ॥७७॥ तदन्वयेसप्तनृपागुरुण्डाश्वभूविरे॥ चतुष्षष्टिमितंवर्षराज्यंकृत्वालयंगताः ४॥७८॥ गुरुण्डंचाष्टमेभूपेणापेन्यायेनशासति ॥ कलिपक्षोलिदैत्योमुरनाममहासुरम् ॥७९॥ आरुह्यप्रेषयामासदेवदेशेमहोत्तमे ॥||॥१२१ समुरोवर्डिलंभूवशीकृत्यटदिस्थितः ॥८०॥ आर्यधर्मविनाशायतस्यबुदिंचकारह ॥ मूर्तिसंस्थास्तदादेवागत्वायज्ञांशयोगिनम्॥८१॥ नमस्कृत्याधुवन्सर्वेयथाप्राप्तोमुरोऽसुरः॥ ज्ञात्वाशापकृष्णांशोगुरुण्डन्ौद्रपिन्थनः॥८२॥ क्षयास्यतेिसर्वेयेसुरस्यांगताः ॥ इत्युक्तवचनेतस्मिन्गुरुण्डःकालनोदिताः॥८३॥ स्वसैन्यैश्चक्ष्यंजग्मुर्वर्षमात्रान्तरेखलाः ॥ सर्वोत्रंशत्सहस्राश्चप्रययुर्यममंदिरे॥८४॥ वाग्दंडैस्सचभूपालोवार्डिलोनाशमाप्तवान् । गुरुण्डोनवमप्राप्तोभेकलोनामवीर्यवान्॥८५॥न्यायेनकृतात्राज्यंद्वादशाब्दंप्रयत्नतः ॥ आर्यदेशेचतद्राज्यंवभूवन्यायशासति॥८६॥ लार्डलोनामविख्यातोगुरुण्डोदामोहितः ॥ द्वात्रिंशाब्दंचतद्राज्यंकृतंतेनैवधार्मणा ॥८७॥ १०४ौ॥िवीप५६ लक्षाश्वसंप्राप्तादेहल्यांौद्धथिनः॥८९॥ आर्जिकोनामवैराजातेषांतत्रबभूवह ॥ तस्यपुत्रदेवकणोगंगोत्रगिरिमूर्छनि ॥ ९० ॥ द्वाद४ शाब्दंतपोघोरंतपेराज्यविवृद्धये ॥ तदाभूगवतीगंगातपसातस्यधीमतः॥९१॥ स्वरूपंस्वेच्छयाप्राप्यब्रह्मलोकंजगामह। कुबेरश्चता गत्यद्दत्वातस्मैमहत्पदम् ॥ ९२ ॥ आर्याणांमण्डलीकंचतत्रैवान्तरधीयत ॥ मण्डलीकोदेवकणोंवभूवजनपालकः ॥ ९३ ॥ पष्टयब्दं मौनःपन्नगारिरितिश्रुतः ॥ ९५ ॥ चत्वारिंशाचवर्षाणिराज्यंकृत्वाप्रयत्नतः ॥ स्वर्गलोकंगतोराजापन्नगैर्मरणंगतः ॥९६॥ एवंचमौनजा तीयैकृतंराज्यंमहीतले ॥९७॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासमुचयेणुरुण्डमौनरा । सूतउवाच। वैकमेराज्यविगतेचतुष्षष्टयुत्तरंमुने ॥ द्वाविंशद्व्दशतकंभूतनन्दिस्तदानृपः । १ ॥ कुबेरयक्षकान्मौनान्धनधान्यसमन्वितान् ॥ सार्द्धलक्षान्कलैपेॉरौर्जत्वातान्युद्धकारिणः ॥२॥ किल्किलायांस्वयंराज्यंनागवंशै। श्वकारह ॥ आगेय्यांदिशिविख्यातापुण्डरीकेणनिर्मिता।॥३॥ पुरीकिलकिलानामतत्रराजावभूवह ॥ पुण्डरीकाद्योनागास्तस्मिन्नाज्यं नि॥ शक्राज्ञयाकुबेरस्तुशूकधान्यंसमंततः ॥६॥ यक्षेपडंशानादायदेवेभ्यप्रदीप्रभुः ॥ णिस्वर्णादिवस्तूनिमौनराज्येषुयानि ॥७॥ } } जांपुरस्कृत्यतिरस्कृत्यसुरान्भुवि॥९॥चकारराज्यंशिाब्दंयशोनन्स्तितोऽनुजः ॥ भ्रात्रासनंस्वयंप्राप्तोनागपूजापरायणः ॥ १० ॥ पंचशितिवर्षाणिसचराज्यमचीकरत् ॥ ततस्तत्नयोराजासूवश्ववीरकः ॥ ११ ॥ एकादशाब्दंतद्राज्यंकर्मभूम्यांप्रकीर्तितम् । कदाचित्सपवाहीकेसेनयासाईमागतः॥१२॥ तत्रतैरभवद्युद्वैपैशाचैम्च्छ दारुणे मासमात्रान्तरेम्लेच्छालक्षसंख्यामृगिताः ॥१३॥ तथापाष्टसहस्राश्वनागभक्तालयगताः ॥ बादलोनामतद्राजारोमजस्थोमहाबलः ॥ १४ ॥ यशोनन्दिनमाहूयद्दौजालमतसुताम् ॥ गृहीत्वाम्लेच्छराजस्यसुतगेिहमुपागतः॥१५॥ गर्भजातस्ततस्तस्यांवभूवतनयोवली। बाहीकोनामविख्यातोनागपूजनतुपरः॥१६॥ तदन्वयेनृपाजाावाहकाश्चत्रयोदश ॥ चतुश्शातानिवर्षाणिकृत्वाराज्यंमृतिगताः ॥१७॥ अयोमुचवाहीकेराज्यमत्रैशासति ॥ तदपितृगणास्सर्वेकृष्णचैतन्यमाययुः ॥ १८॥ नवोचुर्वचनंतनुभगवश्धृणुमेवचः ॥ वयंपितृगणाभूपैर्नागवंश्यैनिराकृताः ॥ १९॥ श्राद्धतर्पणकर्माणितैर्वयंवतिास्सदा ॥ पितृवृद्धात्सोमवृद्विस्तोदेवाश्चवर्छनाः॥२०॥देववृद्धाछोकवृद्धिस्तस्माद्वाप्रजापा तिः । ब्रह्मवृद्धात्परंहर्षगेहेगेहेजनेजने ॥२१॥ अतोऽस्मान्नक्षभगवन्प्रजापहिसनातनीः ॥ इतिश्रुत्वावचस्तेषांयज्ञांशोभगवान्हरिः ॥२२॥ पूष्यमित्रंधर्मपरमार्यवंशविवर्द्धनम्।। २३॥जातमात्रसवैवालोड्याईयोभवत् । अयोनयोंनिभूतांस्तानयोमुखपुरस्सरान्॥२४॥ जित्वादेशान्निराकृत्यस्वयंराज्यंगृहीतवान् । यथाशिवांशतोजातविक्रमोनामभूपतिः॥ २५॥शकागंधर्वपक्षीयात्वािपूज्योवभूव ॥ नागपक्षांस्तथाभूपान्गोल्कास्यान्भूयंकरान् ॥२६॥पुष्यमित्रस्ताजित्वासर्वपूज्योऽभवत्रुवि।सप्तविंशच्छतंवषद्विसप्तत्युत्तरंतथा ॥ ॥ २७॥ राज्यविक्रमतोजातंसमाप्तिमगमत्तदा ॥ पुष्यमित्रेराज्यपदंप्राप्तसमभवत्तदा॥२८ ॥३शतवर्षराज्यपदैतनधर्मात्मनाधृतम् ॥ अयोध्यामथुरामायाकाशीकांचीह्मवन्तिका।॥२९॥ पुरीद्वारावतीतेनराज्ञाचपुनरुदूताः॥ कुरुसूकरपद्मानिक्षेत्राणिविविधानेिच ॥३०॥ नैमिषोत्पलवृन्दानांवनक्षेत्राणिभूतले ॥ नानातीर्थानितेनैवस्थापितानसमन्ततः ॥ ३१ ॥ तदाकलिसगंधर्वोदेवतापितृदूषकः ॥ ब्राह्मणंपुरास्थायपुष्यमित्रमुपागमत् ॥ ३२॥ नृत्वोवाचप्रियंवाक्पृणुभूपद्यापर ॥ आर्यदेशेपितृगणापूजाश्राद्धतर्पणैः॥ ३३ ॥ अज्ञानमितिज्ज्ञेयंभुवियत्पितृपूजनम् ॥ मृतायेतुनराभूमौपूर्वकर्मवशानुगाः ॥ ३४ ॥ भवन्तिदेहवन्तस्तेचतुराशीतिलक्षधा ॥ छदानामयदेवेनपितृपूजाविनिर्मता ॥ ३५ ॥ वृथाश्रमंवृथाकर्मनृणांचपितृपूजनम् ॥ इतिश्रुत्वावचोषोरांविहस्याहमहीपतिः ॥ ३६॥ भवान्मूखमहामूढोनजानीषेपरंफलम् ॥ भुवलॉकेनयेदृष्टाशून्यभूताश्चभास्वराः ॥ ३७ ॥ येतुतेंवैपितृगणापिंडरूपविमानगाः॥ सत्पुत्रैश्चविधानेनपिंडदानंचयत्कृतम् ॥ ३८॥ तद्विमानंनभोजातंसर्वानन्दप्रदायकम्॥अब्दमात्रस्थितिस्तेषांपिंडपायसरूपिणाम्॥३९॥ गीताष्टादशाकाध्यायै:सप्तशत्याश्चरित्रकैः॥ पावितंयतुवैपिंडंत्रिशताब्दंचतत्स्थितिः ॥ ४० ॥श्राद्वतर्पणहीनायेदृश्यंतेमानवाभुवि ॥ तेसवेंनारकाज्ञेयाःकुलमेकोत्तरंशतम् ॥ ४१॥ श्राद्रकर्ममहान्धर्मश्राटोऽयंसर्वकारणम्॥ इतिश्रुत्वासगंधर्वकलीराजोऽत्रदेहिनाम्॥४२॥ नत्वोवाचनृपश्रेष्टप्रसन्नवदनहिसः ॥ सखाभवमाशुत्वंतवाहंकिंकरः ॥ ४३ ॥ कलिमित्रोपुष्यमित्रोभवान्भुविभवेत्सदा ॥ यथाविक्रमराजस्यवैतालस्यचवैसखा ॥ ४४ ॥ सर्वकार्यकरोऽहँवैतथातवनसंशयः ॥ इत्युक्त्वाचनृपंधरंसमादायसवैकलिः ॥ ४६ ॥ सप्तद्वीपांस्तथाखंडान्नभोमार्गाननेकशः ॥ स्वपृष्ठस्थायराज्ञेचदर्शयामासवीर्यवान् ॥ ४६ ॥ आर्यधर्मकलौस्थाप्यनष्टभूतंसवैनृपः ॥ त्यक्त्वाप्राणांश्चयज्ञांशेतेजस्तस्यसमागमत् ॥ ४७॥ आंध्रदेशोद्भोराजासुगदीनामवीर्यवान् ॥विनाभूपंचतंदेशंदृष्टाराज्यमचीकरत् ॥ /॥ ४८॥विंशद्व्दंपदंतेनकर्मभूम्यांचसत्कृतम् ॥ तदन्वयषष्टिनृपावभूवुडुपान्थनः ॥ ४९ ॥पुष्यामत्रगतराज्येदशोत्तरशतत्रयम् ॥ तस्मिन्कालेलयंजग्मुश्चांध्रदेशनिवासिनः ॥ ५० ॥ शताब्दंतोभूमिर्विनाराज्ञाबभूवह ॥ तदाक्षुद्रानरालुब्धालुठिताश्चौरदारुणैः । ॥ ५१ ॥ दारिद्रमगमन्घोरांविनास्वर्णचभूरभूत् ॥ पुनर्देवश्चभगवान्प्रार्थितस्तानुवाचह् ॥५२॥ देशेकौशालकेजातःसृय्यशाचमहीपतिः। राक्षसारिरितिख्यातोदेवमार्गपरायणः ॥ ५३॥ ममाज्ञयासवैराजाभविष्यतिमहीतले ॥इत्युक्त्वान्तर्दधौविष्णुर्देवलोकानुपागमत् ॥५४॥ राक्षसारिमयोध्यायांस्थापयामासुरेवतम् ॥ आंध्रराष्ट्रचयद्रव्यराक्षसैश्चसमाहृतम् ॥ ५ ॥ तद्रव्यंराक्षसाञ्जित्वाग्रामेग्रामेचकारसः ॥१ } पु०||तारधातोरष्टमौल्यंसुवर्णभुवितत्कृतम् ॥६॥ आरधातोःातंमौल्यंराजतंतेनवैकृतम् ॥ ताम्रधातोपंचमौल्यमारधातुश्चतत्कृतम्॥५७॥ नागधातोःपंचमी

  • " शताब्दंमहीभुक्त्वार्यलोकमुपाययौ ॥ ५९ ॥ तदन्वयेषष्टिनृपाजातावेदपरायणाः॥ पुष्यमित्रगतेराज्येचाब्देसप्तशतेगते ॥६०॥

कौशलान्वयसंभूताभूपःस्वर्गसुपाययुः ॥ शताब्दंतोभूमिर्मण्डलीकंनृपंविना ॥ ६१ ॥ क्षुद्रभूपाँचवुभुजेंदेशेदेशेचभार्गव ॥ ततोंवैदरदेशीयोनाम्नाभूपविशारदः ॥ ६२ ॥ आर्यदेशमुपागम्यलक्षसैन्यसमन्वितः॥ क्षुद्रभूपान्वशीकृत्यमंडलीकोबभूवह ॥ ६३॥ नानाकलैश्चकर्माणिविचित्रणिमहीतले ॥ ग्रामेग्रामेनराश्चकुर्वर्णसंकरकारकाः ॥ ६४ ॥ ब्रह्मक्षत्रमयोवणोनाममात्रेणदृश्यते ॥ वैश्यप्रायानराआर्याःशूद्रायाश्चकारिणः ॥ ६५ ॥ तद्राष्ट्रमनुजाश्चासन्नाममात्रसुरार्चकाः ॥ षष्टिवर्षपदतेनकर्मभूम्यांचसत्कृतम् ॥६॥ ततोतृपामहप्रािप्तापट्टाख्यास्तुतदन्वयः । पुष्यिमत्रगतेराष्ट्रातषोडशसम्मते ॥ ६७॥ वैदूरानिधनंजग्मुश्कलिकालेभयानके ॥ चतुश्शतानिवर्षाणिक्षुद्ररूपाचभूरभृत् ॥ ६८॥ तत्पश्चात्रैषधेराष्ट्रकालमालीनृपोऽभवत् ॥ क्षुद्भूपान्वशीकृत्यस्वयंराजावभूव ॥६९॥ यमाज्ञयाभुवित्वष्ट्रनगरीयमुनातटे॥ निर्मितायोजनायामाकालमालेतविश्रुता ॥ ७० ॥ तत्रार्यदेशभूपानांपूज्योराजासचाभवत् । देवापिस्तरस्कृत्यप्रेतपूजांजनेजने ॥ ७१ ॥ कालभालीचकृतवान्देशानैषधसंस्थितः ॥ द्वात्रिंशद्वर्पराज्यंतद्वभूवजनपडिनम् ॥७२ ॥ तदन्वयेषष्टिनृपाभूवुप्रेतपूजकाः ॥ शताब्दान्तमभूद्राज्यंतेपानैषधदेशिनाम् ॥ ७३ ॥ सहस्राब्दंतुतत्पश्चात्क्षुद्रभूपामहीभूत् ॥ सुरार्चनवेदमार्गश्रुतमात्रंचदृश्यते ॥७४॥ पुष्यमित्रगतेराज्येचैकत्रिंशच्छतेकले ॥ द्वात्रिंशदुत्तरेचैवतदादेवाश्चदुःखिताः ॥ ७५ ॥ कृष्णचैतन्यमागम्यनत्वोचुर्वचनंप्रियम्। भगवन्कलिकालेऽद्यवर्णाश्चत्वारिभूतले ॥७६॥ भ्रष्टाचाराप्रेतमयाःाताब्दग्रजीविनः ॥ देवान्पितृतिरस्कृत्यपिशाचान्यूजयन्ति ॥७॥ ग्रामेग्रामेचकुझानपूजितानिरैर्भुवि॥ दृश्यन्तेऽस्माभिरचैवदुखिताश्चनराभृशम् ॥७८॥भूतप्रेतपिशाचाश्चडकिनीशाकिनीगणः॥ वपूजाभिर्मदांधाश्चनद्यन्तिमुरापितृन् ॥७९॥ अतोस्मान्दुर्बलविद्विसवला ०प न्भूतनायकान् ॥ कृपयापानिःस्वामिच्छरणागतवत्सल ॥ ८० ॥ इतिश्रुत्वासयज्ञांशोनदीहोपवनेस्थितः ॥ नम्रभूतान्सुरान्प्राहमागधेतुः महीपतिः ॥ ८१ ॥ पुरंजयोब्रह्मपरस्तस्यपत्नीपुरंजनी ॥ मदाज्ञयातयोःपुत्रोभविष्यतिमहावलः॥८२॥ विश्वस्फूर्जिरितिख्यातोब्रह्ममा र्गपरोगुणी। इत्युक्तवचनेतस्मिन्गर्भधत्तेपुरंजनी।॥८३॥ दशामासान्तरेजातविश्वस्फूर्जिर्महाबलः ॥ जातमात्रेसुतेतस्मिन्वागुवाचाश रीरिणी ॥८४॥ पुष्यमित्रोयथाचासीद्वर्णधर्मप्रवर्तकः ॥ तथायंवालकोजातोब्रह्ममार्गपरोवली ॥८५॥ करिष्यतिपरोवर्णान्कलिंद्यदु मद्रकान् ॥ प्रजाश्चब्रह्मभूयिष्ठास्थापयिष्यतिदुर्मतीः॥८६॥वीर्यवान्क्षत्रमुत्साद्यपद्मवत्या:सवैपुरम् ॥ इत्याकाशवचःश्रुत्वासनृपस्तुषु रंजयः॥८७॥ दूौदानंक्षुधार्तेभ्योऽतििथभ्यस्सपरिच्छदः॥ अष्टौवर्षसहस्राणिचाष्टवर्षशतानिच ॥८॥ कर्मभूम्यांकूलौप्रापेव्यती तानितदामुने । विश्वस्फूर्जिपश्चासीन्महाबुद्धोमहावलः ॥८९॥ क्षुद्भूपान्वशीकृत्यसर्ववर्णान्नरांस्तदा ॥ स्थापयामासवैब्राह्येवणेब्रह्म परायणे।। ९० ॥ क्षत्रविद्रच्छूद्रकावर्णापिशाचावर्णसंकराः॥ गुरुण्डाद्यास्तथाम्लेच्छब्राह्मणास्तेवभूर्विरे ॥९१॥ संध्यातर्पणदेवानां पूजादिविविधाक्रियः ॥ चकुस्तेवेदविधिनातुल्यभोजनशीलिनः ॥९२॥ षष्टिवर्षकृतंराज्यंतेनसम्यकृतामुने ॥ तदन्वयेनृपाश्चासन्स हस्राभुििवश्रुताः॥९३॥ अयुताब्दान्तरेजाताब्रह्ममार्गपरायणाः॥ तैश्चदत्तानिभागानियज्ञमध्येविधानतः॥९४॥ दैत्येभ्यश्वसुरेभ्य श्रतुल्यरूपाणेिचागमन् ॥विस्मिताश्वसुरास्सर्वयज्ञांशंशरणंययुः ॥ ९५ ॥ तदुकंकारणंज्ञात्वाशक्रपुत्रउवाचतान् ॥ वेदोनारायण:साक्षा द्विवेकीहंसरूपवान् ॥९६॥ नृणांचगुणभेदेनवर्णभेदंचकारह ॥ सहुणोब्राह्मणेोवर्णक्षत्रियस्तुरजोगुणः ॥ ९७ ॥ तमोगुणस्तथावैश्यो| र्णाकायस्थएसः॥९९॥भूतप्रेतपिशाचाद्याःकायस्थैस्तर्पितास्सदा॥ब्रह्मवर्णेतुवर्णाश्चस्थिताश्चत्वारिसांप्रतम् ॥१००॥ब्रह्मशंकरवर्णोऽयं, तेभ्यःपूहिदानवाः॥ अर्द्धतृप्ताभविष्यन्तितत्पश्चात्स्वर्गवासिनः ॥ १०१ ॥ अतोऽहंचकलौघोरेयुष्मदर्थेमहीतले ॥ सौराष्ट्रनृपतेर्गेहंस्वां शाद्यास्यामभोऽसुराः॥१०२॥ इत्युक्त्वासचयज्ञांशःोमनाथःकलैकया। नाम्रावभूतद्वेहेसौराष्ट्रनगरीस्थितः ॥ १०३ ॥जित्वाभूपा तंराज्यंतेनदेवप्रसादतः ॥ १०५ ॥ तस्यराज्यमयंसंवद्भवलोकविश्रुतम्। तदन्वयेसाईशातंभूपाश्चासन्सुप्रियाः ॥१०६॥ अयुताब्द न्तरेकिंचिदपेिकेचसुखप्रदाः। कर्मभूम्यांकौशाहायनाअयुतत्रयम्॥१०७ व्यतीतंचतोदत्यादुखितालिमत्रुवन्॥पुरास्मभिः। शताब्दंचतपसावैमहेश्वरः॥१०८॥ तुष्टीकृतस्तदास्मभ्यंभवन्दत्तोहितेन ॥ अर्धभागंवत्रमयमर्धभागंचकोमलम् ॥१०९॥तवांगसुंदरं देवकलेऽस्मान्नक्षदुखितान् ॥इतिश्रुत्वाचसकलिर्दैत्यपक्षविवर्द्धनः ॥१०॥स्वांशानन्मक्लैप्राप्यगुर्जरेंदेशादारुणे॥आभीरीसिंहिकाना महिमांसाशनाखला॥११॥ तस्यायोनौसमागम्यराहुर्नामसचाभवत् ॥ यथाराहुर्नभोमार्गेदारुणोहिविधुतुदः॥१२॥ तथाराहुकलर {# क्त्वामूर्तीसमंततः ॥१४॥ महेंद्रशरणंजामुःसुमेरुगिरिमूर्द्धनेि ॥ तदर्थेभगवाश्छक्रस्तुष्टावजगदम्बिकाम् ॥१५॥ कन्यामृतमयाद् युगे॥१२॥दृश्यन्तेनचमर्यादाकलिकालेतद्वये। िद्वजशेषासहाश्चथुनरबुदमूर्द्धनि ॥१२१॥ द्वादशाब्दप्रयत्नेनदेवानाराधितुंक्ष त्कृतम्॥तदन्वयेसार्द्धशतंनृपाश्चासंस्तदामुने ॥ १२९ ॥ अयुताब्दान्तरेखीराम्लेच्छमित्राश्वसंकराः॥ म्लेच्छकन्योद्वहाघोरानाममात्रा य्र्यमार्गगाः॥१ अ० ॥१२ स्थामहाबलाः ॥ मण्डलीकपदातैश्चमुक्तमार्येसमन्ततः ॥ १२८ ॥ चत्वारिंशत्सहस्राणिवषाणिजगतीतले ॥ म्लेच्छभूपाश्चशतशो बभूवुःस्वल्पजीविनः ॥ १२९ ॥ पंचविंशत्सहस्राणितेषांसंख्याचभूभुजाम् ॥ येतुपुण्यामहीपालापूर्वजन्मतपोद्भवाः ॥ १३० ॥ तेषांलीलाचमुनिभिःपुराणेषुष्कूीर्तिताः ॥ नान्संवत्कराःसर्वेपैशाचाधूर्मदूषकाः ॥ १३ ॥ नृत्यब्दसहस्राणिविनीतानिकूलौ| युगे ॥ जाताम्लेच्छमयीभूमिरलक्ष्मीस्तुजनेजने ॥ १३२ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगाखण्डापरपर्यायेक लियुगीयेतिहासमुचयेत्रयोविंशोऽध्यायः ॥ २३ ॥ ॥ ४ ॥ ॥ सूतउवाच ॥ ॥ ततस्तेसकलादैत्याःकूलिनाचपुरस्कृता ॥ कृत्वाचजलयानानिहरिखंडमुपाययु ॥ १ ॥ मनुजाहीरडचदेवतुल्यूमहावलाः ॥ अयुध्यंस्तान्महाशूखैरयुताब्दूपजीविनः । ॥ २ ॥ दशवर्षान्तरेसर्वेमायायुद्धेःपराजिताः ॥ महेन्द्रंशरणंजग्मुर्हरिखंडनिवासिनः ॥ ३॥ तदातुभगवाञ्छक्रोविश्वकर्माणमब्रवीत्। ॥ भ्रमिश्वनामयंत्रोऽयंसंस्थितःसप्तसिंधुषु ॥ ४ ॥ त्वयांविरचितस्तातत्प्रभावान्नराभुवि ॥ अन्यखडेनगच्छंतिसचयंत्रस्तुमायिना ॥५॥ मयेनभ्रंशितोभ्रात्राम्लेच्छैःसासूमन्ततः ॥ सप्तद्वीपेषुयास्यंतिमनुजाम्मवैरिणः ॥ ६ ॥ अतोन:पाह्निमय्र्यादांभूमध्येभवताकृताम् ॥ इतिश्रुत्वविश्वकर्मादिव्ययंत्रमचीकरत् ॥७॥ तेनयंत्रप्रभावेनभ्रमितास्तेवभूविरे ॥ भ्रमेियंत्रान्महावायुज्जतोम्लेच्छविनाशकः ॥ ८ ॥ तद्वायोरभवत्युट्रोवात्योवात्यासमुद्भवः ॥ दैत्यक्षंॉश्चपैशाचात्विाज्ञानूमयोवली।॥९॥ ब्राह्मणाक्षत्रियावैश्यात्रिवर्णास्तेनसत्कृत्। ॥ ११। वायुपक्षात्रिवर्णव्याघोडाब्दसहस्रके । वायोर्जातःस्वयंब्रह्मावायोर्जातःसवैहरिः॥ १२॥ वायोजूतोमहादेवसवैवायुमयंज गत् ॥ विनावायुमृताःसर्वेवायुनाभुविजीविनः॥१३॥इतिमत्वातुतेलोकावार्युचसमतर्पयन् ॥ पुनस्तदाकलिधरोदैत्यराजंवर्लिप्रभुम्। ॥ १४| नत्वानिवेदयामासदुःखितोभूत्तदावलिः। वामनातिक्रमागम्यकििमत्रेणसंयुतः॥१५॥ नत्वोवाचसवैराजादेवदेवंजनार्दनम् ॥ त्वयाकलिकृतोमहप्रसन्नेनसुरोत्तम ॥ १६॥ वात्यैजैिःकर्मभूमेःसकलिस्तुनिराकृतः ॥ एकपादोव्यतीतोऽयंकिंचिदूनकलेऽप्रभोः॥१७॥ मयासम्यक्तुवैभुक्ताभूमिर्देवेन्द्रमायया ॥ सहस्राब्दंकलौशाप्तमयाभुक्तमहीतलम् ॥ १८॥ ततःसार्द्धसहस्राब्ददेवैर्मुक्तंसुरस्थलम् ॥ ततः। पु०||पंचशतंवर्षकिंचिदधिकमेवच॥१९॥ मयाभुक्ताकर्मभूमिसर्वलोकस्यकारणात् ॥ ततःाद्वैसहस्राब्देवैर्मुक्तयमुत्तमा ॥२०॥ ततःप्र०प सार्द्धसहस्राब्दीकंचिदूनंमयाधृता ॥ सात्रिंशत्सहस्राब्दैर्दैत्यैस्तथामी ॥ २१ ॥ भुक्ताद्वैत्यैपुनर्देवैस्तथार्देवैश्वदानवैः॥२२॥ त्वयाद्त्तोहिमेदेवकलिकलिविनाशन ॥ नाधिकारंकृतंनाथसत्यंसत्यप्रियक्षम ॥२३॥ इतिश्रुत्वावलेर्वाक्यंभगवान्वामनोहरिः ॥ स्वां ' शन्महीतलेणादैित्यपक्षविवर्द्धनः ॥ २४ ॥ कामार्मातविोयमुनातटसंस्थितः॥ इतुिष्टावमनाद्वादशूब्दप्रयत्नतः॥ २९ ॥ तदातुवामनःश्रीमान्वचःप्राहद्विजोत्तमम् ॥ वरंबूहिद्विजश्रेष्ठयतेमनसिसंस्थितम् ॥ २६ ॥ इतिश्रुत्वाकामशर्मातुष्टावक्ष्ण यागिरा। कामशामवाच ॥ नमोदेवायमहतेसर्वपूज्यायतेनमः॥२७॥ धर्मप्रियायधर्मायदेवदैत्यकरायच ॥ दैवाधीननृणांभकर्मकनमोनमः ॥ ॥२८॥ दैवाधीनाश्तेदेवादैोलंघाश्चदानवा ॥ तेषांभर्ताक्रमाद्धर्तातस्मैदेवायतेनमः॥२९॥पुत्रोभवहरेस्वामिन्सफलंवांछितंकुरु ॥ ३१ ॥ भोगसिंहकेलिसिंहोदेवपोंदैत्योहार ॥ जित्वावात्योद्भवान्भूपान्कल्पक्षेत्रमुपस्थितः ॥ ३२ ॥ रहक्रीडावती | नामनगरीमयनिर्मिता। तत्रोष्यबलवंतौौदधतुश्चकलेर्धरम् ॥ ३३ ॥ पत्नीयंसर्वधर्माणांसारभूतासनातनी ॥ पतिव्रतायांयेजातान राआर्यासुरप्रियाः॥३४॥ दूषितायांनराजातास्तेसवेंवर्णसंकराः ॥ इतिसंचिंत्यभगवान्कृत्वाकाममयंवपुः ॥३५॥ दिनेदिनेसहस्राणि कलौयुगे॥३७॥पूर्वजातांत्रिवर्णीश्वभक्षयित्वदिनेदिने ॥ कर्मभूम्यांववृधेिरेपक्षिणश्चयथाट्टमे ॥३८॥ उभयाब्दसहस्रांतेतैरन्नापूर्व मानवाः॥ तदाकलेश्वचरणोद्वितीयोभुविचागमत् ॥३९॥ सांप्रतंवर्ततेवार्ताकिन्नराणांचभूतले। द्विकिष्कुमात्राश्चनराशार्द्धदैत्यमयाः||१. स्मृताः॥ ४० ॥ यथाखगाःकर्महीनाश्चत्वारिंशाब्दजीविमः ॥ भूमिगाश्चतथार्तवैभेदंतेषेषुनेवभोः॥ ४१॥ दृश्यंतेचावयुष्माभिर्भूतले किन्नरानराः॥ द्वितीयचरणान्तेचभविष्यंत्येवमेवहि॥ ४२॥नविाहोनभूपश्चनोद्यमोनहिकर्मकृत् ॥ भविाचतातेषांद्वितीयचरण न्तिके ॥ ४३॥ सपादलक्षाब्दमितमद्यप्रभृतिभोद्विजाः॥ भोगकेल्यन्वयेोताभविष्यंतिमहीतले ॥ ४४॥ अतोमयाचसहिताभवन्तो मुनिसत्तमः। कृष्णचैतन्यमागम्यगमिष्यामस्तदाज्ञया।। ४५॥व्यासूउवाच ॥ तिश्रुत्वातुमुनयविशालपुरवासिनः॥ भोनमस्ते गमिष्यंतियज्ञांशंप्रतिहर्षिताः॥ ४६॥ नत्वासर्वेमुनिश्रेष्ठायज्ञांशंयज्ञरूपिणम् ॥ वचनंचवदिष्टंतिदेह्याज्ञांभगवन्प्रभो ॥ ४७॥ इंद्रलो कंगमिष्यामोनाकमध्यंमनोहरम् ॥ इतिश्रुत्वातुयज्ञांशःसर्वशिष्यसमन्वितः ॥ ४८॥ तैसवैसहस्वलोकंगमिष्यतिसुरप्रियः ॥ तदाक लिसमैदैत्यैर्भजिष्यतिमहीतलम् ॥ ४९॥किमन्यच्छ्रोतुमिच्छातेदृषीकोत्तमतद्वद् ॥ मनउवाच ॥ भगवन्विस्तराभिोगकेोलचरित्र कम् ॥ ५० ॥ कलैयथाभविष्यंतिमनुजास्तत्तथाप्रभो ॥ व्यासउवाच ॥ भोगसिंहेकेलिहेिवाममांशसमुद्भवे ॥ ५१ ॥ जित्वादैत्यानर मयान्नरान्ात्योद्भवान्भुवि। वामनांशमुपागम्यहर्षितान्संवभूरेि ॥६२॥ तदातुदुःखितादेवास्त्यक्त्वामृत्तीसमंततः ॥ कृष्णचैतन्यम् गम्यनत्वोचुर्नतकंधराः ॥५३॥ भगवंस्त्वत्प्रसादेनचरणंप्रथमंकलेः ॥ भुक्तातथामहीस्वामिलित्वादैत्यप्रपूजकान् ॥६४॥ किंकर्त व्यंचयज्ञांशनमस्तेकरुणाकर ॥ इतिश्रुत्वारिग्राहणुध्वंसुरसत्तमाः॥५॥ अहंस्वर्गगमिष्यामिभवद्भिसहर्षिताः॥ अतोयूयंसुराः सर्वेदेववंशान्नरान्सदा ॥ ५६॥उत्थायशीघ्रमागम्यगच्छध्वंचत्रिविष्टपम् ॥ इतिसृतेनकथितेमुनीन्प्रतिसुमण्डलम् ॥ ५७ ॥ देवाविमान माद्यतत्रयास्यंतिभोमनः ॥ सूतादींश्चमुनीन्सर्वान्समारुह्यसुरास्तदा ॥५८॥ यज्ञांचगमिष्यतिनदीोपवनेतदा ॥ अहाद्श्वतू योगीगोरखाद्यास्तथैवच ॥ ५९॥ शंकराद्याश्चरुद्रांशानृपोभर्तृहरस्तदा ॥ अन्येतुयोगनिष्ठाश्चगमिष्यंतिहितप्रदाः ॥ ६० ॥ तैःाद्वैकृ ष्णचैतन्यदेवलोकंगमिष्यति ॥ तदातौवामनांशौचद्वितीयचरणेकलौ ॥ ६१ ॥ योगनिष्ठांसमाधायकल्पक्षेत्रेवसिष्यतः ॥ तदैवसकला दैत्याहर्षितास्तैर्तृभिर्मुहुः ॥६२॥विक्रान्वयिष्यंतिपातालाद्यान्समंततः ॥ कलेस्तृतीयचरणेसंप्राप्तकिन्नराश्चते ॥ ६३॥ शनैःशनैः 4|क्षयंभूमौगमिष्यंतिसमंततः ॥ पङ्कविंशाब्दसहस्रचतृतीयचरणेगते ॥ ६४ ॥ रुद्राज्ञयाभूगऋषिभूतपक्षोगमिष्यति ॥ सौरभीनामतत्प त्नीजनिष्यतिमहाबलान् ॥ ६५ ॥ कोलकल्पान्नरान्घोरान्सर्वकिन्नरभक्षकान् ॥ पशिाब्द्वयस्तेषांभविष्यतिदाकलेौ ॥ ६॥ शरणंवामनांचगमिष्यंतिसकिन्नराः ॥ भोगसिंहकेलिसिंहस्तैश्चसार्द्धमहद्रणम् ॥ ६७ ॥ करिष्यतिदशाब्दंचपुनस्तैश्चपराजितौ ॥ प्र०प० दैत्यैःाचपातालंवामनांशौगमिष्यतः॥६८॥भूगमृष्टिर्महाघोराभविष्यतिदाकौ। मातृस्मृ तास्तवैनराश्यपशुरूपिणः॥६९॥ अ०३ भुक्त्वाश्रत्याचकामांधाननिष्यंतिमुतान्बहून्। कलेस्तृतीयचरणेसमापेतास्तुसृष्टय॥७॥तिथ्र्यग्योंनिधराघोराक्षयिष्यतिकलौयुगे। कलेश्चतुर्थचरणेसंप्राप्तुतदानराः ॥ ७१ ॥ विशाद्ब्द्वयस्काचमरिष्यंतचनारकाः ॥ यथाजलमनुष्याश्वयथैववनजानराः॥७२॥ कंदमूलफलाहाराभविष्यंतिकलौतदा ॥ अलोकायेतुविख्यातास्तामिस्राद्याभयानकाः ॥ ७३ ॥ तेसवेंपूर्णमेष्यतिकर्मभूमिभवैर्नरैः॥ यथासत्यस्यप्रथमेचरणेसत्यलोकः॥७४॥ द्वितीयेचतपोलोकोजनलोकस्तृतीयकः ॥ चतुर्थस्वर्गलोकश्चपूरितःकर्मभूमिजैः ॥७५ ॥ त्रेतायुगाद्यचरणेभुवलोकंधुवास्पदम् ॥ स्वर्गलोकंयथातैश्वमनुजैःपूरितंस्मृतम् ॥ ७६ ॥ द्वितीयेऋषिलोकंचतृतीयेग्रहविष्टपम् । चतुर्थेचभुवर्लॉकंपूरितंकर्मजैनरैः ॥ ७७ ॥ द्वापराद्यपदेपूर्णेभवेद्दीपःसपुष्करः ॥ द्वितीयेशाल्मलक्रौंचस्तृतीयेद्वीपोषकः॥७८॥ जंबूद्वीपश्चतुर्थेचरणेमुनिभिस्मृतः ॥ कलेश्वचरणेचाद्येधश्चोद्वैपूरितंजगत् ॥ ७९ ॥ द्वितीयेसप्तपातालस्तृतीयेभूतविष्टपम् ॥ पूरितमनुस्तत्रकर्मभूमिसमुद्रवैः ॥ ८० ॥ तदाद्यनारकास्सर्वेपूर्णमेष्यंतितैर्नरैः ॥ इतितेवथितंसर्वयत्पृष्टोऽहंमनस्त्वया ॥ ८१ ॥ इति श्रीभविष्येमहापुराणे तिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुर्गायतिहासमुचयेचतुर्विशोऽध्यायः॥२४॥४॥ ॥व्यासउवाच॥ चतुर्थचरणेजातैर्मनुजैरकाशिातः । अजीर्णभूतानरकायास्यतेचयमालयम्॥ १ ॥ नमस्तेधर्मराजायनश्चतृप्तिकरायच॥ वचनंशृणुस वज्ञनश्चजातमजीर्णकम् ॥ २ ॥ यथाभवामःप्रकृतिथकुरुसुरोत्तम ॥ इतिश्रुत्वाधर्मराजश्चित्रगुप्तनसंयुतः ॥ ३॥ ब्रह्माणंचगमिष्यति। संध्यायांचकलेोयुगे ॥ चतुरश्चयमान्दृष्टापरमेष्ठपितामहः ॥ ४ ॥ तदीरितंस्वयंज्ञात्वाक्षराधिप्रतियास्यति ॥ पूजयित्वाजग सारभूतसद्वणमयतत्वैर्देवान्नचयतिपातिगुणसत्वैः ॥ तस्मैनमोनमोगुणराशेदेववृन्द्टदिकृष्णविकाशे ॥ ७ ॥ रजोभूतत्वेभ्यउता शुविरचतिभुविचनरान्स्वयमाशु ॥ पातिहन्तियोदेवउदारस्तस्यशिरसिस्थितजगभारः ॥ पहिनाथनोंदैत्यविनाशन्काॐजनि तलीलागुणभान् ि ॥८॥ तेषामितिवचनंप्रभुःश्रुत्वाद्यवनिमिवाशु । यथाजनिष्यतिसप्रभुस्तच्छ्णुवैमनआशु ॥ ९॥ नम्रीभूता न्सुरान्विष्णुर्नमोवाक्येनतान्प्रति ॥ वदिष्यतिवचोरम्यंलोकमंगलहेतवे ॥ १०॥ भोसुरासंभलग्रामेकश्यपोऽयंजनिष्यति ॥ नाम्ना विष्णुयशाःख्यातोविष्णुकीर्तिस्तुतप्रिया ॥ ११ ॥ कृष्णलीलामयंग्रंथंनरांस्ताञ्छूावयिष्यति ॥ तदातेनन्दिनोभूत्वाचैकीभूयसमं ततः ॥ १२॥ द्विविष्णुयशसंगृहीत्वानिगडैः ॥ वद्धासर्वेसपत्नीकंकारागारेट्टायसे ॥ १३ ॥ करिष्यंतिमहाधूर्तानारकाझ्वदा रुणाः ॥ विष्णुकीत्यसभगवान्पूर्णोनारायणहरिः॥१४॥ जनिष्यतिमहाविष्णुःसर्वलोकशिवंकर सविभीषणः ॥ चित्रोवायुधुंवविधेरवेिसोमकुजोबुधः ॥ १७॥ गुरुःशुक्रःानीराहुकेतुस्तत्रगमिष्यति ॥ पद्येकैकेनतेदेवास्तोष्यति परमेश्वरम् ॥ १८॥ महत्तमामूर्तिमयीतवाजातदास्यपूर्वाजनितोहमादौ ॥ मयातविश्वमिदंसदैवंयतोनमस्तत्पुरुषोत्तमाय ॥ १९ अजस्याम्याजनितोहमादौविष्णुर्महत्कल्पकरोऽधिकारी ॥ स्वकीयनाम्नातुमयाततंतद्विश्वंसदैवंचनमोनमस्ते ॥ २० ॥ अव्यक्त शिवोमादसुरतत्वकारी। यामहत्कल्पकस्तूतीयत्वाज्ञयादेवनमोनमस्ते।। २१ । प्रधानोत्तरतोहमा दैौजातोगणेशकिलकल्पकर्ता ॥ मयातविश्वमिदंसदैवंतस्मैनमःकारुणिकोत्तमाय ॥ २२॥ अजार्द्धक्राजनितोऽहमादौमरुन्महत्क ल्पकरोमहेन्द्रः ॥ मयातविश्वमिदंस्वकल्पेयदाज्ञयादेवनमोनमस्ते ॥ २३ ॥ प्रधानभालाक्षिसमुद्भवोऽहंवङ्गेमहत्कल्पकरोगुहाख्य वििनर्मितंविधमिदंमयातद्यदाज्ञयानाथनमोनमस्ते ॥ २४॥ अजाभुजात्यूर्वगताचजातश्चादमहत्कल्पकरोऽहमतःि ॥ ब्रह्माण्डमेतचम (" ख्यकल्पायनमोनमस्ते ॥ २६॥ अजाभुजात्पिश्चमतोहमादजातोमहकल्पकरसयज्ञः ॥ मयातविश्वमिदंसमग्रंमत्स्याख्यकल्पाय नमोनमस्ते ॥२७॥प्रधानवाहूतरतोऽहमाौजातोपहत्कल्पकरप्रचेताः॥ मयाततंनाथतवाज्ञयेदंकर्माख्यकल्पायनमोनमस्ते ॥२८॥ प्र०प०३ ब्रह्मांडतमसोजातस्त्वद्दासोऽहंविभीषणः॥ मयाततंत्रिलोकंचनमस्तेमनुरूपिणे ॥ २९ ॥ ब्रह्मांडसणाज्जातश्चित्तोऽहंमनुकारकः । ||अ०३८ मयाततंचत्रैलोक्यंस्वायंभुवनमोऽस्तुते ॥ ३० ॥ ब्रह्माण्डरजसोजातोवायुर्मन्वंतरंततम् ॥ मयास्वारोचिषास्वामिन्नमस्तेमनुरूपिणे ॥ ॥३१॥ ब्रह्माण्डमनोजातोधुवोऽहंमनुकारकः॥ मयोत्तमंचरचितंनमस्तेऽस्तुतवाज्ञया ॥३२॥ ब्रह्माण्डश्रवणाजातविश्वकर्माहमीश्व रः॥ मयातरैवतंचनमोदेवतवाज्ञया॥३३॥ ब्रह्माण्डदेहोजातस्सूर्योऽहंचाक्षुपप्रदः॥ ताज्ञयाततंविधंमनुरूपायतेनमः ॥ ३४ ॥ ब्रह्माण्डनेत्रोजातःसोमोऽहंतुमयातम् ॥ वैवस्वतान्तरंम्यैनमस्तेमनुरूपिणे ।। ३९ । ब्रह्माण्डरसनाजातोमोोहंमनुकारकः ॥ नमस्तेमनुरूपायमयासावर्णिकंततम् ॥३६॥ब्रह्माण्डम्राणतोनातेोबुधोऽहंनाथाकंकरः॥निर्मितंत्रह्मावण्यैमयातातनमोनमः॥३७॥ }ब्रह्माण्डवक्रतोजातोजीवोऽहंमनुकारकः ॥ मयावैदक्षसावर्णततंतत्तेनमोनमः ॥ ३८ ॥ ब्रह्माण्डकरतोजातःशक्रोहंतवकिंकरः ॥ निर्मितंरुद्रावर्णमयातुभ्यंनमोनमः ॥ ३९ ॥ ब्रह्माण्डपदतोजातोमन्दोऽहंनाथतेऽनुगः ॥ तवैधर्मसावर्णप्रभातस्मैनमोनमः ॥ ४० ॥ ब्रह्माण्डलिंगतोजातोराहुश्चाहंतवप्रियः ॥ मयाभौमंकृतंनाथनमस्तेमनुरूपिणे ॥ ४१ ॥ ब्रह्माण्डगुह्योजातःकेतुश्चाहंतवानुगः ॥ भौतंमन्वंतरंपृष्टतस्मैदेवायतेनमः ॥ ४२ ॥ ॥ व्यासउवाच ॥ ॥ इतितेषांस्तवास्वामीश्रुत्वादेवान्वदिष्यते ॥ वरंब्रूहीतिः वचनंतंप्रतिमनःक्रमात् ॥ ४३ ॥ इतिश्रुत्वातुतेदेवाबालरूपंहरिंस्वयम् ॥ नमस्कृत्यकथिष्यतिवांछितंलोकहेतवे ॥ ४४ ॥ भवा। मूहितुलोकानांकल्पेकल्पेसमुद्रवम् ॥ तथामन्वंतरेचैवैश्रोतुमिच्छामहेवयम् ॥ ४९॥ कल्क्यु वाच । अष्टादशमहाकल्पापकृतेश्वतनौ। स्थिताः॥ आद्योब्रह्ममहाकल्पस्तत्रब्रह्मापरपुमान् ॥ ४६ ॥ तत्पूर्वात्समुतास्त्रयस्त्रिंशचदेवताः ॥ पराद्धद्रगवान्ब्रह्मायोगिध्येयो निरंजनः ॥ ४७॥ तस्मिन्कल्पेतुयालीलाब्रह्मपौराणिकैःस्मृता ॥ शतकोटिप्रविस्तारोब्रह्मपौराणिकस्यवै ॥ ४८ ॥ पुराणपुरुपस्यते ॥१३० महाकल्पस्मृतोबुधैः॥ ब्रह्माण्डप्रलयेकल्पोयुगदैवसहस्रकः॥ ४९॥ कल्पाश्चाष्टादशाःख्यातास्तेषांनामानमेशृणु ॥ कूर्मकल्पोमत्स्य कल्पःश्वेतवाराहकल्पकः ॥ ५० ॥ नृसिंहकल्पश्चतथातथावामनकल्पकः॥ स्कन्दकल्पोरेमकल्पःकल्पोभागवतस्तथा॥५१॥तथामाकै; डकल्पश्चतथाभाविष्यकल्पकः॥लिंगकल्पस्तथाज्ञेयस्तथाब्रह्माण्डकल्पकः॥५२॥ अग्किल्पोवायुकल्पःपद्मकल्पस्तथैवच॥शिवकल्पो। विष्णुकल्पोब्रह्मकल्पस्तथाक्रमात्॥५३॥द्विसहस्रमितावर्तेतरेषांकल्पोमहान्स्मृतः ॥ सहस्रयुगपर्यंतंब्रह्माण्डायुःप्रकीर्तितम्॥५४॥यन्नाम्राच स्मृतःकल्पस्तस्माजातोवराड्यम् ॥ चतुर्दशमुनूनांचमध्येकल्पसकालवान् ॥ ५९॥ स्वायंभुवान्तरेयद्वैजातंजातंचतुर्युगम् ॥ तस्मि चतुर्युगेसर्वेनृणामायुर्हरेशृणु ॥ ५६ ॥ लक्षाब्दवैसत्ययुगेत्रेतायामयुताब्दकम् ॥ द्वापरेचसहस्राब्दंकलौचायुशताब्दकम् ॥ ५७ ॥ स्वारोचिषेऽन्तरेदेवजातंजातंचतुर्युगम् ॥ शृणुतत्रनृणामायुस्सत्येशीतिसहस्रकम् ॥ ५८ ॥ त्रेतायांचद्ब्दं द्वापरेतुतदर्द्धकम् ॥ कलौसार्द्धसहस्राब्दंतृणामायुःप्रकीर्तितम् ॥ तामसान्तरकेचैवषट्त्रंशाब्दसहस्रकम् ॥६१ ॥ तृणामायुःसत्ययुगेत्रेतायांचतदकम् ॥ द्वापरेचतद्दव्दंकलौवर्षसहस्रकम् ॥ ६२ ॥रैवतान्तरकेचैवसत्येत्रिंशत्सहस्रकम् ॥ त्रेतायांचतदछब्दंद्रापरेचतदकम् ॥ ६३ ॥ कुलैचाष्टशूताब्दायुर्गुणवेिदैःप्रकीर्तितम् ॥ चाक्षुषान्तरकेचैवसत्येतुर्यसहस्रकम् ॥ ६४ ॥ त्रेतायांत्रिसहस्राब्दंद्वापरेद्विसहस्रकम् ॥ क लौसहस्रवर्षान्तंनृणामायुःप्रकीर्तितम् ॥ ६५ ॥ वैवस्वतेन्तरेचैवसत्येतुर्यसहस्रकम् ॥ त्रेतायांत्रिशाताब्दंचद्वापरेद्विशताब्दकम् ॥६६॥ कलौशताब्दकंप्रोक्तमायुर्वेदैस्तथानृणाम् ॥ सावर्णिकेऽन्तरेदेवनृणांविंशत्सहस्रकम् ॥ ६७॥ आयुःसत्येतद्तु त्रेतायांचप्रकीर्तितम् ॥ द्वापरेचतद्द्राब्दंतदर्दाब्दंतुवैकलौ ॥ ६८॥ ब्रह्मसार्वाणकेचैवसत्येदासहस्रकम् ॥ त्रेतायांचतद्द्रव्दंद्वापरेतुतदर्द्धकम् ॥ ६९ ॥ कलेौचैवतद्ब्नृ णामायुःप्रकीर्तितम् ॥ दक्षसार्वाणकेचैवतथाब्दायुश्चतुर्युगे ॥ ७० ॥ रुद्रसावर्णिकेचैवसत्येचाष्टसहस्रकम् ॥ त्रेता यांचतदर्द्धब्दंद्वापरेचतदर्द्धकम् ॥७१ ॥ कलौतद्कं ज्ञेयंतृणामायुःपुरातने ॥ धर्मसावर्णिकेचैवतथाब्दायुश्चतुर्युगे ॥ ७२ ॥ भौम मन्वंतरचैवसत्येतुर्यसहस्रकम् ॥ त्रेतायांत्रिसहस्राब्दंद्वापरेचतदर्द्धकम् ॥७३॥ कलौतदर्द्धकंज्ञेयंनरायुश्चार्षसम्मतम् ॥ भौतमन्वंतरे १॥||तुयन्नामाभूपाश्चाश्चतुर्युगे ॥ तन्नामाचनृपाजातास्तेषांलीला:पृथक्पृथक् ॥ ७६ ॥ मन्यत्रवैज्ञेयंयुगेतुर्येमौमनौ ॥ योमनुस्तस्य अ० वंशाश्चदिव्यैकयुगसप्ततौ ॥७॥ युगान्तेकर्मभूमेश्लयकल्पःसवैस्मृतः ॥ मन्वन्तेसर्वभूमेश्ल यसचकल्पकः ॥७८॥ पुराणपुरुष) स्यैवदिान्तप्रलयहियः । मुख्यकल्पसवैज्ञेयःसर्वलोकविनाशकः ॥ ७९ ॥ षड्वंशत्कल्पसहस्रर्महाकल्पहियस्मृतः ॥ यदा पुराणपुरुषोमेषराशौसमास्थतः ॥ ८० ॥ तदाब्रासुरैःाभूपंस्वायंभुवंगतः॥ यदापुराणपुरुषोक्रेचसमागतः॥८१ ॥स्वाय? भुवमनोर्मध्येाराहोऽभूत्सवैभुवि ॥ यदापुराणपुरुषोगतसिंहेस्केच्छया ॥८२॥ स्वारोचिषमनोरन्तेनृसिंहोऽभूत्सवैभुवि ॥ यदापुरा /णपुरुषोवृपराशौसमास्थितः ॥८३॥ तौत्तममनोर्मध्येरुद्रोऽभूत्सगणोभुवि ॥ यदापुराणपुरुषोमीनराशौसमास्थितः ॥८४॥ ताम सानेऽभवन्मत्स्यसूभुवनातनः ॥ यदापुराणपुरुषोयुग्मराशौसमास्थतः ॥८५ ॥ वैवस्वतमनोर्मध्येकृष्णोभूद्धविसप्रभुः॥ यदा पुराणपुरुपकर्कराशौसमास्थितः ॥८६॥ रैवतान्तेऽभवत्कूर्मःसवैभुविसनातनः ॥ यदापुराणपुरुषःकन्याराशौसमास्थितः॥ ८७॥ चाक्षुषान्तेनामद्ग्योऽभवद्रामसवैभुवि ॥ यदापुराणपुरुषःप्राप्तोऽौचस्वकेच्छया ॥ ८८ ॥ वैवस्वतमनोरादौवामनोऽभूत्सवैभुवि। यदापुराणपुरुषस्तुलाराशौसमास्थितः ॥८९॥ वैवस्वतमनोर्मध्येकल्कीनामाहमागतः॥ यदापुराणपुरुषकुंभराशौसमास्थितः॥९०॥ सावर्णिादौभविताडुहोनामासवैभुवि॥ यदपुराणपुरुषोधनुराशौसमास्थितः॥९१॥वैवस्वतमनोर्मध्येरामेोदाशरथिर्मुवि । यदा राणपुरुषनकराशौसमास्थतः॥ १२ ॥ सर्वपूज्योक्ताश्चनभवेद्वैक्दाचन ॥ अस्मिश्चतुर्युगेदेवापुराणपुरुषस्यहि ॥९३॥ऋयोऽ ताराकृथितास्तथानान्यचतुर्युगे ॥ त्रेतायाप्रथमेपाद्रामोदाशरथिप्रभुः ॥१४ ॥ द्वापरस्यतथाकृष्णःशेषेणसहवैभुवि ॥ कलेक्शे ॥१३ षेतथाहंवैद्वात्रिंशाब्दसहस्रके ॥ ९५ ॥ अतःखंड:पवित्रोऽयंतृणांपातकनाशनः ॥ इमंचतुर्युगंखंडंयःपठेच्छावयेचयः ॥ ९६ ॥ जन्मप्रभृतिपापानितस्यनश्यतिनान्यथा॥ इतिवःकथितदेवामहाकल्पचरित्रकम् ॥९७॥द्वितीयोयोमहाकल्पोविष्णुकल्पःसवैस्मृतः॥ तत्कथापठितादेवाविष्णुपौराणिकैर्नरैः॥९८॥शतकोटिप्रविस्तारोविष्णुपौराणिकस्यवै ॥ तत्रैवचमहाकल्पोविष्णोर्नाभिसमुद्भवः॥९॥ पूर्वाद्भगवान्ब्रह्मासर्वदेवसमन्वितः ॥ पराद्धंद्भगवान्विष्णुःपुराणपुरुषःसवै ॥ १०० ॥ तृतीयोयोमहाकल्पशिवकल्पःसवैस्मृतः॥शि वपूर्वार्द्धतोजातोविष्णुस्तस्माद्विधिःस्वयम्॥१०१॥शतकोटिप्रविस्तारशिवपौराणिकैःस्मृतः॥चतुर्थोयोमहाकल्पःपद्माकल्पःसवैस्मृतः॥ ॥१०२॥ गणेशस्तत्रभगवान्पुराणपुरुषासनेगणेशाद्भवढुद्रोरुद्राद्विष्णुसुरोत्तम॥१०३॥विष्णोर्नाभिसमुतपरमेष्ठीपितामहाकल्पे कल्पेक्रमादाददेवाश्चासन्समंततः॥ १०४॥ पंचमोयोमहाकल्पोवायुकल्पसर्वस्मृतः॥ महेन्द्रस्तत्रभगवान्पुराणपुरु पासन ॥ १०५॥ महेन्द्रादभवत्प्राप्तोमहेंद्रीदन्द्रियाणिच ॥इद्रियेभ्यश्चतद्देवास्तेषांनामानिमेणु ॥ १०६॥ शनिवूषोविशुक्रोविश्वकर्मावृहस्पतिः। इन्द्रोविष्णुस्तथाब्रह्मारुद्रोम क्रमात्स्मृताः ॥ १०७॥ सृष्टिकतांसवेब्रह्मालिगेन्द्रियसमुद्रवः ॥ सृष्टिपातासविष्णुरवतारीपदोद्रवः ॥ ॥ १०८॥ चतुर्विंशतित्वेषुकूल्पेकल्पेप्रभुर्गतः॥ सनत्कुमारोहंसश्चवाराहोनारदस्तथा ॥ १९॥ नारायणैचकपिलात्रेययज्ञाश्चकं ुटकौ। वृषभश्चपृथुर्मत्स्य-कूर्मोधन्वंतरिस्तथा।११०॥ मोहिनीचनृसिंहवामनोभार्गवस्तथा।। रामोव्यासोबलकृष्णोबुद्धकल्कीस्व तत्वगः ॥ ११ ॥ गुह्मजन्मामहादेवमृष्टिदैत्यविनाशकः ॥ एवंजातास्रयोदेवामहाकल्पेचपंचमे ॥ १२॥ षष्ठोयस्तुमहाकल्पोवाि

कल्पःसस्मृतः ॥ स्कंदुस्तत्रैवभगवान्पुराणपुरुषासनं ॥ १३॥पुरुषाध्ययतःस्कन्नःस्कंद्स्तस्मान्महाचमान् ॥ सूयेरुरूपामहार्चिर्या

तस्याजातोहरिःस्वयम् ॥ १४॥ वह्निरूपामहायितस्वाजातपितामहः ॥ चंद्ररूपामार्चिर्यातस्याजातःसवैहरः ॥ ११५॥ ऋष योमुनयोवर्णालोकानातापितामहात् ॥ आदित्यविश्ववसवस्तुतिाभास्वरानिलः॥१६॥महाराकिसाध्याश्चद्देवविष्णुसमुद्भवः॥ यक्षराक्षसगंधर्वानपिशाचाकिन्नरादयः ॥ ११७ ॥ दैत्याश्चदानवाभूतास्तामसारुद्रसंभवाः ॥ कल्पेकल्पेसमुतमेवब्रह्माण्डगोचरे ॥

॥ १८॥ सप्तमोयोमहाकल्पःसवैब्रह्माण्डकल्पकः॥ पावकस्तत्रभगवान्पुराणपुरुषासने॥१९॥ अचिंत्यतेजसस्तस्मात्पुरुषाद्वह्निरु

द्रवः ॥ तोजातोमहाधिश्चतस्माजातंविराण्मयम् ॥१२०॥ रोमेरोमेततस्तस्यब्रह्माण्डाकोटिशोऽभवन् ॥ ब्रह्माण्डादभवद्रासर्व } ०पु० लोकपितामहः॥१२१॥ तस्माजातविभुर्वष्णुस्तस्माजातोहरस्वयम्॥ शतकोटिविस्तारोब्रह्माण्डाख्यपुराणके॥१२॥ ित्रनेत्रं प्र० पंचवत्रंचदशावाहुर्भवस्यच ॥ अष्टादशानांकल्पानांवायुर्वेदिकैःस्मृतः ॥१२३॥ महाकल्पेऽभवन्सवेंद्विसहस्राक्षयंगताः ॥ अष्टमोयोः.. अ० महाकल्पेलिंगकल्पःसवैस्मृतः॥ १२४ ॥ तत्रैवभगवान्धर्मःपुराणपुरुषासने ॥ अचिंत्याध्यक्तरूपश्चजातोधर्म:सनातनः ॥ १२९॥ ध मोत्कामःसमुद्भतःकामाद्विगस्रिधाभवत् ॥ पुंलिंग:झीवलिंगश्त्रीलिंगश्वसुरोत्तम ॥ १२६॥ पुंलिंगाद्भवद्विष्णुःस्त्रीलिगाचमहेन्द्रा ॥ १कृीवलिंगासवैशेषस्तस्योपरिसचस्थितः॥ १२७॥विभ्यस्तमोमयेभ्यश्चजातमेकार्णवंजगत् ॥ सुझेनारायणेदेवनाभेःपंकजमुत्तमम् ॥

॥ १२८॥ जातस्मात्सर्वत्रातस्माज्ञातोविराड्यम्। शतकोटिप्रविस्तारैलिंगपौराणिकैकथा ॥ १२९ ॥ गीताचैवविधेरग्रेतस्यसा

रोऽयमुत्तमः ॥ नवमोयोमहाकल्पोमत्स्यकल्पःसवैस्मृतः ॥ १३० ॥ कुबेरस्तत्रभगवान्पुराणपुरुषासने ॥ अव्ययाचसमुद्भतोधूलिवृ| दोमांस्तथा।। १३१ ॥ जोभूताचतस्माचकुबेरस्यसमुद्भवः॥ कुबेरादुद्रवन्मत्स्यवेदमूर्तिश्चसहूणः॥१३२॥ मत्स्योदूरात्समुद्भतो| विष्णुर्नारायणोहरिः॥विष्णोर्नाभेःसमुद्भतोन्नालोकपितामहः ॥ १३३॥ ब्रह्मणश्चोद्रवदैवदैवाद्देवावभूविरे ॥ चतुर्विशतित्वानितै। देवैर्जनितावैि ॥ १३४॥ कल्पेकल्पेक्रमादेवंकल्पनामान्यकारयत् ॥ मत्स्यकल्पेतुमत्स्यश्चमहामत्स्यात्समुद्भवः ॥१३५॥ तन्म त्स्याद्भगवान्विष्णुस्तीब्रह्मणउद्रवः ॥ कूर्मकल्पेमहामत्स्यात्कूर्मोनातःसकच्छपः ॥ १३६॥ कूर्माचभगवान्विष्णुस्तोत्रह्मातोि राट् ॥ थेतवाराहकल्पेचवराहाद्विष्णुरुद्रवः॥ १३७॥विष्णोर्नाभेश्वब्रह्मातोजातोविराड्यम्॥ एवंसचवैकल्पाज्ञेयाःसर्वत्रवैबुधैः॥

शून्यभूतातजात अचेताभगवान्स्वयम् ॥१४० ॥ तस्माजातोमाधिस्तसुष्वासप्रभुः॥ नारायणइतिख्यातःसवेजलपतिस्व यम् ॥१४१ ॥ तदर्द्धचमहाकूर्मस्ततःशेषोमहानभूत्। त्रिधाऽभवत्सवैशेषोभूमाशोषश्चभौमनी ॥ १४२॥ भूमासवैविराड्ज्ञेयःशेषोप " रिसचास्थितः ॥ भौमनीचमहालक्ष्मीःाभूमोदिसंस्थिता ॥१४३॥भूमोजातःसवैब्रह्मासृष्टिस्थितिविनाशकः॥ त्रिधामूर्तिःसवैब्रह्मा
  • कल्पकल्पेक्रमाद्यम्।।१४। ।
सुषुप्तभूतंयत्पुराणपुरुषासनम्॥ यत्रगत्ॉन्द्रयाण्येवतृप्तिप्राप्यक्षयंतिवे ॥ १४५॥ अहंकारस्तदाग त्यचैतन्यंमनसिस्थितम् ॥ वंचयित्वापुनलोकंकरोतिस्वकलीलया ॥४६॥ तुरीयशक्तिर्याज्ञेयामहाकालीसनातनी। महाकल्पैश्चतैःसर्वे स्तदगंश्रुतिभिःस्मृतम् ॥१४७॥ नमस्तस्यैमहाकाल्पैममात्रेनमोनमः ॥ यतःपुराणपुरुषाभवंतिचलयंतच ॥ १४८॥ दौवचमहाक लाव्यतीतानीहभोन्सुराः॥ सांप्रतंवर्ततेयोवैमहाकल्पोभविष्यकः ॥१४९॥ तदुत्पतिशृणुध्वंभदेवाःसर्षिगणामम ॥ अचिंत्यमक्षरंयत् तुरीयंचसास्थितम् ॥ १५० ॥ यद्वत्वाननिवर्तन्तेनरास्तत्रैवतत्पदम् ॥ अनेकसृष्टिरचनाःसंतितस्यैवलीलया ॥ १६१ ॥ तस्यान्तंनाव दुर्दैवाःकथंजानंतिवैनराः ॥ भूतोभूतोमहाकल्पोदृष्टॉर्वेदैस्तदरितः ॥ १५२॥ भाव्यायेतुमहाकल्पानवैजानंतितेसदा ॥ त्रयस्त्रिंशन्म हाकल्पाकैश्चिद्वेदैरुदीरिताः ॥१५३॥ अष्टादशमह कल्पःपृथङ्नाम्नोपवर्णिताः॥ एकादशमहाकल्पाकैश्चित्प्रोक्तापुरातनैः।। १५४ ॥ अतोऽनिश्चयेनाद्यभाव्यकल्पेषुभोसुराः॥वेदानांवचनंसत्यंनान्यथा भवेत्कचित् ॥१५॥ तद्व्ययात्समुतोराधाकृष्ण:सनातनः ॥ एकीभूतंद्रोरंगंराधाकृष्णोबुधैःस्मृतः।। १५६ ॥ सहस्रयुगपर्यन्तंयतेपेपरमंतपः । तदासचद्विधाजातोराधाकृष्णःपृथक्पृथक्॥१५७॥ सहस्रयुगपर्यंतंतेपतुस्तौपरंतपः ॥ तयोरंगात्समुदूताज्योत्स्नातक्तमनाशिनी ॥ १५८ ॥ तज्योत्स्नाभिःसमुतदिव्यंदावनशुभम् ॥ एकविंशात्प्रकृतयोयोजनेयोजनेस्मृताः॥ १५९॥ दिव्यंवृन्दावनंजातंचतुराशीतिसंमिते॥कोशायामंमहारम्यंतलिंगंथूणुमेग्रभो ॥१६॥ इन्द्रियप्रकृतीनांचदशानांग्रामतद्दश। गोकुलंवार्षभंनान्दंभांडीरंमाथुरंतथा ॥ १६१ ॥ ब्रजंचयामुनंमान्यंश्रेषस्कंगोपिकंकमात् ॥ मात्राभृतदाभ्यश्चप्रकृतिभ्यःसमुद्भवम् ॥ १६२॥ तथादशावनंरम्यंतेषांनामानिमेशृणु ॥ वृन्दावनंगोपवनंबहुलावनमेवच ॥ १६३ ॥ मधुश्रृंगंकुंजवनंवनंदधिवनंतथा ॥ रहक्रीडापनंरम्यवेणुपद्मवनंक्रमात् ॥ १४ ॥ मनसप्रकृतेर्जातोगिोवर्द्धनोमहान् ॥ दिव्यंदावनंदृष्टापरमानंदमापसः॥ १६५ ॥ कृष्णादुभवन्गोपास्रयकोटयोगुणात्मकाः ॥ श्रीदामाद्यासाविकाश्चराजसाअर्जुनाद्यः
पु०काश्चकुब्जाद्याराजसास्तथा ॥ तामसापूतनावाश्चनानहेलाचत्रिकाः॥ १६८॥ सहस्रयुगपर्यन्तेषांलीलावभूवह ॥ततस्तान्स

३॥|मादृत्यतेपतुश्चपुनस्तपः ॥ १६९ ॥ द्विधाजातःसवैकृष्णोराधादेवीतथाद्विधा ॥ सहस्रशीर्षापुरुषःसहस्राक्षःसहस्रपात् ॥ १७ ॥५ अ० ौर्वात्सूचवैजतःपरार्दाकृष्णएहि। एकशीर्षात्रिनेत्राद्विपदीौसहस्रका ॥ १७१ ॥ पूर्वात्सातुवैजाताराधादेवीपरार्द्धतः । पुरु पःप्रकृतिश्चोभतेपतुःपरमंतपः ॥ १७२॥ सहस्रयुगपय्र्यन्तंदिव्यवृंदावनेशुभे ॥ तपसाववृधातेतौनामानंतोद्यानंतकः ॥ १७३॥ एकी भूतौतुतत्पश्चात्संस्थितौंमैथुनेच्छया ॥ तदङ्गरोमकूपेषुब्रह्माण्डाकोटिशोऽभवन् ॥ १७४ ॥ कोश्यर्द्धयोजनायामास्तेतुपृथक्यू थक्। दृदिरोमसमुतोब्रह्माण्डोऽयंचभोसुराः ॥ १७६॥ ब्रह्माण्डादुद्रोब्रापद्मपुष्पेसमास्थितः ॥ सपोयोजनायामोभूमिमंडल स्थितः ॥ १७६॥ यतोजातंविधेःप तद्वैपद्मसरोवरम् ॥ प्रसिद्धंपुष्करक्षेतत्पदांसरसंसुराः ॥ १७७॥ विस्मितःसतद्ब्रह्मानररूपश्च तुर्मुखः ॥ नालेनालगतःसीदिव्यंजातंशतंसमाः ॥ १७८ । नान्तंजगामपद्मस्यपुनर्बासचागतः ॥ माययामोहितस्तत्ररुरोद्वहुधा तदा।। १७९ ॥ रोदनाद्रुत्पन्नःसूचतत्क्षेमकारकः॥ िकंरोदिषिमहाभागत्वदीशोट्टद्येतव ॥ १८० ॥ इतिश्रुत्वावचस्तस्यब्रह्म लोकपितामहः ॥ समाधिभूतोट्टद्येचिरंतेपेस्वकेच्छया ॥ १८१॥दिव्यवर्षशताब्देतुप्रादुर्भूतोहरिःस्वयम् ॥ वचनंप्राहभूगवान्मेघगंभी रयागिरा ॥१८२॥ कर्मभूमिरियंब्रह्मजीवान्ताजीवकारिणी ॥ सहस्रयोजनायामविश्वस्मिन्भूमिमण्डले ॥ १८३॥ हिमाद्रिरुत्तरेतस्याः पूर्वेऽब्धिश्चमहोदधिः ॥ रत्नाकर:पश्चिमेऽधिक्षिणेवडवाब्धिकः ॥ १८४॥ अतःसर्वेभविष्यंतिलोकाश्चोर्द्धतथाह्यधः ॥ कर्मभूमेर्मध्य भूतःपुष्करऽयसनातनः ॥ १८५॥मत्तोवेदान्भान्प्राप्यकरिष्यतिमशुभम् ॥ यज्ञाद्देवाभविष्यंतिविधाभूतागुणत्रयात् । १८६॥ सिद्धाविद्याधराश्चैवचारणाःसात्विकाधिा ॥ गंधर्वयक्षरक्षांसिराजगिरिसंस्थिताः॥१८७॥शाचगुह्यकाभूतास्तामसागामिनोह्यध ॥ १ः } १३ तथास्तधामयायात्रिधा िपतृगणविधे ॥१८॥ भविष्यितसुरभ्यविमानसदृशाश्चखे॥ खेचरागौरवर्णाश्यामास्तेसविकास्मृतः॥

चसनातनी ॥ १९२॥ मेरुर्वेचनमेरुश्चद्वीपाश्चासंस्तथानहि ॥ इलावर्तादिखंडाश्वसंतिनैवकचित्कचित् ॥ १९३॥ येतुतारामयालोका ,

विमानसदृशाविधे ॥ स्वेच्छयाचकरिष्यंतिरक्षितायज्ञकर्मणा ॥ १९४॥ यज्ञोनास्तियदाभूमौतदातेभगणाविधे ॥ विन्नभूताश्चरिष्यति। नित्यवक्रातिचारिणः॥ १९५॥ कर्मभूमिश्चगौज्ञेयाश्रुतिरूपाजगन्मयी ॥ यस्तांपाचिभोब्रह्मन्सगोपतिविश्रुतः ॥ १९६॥ गोपशक्तिः सवैगोपोगोपीनामर्चकोहरिः ॥ कोटिकोटिसहस्राश्चसर्वेगोपाहरेकलाः॥ १९७॥ तावंतथैवब्रह्माण्डागोपनाम्राप्रकीर्तिताः ॥ कर्मभूमेस्त थोध्वैचरवियोजनलक्षकः ॥ १९८ ॥ ततश्शीतथामानस्ततश्चोर्धवैभमंडलम् । द्विलक्षयोजनगतस्ततोभौमस्तथाविधः ॥ १९ ॥ भौमादुधस्तथाज्ञेयोबुधाचबृहतांपतिः ॥ गुरोःशुक्रस्तथामानःशुक्रात्सौरिस्तथागतः ॥ २०॥ शनेराहुस्तथाज्ञेयोराहोकेतुस्तथोध् गः ॥ सप्तलक्षमितंज्ञेयंकेतोःसप्तर्षिमण्डलम् ॥२०१ ॥ लक्षकादशगाःसर्वेततश्चोर्ध्वधुवास्पदम् ॥ लक्षयोजनगंचैवतश्चेोध्र्वमहत्पदम् ॥ ॥२०२॥ लक्षयोजनगंज्ञेयंततश्चोर्धजनास्पदम् ॥ लक्षयोजनगंज्ञेयंतदूर्वतपसःस्थलम् ॥२-३॥ एवंचकर्मभूमेश्वतपकोटयर्धयोज नम् ॥ कर्मभूमेरधश्चैवपातालाःसप्तचान्तराः ॥२०४॥ लक्षयोजनगाज्ञेयास्ततश्चाधोगताश्वये॥नरकाश्चक्रमाज्ज्ञेयाभूमेःकोटयर्द्धयोजनाः ॥२०५॥ कर्मभूमेरुत्तरेचखंडान्यष्टौतःपरम् ॥ लवणाब्धिस्ततोद्वीपस्त क्षीराब्धिरेवहि ॥२०६॥ ततोद्वीपस्तसिंधुस्ततोद्वीपस्ततो; ऽधिकः ॥ कोट्यर्द्धलक्षयनेनयोजनेनधेिस्वयम् ॥२७॥ कर्मभूमेःसवैज्ञेयोलोकालोकोमहाचलः ॥ लोकालोकोक्षिणेचपश्चि मेचसवैगिरिः ॥२०८॥ पूर्वेचकर्मभूमेश्वलोकालोकस्तथाविधः ॥ एतेषांसमुदायानांब्रह्माण्डोऽयंप्रकीर्तितः ॥ २०९ ॥ त्वत्तोभविष्यति विधेकल्पपर्यन्तमेवहि ॥ ओमित्येकाक्षरंब्रह्मततोविष्णुविधाभवत् ॥२१० ॥ अद्यावष्णुःसवैकृष्णइहविष्णुःसवैविराट् ॥ इतिविष्णुःस वैज्ञेयपुराणपुरुषोत्तमः॥ २१ ॥ पुराणपुरुषांज्ञेयआदिब्रह्माचिरायुगः ॥ दैवेयुगसहस्रद्वेऽहोरात्रंतस्यकीर्तितम् ॥२१२॥ इहविष्णोरो भकूपेषुब्रह्माण्डाकोटिशोऽभवन् ॥ अद्यविष्णुरहंब्रह्मन्विन्नहातवभूतले ॥२१३॥ इत्युक्त्वान्तर्दधेविष्णुर्नासृष्टिमचीकरत् ॥ तेनोकं

  • ०|यतोभाव्यंमहाकल्पोसिस्मृतः॥२१४॥ भविष्योनामविख्यातोद्विसहस्रभवायुषा ॥ पूर्वार्द्धश्चपरार्द्धश्चपुराणपुरुषस्यहैि।॥ २१५॥ ५०

,[अष्टादशसहस्राणिकल्पाःपूर्वार्द्धकेगताः ॥ परार्द्ध-सांप्रतंज्ञेयोजातंतस्यदिनद्वयम् ॥ २१६॥ अद्याहंकूर्मकश्चैवह्नमत्स्यःप्रकीर्तितः ॥ ३४॥ तृतीयःश्वेतवाराहोदिवसस्तस्यकल्पवान् ॥ २१७ ॥ तथामध्याह्नकालोहिसांप्रतंवर्ततेसुराः ॥ भविष्याख्येमहाकल्पेकथाभा विष्यकैर्जनैः ॥२१८ ॥ कथिताब्रह्मणश्चाग्रेशतकोटिप्रविस्तरैः ॥ दशलक्षणसंयुक्तशतकोटिप्रविस्तरम् ॥ २१९॥ महापुराणंक थितंपुराणंपंचलक्षणम् ॥ पद्यशिात्सहचकल्पेकल्पेप्रकीर्तितम् ॥ २० ॥ कल्पनामापुराणंचमहादेवेननिर्मितम् ॥ अष्टादश पुराणानिनिर्मितानिशिवात्मना ॥ २१ ॥ द्वापरान्तेचभगवान्यासःसत्यवतीसुतः ॥ तान्येवजनयामासलोकमण्डलहेतवे ॥ ॥२२२॥ व्यासउवाच ॥ इतिकल्किवचःश्रुत्वातेदेवाविस्मयान्विताः ॥ नमस्कृत्यगमिष्यतिस्वंस्वंधामप्रहर्पिताः ॥ २२३ ॥ इति श्रीभविष्यमहापुराणेतिसर्गपर्वणिचतुर्युगवण्डापरपर्यायेकलियुगीयेतिहासमुचयेपंचविंशोऽध्यायः॥२५॥४॥ व्यासउवाच । तदासभगवान्कल्किपुराणपुरुषोद्भवः ॥ दिव्यंवाजिनमारुह्यखङ्गीचमचर्मधृक् ॥ १ ॥ म्लेच्छांस्तान्दैत्यभूतांश्चावयोग मिष्यति ॥ षोडशाब्दसहस्राणितद्योगाग्मितापिता ॥ २ ॥ भस्मभूताकर्मभूमिर्निर्जीवाभवितातदा ॥ ततोऽनुयोगंजनितोमेघोभू वालयंकरः॥३॥ प्रलयाग्रेणसाभूमिर्जलमध्येगमिष्यति ॥ तदाकलियुगोघोरोवलिपाश्र्वगमिष्यति ॥ ४॥ गतेकलियुगेषोरेकर्मभूपुि नर्हरिः॥ कृत्वास्थलमयींरम्ययज्ञेर्देवान्यजिष्यति॥६॥ यज्ञभागमुपाद्यदेवास्तेवलसंयुतः ॥ वैवस्वतंमतुंगत्वाकथयिष्यंतिकार }णम् ॥६॥ कल्किनोवद्नाज्जातोब्राह्मणोवर्णएखहि ॥ बाह्वोक्षविशोजान्वोश्शूद्रोवर्णस्तदंध्रयोः ॥७ ॥ गौरोरक्तस्तथापीतश्यामस्ते ब्राह्मणादयः॥ देव्याःासिमादायजनिष्यंतिसुतान्बहून्।॥८॥ एकविंशत्किष्कुमितामनुजाधर्मरूपिणः ॥ जातिधर्ममुपादाययनिष्यं तिसुरान्मुदा॥९॥ तदावैवस्वतोोधीमान्नत्वातंकलिनहरम् ॥ अयोध्यायांराजपदंकरिष्यितदाज्ञया ॥ १० ॥ तच्छिक्षातोभवेत्पुत्रो |१३ यसइक्ष्वाकुरेवहि ॥पितूराज्यंपुरस्कृत्यभूमौदिव्यंशतंसमाः॥ ११॥दिव्यवर्षशतायुश्चत्यक्त्वादेहंगमिष्यति । यदातुभगवान्कल्की अ० नंदेवपुराणपुरुषांशकम् ॥ कार्तिकेशुकृपक्षेचनवम्यांगुरुवासरे ॥ १४॥ य ज्ञकुण्डाचपुरुषाभाष्यातमहात्तमः ॥ नामासत्ययुगाज्ञयःस त्यमार्गप्रदर्शकः ॥ १५॥ दृष्टातंपुरुषंरम्यंतदाब्रह्मादयःसुराः ॥ तांतिर्थिवर्णयिष्यंतिकर्मक्षयकरीमनः ॥ १६॥ अस्यतिथौचमनुजो धातृवृक्षतटेमुदा ॥ योऽर्चयिष्यतियान्देवान्देवास्तेतस्यवश्यगाः ॥ १७॥ अक्षयानवमीनामयुगाद्विनवमीहिसा ॥ लोकमंगलदात्रीच सर्वकिल्विषनाशिनी ॥ १८॥ धातृमूलतलेयॉवैमालतींतुलसींमुदा ॥ संस्थाप्यवेदविधिनाशालग्रामंयजंतिये ॥१९॥ जीवन्मुक्ताश्चते मंसहस्रमखसन्निभम् ॥ २१ ॥ मृतःसन्स्वर्गमाप्तोतिसकुलःसपरिच्छद गतेतस्मिन्भगवतिकर्मभूमिसुदुःखिता ॥ २४ ॥ विरहाग्मितीभूत्वावजांस्तान्संक्षयिष्यति ॥ तस्मिन्कालेमहादैत्यःपातालतल वासिनः ॥२५॥ प्रहादंचपुरस्कृत्यगमिष्यंतिमुराप्रति ॥ खराष्ट्रगृद्रमहंषकाकककंसमास्थिताः ॥ २६ ॥ सहव्याघ्रवृकारूढाश्रृंगा वित् पांस्तुत्यासभगवान्देवमंगलहेतवे ॥३१ इत्युक्तवचनेतेषांकल्कीदेवोमुदान्वितः ॥ २२ ॥ तथा

शहूणामुदा ॥ २८ ॥ स्वायुधानिगृहीत्वाशूकरिष्यतिरणंमहत् ॥ दिव्यवर्षमयंघोरंयुदैतेषांभविष्यति ॥ २९." मृतान्मृता स्वपूर्वार्छसरूपंचकारष्यतिसनातनः ॥ सचहंसोहरिःसाक्षाच्छतसूर्यसमप्रभः ॥ ३२ पुनस्तसकलादेवानिर्भयानिरुपद्रवाः॥ ३४ ॥ वैवस्वतस्यतनयंचभिषेक्ष्यतिभूपदे। िदव्यवर्षशतायुश्चसइक्ष्वाकुर्भविष्यित ॥३५॥ ६॥|चतुष्पादोहिधर्मस्यज्ञानंध्यानंशमोदमः॥३७॥ आत्मज्ञानंसवैज्ञानंध्यानमध्यात्मचिन्तनम् ॥ मनस्थिरत्वंचश्मेोद्मस्त्विन्द्रियनिग्र हः॥३८॥ चतुर्लक्षाब्दकान्येवद्वात्रिंशचसहस्रकम् ॥ तत्संख्ययाहिधर्मस्यपादश्चैकप्रकीर्तितः ॥ ३९ ॥ प्राज्ञमध्याह्नसायाहूंत्रिसंध्यं चभवेत्सदा। एकेनपदातयविराजोभुविवर्तते ॥ ४० ॥ यदाधर्मोभवेट्टद्धस्तदायुश्ववर्द्धते ॥ सप्तक्षेोकसहस्राणिाखंडेऽस्मिन्कथितं मया ॥ ४१ ॥ अतश्चोत्तरखंडहिवर्णयमिनःशृणु ॥ ४२ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीये तिहासमुचयेषशिोऽध्यायः ॥ २६॥ छ ॥इति चतुर्थःखण्डः ॥ ४॥ इति तृतीयं प्रतिसर्गपर्व चतुर्युगखण्डापरपर्यायं समाप्तम् ॥३॥ प्र०५ अ० इदंभविष्यमहापुराणान्तर्गतं तृतीयं प्रतिसर्गपर्व चतुर्युगखण्डापरपर्यायं खेमराजश्रीकृ ष्णदास इत्यनेनमुम्बय्यां स्वकीये “श्रीवेंकटेश्वर" मुद्रणांलये मुद्रयित्वाप्रका शितम् । संवत् १९५३, शके १८१८, सन् १८९६ विाखाली 5 ॐG ॐ ऽऽ ऽ अञ् पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२७४ लक्ष् {७ इोनकः 735ट्र 0 2ष्ट्77 577 7फुलप 0 ऋषि 0 प ती 0 उत्तरप४ 0) 0

धर्मराज ल्ल ल्ट ल्ला पूरा पाइप 7 ष्ट्राष्ट्र 7ध् श्रीकृष्ण ( प

श्रीगणेशाय नमः ॥ ॥ श्रीसरस्वत्यै नमः | ॥ ॐनमो भगवते वासुदेवाय ॥ ॥ कल्याणानिदातुवोगणपतिर्यस्मिन्नतुष्टस तिक्षोदीयस्यपिकर्मणिप्रभवितुंब्रह्मापिजिह्मायते ॥ भेजेयचरणारविन्दमसकृत्सौभाग्यभाग्योद्यैस्तेनैषाजगतिप्रसिद्धिमगमद्देवेन्द्रलक्ष्मी रपि ॥ १ ॥ शश्वत्पुण्यहिरण्यगर्भरसनसिंहासनाध्यासिनीसेयंवागधिदेवतावितरतुश्रेयांसिभूयांसिवः ॥ यत्पादामलकोमलांगुलिन| ज्योत्स्राभिरुद्वेलितःशाब्दब्रह्मसुधांबुधिर्बुधमनस्युच्छंखलंखेलति ॥२॥ नमस्तस्मैविधोद्यविलयरक्षाप्रकृतयेशिवायझेशौघच्छिदुरपद्

पद्मप्रणतये। अमन्दस्वच्छन्दप्रथितपृथुलीलातनुभूतेत्रिवेदीवाचामप्यपथनिजतत्त्वस्थितिकृते ॥ ३॥ यस्यगण्डतलेभातिविमलाषट्प

दावली ॥ अक्षमालेवविमलासनःपायाद्वणाधिपः ॥ ४॥ ॐनमोवासुदेवायसशाङ्गयसकेतवे ॥ सगदायसचक्रायसशंखायनमोनमः ॥५॥ नमशिवायसोमायसगणायससूनवे ॥ सवृषायसशूलायसकपालायसेन्दवे ॥ ६॥ शिवंध्यात्वारिंस्तुत्वाप्रणम्यपरमेष्ठिनम् ॥चित्रभा गुंचभार्नुचनत्वाग्रन्थमुदीरयेत् ॥७॥ छत्राभिषितंधर्मझंधर्मपुत्रंयुधिष्ठिरम् ॥ द्रष्टुमभ्यागतादृष्टाव्यासाद्याःपरमर्षयः ॥८॥ मार्कण्डेयःस माण्डव्यःाण्डिल्यःशाकटायनः॥ गौतमोगालवोगाग्र्यःातातपराशरौ॥९॥जामद्योभरद्वाजोभृगुर्भागुरेिवच ॥ उतंकःांखलिखि तौशौनकःशाकटायनिः ॥ १० ॥ पुलस्त्यःपुलहोदाल्भ्योबृहदश्वसलोमशः ॥ नारदःपर्वतोजन्हुरपांवसुपरावसू ॥ ११ ॥ तानृषीनाग } तान्दृष्टावेदवेदाङ्गपारगान् । भक्तिमान्भ्रातृभिःसाद्वैकृष्णधौम्यपुरःसरः ॥ १२ ॥ युधिष्ठिरःसंप्रदृष्टःसमुत्थायाभिवाद्यच ॥ अध्र्यमा चमनंपाद्यमानानिस्वयंद्दौ ॥ १३ ॥ उपविष्टषुतेष्वेवतपस्विषुयुधिष्ठिरः ॥ विनयाँक्नतोभूत्वाव्यासंवचनमब्रवीत् ॥ १४ ॥ भगवंस्त्वत्प्रसादेनप्राराज्यंमहन्मया ॥ विक्रम्यनिहतःसंख्येसानुबन्धःसुयोधनः ॥ १५ ॥ सरोगस्यथाभोगःप्राप्तोऽपिनसुखा वहः ॥ हत्वाज्ञातस्तथाराज्यंनसुखंप्रतिभातिमे ॥ १६ ॥ यत्सुखंपावनंप्रीतिर्वनमूलफलाशिनाम् ॥ प्राप्यगांचहतारार्ति नतदस्तिापितामह ॥ १७ ॥ योनोबन्धुर्गुरुगोप्तासदाशार्मचवर्मच ॥ समयाराज्यलोभेनभीष्मपापेनपातितः ॥ १८ ॥ अविवेक १ 'यस्य । इत्यारभ्य-'छत्राभिषिक्तमू’ इत्यतः प्राक्तनः पाठ एकस्मिन्पुस्तकेऽधिकोऽस्ति । २ विनयप्रणतः-इ० पा० ।

भ*पु० महंधास्येमनोमेपापपिङ्कलम् ॥ालयित्वातगिरावदुर्दातिवारिणा ॥१५॥ संश्रुतानपुराणानिवेदास्सांगामयाविभो। ममाद्यधर्मसूर्व

॥१॥|स्प्रज्ञांदीपेनदर्शय ॥ २० । एतेसधर्मगोप्तारोमुनयसमुपागताः॥विंतोंनेत्रभ्रमरैर्भवतोमुखपंकजम् ॥ २१ ॥ अर्थशास्त्राणियाति धर्मशास्त्राणियनिवै॥ श्रुतनिसर्वशाम्राणभीष्माद्भगीरथीमुतात्॥ २२ ॥स्वर्गगतेशान्तनवेभवान्कृष्णोऽथयादवः॥ सुटत्वाद्वन्धु भावाचनान्यशिक्षयितामम ॥२३॥ सत्यंसत्यवतीसूनुर्द्धर्मराजायवक्ष्यति ॥ विशेषधर्मानखिलान्मुनीनामविशेषतः॥ २४ ॥ व्यास वाच ॥ ॥ यदाख्येयंतदाख्यातंमयाभीष्मेणतेऽनघ ॥ मार्कण्डेयेनधौम्येनलोमशेनमहर्षिणा ॥ २५ ॥ धर्मज्ञोह्यसिमेधावीगुणवान्प्रा ज्ञसत्तमः॥ नतेऽस्त्यविदितंकेिचिद्धर्माधर्मविनिश्चये ॥२६॥ पार्श्वस्थतेहषीकेशेकेशवेंकेशिसूदने ॥ कस्यचित्कथतेजिह्वातत्रसंपरि वर्तते ॥ २७ ॥ कर्तापालयिताहर्ताजगतांयोजगन्मयः । प्रत्यक्षद्शसिर्वस्यधर्मान्वक्ष्यत्यसौतव ॥ २८॥ समाश्येितिकर्तव्यंभ गवान्बादरायणः॥ पूजितःपाण्डुतनयैर्जगामस्वतपोवनम् ॥ २९ ॥ स्वाभाष्यभारतविधातरिसंप्रयातेकौतुकाकुलधियोमुनयप्रा न्ताः ॥किंपृच्छतिक्षपितभारतलोकशोककंवक्ष्यतीहभगवान्यदुवंशावीरः ॥ ३० ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिव्याप्तागम नवर्णनंनामप्रथमोऽध्यायः॥ १॥ छ ॥ ॥ युधिष्ठिरउवाच ॥ ॥ कस्यप्रतिष्ठनिर्दिष्टाकोहेतुकंपरायणम् ॥ कस्मिन्नेतळयंयाति कस्मादुत्पद्यतेजगत् ॥ १॥ कतिद्वीपासमुंद्राश्चकियंतोऽष्टकुलाचलाः ॥ कियत्प्रमाणमवनिर्मुवनानिकियंचि ॥ २ ॥ ॥श्रीकृं

  1. ष्णउवाच ॥ ॥ पुराणञ्चैवविषयीयत्पृष्टोऽहंत्वयानघ ॥ श्रुतोऽनुभूतश्चमयासंसारेसरंताचिरम् ॥ ३॥ अजायविश्वरूपायनिर्गुणाय

गुणात्मने॥ नमस्तस्मैभगवतेवासुदेवायवेधसे ॥ ४ ॥ अन्तेवर्णयिष्यामिशृणुपार्थपुरातनम् ॥ याज्ञवल्क्येनमुनिनाभविष्यंभास्वतां पतिः ॥ ९॥ पृष्टोयदुत्तरंप्रादादृषिभ्यस्तन्मयाश्रुतम् ॥ धन्यास्यमायुष्यंसर्वाशुभविनाशनम् ॥ ६ ॥ भविष्योत्तरमेतत्कथयामि

१ पापशंकितम्-०प० । २ ज्ञानदीपेन-इ० पा०। ३ सेव्यम्-इ० पा० । ४ धर्मतत्वार्थकोविदः-३०पा०। ५ दुखितलोकशोकः-इ०पा

६ च वाष्णेय-इ० पा० । ७चरता मया-इ० पा० । युधिष्ठिर। एकांत्मकंत्रिदैवत्यंचतुःपंचलक्षणम् ॥७॥ गुणकालादिभेदेनसदसत्संप्रदर्शितम् ॥एकएवजगद्योनिःप्रतियोनिषुसंस्थितः॥ ॥ ८॥ एकधाहुधाचैवदृश्यतेजलचन्द्रवत् ॥ ब्रह्माविष्णुवृषांकञ्चत्रयोदेवाःसंतांमताः ॥ ९ ॥ नामभेदैक्रियाभेदैर्भद्यतेनात्म नास्वयम् ॥ प्रक्रियाचानुषङ्गश्चउपोद्धातस्तथैवच ॥ १० ॥ उपसंहारइत्येतचतुष्पादंप्रकीर्तितम् ॥ सर्गश्चप्रतिसर्गश्ववंशोम }न्तराणिच ॥ ११ ॥ वंशानुचरितंचैवपुराणंपंचलक्षणम् ॥ एषवक्तव्यविषयःसुमहाग्रतिभातिमे ॥ १२ ॥ तथायुद्देशतोवः च्मिसर्गप्रतितवानघ ॥ महदादिविशेषान्तंसवैरूप्यंसलक्षणम् ॥ १३ ॥ पञ्चप्रमाणंषट्कक्षपुरुषाधिष्ठितजगत् ॥ अव्यक्ताज्जायते । बुद्भिर्महानितिचसास्मृता ॥ १४ ॥ अहंकारस्तुमहतत्रिगुणःसचपध्यते ॥ तन्मात्राणेिचपञ्चाहुरहङ्काराचतात्वैिकात् ॥ १९ ॥ जातानितेभ्योभूतानिभूतेभ्यःसचराचरम् ॥ जलमूर्तिमयेविष्णौनटेस्थावरजङ्गमे ॥ १६ ॥ भूतात्मकमभूदण्डंमहान्तमुदकेशयम् ॥ सृष्टयाँशाक्याचनाभेन्नतदण्डमभवद्विधा ।॥१७॥भूकपालमथैकंतद्वितीयमभवन्नभः ॥ उल्वंतस्याभवन्मेरुर्जरायुःपर्वताःस्मृताः॥१८॥ नद्योधमन्यसञ्जाताछेदःसर्वगंपयः ॥ योजनानांसहस्राणिषोडशाधःप्रतिष्ठितः ॥ १९ ॥ उत्सेधेचतुराशीतिद्वात्रिंशदूर्धविस्तृतः॥ भूमिपङ्कजविस्तीर्णाकर्णिकामेरुरुच्यते ॥२०॥ आदित्यश्चादिदेवत्वात्तत्राभूत्रिगुणात्मकः प्रातःप्रजापतिसौमध्याहविष्णुरिष्यते॥२१॥ रुद्रोऽपराहसमयेसएवैकस्रिधामयः ॥ प्रातःप्रजापतेजातामुनयोनवमानवः ॥ २२ ॥ मरीचिरत्र्यङ्गिरसौषुलस्त्यःपुलहःक्रतुः ॥ भृगुर्व सिष्ठइत्यष्टौनारदोनवमुःस्मृतः ॥ २३ ॥ नवब्रह्माणइत्येषपुराणेनिश्चयःस्मृतः ॥ अडुष्टाद्दक्षिणादृक्षसंजज्ञेकमलोद्भवात् ॥२४ ॥ वा )माप्रसूतिरुद्गादङ्गुष्टात्तौचदंपती ॥ ताभ्यांजातास्तुतनयाहर्यश्वास्तविनाशिताः ॥ २५ ॥ सृष्टिप्रतिसमुद्युक्तानारदेनमहात्मना ॥ दक्षीणान्सुतान्वीक्ष्यजनयामासकन्यकाः॥ २६ ॥ पंचाशद्दशविख्याताःसत्याद्यानामभिःस्मृताः ।। ददौसदशाधर्मायकश्यपायत्रयो

? सर्वात्मकम्-इ० पा०। २ सनातनाः-इ० पा० । ३ साक्षिकात्-इ०पा० । ४ सृष्टशक्त्या-इ०पा० । ५ सर्वगतम्-इ०पा • । ६ मुखविस्तृतः

३०पा० ७ मानसाः-इ०पा० ॥ वनशालिन्यश्चतस्रोऽरि

ष्टनेमिने॥एकांभृगोर्भवायैकांप्रादात्तेभ्यश्चराचरः॥२९॥अभवत्पुरुषव्याघ्रभूतग्रामश्चतुर्विधः। वैराजमथवैकुण्ठकैलासमिानामतः॥३१॥

॥२॥ नदिव्यैःस्वर्लक्षणैर्युताः॥हि मवान्हेमकूटश्चनेिषधोभेरुरेवच॥३२॥नीलःश्वेतस्तथाश्रृङ्गजम्बूद्वीपेकुलाचलाः॥जम्बूद्वीपप्रमाणेनसहस्रगुणितंज्ञातम्॥३३॥भिवतन सोऽपिवर्षभेदेनभारत॥जम्बूशाककुशौवशाल्मगोमेदपुष्कराः॥३४॥द्वीपाःसप्तसमाख्यातासमुद्रःसप्तभिर्तृताः॥क्षारक्षीरेक्षुसुरयाक्षा वघृतेनच।॥३५॥ स्वादूदकेनचभृतैर्टिगुणैगुणैस्तथा॥ भूलोकोऽथभुवलॉकःस्वर्महर्जनइत्यपि॥३६॥ तपःसत्यश्चकथिताःपाथेसप्तसुरा|

लयाः॥ महातोभूमितलमुतलोवितलस्ततः॥३७॥रसातलश्वविज्ञेयःसप्तमश्चतलातलः॥हिरण्याक्षप्रभृतयोदानवेन्द्रामहोरगाः॥३८

वसंत्येतेषुकौन्तेयसिद्धाश्चऋषयश्चये। स्वायंभुवोमनुपूर्वतःस्वारोचिषोऽभवत् ॥ ३९ ॥ उत्तमस्तामसश्चैवरैवतश्चाक्षुषेतिषट् ॥ वैव स्वतोऽयमधुनावर्ततेमनुरुत्तमः ॥ ४० ॥ यस्यपुत्रैःप्रपत्रैिश्चविभज्ञेयंवसुंधरा ॥ आदित्यावसवोरुद्राएकादशसमाश्विनौ ॥ ४१ ॥ उपम्रयःसमाख्यातादेवावस्वतेंऽतरे ॥ विप्रचितिहिरण्याख्योंदैत्यदानवसत्तमौ।॥ ४२॥ तयोर्वशेतुबहवोंदैत्यदानवसत्तमाः ॥ पञ्चाश द्वणिताकोटियोजनानांमहत्तया॥ ४३॥ सप्तद्वीपसमुद्रायाःप्रमाणमवनेस्मृतम् ॥ पिण्डेनूचसहस्राणिसप्ततिर्जलमध्यतः ॥४१॥ गो| रिवेषासुमहतीभ्राजतेनचलायते ॥ लोकालोकःपरतरःपर्वतोऽग्रमहोच्छूयः॥ ४५॥ द्वैतमर्थसनियतोयोऽसौरविरुचामपि ॥ नैमित्तिकः। प्राकृतिकस्तथैवात्यन्तिकेोलयः ॥ ४६ ॥ नित्यश्चतुर्थोविज्ञेयःकालोनित्यापहारकः ॥ उत्पद्यतेस्वयंयस्मात्तत्तस्मिन्नेवलीयते ॥ ४७ ॥ रक्षतिचपरेपुंसिभूतानामेषनिश्चयः॥ यथर्तावृतुलिङ्गानिनानारूपाणिपर्यये ॥ ४८ ॥ दृश्यंतेतानितान्येवतथाभावयुगादिषु ॥ प्रति लीनेषुभूतेषुावबुद्ध:सकलंजगत् ॥ ४९॥ वेदशाब्देभ्यएादैनिर्ममेसमहेश्वरः ॥ हिंस्राहंत्रेमृदुकूरेधर्माधर्मावृतानृते ॥ ६० ॥ तेiविना प्रपद्यतेपुनस्तेष्वेवकर्मसु ॥ भूर्दशगुणेनपयसासंवृतातचतेजसा ॥ ५१ ॥ तेजोऽनिलेननभसातद्वणेनानिलोवृतः ॥ भूतादिनातथाकाशं भूतादिर्महतावृतः ॥ ५२ ॥ महान्परिवृतस्तेनपुरुषेणाविनाशिना ॥ एवंविधानमण्डानांसहस्राणिशातानिच ॥ ५३॥ उत्पन्नानिविनष्ठा निभवितानिमात्मना ॥ ५४ ॥ वैकुण्ठकोष्टगतमेतदशेषतायांख्यातंजगत्सुरनरोगसिद्धनद्धम् ॥ पश्यंतिशुद्धमुनयोवरिंतरेच मायाचराचरगुरोरपरैवकाचित् ॥५॥ इतिश्रीभविष्येमहापुराणेउत्तरेपर्वणिब्रह्माण्डोत्पत्तिवर्णनंनामद्वितीयोऽध्यायः ॥ २ ॥ ॥ ४ ॥ ॥ युधिष्ठिरउवाच। । कीदृशीकृष्णसामायविष्णोरमिततेजसः। याव्यामोहितंयचजगदेतचराचरम् ॥ १ ॥ ॥श्रीकृष्णउवाच । येनद्वीपेपुराविष्णुरास्तेचक्रगदाधरः ॥ वासुदेवःसगरुडसचक्रश्चश्रियासह ॥ २ ॥ नीलोत्पलदलश्यामःकुंडलाभ्यांविभूपितः । 8भ्राजतेमुकुटोद्दयोतकेयूरवनमालया ॥ ३ ॥ तस्यन्छुमथाभ्यागान्नारदोमुनिसत्तमः ॥ प्रणम्यस्तुतिभिर्देवंप्रहेदंविस्मयान्वितः॥ ४ ॥। संशयंपरिपृच्छामिभगवन्वकुमर्हसि ॥ कामायाकीदृशमायकिंरूपाचकुतस्तथा ॥ ५ ॥ तस्थादर्शयमेरूपंमायायाःपुरुषोत्तम ॥| ययामोहयतेसर्वत्रैलोक्यंसचराचरम् ॥ ६ ॥ आब्रह्मस्तंबपर्यंतंसदेवासुरमानुषम् ॥ वैकुंठंवासुदेवंचप्रसादंकर्तुमर्हसि ॥ ७ ॥ एवमुक्तस्तुमुनिनादेवदेवोजनार्दनः ॥ प्रहस्योवाचदेवर्षेनकार्यमाययात्वया ॥ ८ ॥ भूयोऽपिमोहयामाससोमग्राहेणनारदम् ॥ नारदोपिमहाराजप्रोवाचेदंपुनःपुनः॥ ९ ॥ मायांदर्शयमेदेवनान्यदस्तिप्रयोजनम् ॥ अथासौविष्णुरुत्थायथेतद्वीपुनर्ययौ ॥ १०॥ अडुल्यग्रेणसंगृह्यनारदंमुनिपुङ्गवम् ॥ ततोमार्गगतश्चक्रेआत्मानंद्विजरूपिणम् ॥ ११ ॥ ऋग्वेदसदृशःसाक्षाद्विष्णुर्बह्मवदास्थितः । वृद्विजोत्तमवपुःसंशूयोनाल्पकोभवत् ॥१२॥ शिखीकमंडलुधूतोमृगचर्मोपवीतकः॥ यज्ञशर्मेतिसंज्ञांचचक्रेऽसावात्मनःप्रभुः ॥१३॥ कृत्वापिकुशतंत्वग्रपवित्रकृतलक्षणम् ॥ आयौसमहीपृष्ठंजम्बूद्वीपंचचारह ॥ १४ ॥ वैदिशंनामनगरवेत्रवत्यास्तटेशभम् । तस्मिन्सदोद्यमपरोधनधान्यसमृद्धिमान् ॥ १५॥ गोमहिष्याजसंपूर्णपाशुपाल्येनसंस्थितः ॥ हलकर्मवृषासक्तोवैश्यजातिरनिदितः। ॥१६॥ गृहकर्मणितष्ठिसीरभद्रतिस्मृतः। तस्यतिकेरिसाक्षान्नारदेनसहागतः॥ १७॥ तेनाप्यासनसन्मानैसमर्थेनकृतादरी ॥

१ ध्यानम्-इ०, ध्यातम्-इ० च पा० । २ वाहिताभ्यादिष्विति बहुव्रीहेः परनिपातः ।

७० ३॥ु क्षेत्रेगोस्वामिनामानद्विजंद्द्वातुश्चतौ ॥ दरिद्रंहलकर्मार्तमेथ्याद्योपस्करार्दितम् ॥ २३ ॥ भागीरथ्यास्तटेरम्येवेणिकांग्रामसन्निधौ। तृणगुल्मलताच्छन्नक्षेत्रेचिंताकुलोहिसः॥२४॥ ताभ्यांसंप्रार्थितोविप्रोभोज्यंग्रादाचार्कचनlसकाशंतवसंप्राप्तौदूरादतिथिधर्मिणो ॥२५॥ इत्युक्तोऽसौद्विजश्रेष्ठोहलकर्मविधायतत् ॥ आजगामगृहंतूर्णताभ्यांसहससंभ्रमम्॥२६॥चक्रेचैवादरंभक्यास्वयमासनसक्रियाम् ॥ पाद् शौचंतथाभ्यंगंकृत्वाचसुसंस्कृतम् ॥२७॥ सहपन्यासतनयोभोज्यंभुकिंचकारसः । भुक्तभेज्यौचार्वयसुखसुप्तौनिशात्यये ॥२८॥ प्रयातौद्दतुःश्रेष्वरंतस्मैद्विजातये ॥ मातेभवतुगोस्वामिन्कदाचिदपिकर्षणम् ॥ २९ ॥ माधान्यंमखसंतानंमत्प्रसादाद्दिनोत्तम। इत्युक्त्वाजमतुस्तूर्णपुनःपप्रच्छारदः॥३॥किमिदंबद्देवेशशापरूपोक्रस्त्वया। भद्रगोस्वमिनेदतकिंचवैश्येतथाविधः॥३१॥ इत्युक्तप्राहदेवेशःशृणुनारद्मद्वचः ॥ परमार्थप्रवक्ष्येऽहंतवसंशयकुंतनम् ॥३२ ॥ संवत्सरेणयत्पापंमत्स्यपातीसमाचरेत् ॥ तद्द्वै| केनकुक्तेलांगलनात्रसंशयः ॥ ३३॥ अतोऽर्थकृषिाल्येनरकंयातिलांगली ॥ तद्भवान्नकल्पःस्यातेनमोक्षोधूिम् ॥३४॥ मयिभुलेप्रसन्नेवाकोविशेषोऽस्यनारद । यदिस्वर्गेऽथवामोक्षोनसंपद्येततवृथा ॥३५॥इदानींहलकालुष्यैःसीरभद्रेोविचेष्टितैः ॥ बहुपा प्रसङ्गेनषोनरकमेष्यति ॥३६॥ सपुत्रपौत्रसंतानंहतोर्थतद्वहेमया। नभुतंनचविश्रान्तविश्रान्तद्विजवेश्मिन ॥ ३७ ॥ सोऽि जोमुनिश्रेष्टांसारादुत्तरिष्यति॥ इत्येवंसंवदंतौचजग्मतुर्मार्गमुत्मम्॥३८ ॥ कन्यकुब्जस्यसामीप्येसरश्रेष्टमपश्यताम् ॥ हंसका १ वाणका-३०पा० । अ तटैरम्यैर्घनैवृक्षःकेतकीखण्डमंडितम् ॥ केतकीकुसुमामदैर्लकुचैस्तटमंडितैः ॥ ४१ ॥ दात्यूहशिाखिभारुण्डचकोराद्येश्वसंकुलम् । कुवैश्वातकैरम्यकेकाकुलनिनादितम् ॥ ४२ ॥ जलकुकुटसंगीतंहंससारसशोभितम् ॥ जीवंजीवकहारीतचकोरैरुपशोभितम् ॥ ४३ ॥ वसिष्ठस्यमुनेर्नामाविख्यातंश्रीमहोदयम् । अस्मिन्नद्यप्रवेष्टव्यमहाजनविवेकेिनाम् ॥ ४४ ॥ स्थातव्यंपुरतस्तेषांतस्मात्स्नानंसमाच रेत् ॥ इत्युक्त्वाकेशवःपापंसस्नौप्रागेवतज्जलैः ॥ ४५ ॥ यंतीर्थलोकंविख्यातंस्रात्वातीरंसमाश्रितः ॥ प्रहरेवासुदेवस्यनारदोऽपिमुदा युतः॥ ४६ ॥ आचम्यसस्नौतीर्थेनक्षणात्तीर्थमवाप्यच ॥ यावदुत्तिष्ठतेतोयात्स्नात्वाऋष्टिरुदारधीः ॥ ४७ ॥ तावत्स्रीत्वंसमापन्नो|

नारदकेनवण्र्यते ॥ यस्यास्तुविस्तृतेनेत्रेवत्रंचन्द्रोपमंशुभम् ॥ ४८॥ स्मरपाशोपमौकणैकपोलौकनकेोज्ज्वलौ ॥ नासिकातेिलधारेण

कामचापोपमेध्रुवौ ॥ ६९ ॥ दशानाहीरकैस्तुल्याविद्रुमाभशुभाधरः ॥ मयूरस्यकलापेनतुल्यंकचनिबंधनम् ॥ ५० ॥ शखरेखात्रये णैवकंठदेशेोविराजते । माधवीलतयातुल्यौमंजूतस्याभुजौशुभौ ॥ ९१ ॥ युतौरक्तोत्पलाभासौपणीरक्तनखांगुली ॥ पीनावुतुंगत नुधृत्कठिनौकलशोपमौ ॥ ५२॥ स्तनावविरलोस्निग्धैौचक्रवाकयुगेोपमौ ॥ स्वल्पकंमध्यदेशंतुमुष्टिग्राह्यमसंशयम् ॥ ५३ ॥ नाभि

१|फलकंमन्मथायतनंशुभम् ॥ ५५ ॥ रंभायुग्मोपमारूस्मरवाणनिबंधनौ ॥ विपरीतरतायासखेदभारसौष्टौ ॥ ५६ ॥ नवकुन्दल तासारसरलंसनिबंधनम् ॥ जंघायुगंमहाराजगूढगुल्फायुगंतथा ॥ ५७ ॥ रक्तांगुलीलतातल्पनखचन्द्रकयाचितम् ॥ चरणारविंद्युग

लंसरतंसुप्रतिष्ठितम् ॥ ५८॥ सैवैविधातदानारीसर्वलक्षणपूजिता ॥ बभूषक्षणमात्रेणजगामोहकारिणी ॥ ५९ ॥ क्षीरोद्मथनोत्ती

णलक्ष्मीमन्थामिवोच्छूिताम् ॥ दृष्टाप्यदर्शनंप्राप्तोमाययामधुसूदनः ॥ ६० ॥ संप्राप्यतेचसाकालसंगैराहारिणीयथा ॥ आस्तएकाकेि नीमुग्धाकुर्याद्दिगवलोकनम् ॥ ६१ ॥ अथाजगामतदेशंनामातालध्वजोनृपः ॥ सहसैन्यैःपरिवृतःपुरंदरइवामरैः ॥ ६२ ॥ गजारूडैर्ह) १ तज्जले-इ०पा० । २ संगमाहारिणी-इ०पा० । रसाकाचिदेवीसमागता। अहोरूपंसुरूपायागोचरेरितःपुमान् ॥ ६ ॥ मुमूर्षजायतेमोहाद्टुदिग्धहूतोयूथा। तिसंचिन्त्यट्टद्ये राजाताष्वजोऽन्तिके ॥ ६७॥ उवाचनारीमुधांतांशृणुमद्वचनंशुभे। कात्कस्यकुतःादेशमेनंशुचििस्मते ॥६८॥ इयुक्ता श्रुचार्वगीप्राहमविद्वयोनिजाम् ॥ पित्रामात्राविहीनांचतथाद्यापिकुमारिकाम् ॥ ६९ ॥ निराश्रयविदित्वैनांतोराजास्मरा दैितः ॥ आरोप्यह्यपृष्ठतांतोराजास्मरार्दितः ॥ ७० ॥ नीत्वाविवाहयामासशास्रोक्तविधिनात ॥ रेमेमासाद्गाग्रेपर्यंके पुसरस्सुच ॥ प्रयागादिषुतीर्थेषुनदीनामाश्रमेषुच ॥ ७३ ॥ दिव्यावसथरम्येषुवेलाकूलेषुपार्थिव पिभारत ७४ ॥ ततस्रयोदशेवर्षेतस्यागभोऽभवन्मम ॥ एतस्मिन्गर्भसंपूर्णेजातंदीर्घमलाधुकम् ॥ ७५ ॥ तद्वेदाहृतकुंभे पुर्वीजप्रारोहणान्नराः । बभूवुर्दातुशून्यादिव्यदेवलोत्कटः ॥ ७६ ॥ पंचाशत्संख्याजाताउपसूर्गादिवर्जिताः ॥ आरूढ्यौ

वनाःसर्वेमुंता-संग्रामकोविदाः॥७७॥ तेषांपुत्राश्चपौत्राश्वभूवुःसुरसत्तमाः॥ युयुधुःारसंघातैश्चक्रशूलासिपट्टिशैः ॥७८॥ हयैरन्यैर्गः

"घ्राः/

। ८३॥ इत्युक्त्वास्वपुरोपातैर्जघानभृशदुःखिता। भूमौमूच्छतुराभूत्वापुनःप्राप्ताविचेतसा ॥८४॥ सोऽपिराजाविषण्णोऽसौनिर्विण्णः १ सुराः-इ० पा० २ विधेयाथ-इ० पा शोकसागरे ॥ भूमौनिपतितोदुःखादुरोद्भृशदुःखितः॥८५॥विषण्णोमंत्रिभिसार्धवृद्धशोकेनसंयुतः ॥ एतस्मिन्नेतरेविष्णुराजगामद्वि जैसह ॥ ८६ ॥द्विजवेषपरिच्छन्नउपविष्टःसुखासने ॥ ततःपुरस्सरोभूत्वाचक्रेधर्मार्थदर्शनात् ॥८७॥ किंरोदितेनहुनायुवयोशाका रिणा ॥ श्रूयतांविष्णुमायैषास्वप्रवचधनोपमा।॥८८॥ शोभनेयादृशंशोकंकृत्वासंसारसागरे ॥ सर्वेषामेवभूतानांपरिणामोयमीदृशः ॥ ८९ ॥ पुरंदरसहस्राणिचक्रवर्तिशतानिच ॥ निर्वापितानिकालेनदीपेनइवह्निना ॥ ९० ॥ थेऽपिशोषयितुंशक्ताःसमुद्रंग्राहसंकुलम् कुर्युश्चकरयुग्मेनचूर्णमेरुंमहीतले ॥ ९१ ॥उद्धर्तुधरणसंज्ञांग्रहीतुंचन्द्रभास्करौं। प्रविष्टास्तेतुकालेनकृतांतवदनंतदा ॥९२॥ दुर्गा त्रिकूटंपरिखासमुद्रारक्षांसियोधाधनदाचवित्तम्। मंचयस्यानसंप्रणीतसरावणोदैववशाद्विषण्णः ॥ ९३॥ संग्रामेगजतुरगसमाकुले विादाद्झौवागतविवरेमहोदधौवा। सर्वेर्वासहवसतामुदीर्णकॉपैनीभाव्यंभवतिकदाचिदेवनाशः ॥९१॥ पातालमाविातुयातुसुरेन्द्र| धरोऽधिकम् ॥ सारएषरंगोदरगतनटपटहाकामएवायम् ॥ ९७॥ इत्येवंधर्ममुद्दिश्यविष्णु:संसारचेष्टितम् ॥ तूष्णींवधूवानुपदंततस्तेद्वि

  • कि .

१) सबभूवाचलःपुमान् ॥ सएषसदृशाकारोनारदस्तत्क्षणोऽभवत् ॥ १०० ॥ सोऽपिराजाद्दशाथतंसमंत्रिपुरोहितः न्द्रजालोपमंक्षणात् ॥ १०१ ॥नारदंमुनिशार्दूलंजटाभारभयानकम् ॥ गौरवर्णज्वलंतैचब्राहूयालक्ष्म्याविराजितम् ॥ १०२॥ शिखाक8 मंडलुधरंवीणादंडकरंतथा ॥ ब्रह्मसूत्रेणशुश्रेणकौपीनाच्छादनेनच ॥ १३॥ पादुकाभ्यांस्थितंतीरेसरसोब्रह्मणासनेि ॥ संप्रगृह्यकराग्रे मिलिः ] "/ ; ] पूर्वमायाकथांप्रति ॥ मायाययेदृशीमायायत्स्वरूपायदात्मिका ॥ १०६ ॥ सातेमायामयाब्रह्मन्वैष्णवीसंप्रदर्शिता ॥ एवमुक्त्वामुनिवरं देवदेवोजनार्दनः॥१७॥इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादमायादर्शनंनामतृतीयोऽध्यायः॥३॥ ॥७॥ उ०पः युधिष्ठिरउवाच ॥ देवत्वंमानुषत्वंचतिर्यक्त्वकेनकर्मणा ॥ प्रामोतिपुरुषकेनगर्भवासंसुदारुणम् ॥ १ ॥ गर्भस्थश्चकिमस्माभिःकथमु अ० ४ त्पद्यतेपुनः ॥ दैत्तोत्थानादिकान्दोषान्कथंतरदुिस्तरान् ॥२॥ बालभावेकथंपुष्टिस्यादुषाकेनकर्मणा ॥ कुलीनकेनभवतिसुरूपः। सुधनःकथम् ॥३॥ कथंदारानवाप्तोतिगृहंसगुणैर्युतम् ॥ पंडितःपुत्रवांस्त्यागीस्यादामयविवर्जितः ॥ ४॥ कथंसुखेनम्रियतेकथंभुझे, शुभाशुभम् ॥ सर्वमेवामलमतेगहनंप्रतिभातिमे ॥५॥श्रीकृष्णउवाच ॥ शुभेर्देवत्वमाप्तोतिमिश्रेर्मानुपतांब्रजेत् ॥ अशुभैकर्माभिर्जतु । }}स्तिर्यग्योनःप्रजायते ॥६॥ प्रमाणंश्रुतिरेवात्रधर्माधर्मविनिश्चये ॥ पापंपापेनभवतिपुण्यंपुण्येनकर्मणा॥७॥ ऋतुकालेतद्भुतंनिों पंयेनसंस्थितम् ॥ तदातद्वायुनास्पृष्टस्त्रीरतेनैकतांत्रजेत् ॥ ८ ॥ विसर्गकालेशुक्रस्यजीवःकरणसंयुतः ॥ भृत्यःप्रविशतेयोर्निकर्म भिस्वेन्नियोजितः ॥ ९ ॥ तच्छुकरक्तमेकस्थमेकाहात्क्ललंभवेत् ॥ पञ्चरात्रेणकललंबुढुदाकारांव्रजेत् ॥ १० ॥ बुदुई सप्तरात्रेणमांसपेशीभवेत्ततः ॥ द्विसप्ताहाद्रवेपेशरक्तमांसैर्टॉचिता ॥ ११ ॥ बीजस्येवांकुरापेश्यापञ्चविंशतिरात्रतः ॥ भवंतिमासमात्रेणपश्धाजायतेपुनः ॥ १२ ॥ ग्रीवाशिरश्चस्कन्धश्चपृष्ठवंशास्तथोद्रम् ॥ मासद्वयेनसर्वाणिक्रमशःसंभवंतिच ॥ ॥ १३॥ त्रिभिर्मासै प्रजायंतेसद्रव्यांकुरसंधयः ॥ मासैश्चतुर्भिरंगुल्यप्रजायतेयथाक्रमम् ॥ १४ ॥ मुखंनासाचकर्णेचमासैर्जा येतपंचभिः ॥ दंतपंक्तिस्तथागुह्यजायतेचनखापुनः ॥ पाँयुमेट्टमुपस्थश्वना। १५ ॥ कर्णेचरंभ्रसहितौषण्मासाभ्यंतरेणतु ॥ भिश्चाप्युपजायते ॥ १६ ॥ संधयोयेचगात्रेषुमासैर्जायंतिसप्तभिः ॥ अंगप्रत्यंगसंपूर्णःशिरकेशसमन्वितः ॥ १७ ॥ विभक्ता वयवःपुष्टःपुनर्मासाष्टकेनच ॥ पञ्चात्मकसमायुक्तःपरिपकसतिष्ठति ॥ १८ ॥ मातुराहारवीर्येणपड़िधेनसतिष्ठति ॥ रसेनप्र त्यहंवालोवर्धतेभरतर्षभ ॥ १९॥ तत्तेऽहंसंप्रवक्ष्यामियथाश्रुतमरिंदम ॥ नाभिसृत्रनिवन्धेनवर्द्धतेसदिनेदिने ॥२०॥ तस्मृतिलभे ॥ ५

१ दंतोत्थानादिकान्-३० पा० । २ अंौपृष्ठतथोदरम्-इ० पा० । ३ स्नायुः-३०पा० । जीवसंपूर्णेऽस्मिञ्छरीरके । सुखंदुःखविजानातिनिद्रास्वग्रंपुराकृतम्॥२१ ॥ मृतश्चाहंपुनर्जातोजातश्चाहंपुनर्मतः ॥ नानायोनिसहस्राः णिमयादृष्टानितानिवै ॥ २२॥ अधुनाजातमात्रोऽहंप्राप्तसंस्कारएच ॥ एतच्छेयःकरिष्यामियेनगर्भणसंश्रयः ॥२३॥ गर्भस्थाश्तये

द्देवमहंगर्भाद्विनिमृतः ॥ अध्येष्येचतूरोवेदान्संसारवििनवर्तकान् ॥२४॥ एवंसगर्भदुःखेनहतापरिपीडितः ॥ जीवकर्मवशादास्ते मोक्षोपायंविचिंतयन् ॥ २५ ॥ यथागिरिपराक्रांतकाश्डुःखेनतिष्ठति ॥ तथाजरायुणादेहीदुःखेतिष्ठतिचेष्टितः ॥ २६ ॥ पतितःागरे थद्वदुःखमास्तेसमाकुलः ॥ गभोदकेनसिक्तांगस्तथास्तेव्याकुलःपुमान् ॥ २७॥ लोहकुंभेयथान्यस्तःपच्यतेकश्चिदग्निा ॥ तथास पच्यतेजंतुर्गर्भस्थःपीडितोदरः ॥ २८ ॥ सूचीभिरग्विणभिर्विभिन्नस्यनिरंतरम् ॥ यदुःखमुपजायेतद्वर्भऽष्टगुणंपुमान् ॥ २९ ॥ गर्भवासात्परोवासःकष्टानैवास्तिकुत्रचित् ॥ देहिनांदुःखवद्राजन्सुघोरोह्यतिसङ्कटः ॥३० ॥ इत्येततुर्भदुःखंहिप्राणिनांपरिकीर्तितम् ।। चरस्थिराणांसर्वेषामात्मगर्भानुरूपतः ॥३१ ॥ गर्भात्कोटिगुणंदुःखंयोनियंत्रप्रपीडनात् ॥ संमृच्छितस्यजायेतजायमानस्यनिः ।

॥३२॥३शरवत्पीड्यमानस्ययंत्रेणेवसमंततः॥ िशरसिताड्यमानस्यपापमुद्ररकेणच ॥३३ ॥ गर्भाष्क्रिम्यमाणस्यप्रवले तिमा

}रुतैः॥ जायतेसुमहदुःखंपरित्राणमदितः॥३४॥ यंत्रेणीडितायद्वन्निःसारास्युस्तिलेक्षवः॥ तथाशारीरनिःसारंयोनियंत्रप्रपीडितम् ॥ ॥३५॥ अस्थिमज्ञात्वचामांसस्रायुवधनयंत्रितम् ॥ रक्तमांसमृदायुक्तविण्मूत्रद्रवलेपनम् ॥ ३६ ॥ केालोमतृणाच्छत्रंरोगायतनमा तुरम्। वदनैकूमहारंदैतोष्टकविभूषितम् ॥३७॥ओष्ठद्वयकपाटचद्न्तजिह्वाग्लावितम्॥ नाडीस्वेदप्रवाहंचकफपित्पिरघुतम्॥३८॥ जराशोकसमाविष्कालचक्रानलेस्थितम् ॥ कामक्रोधसमाक्रांतंव्यसनैश्चोपमर्दितम् ॥ ३९ ॥ भोगतृष्णातुरंमूढंरागद्वेषवशानुगम्। संवर्तितांगप्रत्यंगंजरायुरिवेष्टितम् ॥ ४० ॥ संकटेनविविोनयोद्विरेणनिर्गतम् ॥ विण्मूत्ररक्तसिक्तांगपत्केशाचसमुद्रवम् ॥ ४१ ॥ इतिदेहगृहंप्रोतंनित्यस्यानित्यमात्मनः॥ विशुद्वैशुिद्धस्यकर्मबंधविनिर्मितम् ॥ ४२॥ शुक्रशोणितसंयोगाद्देहःसंजायतेयतः ॥नि

१ तत्तच्छेयः-इ०पा० । २ तुलास्तम्भम्-इ०१०। ३ गवाक्षाष्टकभूषितम्-इ०पा० । ३॥

॥ ४४॥ संप्राप्यात्रपत्रिाणिपंचगव्यहवींचि ॥ अशुचेित्क्षणाचापिकिमन्यद्वस्तुदिवः ॥४५॥ देहःसंशोध्यमानोऽपिञ्चगव्यकुशां वृभिः॥ पृष्यमाणइसांगारोनिर्मलत्वंनगच्छति ॥ ४६॥श्रोत्राणियस्यसततंप्रवहंििगरिव ॥ कफमूत्रपुरीषायै ॥ ४७॥ सर्वाशुचिनिधानस्यशरीरस्यनविद्यते ॥ शुचिरेक:देशोऽपविट्पूर्ण:स्यंदतेकिल ॥ ४८॥ कायसुगंधधूपायैर्यत्नेनापितुसं ननिर्मला॥ ५० ॥ जिन्नन्नपिस्वदुर्गधंपश्यन्नमिलंस्वकम् ॥ नविरजतिलोकोऽयंपीडयन्नपिनासिकाम् ॥५१॥ अहोमोहस्यमाहात्म्यं येनव्यामोहितंजगत् ॥जिघ्रन्पश्यन्स्वकंदोषंकायस्यनरिजते ॥५२॥एवमेतच्छरीरंहिनिर्सगादशाधुिवैम् ॥ त्वङ्मात्रसारंनिप्तारंक स्यमोहसंज्ञेनदेहिनः। स्पृष्टमात्रेणघोरेणज्वरसमुपजायते ॥५॥ तेनज्रेणमहतामहामोहअजायते ॥ संमूढस्यस्मृतिभंशशीघंसंजाय? तेपुनः॥६॥ स्मृतिभ्रंशात्तुतस्येहपूर्वकर्मवशेनच ॥ रातःसंजायतेतूर्णजंतोस्तत्रैवजन्मनि ॥५७॥ रक्तोमूढस्यलोकोऽयमकायेंसंप्रवर्त) ते ॥ नचात्मानंविजानातिनपरांविन्दतेचसः ॥५८॥ नश्रूयतेपरंश्रेयःसतिचक्षुषिनेक्षते ॥ समेपथिशनैर्गच्छन्स्खलतीवपदेपदे ॥५९॥ सत्यांबुदैनजानातिबोध्यमानोबुधैरपि। संसारक्रुिश्यतेनरागलोभवशानुगः ॥६०॥ गर्भस्मृतेरभावेनशाम्रमुमहर्षिभिः ॥ तदु खमथुनार्थायस्वर्गमोक्षप्रसाधकम् ॥ ६१ ॥ येत्यस्मिन्पज्ञानेसर्वकामार्थसाधके ॥नकुवैत्यात्मनःश्रेयस्तद्महद्टुतम्॥६२॥ अव्योंद्रियवृत्तित्वाद्वाल्येदु:खंहपुनः॥इच्छतिनशक्रतिकर्तुवकुंचूक्रियाम् ॥ ६३॥दंतोत्थानेमहदुःखंमौलेनव्याधिनातथा॥ १ कृष्णोर्णा न शुङ्गा स्यादुपायतः-इ०पा० । २ वदुः-३०पा० । ३ नच देवताम्-इ०पा० । ४ कवित्-इ०पा० । - अ० ४ कौमारेकर्णवेधेनमातापित्रोश्चताडनात्। अक्षराध्ययनात्पुंसांदुःखंस्याद्वरुशासनात् ॥ ६६ ॥ प्रसन्नेद्रियवृत्तिश्चकामरागप्रपीडनात् । रोगोद्धतस्यसततंकुतःसौख्यंचयौवने ॥ ६७॥ईष्र्ययाचमहदुःखंमोहाद्रक्तस्यजायते ॥नेत्रस्यकुपितस्यैवरागोदुःखायकेवलम् ॥ ६८॥ नरात्रैविंदतेनिद्रांकोपमिपरिपीडितः। दिवावापिकुतसौख्यमथॉपार्जनचिन्तया ॥ ६९ ॥ स्रीष्वायसितदेहस्ययेपुंसःशुकदिवः ॥ नतेसुखायमंतव्याःस्वेदजाइवद्विः ॥७०॥किमिभिस्तुद्यमानस्यकुष्ठिनःकामिनस्तथा॥कंडूयनान्नितापेनयद्रवेत्त्रीषुताद्वतत् ॥ ७१ ॥ यादृशीवन्दतेसौख्यंगंडान्वयविनिर्गमे ॥ तादृशंस्त्रीषुमंतव्यंनाधिकंतासुविद्यते ॥ ७२ ॥ गंडस्यवेदनायद्वत्स्फुटितस्यनिवर्तते ॥ तद्वत्त्रीष्वपिमंतव्यंनसौख्यंपरमार्थतः॥७३॥विण्मूत्रस्यसमुत्सर्गात्सुखंभवतियादृशम् ॥ तादृशातेषुविज्ञेयंमूढेःकल्पितमन्यथा॥७४॥ नारीष्वशुचिभूतासुसर्वदोषाश्रयासुच ॥ नाणुमात्रकमप्येवंसुखमस्तिविचारतः॥७५॥ सन्मानमयमानेनवियोगेनसुसंगमम् ॥ यौवनंज | रयाग्रस्तकिंसौख्यमनुपद्रवम् ॥७६॥ वलीपलितखालित्यैःशिथिलीकृतविग्रहम् ॥ सर्वक्रियास्वशतंचजरयाजर्जरीकृतम् ॥ ७७ ॥ स्त्रीपुंसयोर्नवंरूपंतदान्योन्यंप्रियंपुरा ॥ तदेवजरयाग्रस्तमुभयोरपिनप्रियम् ॥ ७८ ॥ अपूर्ववत्स्वमात्मानंजयापरिवार्ततः ॥ यःपश्यन्नपिरजेतकोऽन्यस्तस्मादचेतनः ॥ ७९ ॥ जराभिभूतःपुरुषःपत्नीपुत्रादिांधवैः॥ अशक्तत्वाहुराचारैर्भूत्यैश्वपरिभूयते ॥८०॥ धर्ममर्थचकामंचमोक्षंचनजरंयतः ॥ शतंसाधयितुंतस्माच्छरीरमिदमात्मनः ॥ ८१ ॥ वातपित्तकफादीनांवैषम्यंव्याधिरुच्यते ॥ तस्माद्वयाधिमयंज्ञेयंशारीमिदमात्मनः॥८२॥ वाताद्यव्यतिरिक्तत्वावाधीनांपञ्जरस्यच ॥ रोगैर्नानाविधैर्यानिदेहोदुःखान्यनेकधा ॥ ॥ ८३ ॥ तानिचस्वात्मवेद्यानिकिमन्यत्कथयाम्यहम् ॥एकोत्तरंमृत्युशातमस्मिन्देहेप्रतिष्ठितम् ॥ ८४ ॥ तत्रैकःकालसंयुक्तःशेषाश्चार्ग तवःस्मृताः॥ येविागंतवप्रोक्तास्तेप्रशाम्यतिभेषजैः॥ ८६ । जपहोमप्रदानैश्चकालमृत्युर्नाम्यति। यदिचापिनमृत्युःस्याद्विषम द्यादशंकितः ॥ ८६ ॥ नसंतिपुरुषेतस्मादपमृत्युविभीतयः ॥ विधिव्याधयःशत्रंसपद्यामाणिनस्तथा ॥ ८७ ॥ विपणिजंगमा १ चातिवादाश्च-इ०पा० । पिाशैस्तीर्यतेनालसैः॥ नास्तिमृत्युसमंदुखंनास्तिमृत्युसमंभयम् ॥९१॥ नास्तिमृत्युसमाप्तसर्वेषामेवदेहिनाम् ॥ सद्भार्या

पुत्रमित्राणिराज्यैश्वर्यधनानिच ॥ ९२॥ अवद्वानिचवैराणिमृत्युःसर्वाणिकुंतति ॥ हेजनाकिनभश्यध्वंसहस्रस्यापिमध्यतः ॥ ९३ ॥ जनाःातायुषःपञ्चभवंतिनभवंतिच ॥ अशीतिकाविपद्यतेकचित्सप्ततिकानराः ॥ ९४ ॥ परमायुषंस्थितंषष्टिस्तचैवानिश्चितंपुनः ॥

यस्यावद्रवेदायुर्देहिनांपूर्वकर्मभिः॥९५॥ तस्यार्द्धमानुषोरात्रिर्हरतेमृत्युरूपिणी। बालभावेनमोहनवाक्येजरयातथा ॥ १६ ॥ वर्षाणांविंशतिर्यातिधर्मकामार्थवर्जिता ॥ आगंतुकैर्भयैःपुंसांव्याधिशॉकैरनेकधा ॥ ९७ ॥ भक्ष्यतेऽचतत्रापियच्छेषंतचजीवति ॥ जीवितांतेचमरणंमहाघोरमवायात् ॥९८॥ जायतेजन्मकोटषुमृतःकर्मवशात्पुनः॥ देहभेदेनयःपुंसांवियोगकर्मसंक्षयात् ॥ ९ ॥ मरणंतद्विनिर्दिष्टनान्यथापरमार्थतः ॥ महातपःप्रविष्टस्यच्छिद्यमानेषुमर्मसु ॥ १० ॥ यदुःखंमरणेर्जतोर्नतस्येहोपमाकचित् । हातातमातःकांतर्तिरुदन्नेवंदुिःखितः॥१०१ ॥ मंडूकइवसपेणग्रस्यतेमृत्युनाजनः ॥ बांधवैःसंपरिष्वक्तप्रियैःसपरिवारितः॥ १०२॥ निःश्वसन्दीर्घमुष्णंचमुखेनपरिशुष्यति ॥ क्रन्दतेचैवखट्यांपरिवर्तन्मुहुर्मुहुः ॥ १०३ ॥ संमूढक्षीयतेऽयर्थहस्तपादवितस्ततः ॥

चिंतयानश्चत्तिानिकस्यैतानिमृतेमयि ॥ पैधावटन्वन्यमानःकालपाशेनकाशतः ॥ १०६ ॥म्रियतेपश्यतामेवजनानांघुरस्वनः॥ जीवस्तृणजलॉकेवदेहाद्देहंविशेत्क्रमात् ॥ १०७ ॥ संप्राप्योत्तरकालंहिंदेहंत्यजतिपौर्वकम् ॥ मरणाग्रार्थनाहुःखमधिकंब्रविवेकिनः ॥ ॥ १०८॥ क्षणिकंमरणादुःखमनंतंप्रार्थनाकृतम् ॥ जगतांपतिरर्थत्वद्विष्णुर्वामनतांगतः ॥ १०९ ॥ अधिककोऽपरस्तस्माद्योनया

१ योनिकोटीषु-इ०पा० । २ नंदन-इoपा०। ३ मरणात्प्राक्-कर्णनासिकामुखानिहस्तेनचालयतीत्यवटखननापदेशः ।

७ । स्यतिलाघवम् ॥ ज्ञातंमयेद्मधुनामतोभवतियद्वरुः ॥ ११ ॥नपरंप्रार्थयेद्वयस्तृष्णालाघवकारणम् ॥ आदौदुःखंतथामध्येदुःखमं तेचदारुणम् ॥ ११ ॥ निसर्गात्सर्वभूतानामतिदुःखपरंपरा । वर्तमानान्यतीतनिदुःखान्येतानियनितु ॥ ११२॥ नरानभावयं त्यज्ञानविरजंतितेनते ॥ अत्याहारान्महदुःखमनाहारान्महत्तमम् ॥ ११३॥ तुलितंजीवितंकटंमन्येऽप्येवंकुतःसुखम् ॥ बुभुक्षासर्वरोगा णांव्याधिश्रेष्ठतमःस्मृतः ॥ ११४॥ सचान्नौषधिलेपेनक्षणमात्रंप्रशाम्यति ॥ क्षुद्रयाधिवेदनातुल्यानिःशेषबलकुंतनी।॥ १६ ॥ तयाभि भूतम्रियतेयथान्यैव्र्याधिभिर्नरः ॥ तद्रसोपिहिकामाद्वाजिह्वाग्रपरिवर्तते ॥ १६ ॥ तत्क्षणाद्वार्द्धकालेनकंठंप्राप्यनिवर्तते ॥ इति ॥ नतत्सुखायमन्तव्यंपरमार्थेनपंडितैः ॥ १७ ॥ मृतोपमोयश्चक्षेतसर्वकार्यविवर्जितः ॥ तत्रा पिचकुतःसौख्यंतमसाच्छादितात्मनः॥१८॥प्रवाधेऽपिकुतसौख्यंकायैरुपहतात्मनः॥ कृषिगोरक्षवाणिज्यसेवावादिपरिश्रमैः॥१९॥ प्रातर्मूत्रपुरीषाभ्यांमध्याहेतुबुभुक्षया ॥ तृप्ताःकामेनबाध्यन्तेर्जतोऽििनिद्रया ॥ १२०॥ अर्थस्योपार्जनेदुःखमर्जितस्यापरक्षणे ॥ आयेदुःखंव्ययेदुःखमर्थेभ्यश्चकुतःसुखम् ॥ २१ ॥ चोरेभ्यसलिलाद्ग्रेस्वजनात्पार्थवादपि । भयमर्थवतांनित्यंमृत्योग्राणभृता मिव ॥ १२॥ यातंपक्षिभिर्मासंभक्ष्यतेश्वापदैर्भुवि ॥ जलेचभक्ष्यतेमत्स्यैस्तथासर्वत्रवित्तवान्। १२३॥विमोहयतिसंपूत्सुताप

यंतिविपत्तिषु ॥ खेद्यंत्यर्जनाकालेकंदाह्यर्थाःसुखावहाः ॥ १२४ ॥ यथार्थपतिरुद्विगोयश्चसर्वार्थनिःस्पृह ॥ यतश्चार्थपतिर्तुः

खीसुखसिवार्थनिःस्पृहः ॥ १२५ ॥ शीतेनदुःखंहेमंतेग्रीष्मेतापेनदारुणम् ॥ वर्षासुवातवर्षाभ्यांकालेऽप्येवंकुतःसुखम् ॥ १२६॥|; विवाहविस्तरेदुःखंतभद्वहनेपुनः ॥ प्रसवेऽपत्यदॉपैश्वदुःखदुःखादिकर्मभिः ॥ १२७ ॥ दन्ताक्षिरांगैःपुत्रस्यहाकष्टकिंकरोम्य

हम् ॥ गावोनष्ठाकृषिर्भग्रावृषाकपिलायिताः ॥ १२८ ॥ अमीप्राधूर्णकायाभक्तच्छेदेचमेगृहे ॥ बालापत्याचमेभार्या

कःकरिष्यतिरंधनम् ॥ १२९ ॥ प्रदानकालेकन्यायाःकीदृशाश्चवरोभवेत् ॥ इतिचिन्ताभिभूतानांकुतःसौख्यंकुटुंबिनाम् ॥ १३० ॥ १ कथम्-इ०पा० ॥ 1 .1 हंदुःखंधिविग्रहचिंतया ॥ पुत्रादपिभयंयत्रतत्रसौख्यंहिकीदृशम् ॥ १३२ ॥ स्वजातीयाद्वधंप्रायःसर्वेषामेवदेहिनाम् ||अ०५ एकद्रव्याभिलाषित्वाच्छुनामिवपरस्परम् ॥ १३३ ॥ नाप्रधृष्यबलःकश्चिनृपःख्यातोस्तिभूतले ॥ निखिलंयस्तिरस्कृत्यमुख तिष्ठतिनिर्भयः ॥ १३४ ॥ आजन्मनःप्रभृतिदुःखमयंशरीरंकर्मात्मकंतवमयाकथितंनरेन्द्र ॥ दानोपवासनियमैश्चकृतैस्तदवस वोपभोगसुखभाग्भवतीहपुंसाम् ॥ १३५ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेसंसारोपाख्यापनंनाम तुर्थोऽध्यायः ॥ ४ ॥ ४५ ॥ श्राकृष्णउवाच ॥ अधोधःपतनंपुंसामधःकर्मप्रकीर्तितम् ॥ नरकार्णवघोरेषुयातनापाप मुच्यते ॥ १ ॥ अधर्मभेदाविज्ञेयाश्चित्तवृत्तिप्रभेदत यास्थूलानरकहेतवः ॥ तेसमासेनकथ्यंतेमनोवाकायसाधनाः ॥३ ॥ परस्रीष्वथसंकल्पञ्चेतसानिष्टचिंतनम् ॥ अकार्याभिनिवेशाश्च चतुर्धाकर्ममानसम् ॥ ४ ॥ आनिबद्धप्रलापत्वमसत्यंचाप्रियंचयत् ॥ परापवादपैशुन्यंचतुर्धाकर्मवाचिकम् ॥ ५ ॥ अभक्ष्यभक्षणं हिंसामिथ्याकामस्यसेवनम् ॥ परस्वानामुपादानंचतुर्द्धकर्मकायकम् ॥ ६ ॥ इत्येतद्वादशविधंकर्मप्रोतंसाधनम् ॥ तेषांभेदंपुन| च्मियेषांफलमनंतकम् ॥ ७॥ येद्विपतिर्महादेवंसंसारार्णवतारणम् ॥ समस्तपातकोपेतास्तेयान्तिनरकाग्षुि ॥ ८॥ ब्रह्मन्नश्वसुराप श्वस्तेयीचगुरुतल्पगः ॥ महापातकिनश्तेतत्संसर्गीचपंचमः ॥ ९ ॥ क्रोधाद्वेषाद्रयालोभाद्राह्मणंशिसंतिये ॥ प्राणतिकोमहाद पोब्रह्ममास्तेप्रकीर्तिताः ॥ १० ॥ ब्राह्मणंचसमाहूययाचमानमकिश्चनम् ॥ पश्चान्नास्तीतितंबूयात्सचैवंब्रह्महास्मृतः ॥ ११ ॥ यस्तु विद्याभिमानेनानिस्तेजयतिवैद्विजान् ॥ उदासीनःसभामध्येब्रह्महासोऽपिकीर्तितः॥ १२॥ मिथ्यागुणैःस्वमात्मानंनयत्युत्कर्पणंबलात्॥||॥ / ।। गुरूणांचविरुद्धोयःसचैवब्रह्महास्मृतः ॥१३॥ क्षुत्तृट्रसंतप्तदेहानांद्विजानांभोक्तमिच्छताम् ॥ यःसमाचरतेवित्रंतमाहुर्बह्मघातकम्॥१४॥ १ सर्वोपभेोगसुभगम्-इ०पा० । २ सदाविष्णुम्-इ०पा० ।

उ००४ पिशानःसर्वलोकानांछिद्रान्वेषणतत्परः ॥ उद्वेगजननःकूरःसचैवंब्रह्महास्मृतः ॥ १५ ॥ गवात्तृष्णाभिभूतानाजलाथमुपसपताम् । यःसमाचरतेविग्रंसचैवब्रह्महास्मृतः ॥ १६ ॥ परदोषमवज्ञायनृपकर्णेकरोतियः ॥ पापीयान्पिशुनक्षुद्रःसचैवब्रह्महास्मृतः ॥ १७ ॥ देवद्विजगवांभूमिपूर्वमुक्तांहरतुयः ॥ प्रनष्टामपिकालेनतमाहुर्बह्मघातकम् ॥ १८॥ द्विजवित्तापहरणेन्यायतःसमुपार्जिते ॥ ब्रह्महत्या समंज्ञेयंपातकंनात्रसंशयः॥ १९॥ अग्रिहोत्रपरित्यागोयस्तुथाज्ञिकूकर्मणाम्॥ मातापितृपरित्यागकूटसाक्ष्यंसुहृद्वधः ॥२०॥ गवां मार्गेवनेचापुिग्रामेचदीपयेत् ॥इतिपापानिघोराणिसुरापानसमानतु ॥२१॥हीनस्वहरणेचापिनरस्त्रीगजवाजिनाम् ॥ गोभूरजतर त्नानामौषधीनांरजस्यच॥२२|चंदैनागरुकपूरकस्तूरीखंडवाससाम्॥ हस्तन्यस्यापहरणंरुक्मस्तेयसमंस्मृतम् ॥ २३॥ कन्यानां वरयोग्यानामदानंसदृशेवरे ॥ पुत्रमित्रकलत्रेषुगमनंभगिनीषुच ॥ २४ ॥ कुमारीसाहसंघोरमन्त्यजस्रीनिषेवणम् ॥ अवर्णायाश्वगमनंग रुतल्पसमंस्मृतम् ॥ २९ ॥ महापातकतुल्यानिपायुक्तानियानितु ॥ तानिपातूकसंज्ञातिद्वदाभ्युपपातकम्॥२६॥ िद्वजार्थः चप्रतिज्ञायनप्रयच्छतियःपुनः ॥ तस्मान्नरपतेविन्नतुल्यंतदुपपातकम् ॥ २७ ॥ द्विजद्रव्यापहरणंमर्यादायाव्यतिक्रमः ॥ अति कोपश्चमानश्चदांभिकत्वंकृतन्नता ॥ २८ ॥ अत्यंतविषयासक्तिःकार्पण्यंश्रेष्ठमत्सरः ॥ परदारापहरणंसाध्वीकन्याविदूषणम् । |

॥ २९ ॥ परििितःपरीवेत्ताययाचपरिविद्यते ॥ तयोर्दानंचकन्यायास्तयोरेवचयाजनम् ॥ ३० ॥ पुत्रमित्रकलत्राणामभावे

स्वामिनस्तथा ॥ शिष्टानांचैवसंन्यासःसहजानांतपस्विनाम् ॥ ३१ ॥ भंगश्चधर्मकृत्यानांसहायानविनाशनम् ॥ पीडामा श्रमसंस्थानामाचरेत्वल्पिकामपि ॥ ३२ ॥ स्वभृत्यपरिवर्गस्यपशुधान्यधनस्यच ॥ कुप्यधान्यपशुस्तेयमयाच्यानांचयाचनम् ॥ ॥३३॥ गवांक्षत्रियवेश्यानांत्रीशूद्राणविशेषतः॥ यज्ञारामतडागानांदारापत्यस्यविक्रयः ॥ तीर्थयात्रोपवासानांत्रतायतनकर्मणाम् । ॥३४॥ स्त्रीधनान्युपजीवतिस्त्रीभिरत्यंतनिर्जिताः॥ अरक्षणंचनारीणांमद्यपत्रीनिपेवणम् ॥३५॥ ऋणानामप्रदानंचधन्यवृद्धयुपजीव

१ पाप हरणे-३०पा । २चंदनागुरुकपूरकस्तुरीपट्टवाससाम्-३०पा० । ॥३७॥ िजह्वामुपभोगार्थयस्यारम्भस्वकर्मसु। मूल्येनाध्यापयेद्यश्चमूल्येनाधीयतेचयः॥३८॥ ब्रायतान्तसंत्यागसर्वांतरांनु अ०.

डलिकामपि। ॥ ४० ॥ दुःशीलानास्तिकाःपापाःसर्वशून्यस्यादिनः ॥ पर्वकालेविाचैववियोनौपशुयोनेषु ॥ ४१॥ रजस्वलानांयोनौचमेथुनंपमा चरेत् ॥ स्त्रीपुत्रमित्रसंप्रितग्रासान्नच्छेदकश्चये ॥ ४२॥ जुनस्याप्रियवक्तारोधूर्तासमयभेदनः ॥ भेत्तातडागचकाणांसंक्रमण तरस्मृताः ॥ येगोब्राह्मणकन्यानांस्वामिमित्रतपस्विनाम् ॥४५॥ अंतरंगांतिकार्येषुतेनरानारकाःस्मृताः॥ पश्रियायेतप्यंतयेपर

भ्रान्वेषणतत्पराः ॥ वंशेषुकाशिकाष्ठश्वशुभैःशंकुभिरेवा ॥९१॥ येमार्गान्समुपतिपरस्रीराहरंतिच ॥ कूटशासनहतोरकूटकमा याताः ॥ ५२॥ कूटयुद्धाश्चात्रेणकूटसंव्यवहारिणः ॥ धनुषांशल्यशास्त्राणांय:कर्तायश्चविक्रयी ॥ ५३॥ निर्दयोऽतीवभृत्येषुपशूना तुरान् ॥ ५ ॥ भृत्यानातथिवंधूश्ववाधयंतिबुभुक्षया ॥ यःस्वयंमिष्टमश्रातिविप्रायान्यत्प्रयच्छति ॥ ५६ ॥ वृथापाकःसावज्ञया ब्रह्मवादिषुगर्हितः ॥ नियमान्स्पर्यमादाययेत्यजत्यजितेंद्रियः ॥५७॥ प्रव्रज्यावासिनोयेचरहस्यानांचभेदकाः॥ ताडयंतिचवेगाद्यशः १ परस्त्रिया ये ह्यष्यन्ते-इ० पा० २ दद्यात्-इ०पा० । ३चात्राति-इ०पा० । ४ हिंसापरा:-इ०प० । ५ पंक्यर्थम्-इ०पा० ।६ व्रतम्-३०पा० । तिचमुहुर्मुहुः ॥ ५८॥ दुर्बलांश्चनपुष्णंतिपुनस्तान्वाहयंतिच ॥ पीड्यंत्यतिभारेणसक्षतान्वाहयंतिच ॥ ५९ ॥ सार्छयामादुपरित संयुक्तषुचभुजते ॥ येभन्नक्षतरोगार्तान्स्वगोरूपान्बुभुक्षया ॥ ६० ॥ नपालयंतियत्नेनतेगोन्नानारकानराः ॥ वृषाणांवृषणान्येवपापि तेनिरयगामिनः ॥ अनार्थविकलंदीनंबालंवृद्वैकृशातुरम् ॥ ६३ ॥ नानुकंपतियेमूढास्तेयान्तिानरयार्णवम् ॥ अजावकोमाहिषि, कन्सार्मुद्रावृषलीपतिः॥६४॥शूद्रविट्क्षत्रवृत्तिश्चनारकीस्याद्विजाधमः। शिल्पिनःकारुकावैद्याहेमकारानटाद्विजाः॥ ६५ ॥ कृतकक्षेय संयुक्तास्तथान्येनारकाःस्मृताः॥ यश्चोदितमतिक्रम्यस्वेच्छयावहरेत्करम् ॥ ६६ ॥ नरकेतुसपच्येतयश्चदंडरुचिर्भवेत् ॥ उत्कोच कैरधिकृतैस्तस्करैश्चप्रपीडयते ॥ ६७ ॥ यस्यराज्ञःप्रजारुष्टापच्यतेनरकेषुसः ॥ येद्विजाप्रतिगृहंतेिनृपस्यान्यायवार्तनः ॥६८॥ युतिपिपोराणिनराणिनसंशयः॥पारदाकिौराणयत्पापंपार्थिवस्यत ॥ ६९ ॥ भवेद्रक्षतस्तस्माद्वोस्तस्यप्रितग्रहः। गुडेक्षुझारशाकनिधिमूलफलानिच॥ तृणकाष्ठपुष्पपूत्रमौषधंकांस्यभाजनमू ॥७२॥ उपानच्छशकटमासनंशयांवरम् ॥ ता

सीसंत्रपुंकाचंशंखाद्युचजलोद्भवम् ॥ ७३ ॥ वावावैणवावागृहपूपस्कराणिच ॥ ऊर्णाकार्यासकौशेयभंगपट्टद्रानिच ॥ ७४

स्थूलसूक्ष्मणिवस्त्राणियेचलोभाद्धरतिच। एवमादीनिचान्यानिद्रव्याणिविविधानिच।॥ ७५ ॥ नरकाणिधुवंयांतिनरावानात्रसंशयः ॥ यद्वातद्वापरद्रव्यमपिसर्षपमात्रकम् ॥७६॥ अपटत्यनरोयातिनरकंनात्रसंशयः ॥ एवमाद्येर्नरःपापैरुक्रांतेसमनंतरम् ॥७७॥ शारी रंयातनार्थायपूर्वकारमवायुयात् ॥ यमलोकंवजेतेनशरीरेणयमाज्ञया।॥७८॥ यमदूतैर्महाघोरैनयमानासुदुःखिताः देहानामधर्मनिरतात्मनाम्।॥७९॥ धर्मराजःस्मृतःास्तासुघोरैविधैर्वधैः ॥ विनयाचारयुक्तानांप्रमादात्स्खलितात्मनाम् ॥८५ १ सामिद्धः-इ० पा० । २ ब्रजाति-इ० पा० । मः॥ पारदारकचौराणामन्यायव्यवहाणिाम्॥८१॥ नृपतिश्शासकस्तेषांप्रच्छानांचधर्मराट् ॥ ८२ ॥ नाभुक्तस्यान्यथानाशःकल्पकोटिशतैरपि ॥ यःकरोतिस्वयंकर्मकारयेद्वा पिमोदयेत् ॥८३॥ कायेनमनसावाचातस्यचाधागातःफलम् ॥ इतिसंक्षेपतःप्रोक्ताःपापभेदाससाधनाः ॥ ८४ ॥ कथ्यतेगतय श्चित्रानराणांपापकर्मणाम् ॥८५॥ वाकायचित्तजनितैर्वहुभेदभित्रैकृत्यैःशुभाशुभफलेोद्यहेतुभूतैः ॥ भास्वत्सुरेशभुवनंनरकाननेका न्संग्राणुवंतिमनुजामनुजेंद्रचन्द्र।।८६॥इति श्रीभविष्येमहापुराणेउत्तरपर्वणिपापभेद्ल्यू पोनामपञ्चमोऽध्यायः ॥ ५ ॥ ॥ छ ॥

श्रीकृष्णउवाच ॥ अथपापेरिमैयतियमलोकंचतुर्विधैः ॥ संत्रासजननंघोरंििवशार्वदेहिनः ॥ १ ॥ गर्भस्थैर्जायमानैश्चवालैस्तरुण

मध्यमैः॥ पुंस्त्रीनपुंसकैर्वेद्वैज्ञातव्यंसर्वजंतुभिः॥ २॥ शुभाशुभफलंतत्रदेहिनांप्रविचार्यते॥ चित्रगुप्तादिभिसभ्यैर्मध्यस्थेःसर्वदर्शिभिः॥ ॥३॥नतेऽत्राणिनतियेनयतियमक्षयम् ॥ अवश्यकृितंकूर्मभोक्तव्यंतिद्वधारितम् ॥ ४॥ तत्रयेशुभकर्माण-सौम्यचित्ताद्यान्व ताः॥ तेनरायतिसौम्येनपथायमनिकेतनम्।५॥ यमद्द्यद्दिजेन्द्राणामुपानत्काष्ठपादुकाम् ॥ सवराधेनमहतासुखंयातयमालयम् ॥ १॥६॥ छत्रदानेनगच्छतियथाछत्रेणदेहिनः। दिव्यवस्रपरीधानायांतिवध्रप्रदायिनः॥ ७ ॥शिविकाधूप्रदानेनततस्तेनमुखंव्रजेत् ॥ शय्यासनप्रदानेनसुखंयतियमाश्रयम् ॥८॥ आरामकर्ताछायासुशीतलासुखंव्रजेत् ॥ यांतिपुष्पूकयानेनपुष्पारामप्रदायिनः ॥९॥ देवायतनकर्ताचयतीनामाश्रमस्यच ॥ अनाथमंडपानांचक्रीडन्यातिगृहोत्तमैः ॥ १ ॥ देवाग्गुिरुविप्राणांमातापित्रोश्चपूजकाः॥ पूज्य मानानरायांतिकामिकेनपथासुखम् ॥ ११॥ द्योतयंतोदिशःसर्वायांतिदीपप्रदायेिनः ॥ प्रतिश्रयप्रदानेनसुखंयतिगृहंस्वयम् ॥ १२ ॥ सर्वकामसमृद्धेनपथागच्छंतिगोप्रदः ॥ येनपापानिकुर्वतेितृप्तायतिनान्यथा ॥१३॥ आँतोपधप्रदातारःसुखंयांतिनिराकुलाः ॥ विश्रा म्यमाणागच्छतिगुरुशुश्रूषणेरतः॥१४॥पादशौचप्रदानेनशतिलेनपथाब्रजेत्॥पादाभ्यंगंचयकुर्याद्वपृष्ठनसव्रजेत्॥१५॥हेमरत्नप्रदाने १ सर्वजंतवः-इ० पा० । २ यमक्षयं यमगृहमित्यर्थः । ३ अग्यौषधप्रदातारः-३० पा०। उ०प अ० ॥ . ॥१० नयातिदुर्गाणेिनिस्तरन्। यानवाहूनदानेनस्यानेनगच्छति।।१६। सर्वकामसमृात्मभूमिदानेनगच्छति। अन्नपानप्रदानेनपवन्खादं श्वगच्छति॥१७॥ इत्येवमादिभिर्दनैःसुखंयतियमक्षयम्। स्वर्गेििवपुलान्भोगान्प्रgवंतिनरोत्तम॥१८॥सर्वेषामेवदानानामन्नदानंपरंस्मृ; तम्॥सद्यःप्रीतिकरंदिव्यंजलबुद्धिविवर्द्धनम्॥१९॥त्रयाणामपिलोकानांजीवितंहुँदकंस्मृतम् ॥ पवित्रममृतंदिव्यंशुद्धंसर्वरसायनम्॥२०॥ नैवतस्माद्धर्मसँमाचरेत् ॥२२॥येषुनकूरकर्माणःापादानविवर्जिताः॥तेघोरेणपथायतिक्षिणेनयमालयम्॥२३॥षडशीतिसहस्राणियो। जनानामतीत्ययत् ॥ वैवस्वतपुरंज्ञेयंनानारूपव्यवस्थितम् ॥ २४ ॥ समीपस्थमिवाभातिनराणांशुभकर्मणाम् ॥ पापानामतिद्र स्थपथारौद्रेणगच्छताम् ॥ २५ ॥ तीव्रकंटकयुतेनार्करानिचितेनच ॥ क्षुरधारानिभैस्तीत्रैःपाषाणैर्निचितेनच ॥ २६ ॥ काच

त्पंकेनमहतादुरुत्तारैश्चवातकैः ॥ लोहमृचीनिभैदर्भ:संछन्नेनपथावचेित् ॥ २७ ॥ तटप्रपातविष्टभैपर्वतैवृक्षसंकुलैः ॥ प्रतप्तां

गारयुतेनयांतिमार्गेणदुःखिताः ॥ २८ ॥ कचिद्विषमगर्ताभिश्कचिल्लोष्टःसुपिच्छलैः ॥ प्रतप्तवालुकाभिश्चतथातीक्ष्णैश्चशांकुभिः । १|॥ २९ ॥ अनेकतापतितैव्यवंशवनंकचित् ॥ वचिद्धालुकयाव्यातंकटेनैवप्रवेशनम् ॥ ३० ॥ कचिदुष्णांबुनाव्याकचिः कचित्सपॅर्विषोल्बणैः ॥३२॥ मत्तमातंगयूथैश्चवलोन्मत्तैप्रमाथिभिः ॥ पंथानमुलिखद्भिश्चतीक्ष्णश्रृंगैर्महावृषेः ॥ ३३ ॥ महाविषाणे मपैिरुष्ट्रम्मत्तैश्चखाद्कैः ॥ डाकिनीभिश्चरौद्राभिर्विकरालैश्चराक्षसैः ॥ ३४ ॥ व्याधिभिश्चमहाघोरैपीड्यमानान्नजतिच ॥ म हाधूलविमिश्रेणमहाचण्डेनवायुना ॥३५॥ महापाषाणवर्षेणहन्यमाननिराश्रया ॥ कचिद्विद्युत्प्रपातेनदार्यमाणाव्रजतिच ॥ ३६ ॥

१ यमालयम्-इ० पा० । २ प्राप्तोतिविविधान्नरः-३० पा० । ३ कथितं पयः-इ० पा० । ४ सुखं चरेत्-इ० पा० । ५ गुरुकर्मणाम्-इ० पा० ।६ लोह )

सूचीभिरत्यंतम्-इ० पा० । ७ दुष्टांबुना-इ० पा० । ८ शाकिनीभिः-इ० पा०। ९विद्युत्प्रतापेन दह्यमानाः-३० पा०।

महतावाणवर्षेणविध्यमानाश्चसर्वशः ॥ पतद्भिर्वज्रसंघातैरुल्कापातैश्चदारुणैः ॥ ३७ ॥ प्रतप्तांगारवर्षेणद्मानान्नतिच ॥ तै

महाक्षाराम्बुधाराभिसिच्यमानाद्रांतेिच ॥ महाशीतेनमरुतातीक्ष्णेनपरुषेणच ॥ ४० ॥ समंतात्पीडयमानास्तेशष्यतेसंकुचंचि ॥ इत्थंमार्गेणरौद्रेणाथैर्विहितेनच॥४१॥निरालवेनदुर्गेणनिर्जलेनसमंततः अविश्रामेणमहतनिर्गतापाश्रयेणच॥४२॥तमोरूपेणकष्टनसर्व

४४॥ोचंतःस्वानिकभूणिरुदंतश्चक्षुहुर्मुहुः॥प्रेतभूताविस्राश्शुष्ककण्ठोष्टतालुकाः॥ ४५॥ कृशाङ्गभीतभीताश्चदह्यमानाक्षुधा

तिाः ॥४७॥ केशपाशनिवाश्चकृष्यतेरज्जुभिर्नराः॥ ललाटेचांकुशैस्तीक्ष्णैभन्नाकृष्यंतिदेहिनः॥ ४८॥ उत्तानारटमानाश्चकचि माणाइतस्ततः ॥ ५० ॥शिक्षेचवृषणेवद्वानीयतेचर्मरज्जुना ॥विभिन्नाउदरेचान्येतप्तशृंखलयानराः ॥ ५१ ॥ कृष्यंतेकर्णयोश्चान्ये भिन्नाश्चचिबुकोपरि ॥छिन्नाग्रपादहस्ताश्चछिन्नकर्णीष्टनासिकाः ॥५२॥ छिन्नशिश्रवृषणाश्छिन्नभिन्नांगसंधयः ॥ प्रतुद्यमानाकुंतै| श्वावविधैर्षेरैज्र्वलिताग्सिप्रभैः ॥भिडिपालैर्विभिद्यतेस्रवंतपूयशोणितम् ॥५९ ॥ मांसेक्षताश्चकृमिभिनयतविशानराः ॥ याच मानाश्चालिमांचाबुिभुक्षिताः॥ ५६ ॥ छायांप्रार्थयमानाश्चशीतार्तार्बहुवायुना। दानहीनाप्रयांत्येवयावतावमुखानराः॥ ९७ ॥ १| १ महता-इ० पा० । २ म्रियमाणास्ते-इ०पा०। ३ पापकारिण-इ० पा० । ४ कुधामिना-इ०पाः । ५ कृष्यमाणाः-इ०पा०। ६ केशपाश निवद्वांश्च तान्याम्याः कर्षयति च-इ०पा । ७प्रपीडिताः-इ०प०। ८ च पुनःपुनः-इ०पा । उ०प०४ अ० ६ गृहीतदानपाथेयामुखंयतियमालयम् ॥एवंयथातिकष्टनायमुपुरंता॥ ५८ ॥प्रज्ञापितास्तदातैनिवेश्यतेथमाग्रतः ॥ तत्रयं शुभकर्माणस्तांश्चसंमानयेद्यमः ॥ ५९ ॥ स्वागतासनदानेनपाद्यार्षेणप्रियेणच । धन्यायूयंमहात्मानआत्मनोहितकारिणः ॥ ६० ॥ येनदिव्यसुखार्थायभवद्भिःसुकृतंकृतम् ॥ इदंविमानमारुह्यदिव्यस्त्रीभोगभूषितम् ॥६१ ॥ स्वर्गगच्छध्वमतुलंसर्वकामसमन्वितम् ॥ततो| भुक्त्वामहाभोगानतेपुण्यस्यसंक्षयात् ॥ ६२॥ यत्किविद्ल्पमशुभंपुनस्तदिहभोक्ष्यथ ॥ तेचापिधर्मराजानंनराःपुण्यानुभावतः॥६३॥

पश्यंतिसौम्यवदनंपितृभूतमिवात्मनः॥येपुनःपापकर्माणस्तेपश्यंतिभयानकम् ॥ ६४ ॥ पापाविशुछनयनाविपरीतात्मबुद्धयः॥ दंष्टाक

रालवदनंधुकुटीकुटिलेक्षणम् ॥ ६५ ॥ ऊध्र्वकेशांमहामश्रुप्रस्फुरद्धरोत्तरम् ॥ अष्टादशभुजंकुछंनीलांजनचयोपमम् ॥ ६६ ॥ सूर्वायुधोद्युतकरंब्रह्मदैडेनतर्जकम् ॥ महामपिमारूढंद्रीाशिसमूलोचनम् ॥ ६७ ॥ रक्तमाल्याम्बरधरंमहामेरुमिवोच्ळूितम् ॥

प्रैलयांबुदनिषेपिवंतमिवसागरम् ॥ ६८ ॥ ग्रंसंतमिवलोकानामुद्विरंतमिवानलम् ॥ मृत्युश्चतत्समीपस्थःकालानलसमप्रभः ॥६९॥

कालश्चांजनसंकाशःकृतांतश्चभयानकः ॥ मारीचोग्रामहामारीकालरात्रिसुदारुणा ॥ ७० ॥ विविधाव्याधयःकष्टानानारूपभयावहा ॥ शक्तिशूलांकुशधराःपाशचक्रासिधारिणः ॥७१॥ त्रदण्डधरारौद्राक्षुद्रतूणीधनुर्द्धराः॥ असंख्यातामहावीर्याश्राश्चानसंप्रभः॥७२॥ सूर्वायुधोद्यतकराय्मदूताभयानकाः । अनेनपरिवारेणमहाघोरेणसंवृतम् ॥ ७३ ॥ यमंपश्यंतिपापिष्ठाश्चित्रगुचभीषणम् ॥ निर्भत्र्सयंतंचात्यन्तंयमंसदुपकारिणम् ॥ ७४ ॥चित्रगुप्तश्चभगवान्धर्मवाक्यैःप्रबोधयन् ॥ भोभोदुष्कृतकर्माणःपरद्रव्यापहारिणः॥७५॥ गर्वितारूपवीर्येणपरदारविमर्दकाः॥ यत्स्वयंक्रियतेकूर्मतत्स्वयंभुज्यतेपुनः॥७६॥ तत्किमात्मोपघातार्थभवद्भिर्गुष्कृतंकृतम् । इदानीं १ किंप्रतप्यध्वंपीड्यमानाःस्वकर्मभिः॥७७॥भुजध्वंस्वानिकर्माणिनात्रदोषोऽस्तिकस्यचित्।एतेचपृथिवीपाला:संप्राप्तामत्समीपतः॥७८॥| स्वकीयैकर्मभिर्वोरैडैमज्ञावलगर्विताः॥ भोभोनृपादुराचाराप्रजविध्वंसकारणः ॥७९॥ अल्पकालस्यराज्यस्यकृतेकंदुष्कृतंकृतम्।

१ अतमिव त्रैलोक्यम्-इ०पा०। राज्युलोभेनमोहाद्दालादन्यायतःप्रजाः॥८०॥यापीतिाफलंतस्यमुंजधमधुनानृपाः॥ कृतंराज्यंकलत्रंचयदर्थमशुभंकृतम्॥८॥ उ०पः

तत्सर्वसंपरित्यज्ययूयमेककिनस्थिताः॥ पश्यामतद्वलंतुभ्ययेनविध्वंसिताप्रजाः॥८२॥ यमदूतैस्ताड्यमानाअधुनाकीदृशंभवेत्। अ०६ एवंबहुविधैर्वाक्यैरुपालब्धायमेनते ॥८३॥ शोचंतःस्वानिकर्माणितूष्णींतिष्ठतिपार्थिव ॥ इतिधर्मसमादिश्यनृपाणांधर्मराट्पुनः॥८४॥|| ततःशीघ्रसमुत्थायनृपान्संगृह्यपादयोः॥ ८६॥भ्रामयित्वातिवेगेनक्षिप्योध्वगृह्यच ॥ सर्वप्राणेनमहतासुततुशिलातले ॥८७॥ ऑस्फालयतिरसावत्रेणेवमहातुमम् ॥ ततःसरक्तस्रोतोभिवतेजर्जरीकृतः ॥ ८८ ॥ सनिःसंज्ञस्तदादेहनिश्रेष्ठःसंग्रजायते ॥ ततःसवायुनास्पृष्टःानैरुजीवतेपुनः ॥८९॥ ततःपापविशुद्धयर्थक्षिप्यतेनरकार्णवे । अष्टाविंशतिरेवाधक्षितेर्नकोटयः ॥ ९० ॥ सप्तगस्यतलस्यांतेघोरेतमतिसंस्थितः ॥ रौरवप्रभृतीनांचनरकाणांशतंस्मृतम् ॥ ९१ ॥ चत्वारिंशत्समधिकंमहानरकमंडलम् ॥ येऽपापाप्रपच्यंनिराकर्मानुरूपतः॥९२॥ यतनाभिििचत्राभिराकर्मप्रक्षयादृशम्॥ आमलक्षणाद्यद्रौधास्यतिधातवः॥९३॥ तथापापक्षयात्पापाच्छोध्यंतेनरकषुि ॥ सुगाढहस्तयावाळंतप्तशृंखलयानराः ॥ ९४ ॥ महावृक्षाग्रशालायांठंवतेयमकिंकरैः ॥|} ततस्तेसर्पयंत्रेणाक्षिप्तादोल्यंतिकिंकरैः ॥९५॥ दोल्यंतश्चातिवेगेननिःसंज्ञायांतियोजनम् ॥ अंतरिक्षस्थितानांचलोहभारशतंततः ॥ ॥ ९६ ॥ पादयोर्वाध्यतेषांयमदूतैर्महाबलैः ॥ तेनभरेणमहाभृशमाताईतानराः ॥ ९७ ॥ ध्यायतिस्वानिकर्माणितूष्णींष्टि) तिविह्वलः ॥ ज्वालाभिरविर्णाभिॉडै:सकंटकैः ॥ ९८ ॥ हन्यतेकिंकरैरिसमंतात्पापकारिणः ॥ तक्षारेणदीनिवद्वे रििवशेषतः ॥ ९॥ समंततःप्रलिप्यंतेक्षतांगाजर्जरीकृताः ॥ पुनर्विदार्यचागेषुशिरसप्रभृतिक्रमात् ॥ १०० ॥ ताकवत् ? तुभ्यं तवत्यर्थः-पष्टयथ्यें चतुर्थी।३०प० ।३पापिष्ठान्-इ० पा०४ प्रगृह्यच-॥५ आस्फोटयन्ति-३० -। ३बलात्-इ०प० पा०६एइ०पा०|॥१२॥

७ बुध्यते स्वानि कर्माणि कृष्यंते यमकिंकरैः-इ० पा० । पच्यतेतप्ततैलकटाहके ॥ विष्ठापूर्णेततःकूपेकृमीणांनिचयेततः ॥ १०१ ॥ मेदत्वक्पूयपूर्णायांप्यांक्षिप्यतितेपुनः ॥ भक्ष्यंते ।

क्रिमिभिस्तीक्ष्णैछौंहर्तुडैश्चवायसैः॥ १०२॥ वभिर्दशैवृकैर्षेरैव्यधेरप्यथवानरैः ॥ पच्यतेमांसवचापिप्रदीप्तांगारराशिषु ॥ १०३ ॥ प्रोताःशूलेषुतीक्ष्णेषुनरापापेनकर्मणा ॥ तिलपिंडविाक्रम्यघोरैःकर्मभिरात्मनः ॥ १०४ ॥ तिलवत्संप्रपीडयंतेचक्राख्येनर) केतथा ॥ भिद्यतेचापितल्पेषुलोहभ्राष्ट्रष्वनेकधा ॥ १५ ॥ तैलपूर्णकटहेषुसुतोषुपुनःपुनः । बहुशःपीडयतेजिह्वायाऽसत्य प्रियवादिनी ॥ १०६ ॥ संदंशेनसुतप्नप्रपीड्यंतचपादयोः ॥ मिथ्यागमप्रवकुश्चद्विजिह्वस्यचनिर्गता ॥ १०७ ॥जिह्वार्द्धकोश विस्तीर्णाहलैस्तीक्ष्णैश्वाध्यते ॥ निर्भत्संयंतियेकूरामातरंपितरंगुरुम् ॥ १०८ ॥ तेषांवक्षउलूकाभिर्मुखमापूर्यसेव्यते ॥ ततः | क्षारेणदीपेनतामेणतुपुनःपुनः ॥ १०९ ॥ तेनापूर्यतेऽत्यर्थतप्ततैलैश्चतन्मुखम् ॥ इतस्ततःपुनर्वभृशमापूर्यहन्यते ॥ १० ॥ विष्टभिकृििभश्चापसुवर्णहरणैर्नरः ॥ ११ ॥ पिरष्वजतिचात्युग्रांप्रदीप्तांलोहशाल्मलिम् । न्यपृष्ठदेशेचपुनस्तीक्ष्णैर्महाघनैः॥ दंतुरेणातिकूटेनक्रकचेनवलीयसा।॥१२॥ शिरःप्रभृतिपादांतंघोरैःकर्मभिरात्मजैः॥खाद्यतेस्वनिमांसानिपायतेशोणितंस्वकम् ॥१३॥ ष्यतेतूर्णयमदूतैर्बलोत्कटैः॥निरस्तास्तनिरुछासास्तिष्ठतिनरकेधुवम्॥११७॥उच्छुतिसदाश्वासैर्वालुकावट्नावृताःारौरवेरोद्मानाश्चपी डयंतेविविधैःशरैः॥१८॥ महारौरवपीडाभिर्महतीभिस्तदंतिके॥पदोरास्येगुदेचैवपार्थेचोरसिमस्तके ॥११९॥निखन्यतेपनैस्तीक्ष्णैः । सुतप्रैलोहशंकुभिःlसुतप्तवालुकायांचलुठयंतेपुनःपुनः॥१२०॥जतुपकेभृशांतपेक्षित्वानंदंतिविस्तरम्।तेनतेनैवरूपेणहसतिपारदारि १५ १ दौण्याम्-इ० पा० । २व्यात्रैश्च विरुताननैः-इ० पा० । ३ दीप्तांगारप्रदीप्तिषु-इ० पा । ४ ह्रस्वमांसानि-इ०पा० । ५ शिवमुङ्गरैः-इ०पा० ।। ६ जल्पंते च-इ०पा० । पु०||कम्॥१२॥ गाढमालिङ्गवतेनारींज्वलंतलोहनिर्मिताम्॥पूर्वाकारंचपुरुषंग्रज्वलंतंसमंततः॥१२॥दुश्चारिण्यष्ट्रियोगाढमालिंगतिवदति ३॥|{ ॥ १२४॥मूग्नािथपच्यतस्वपापैरवमानवाः॥ कर्णयुदूखलेसास्राक्षिप्यशिलासुच ॥ १२९॥ क्षिप्यतेचांधकूपेषुदश्यतेभ्रमरै }॥१२७॥इतस्ततश्चधातिदह्यमानास्तदर्चिषा॥पृष्ठचानीयजंघेद्वेविन्यस्तेस्कंधयोस्थिते॥१२८॥ तयोर्मध्येनचाकृष्यबाहुपृष्ठनगाठतः॥ वध्वःपरस्परंसर्वसुदृढंगाढरज्जुभिः॥१२९॥ पीडयंतिसुसरंधाभ्रमरास्तीक्ष्णलोहजाः॥मानिनांकोधिनांचैवपुरापापस्यसंशयात्॥१३०॥ पापानांनरकेपुंसांधृष्यतेचंद्नंयथा ॥ शरीराभ्यंतरगतंतरुणानांचदारुणम् ॥ १३१ ॥ पिंडवंधःस्मृतोयाम्योमहाज्वालेषुयातनाः ॥ रज्जुभिर्वेष्टितांगाश्वग्रलिप्ताकर्दमेनच॥ १३२॥ करीपरुक्षवद्वौचपच्यतेनमियंतिच॥ सुतीक्ष्णाक्षारतोयेनार्करासुशिलासुच ॥१३॥ आपापसंक्षयात्पापाधृष्यंतेचंदनंयथा ॥ शरीराभ्यंतरगतैःप्रभृतैकृमिभिर्नराः ॥ १३४ ॥ भक्ष्यंतेतीक्ष्णवदनैरादेहप्रक्षयाद्राम् ॥ कृमीणनिचयेक्षिापूतिमांसस्यराशिषु॥१३५॥तिष्ठत्युद्विग्रहद्यापर्वताभ्यांचपीडितः॥सुतप्तवत्रलेपेनशरीरमनुलिप्यते॥१३६॥ अघोमुखोद्वैपादाश्चधृतास्तप्यविद्विषु। वदतेन्यिस्तंसुतप्तायोमयंगुडम् ॥१३७॥ तेसादंतिपराधीनान्यमानास्तुमुद्वैः। येशिवायतनारामवापीकूपमठांगणात्॥१३८॥अभिद्रतिपापिष्ठानरास्तत्रवसंतिच॥व्यायामोद्वर्तनाभ्यंगानमापानभोजनम् ॥१३९॥ क्रीडनमैथुनंतमाचरंतिमति ॥ तेवाधैिर्षोंक्षुिर्यादिपीडनैः ॥१०॥ रियाणिषुपच्यूतेयावदाचन्द्रारकम्॥ येशृण्वं तिगुरोर्निदांतेषांकर्णप्रपूर्यते ॥ १४१ ॥ अग्विणैरयःकीलैस्तप्तताम्रादिभिर्तुतैः ॥ पुसीसारकूटयैक्षारेणजंतुनपुनः ॥ १४२॥ क्रमादापूर्यतेकणेनरकेषुचयातनः। अनुक्रमेणसर्वेषुभवंत्येतेसमंततः ॥ १४३ ॥ सर्वोद्रयाणामप्येवंक्रमापापेनयातनाः॥भति १ तद्दा नरम्-इ० पा० । २ तथाविधम्-इ० पा० । ३ अध:शिरोध्र्वपादाश्च-इ० पा० । उ०प " घोराप्रत्येकंशरीरेतत्कृतेनच ॥ १४ ॥ स्पर्शलोभेनयेमूढःसंस्पृशंतिपरस्त्रियम् ॥ तेषांत्वगग्विर्णाभिसूचीभिपूर्यतेभृशम्।। १४५॥ ततःक्षारादिभिःसवैशरीरमनुलिप्यते ॥ यातनाचमहाकष्टासर्वेषुनरकेषुच ॥ १४६ ॥ गुरोःकुवैतिभुकुटिंकूचक्षुश्चयेनराः ॥ परदारांश्चपश्यंतिलुब्धान्निग्धेनचक्षुषा।। १४७॥ सूचीभिरिग्वणाभिस्तेषांनेत्रंप्रपूर्यते । क्षाराचैश्चकृमात्सर्वेदुहेसवाश्चयातूना॥१४८॥ देवागुिरुविप्राणांयेऽनवेद्यप्रभुजते॥ लोहकीलातैस्ततैस्तजिह्वस्यंप्रपूर्यते ॥ १४९ । ततःक्षारेणदीपेनतैलताम्राििभक्रमात् ॥ }शरीरेचमहाघोराश्चित्रानरकृयातना॥१५०|येशिवारामपुष्पाणिलोभात्संगृह्यपाणिना ॥ जिअंतिमूढमनसाशिरसाधारतिच ॥१९१॥| आपूर्यतेोशरस्तेषांतलोहशंकुभिः ॥नासिकाचातिवहुशस्तत्क्षारादिभिपुनः ॥ १५२॥ येनंदंतिमहात्मानमाचार्यधर्मदेशकम् ॥ शिवभक्तांश्चयेमूढाशिवंधर्मचशाश्वतम् ॥ १५३ ॥ तेषामुरासिकंठेचजिह्वायांदंतसंधिषु॥ तालुकोष्ठचनासायांमूसिर्वांगसंधिषु॥१५४॥ अग्रिवणसूतप्ताश्चत्रिशिखालोहशंकवः ॥ आखन्यतेसुहुशःस्थानेष्वेतेषुमुद्वरैः ॥ १५ ॥ ततःक्षारेणतनताग्रेणत्रपुणापुनः । तप्ततैलादिभिःसर्वेरापूर्यतेसमंततः ॥ १५६ ॥ क्षारताम्रादिभेिद ह्यतेहुशःपुनः ॥ नरकेषुचसर्वेषुचित्रादेहयातनाः॥ १९७॥}} भवंतिबहुशःकष्टाःपाणिपादसमुद्रवाः॥शिवायतनपर्यंतेशिवारामेचकुत्रचेित्॥१५८॥समुत्सृजतियेपापाःपुरीषंमूत्रमेक्वा ॥ तेषांलिंगंसवृप| णचूण्यतेलोहमुरैः॥१५९॥सूचीभिरग्विर्णभिस्ततश्चापूर्यतेऽनः॥लोहदण्डश्वसुमहानग्विर्ण:सकंटकः॥१६०॥आखेोद्यतेगुदस्तेषांयाव तेलोहतोरणेबद्धाहस्तपादावताडिताः॥विदारितांगाशुष्यंतेतिष्ठत्यब्दज्ञातंनराः ॥ १६४॥ हस्तपादललाटेधुकीलितालोहशंकुभिः ॥ १ ये देवारामपुष्पाण-इ०पा० । २ विष्णुधर्मच-इ०पा० ।३ देवायतनपर्यंते देवाररामे च कुत्रचित्-इ०पा० । ४ भृशम्-३०पा० । ५ निरूप्य च गुदे १५॥||आपीडयंतेजिह्वामूलेनिबध्यखलःपुनः॥तिष्ठतिलंबमानाश्चलोहभाप्रपीडिताः ॥ १६७ ॥ स्निग्धेचवृषणेनद्वेलोहभारद्वयंपुनः ।। तिष्ठतेलंबमानंचवहुभारचतुर्गुणम् ॥१६८॥ ततस्मांसमुत्कृत्यतिमात्रप्रमाणतः ॥ भोजनंदीयतेषांसूच्यग्रेणशोणितम् ॥१६९|| यदूनिर्मासतांप्राप्ताकालेनमहापुनः॥ तक्षारेणदीपेनवपुस्तेषांलिप्यते ॥ १७ ॥सिच्यतर्पधाराभिशोष्यंतेवायुनपुनः । भृशाबुभुक्षयापंडिामृच्छेयातिांपासया ॥ अत्युष्णेनातितेिनपापानांसमरेणच ॥ १७३॥ एवमादिमहाघोरायातनापापकारण । एकंकनरकेचैवशतशोथसहस्रशः ॥ १७४॥ प्रत्येकंयातनाश्चित्राःसर्वेषुनरकेषुच ॥ कष्टवर्षशतेनापिसोढुंसवैश्वनारके ॥ १७५ ॥ एतेचविविधैरर्यात्यमानाश्चकर्मभिः॥म्रियंतेनैवपपिष्टविविधा:पापकारिणः ॥ १७६॥ महोघोराभिघोराल्याकालाग्सिदृशोपमाः॥|| श्रुतेरेतैर्महारौद्रक्रियन्तेमृदुचेतसः॥१७lततस्तेनात्रकथिता:पापागच्छंतितान्स्वयम् ॥ पुत्रत्रिकलत्रार्थयदापुण्यंत्पपाकृतम्॥१७८|| एकाकीदह्यतेनचपश्यतिानिसः ॥ आत्मनाचकृतंपापंभोक्तव्यंध्रुवमात्मना ॥ १७९ ॥ तत्किमन्योपघातार्थमूढपापंकृतंत्वया ॥ एवंद्वतैरुपालब्धास्तेपृच्छतिःपुनः॥१८० ॥ िकयंतंकेनापेनकालमाायतेनराः॥ देवद्रव्यविनाशेनगुरुद्रोहादिकर्मभिः। ३८१ । पापात्सर्वेषुपच्यतेनरकेष्ामहाक्षयात् ॥ महापातकिनश्चापिसर्वेषुनरकष्विह ।। १८२ ॥ आचंद्रतारकंयावत्पीडयंतेविविधैः ॥ महापातकिनश्चान्येनरकार्णवकोटिषु ॥ १८३॥ चतुर्दशसुपच्यतेकलार्धविविधैर्वधैः ॥ उपपातकिनश्चापितद्धयांतिमानवः ॥ १८४ ॥ शेषपापैस्तदर्धतुकालंचापितथाविधम् ॥ तस्मात्पापंनकुर्वीतचंचलेजीवितेसति ॥ १८५ ॥ पापेनधुिवंयांतिनरकेषुनराःस्वयम् ॥ यःकरोतिनरःपापंतस्यात्मधुवमप्रियः॥१८६॥ पापस्येहफलंदुःखंतद्रोक्तव्यमिहात्मना ॥ कथंतेपापनिरतानरारांत्रिषुशेरते ॥१८७|| १ अस्माद्ग्रे-“तत्रान्यायतनानांचविविधा:पापकारिणः’-इति पाठ एकस्मिन्पुस्तकेऽधिकः पृथक्तयेोपलभ्यते । २ नारीषु-३० पा० । उ०५ ०१ १०॥ मैरणांतरितायेषांनारकीतीवयातना। एवंकृिष्टविशुद्धाश्वसावशेषेणकर्मणा ॥ १८॥ ततक्षितिसमासाद्यपुनर्जायंतिदेहिनः॥ स्थावरा) विविधाकारास्तृणगुल्मादिभेदतः॥१८९॥ तत्रानुभूयदुःखानिजायंतेकीटयोनिषुlनिष्क्रांत निष्क्रांताःकीटयोनिभ्यस्ततोजायंतिपक्षिणः ॥१९०॥ संक्षिष्टा:पक्षिभावेनभवंतिमृगजादिषु ॥ मार्गदुःखमतिक्रम्यजायंतेपशुयोनिषु ॥ १९१ ॥ क्रमाद्वोयोनिमासाद्यपुनर्जायंतिमानवाः ॥ एवंयोनिषुसर्वासुपरिक्रम्यक्रमेणतु॥१९२॥ कालांतरवशाद्यांतिमानुष्यमतिदुर्लभम्॥व्युत्क्रमेणापिमानुष्यंप्राप्यतेपुण्यगोचरात्॥१९३॥ विचित्रागतयोक्ताःकर्मणांगुरुलाघवात्। मानुष्यःसमासाद्यस्वर्गमोक्षप्रसाधकम् ॥ १९४॥ द्वयोर्नसाधयत्येकंसमृतस्तप्यतेचिरम्॥ देवासुराणांसर्वेषांमानुष्यमतिदुर्लभम् ॥१९॥ तत्संप्राप्यतथाकुर्यान्नगच्छेन्नरकंयथा॥ स्वर्गापवर्गलाभाययदिनास्तिसमुद्यतः॥१९६॥ स्वर्गस्यमूलंमानुष्यंतद्यत्नादनुपालयेत् ॥ धर्ममूलेनमानुष्यंलब्ध्वासर्वार्थसाधकम् ॥१९७॥ यदिलाभेनयत्नस्तेमूलंरक्षस्वयत्नतः॥मनु ष्यत्वेचविप्रत्वंय:संप्राप्यातिदुछंभम्॥१९८॥नकरोत्यात्मनःश्रेयकोन्यस्तस्मादचेतनःlसर्वेषामेवदेशानांमध्यदेशःपरःस्मृतः ॥१९॥ अतःस्वर्गश्चमोक्षश्चयशःसंप्राप्यतेनरैः ॥ एतस्मिन्भारतेपुण्येप्राप्यमानुष्यमधुवम् ॥ २०: । यःकुर्यादात्मनःश्रेयस्तेनात्माराक्षत स्वयम् ॥ यःकुर्यान्नात्मनःश्रेयस्तेनात्मावंचितःस्वयम् ॥ २०१ ॥ भोगभूमिःस्मृतःस्वर्ग:कर्मभूमिरियंमता ॥ इहयक्रियतेतकर्मस्वर्गे तदुपभुज्यते ॥ २०२ ॥ यावत्स्वास्थ्यंशरीरस्यतावद्धर्मसमाचर । अश्वत्थश्चातियत्नेननििधत्कर्तुमुत्सहेत् ॥ २०३ ॥ अधुवेण शरीरेणाधुर्वयःप्रसाधयेत् । धुवैतस्यपरिभ्रष्टमधुर्वनष्टमेवच ॥ २०४ ॥ आयुषःखंडखंडानिनेिपतंतितवाग्रतः ॥ अहोरात्रापदेशे नकिमर्थनावबुध्यसे ॥ २५ ॥ यानज्ञायतेमृत्युकदाकस्यभविष्यति ॥ आकामिकेहिमरणेष्टार्तद्वेितकस्तदा।।२०६॥ परित्य ज्यदासर्वमेकाकीयास्यसिधुवम्॥ नद्दसितदाकस्मात्पाथेयार्थमिदंधनम् ॥२७॥गृहीतदानपाथेयासुखंयांतिमहाध्वनि। अन्य थायितेजंतुःपाथेयरहितःपाथे। २०८॥ येषांद्विजेन्द्रवाहित्रीपूर्णभांडातुगच्छति । स्वर्गदेशस्यपुरतस्तेषांलाभंपदेपदे ॥ २०९॥

१ मरणं त्वरितं येषाम्-इoपा० । २ अयं देशः-इ०पा० । १९ ॥

घोरंनपश्यंतियमस्यपढ़नंनराः॥२१॥किंतुपपैमाॉरैकिश्चित्कालंशिवाज्ञया। भवंतिप्रेतराजानस्ततोयांतािशिवालयम्॥२१२॥ येपुनःसर्वभावेनप्रतिपन्नामहेश्वरम् ॥ नतेलिप्यतिपापेनपद्मपत्रमिवांभसा ॥ २१३ ॥ तस्मद्विवर्धयेद्भक्तिमीश्वरसततंबुधः ॥ तन्मा हात्म्यविचारेणभवदोषविरागतः॥ २१४ ॥ पापानिपंचपरमार्थतयैवपार्थदुःखप्रदानसुचिरंपितृराजलोके ॥ अन्यानियनिचिरकाल भयानकानिवकुंनयांििकलतानिपरिस्फुटनि ॥ २१५ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेशुभाशूभ लनिर्देशोनामपष्टोऽध्यायः ॥ ६॥७ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ यदेततेसमाख्यातंगंभीरनरकार्णवम्। व्रतोपवासनियम वेनोत्तीर्यतेसुखम् ॥ १ ॥ दुर्लभंप्राप्यमानुष्यंविद्युत्पतनचञ्चलम् ॥ तथात्मानंमाध्याद्रश्यते पुनर्यथा ॥ २ ॥ दानतम यीकीर्तिर्यस्यस्यादिदेहिनः ॥ परलोकेऽपिसतयाज्ञायतेज्ञातिवर्द्धनः ॥ ३ ॥ ज्ञायतेनेहनामुत्रतस्वाध्यायवर्जितः ॥ पुरुषः पुरुषज्याघ्रतस्माद्रतपरोभवेत् ॥ ४ ॥ अत्रतेकथयिष्यमितिहासंपुरातनम् ॥ सिद्धेनसहसंवाद्मवंत्यांब्राह्मणस्यहि ॥ ९ ॥ वत् ॥८| मूलज़ालिकविप्रेणदृष्टपृष्टश्वकोभवान्। कदास्वर्गात्समायातकेनकार्येणमेवट् ॥९॥ कचिदृष्टावयारंभभाभूतिदिगं तरा ॥ चित्तसंमोहनकरीदेवानामेकसुंदरी ॥ १० ॥ गत्वामद्वचनाद्वाच्यानिर्वाच्यादोषदििभः ॥ आवंत्यस्त्वांकुशलिनींपृच्छ | १ हरिम्-इ०पा० ।१ परां गतिम्-इ०पा० । ३ जनो यज्ञविवर्जितः-इ० पा० । ४ शिवेन-इ० पा० । ५ चिपिटाक्षःस्फुटितकाखंडजाकृशकटित्या १ इत्यशुद्ध:पाठःकस्मिश्चित्पुस्तके दृश्यते। मथोवाचविज्ञातोऽसिमयायथा ॥ तथातेऽहंप्रवक्ष्यामिक्षीणाघौघावधारय ॥ १३॥ गात्रत्रयंविरूपंस्याद्वितीयंवास्वरूपतः॥ दृष्टासर्वा गवैरूप्यंज्ञिातोऽस्तिोमया॥ १४॥ दुर्लघ्याप्रकृतिःसाक्षाद्नुभूतकरीभवेत्। प्रकृतेरन्यथाभावःसंर्वथालक्ष्यतेजनैः॥ १५॥ विप्रस्यै १|वंवचःश्रुत्वाजगामादर्शनंशनैः ॥ पुनकैश्चिदहोरात्रैराजगामसतांपुरीम् ॥ १६ ॥ मूलजालकविप्रेणपृष्टःाहामरावतीम् ॥ गतोऽहंपृष्टवां स्तत्ररंभांविभ्रमकारिणीम्॥१७॥ाकस्यावसरेवृत्तेव्रजन्याःस्वगृहंमया। वत्संदेशसमाख्यातःावदत्कोनवेद्वितम् ॥१८॥विद्ययाकल याचापिौरुषेणव्रतेनच॥ तपसावापुमान्मत्योंििवविज्ञायतेचिरम् ॥ १९॥ ब्राह्मणस्तमथोवाचमुग्धादग्धासिंभा ॥ नभक्षयामिशक टंवर्तेनेतेनेत्तिमाम्॥२०॥तस्यैतद्वचनंश्रुत्वाससिङमुविशुद्धीः ॥प्रहस्यामंत्र्यतंविग्रंजगामादर्शनैपुनः॥२१॥कदाचिचरतातेनस्वर्गमार्ग यदृच्छया।दृष्टारंभद्विजप्रोक्तसर्वमेवनिवेदितम् ॥२२॥ रंभोवाच ॥ कोनजानामितंविग्रंशकटव्रतचारिणम् ॥ मूलजालैर्वर्तयंतमहाकाल नाश्रयम्॥२३॥ दर्शनाद्थसंभाषादुपकारात्सहासनात् ॥ चतुर्धास्नेहनिर्वधोनृणांसंजायतेधिकः ॥२४॥ नद्र्शनंनसंभाषाकदाचित्सह तेनमे ॥ नामश्रवणमात्रेणन्नेहःसंशितोमहान् ॥ २५॥ इत्येवमुक्त्वारंभोरूरंभाजंभारिणोंतिकम् ॥ विस्मयोत्फुल्छनयनाजगामगजगा; मिनी ॥ २६॥ गत्वानिवेदयामासन्नेहव्रतविचेष्टितम् ॥ पुरतोरुद्धंट्टद्याब्राह्मणस्यचधीमतः ॥२७॥ शक्रप्रोवाचावैर्गीगीर्वाणदृद्यं गमाम् ॥ किमानयामितंत्रिशंसमीपंतवसुव्रतम्॥२८॥ िदव्यमाल्यांवरधरंदव्यस्रगनुलेपनम्॥विमानवरमारोप्यदर्शयामासतंपुनः॥२९॥ तत्रस्थःसद्विजेोभोगान्भुनक्तिसहरंभया। शकटव्रतमाहात्म्यमित्येतत्तमयोदितम् ॥ ३० ॥ राज्यश्रियंजगतिसर्वजनोपभोग्यामामोतिशक्रः विकेशवयोर्निवासम् ॥ नाप्राप्यमस्तिभुवनेसुदृढव्रतानांतस्मात्सदाबतपरेणनरेणभाव्यम् ॥ ३१ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्व णिश्रीकृष्णयुधिष्ठिरसंवादेशूकटवतमाहात्म्यकथनंनामसप्तमोऽध्यायः॥७॥ ॥ ४॥ |युधिष्टिरउवाच । ब्रोशुकेशवादीनांगौरी गणपतेस्तथा।। दुर्गासूर्याग्रिप्तोमानांत्रतानिमधुसूदन ॥१॥ शास्त्रांतरेषुदृष्टानितवबुद्धिगतानिचातानिसर्वाणिमेदेवदेवकिनन्दन॥२॥ १ सर्वव्यलक्ष्यते जनैः-इ० पा० । २ संभाष्यापूज्य-इ०पा० । ३ संवर्द्धितः-इ०पा० । ४ शिववासवयोः-इ०पा० । भनेप्रतिपत्तिथिः ॥ शुकृातस्यांप्रकुर्वीताननियमतत्पर १६॥ अ० नियतात्मवान् ॥५॥पिष्टातकेनििलखेद्वत्सरंपुरुपाकृतिम्। ततश्चन्दनचूर्णेनपुष्पधूपादिार्चयेत् ॥६॥ दीपैश्वासिनवेवैपूजयेद्वत्सरं तदा॥मासर्तुनामभिःपश्चात्रमस्कारांतयोजितेः॥पूजयेद्राह्मणान्वद्वान्मंत्रैवेदोदितैःशुभैः॥७॥ संवत्सरोऽसिपरिवत्सरोऽीडावत्सरोऽभत्स रोऽसिउषसस्तेकल्पंतामहोरात्रास्तेकल्पंतामर्धमासस्तेकल्पतांमासास्तेकल्पंतामृतस्तेकल्पन्तांसंवत्सरस्तेकल्पताम् ॥८॥एवमभ्यच्र्य वासोभिःपश्चात्तमभिपेष्टयेत्॥ कालोद्रवैमूलफलैंनेछैर्मोदकादिभिः॥९॥ ततस्तंप्रार्थयेत्पश्चात्पुरःस्थित्वाकृतांजलिः ॥ भगवंस्त्वत्प्रसा देनवर्षशुभद्मस्तुमे ॥१०॥एवमुक्त्वायथाशाक्याद्द्याद्विशायदक्षिणाम् ॥ ललाटपट्टतिलकंकुर्याचदनपङ्कजम् ॥११॥ तप्रभृत्यनु दिनतिलकालंकृतंमुखम् ॥ धार्यसंवत्सरंयावच्छानेिवनभस्तलम् ॥ १२॥ एवंनरोवानारीवाव्रतमेतत्समाचरेत् ॥ सदैवपुरुषव्याघ्रभोगा। न्भुविभुनक्यसौ॥ १३॥भूताप्रेतापिशाचाश्चदुर्वाराििरणोग्रहः ॥ निरर्थकाभवंत्येतेतिलकंवीक्ष्यतत्क्षणात् ॥ १४ ॥ पूर्वमासीन्मही| पालोनामार्जुनयोजयी ॥ चित्रलेखेतितस्याभूद्भार्याचरित्रभूषणा ॥ १५ ॥ तयाव्रतमिदंचेत्रेगृहीतद्विजसन्निधौ ॥ संवत्सरंपूजयित्वा त्वादिजनार्दनम् ॥१६॥ अमृयुक्षेप्तकामोवासमागच्छतियःपुरः॥ प्रयातियिकृत्स्यादृष्टामुखमधोमुखः ॥१७॥सपत्नीट्पपहरा वशीकृतमहीतला। भर्तुरिष्टादृष्टाचमुखमास्तिनराकुला॥१८॥तावत्करेणाभिभूतोभर्तापुत्रसवेदनः॥शिरोऽर्यानाशंप्रयातःसुहृदां } दुःखदायकः॥१९॥धर्मरानपुग्रासर्वभूतापहारकः तिस्मन्क्षणेमहाराजधर्मराजस्यकिंकरा॥२०lतस्यारमनुप्राप्रष्टुंगृहमञ्जसा। शकुंजयंसमानेतुंकालमृत्युपुरःसराः ॥२१॥ पार्श्वस्थतांचित्रलेखतिलकालंकृतानाम् ॥ दृष्टाप्रणष्टसंकल्पापरावृत्यगतापुनः॥२२॥||॥१ गतेषुतेषुसनृपःपुत्रेणसहभारतानीरुजोबुभुजेभोगान्पूर्वकर्मार्जिताभ्छुभान्॥२३॥एतद्वतंमहाभागकीर्ततेनमहोदयम्॥शंकरेणसमाख्यातं

तिपद्मापदिपद्मयोंनेः ॥२५॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेतिलकव्रतकथनंनामाष्टमोऽध्यायः॥८॥४|| ॥ श्रीकृष्णउवाच ॥ आश्वयुक्छुकृपक्षस्यप्रथमेऽह्निदिनोदये ॥ अशोकंपूजयेदृशंप्ररूढशुभपछवम् ॥ १ ॥ विरूद्वै:सप्तधान्यैश्चगुणेकर्मो दकैःशुभैः ॥ फलैःकालोद्रवैर्दिव्यैर्नालिकेरैःसदाडिमैः ॥ २॥ पुष्पधूपादिनातद्वत्पूजयेत्तद्दिनेऽनघ ॥ अशोकंपाण्डवश्रेष्ठशोकंनाप्रोति । कुत्रचित् ॥३॥ पितृभ्रातृपतिश्वश्रूश्वशुराणांतथैवच ॥ अशोकशोकशमनोभवसर्वत्रनःकुले ॥ ४॥ इत्युचार्यतोदद्याद्ध्यैश्रद्धासमन्वि तम् ॥ पताकाभिरलंकृत्यप्रच्छाद्यशुभवाससा ॥६॥ दमयंतीयथास्वाहायथावेद्वतीसती ॥ तथाशोकव्रतादस्माज्जायतेपतिवल्लभा । ॥ ६॥ वनेत्रजंत्यासद्धर्मःसीतयासंप्रदर्शितः ॥ दृष्टाऽशोकंवनेपार्थपछवालंकृतांवरम् ॥७॥ कृत्वासमीपेभर्तारंदेवरंचतिलाक्षतै । दीपालंकृतनवेद्यधूपसूत्रफलार्चनैः ॥ ८ ॥ अर्चयित्वाह्यर्थितोऽसौरक्ताशोकोयुधिष्ठिर। मैथिल्याप्राञ्जलिर्भूत्वाश्रृण्वतोराघवस्यच ॥ ॥ ९ ॥ चिरंजीवतुमेवृद्धःश्वशुरःकोशालेश्वरः ॥ भर्तामेदेवराश्चैवजीवंतुभरतादयः ॥ १० ॥ कौशल्यामपेिजीवंतींपश्येयमितिमैथिली ॥ याचेतंमहाभागढ़मंसत्योपयाचनम् ॥ ११ ॥ प्रदक्षिणमुपावृत्यतस्तेप्रययुपुनः ॥ एवमन्यपियानारीपूजयेदुवितंनगम् ॥ १२॥ तिलतंदुलसंमिश्रेर्यवगोधूमसर्षपैः ॥ क्षमाप्यवंदयेन्मूलंपादपंरक्तपछवम् ॥ १३ ॥ मंत्रेणानेनकैतेयप्रणम्यस्त्रीपतिव्रता ॥ महा वृक्षमहाशाखमकरध्वजमन्दिर ॥ १४ ॥ प्रार्थयेत्वांमहाभागवनोपवनभूषण ॥ एवमाभाष्यतंवृक्षंदत्वाविप्रायदक्षिणाम् ॥ १५ ॥ सखीभिसहितासाध्वीततःस्वभवनंब्रजेत् ॥ १६॥ याःोकनाशनमशोकतरुंतरुण्यःसंपूजयंतिकुसुमाक्षतधूपदीपैः ॥ ताप्राप्यसौख्यमतु ुर्लभुविभर्तृजातंगौरीपदंप्रमुदिताःपुनरापुवंति ॥ १७ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेअशोकव्रतवर्णनं{ नामनवमोऽध्यायः॥ ९॥ ॥ छ ॥ ॥ श्रीकृष्णउवाच ॥ ज्येष्मासिसितेपक्षेप्रथमेऽह्निदिनोद्ये ॥ देवोद्यानभवंदृचंकरवीरंसम) १| १ पितृभ्रातृपतिश्वश्रूसुतानां च तथैव च-इ० पा० । ) भनैः॥ अभ्युक्ष्याक्षतोयेनमंत्रेणैवंक्षमापयेत् ॥३॥ करवीरविषावासनमस्तेभानुवल्लभ ॥ मौलिमंडनसद्रत्नमस्तकेशवेशयोः ॥४॥; अ आकृष्णेनरजसावर्तमानोनिवेशयन्नमृतंमत्यैच ॥ हिरण्ययेनसवितारथेनादेोयतिभुवनानिपश्यन् ॥ ५ ॥ एवंभक्यासमभ्यच्यत्वाि प्रायदक्षिणाम्॥प्रदिक्षणामथोकृत्वातःस्वभवनंत्रजेत् ॥६॥एततंर्महाभागसूर्याराधनकाम्यया। अनसूययाचक्षमावित्र्यासत्य भामया॥७॥ दमयन्त्यासरस्वत्यागायत्र्यागड़यातथा। अन्याभिरपिनारीभिर्मत्र्यलोकेऽप्यनुष्ठितम्॥८॥करवीरव्रतंपार्थसर्वसौख्यफल दम्॥९॥संपूज्यरत्नकुसुमांचितसर्वशाखंनीलैर्दलैस्त तुंकरवीरवृक्षम्भुक्त्वामनोऽभिलषितान्भुविभव्यभोगानंतेप्रयातिभवनंभरताग्य भानोः॥ १० ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेकरवीरव्रतवर्णनंनामदशमोऽध्यायः॥ १० ॥ ॥ ४ ॥

॥ युधिष्ठिरउवाच॥ ॥ स्वभर्वासहसंबद्धमहान्नेहायथाभवेत् ॥ कुलस्त्रीणांतदाचक्ष्वन्नतंमसुरोत्तम ॥ १ ॥ ॥ श्रीकृष्ण

उवाच ॥ यमुनायास्तटेपूर्वमथुरास्तेपुरीशुभा ॥ तस्यांशमुझनामाभूद्राजारामप्रतिष्ठितः ॥ २ ॥ तस्यभार्याकीर्तमालानामाप्ती त्मथिताधुवि ॥ तयाप्रणम्यभगवावसिष्ठोधुनिपुङ्गवः ॥ ३॥ पृष्टःसुखंमुनिश्रेष्ठकथंसमुपजायते ॥ ब्रूहिमेतिलसंबंधकारणंत्रतमु गम् ॥ ४॥ एवमुक्तस्तयाज्ञानीवसिष्ठःकीर्तिमालया ॥ ध्यात्वामुहूर्तमाचख्यौकोकिलाव्रतमुत्तमम् ॥५॥ ॥श्रीवसिष्ठउवाच।। आषाढपूर्णिमायांतुसंध्याकालेद्युपस्थिते। संकल्पयेन्मासमेकंश्रावणेश्वप्रभृत्यहम् ॥६॥ स्नानंकरिष्येनियताब्रह्मचर्यस्थितासती । भोक्ष्यामिनतंभूशाय्यांकरिष्येप्राणिनांद्याम् ॥७॥ इतिसंकल्प्यपुरुषोनारीवाब्राह्मणांतिके॥प्राप्यानुज्ञांतत:प्रातःसर्वसामग्रिसंयुतः॥८॥ पुरुःप्रतिपत्कालाईतधावनपूर्वकम् ॥ नद्यांगत्वातथावाप्यांतडागेगिरिनिरे ॥ ९॥ स्नानंकुर्याद्रीपार्थसुगन्धामलकैस्तिलैः॥दिनाष्ट तथापश्चात्सर्वोपघ्याःपुनःपृथक् ॥ १० ॥ वचयाष्टौपुनपिष्ठशिरोरुहाविमर्दनम् ॥ स्नात्वाध्यावारचैिववंदयित्वापतृनथ ॥ ११ ॥|॥ १ रक्तवस्रपरीधानम्-इ०पा० । १ विकृतैः-इ०पा० । ३ वटकैः-३०पा० ।४ पुरा पार्थ-इoपा० । तर्पयित्वातिलपिष्टकोकिलांपक्षिरूपिणीम् ॥ कलकंठींशुभैःपुष्पैःपूजयेचंपकोद्रवैः ॥ १२ ॥ पत्रैर्वाधूपनैवेद्यदीपालक्तकचन्दनैः ॥ तिलतंदुलदूर्वाग्रेपूजयित्वाक्षमापयेत् ॥ १३॥नित्यंतिलवतीभक्यामत्रेणानेनपाण्डव ॥ तिलसहेतिलसौख्येतिलवणेतिलप्रिये॥१४॥ सौभाग्यंद्रव्यपुत्रांश्चदेहिमेकोकिलेनमः॥ इत्युचार्यतःपश्चाद्वहमभ्येत्यसंयत ॥ १५ ॥ कृत्वाहारस्वपेत्पार्थयावन्मासःसमाप्यते ॥ मासांतेताम्रपात्र्यांतुकोकिलांतिलपिष्टजाम् ॥१६॥ रत्ननेत्रांस्वर्णपक्षांब्राह्मणायनिवेदयेत् ॥ वत्रैर्नर्गुडैर्युक्तांश्रावण्यांकुंडलेऽथवा॥१७॥ श्वश्रूश्वशुरवर्गेवादैवज्ञेवापुरोहिते ॥ व्यासेवासंप्रदातव्यान्नतिभिःशुभकाम्यया ॥ १८॥ एवंयाकुरुतेनारीकोकिलाव्रतमादरात् ॥ सप्त जन्मानिसौभाग्यंसाप्रान्नेतिसुविस्तरम् ॥ १९॥ निःसापत्न्यंपतिभव्यंसस्नेहंप्राप्यभूतले ॥ मृतागौरीपुरंयातिविमानेनार्कवर्चसा ॥२०॥ एतद्वतंवसिष्ठनमुनिनाकथितंपुरा ॥ तयांचानुष्टितंपार्थसमस्तंकर्तिमालया ॥२१॥ तस्याश्चसर्वसंपत्रंवसिष्ठवचनादिह। पुत्रसौभा ग्यसंमानंशत्रुन्नस्यप्रसादजम् ॥२२॥ एवंयान्यापेिकॉतेयकोकेिलान्तमादरात् ॥ करिष्यतिधुवंतस्यासौभाग्यंचभविष्यति ॥ २३ ॥ येकोकिलांकलरांकलकंठपीठांयच्छंसिाज्यतिलपिष्टमयद्विजेभ्यः ॥तेनंदनादिषुवनेषुविहत्यकामंमत्र्येसमेत्यमधुरध्वनयोभवति ॥

॥२४॥ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्टिरसंवादकोकिलाव्रतैनामैकादशोऽध्यायः ॥११॥छ॥ ॥ श्रीकृष्ण

उवाच ॥ ॥ अथपापापहंवक्ष्येबृहद्रतमनुत्तमम् ॥ सुरासुरमुनीनांचदुर्लभंविधिनाश्शृणु ॥ १ ॥ पर्वण्याश्वयुजस्यांतेपायसंघृतसंयु तम् ॥ नभुजीतशुद्धात्माओदनंवैक्षवान्वितम् ॥ २॥ आचम्याथशुचिर्भूत्वाविल्वजंदंतधावनम् ॥ भक्षयित्वामहादेवंप्रणम्येदमुदीर येत् ॥ ३॥ अहंदेवव्रतमिदंकर्तुमिच्छामिशाश्वतम् ॥ तवाज्ञयामहादेवयथानिर्वहतेकुरु ॥ ४॥ इत्येवंनियमंकृत्वायावद्वर्षाणिषोडश ॥ तिथयप्रतिपयूर्वाभजिष्यामीत्यनुक्रमात् ॥ ५ ॥ तोमार्गशिरेमास्प्रितिपद्यपरेऽहनि ॥ पृधगुरुंचोपवासंमहादेवंस्मरम्मुहुः ॥ ६॥ स्नात्वादेवंसमभ्यच्र्यरात्रौग्रज्वाल्यदीपकान् ॥ यमुनांचमहादेवंनत्वापश्चान्निमंत्रयेत् ॥७॥ महादेवरान्विप्रान्सपत्नीकान्यतव्रतान् ॥

कलकंठी-इ०प०। पु

षोडशष्टतदर्धवाएकंवाक्यपेक्षया॥८॥ आमंत्र्यस्वगृहंगत्वामहादेवंस्मरिन्तौ। शुचिवन्नास्तृतायांतुनिराहारोनिशिस्वपेत् ॥९॥ उ०१ भास्करोद्यमासाद्यस्नात्वाचादायदीपकान्॥ नैवेद्यस्नपनंपुष्पंधूपंगच्छेच्छिवालये॥ १० ॥ अभ्यंगयित्वादेवेशंकषायैश्चविरूक्षयेत् ॥ अ. स्नापयेत्पञ्चगव्येनपयसातदनंतरम् ॥ ११ ॥ घृतेनमधुनादारसेनपयसापुनः॥ तिलांबुनातःस्नाप्यस्नापयेदुष्णवारणा ॥ १२॥ लेपयेत्सुधनंपश्चाकपूरागरुचंदनैः ॥ पुष्पेन्संपूज्यातव्यमंशिरसिपंकजम् ॥ १३ ॥ वस्त्रयुग्मंपताकांचपञ्चवणैवतानकम्॥ धूपंदीपंचषण्टाश्चदद्याद्देवस्याक्तितः ॥ १४ ॥ पञ्चन्निवेद्यनैवेद्यस्तुत्वास्वभवनंत्रजेत् ॥ सुसमिदंतकृत्वापूजयेज्ञातवेदसम् ॥ ॥ १५ ॥ ऋतिनश्चतथाचाय्र्यभोजयेन्मिथुनानिच ॥ हेमवस्रादिदानेनयथाशक्त्याक्षमापयेत् ॥ १६ ॥ एवंविसज्यैतान्सर्वान्सा छैबंधुजनैःस्वयम् ॥ प्राशयित्वापञ्चगव्यंटष्टभुजीतवाग्यतः ॥ १७ ॥ एवमेवविकृित्वाप्रारभेन्निर्द्धनोधनी ॥ वित्तसामथ्र्यतश्चै। प्रतिमासंचकृत्स्नशः ॥१८॥ वित्तहीनोयथाकश्चिच्छूद्धयाचपुनःपुनः। पुष्पार्चनविधानेनसर्वमेतत्समाचरेत् ॥ १९॥प्रतिमासमुपो ष्यैवंप्रतिपत्कार्तिकावधौ ॥ पारयेतंहुतंपार्थग्रारंभविधिनास्फुटम् ॥ २० ॥ द्वितीयेद्वेपञ्चदश्यांकृत्वानांनराधिपः ॥ प्रतिपत्स द्वितीयाचेतस्यामुपवसेत्सुधीः ॥ २१ ॥ द्वितीयोपवसेच्छुछातप्रभृतिवत्सरम् ॥ प्रारंभविधिनाचैवंद्वितीयामपिारयेत् ॥२२॥ उपवासद्वयंकृत्वातृतीयांप्रारभेत्ततः ॥ अनेनक्रमयोगेनयाद्वर्षसमाप्यते ॥ २३ ॥ कृत्वैवंषोडोवर्षेपूर्णमास्यांसमुद्यतः ॥ पूर्व शिवभक्तिरतान्विप्राविशुद्धांश्चैवषोडश ॥ वस्त्राभरणदानैश्चशाक्यासंपूजयेद्वती ॥ २६ ॥ ब्राह्मणांश्चयथाशक्त्याभोजयेद्परानपि ॥ अन्येषांचक्षुधार्तानांदद्याद्दानंयथेच्छया॥२७॥ बृहत्तोन्नतंचैवब्रह्मन्नाद्यवशोषणम् ॥ भूर्भुवादिषुलोकेषुभूरिभोगप्रदूंनृणाम् ॥ २८ ॥ चतुर्णामपिपूर्णानांस्वर्गसोपानवस्थितम् ॥ कुर्याद्योधनंप्राप्यमुष्ठनष्टचेतनः ॥ २९ ॥ धूयमायुप्रदूंपुण्यंरूपौभाग्यवर्द्धनम् ॥१॥१ स्त्रीपुंसयोश्चनिर्दिष्त्रतमेतत्पुरातनम्॥ ३० ॥विधक्यापिकर्तव्यंभूयोऽवैधव्यहेतवे ॥ सधवयापिकर्तव्यमवियोगायसद्रतम् ॥ ३१ ॥ उपोष्यतिमातुमुंगीतब्रह्मणेसह ॥ एकिद्वत्रिचतुर्भिास्वशक्याiहुनंदन ॥ ३२ ॥ अंतूचातिसुवर्णानांप्रारंभवििधनाचरेत्। पुण्यसंभारमन्विच्छन्गमयित्वाशवालयम् ॥३३॥ व्रतविझेमहाराजजातेदैवात्कथंचन ॥ तावत्यस्तिथयश्चान्याःसमुपोष्याःसमाप्तये ॥ ॥३४॥ अथशीघ्रतरंकश्चिद्वतंकर्तुसमुद्यतः॥विधिनानेनराजेन्द्रनग्रातिथिद्वयम् ॥३५॥ अंतचांतेचवर्षाणांप्रारंभविधिनाचरेत् ॥ अथारब्धेन्नतेकश्चिद्समाप्तम्रियेतचेत् ॥३६॥ सोऽपितत्फलमाप्तोतिसत्यारंभप्रभावतः ॥ वाचकाःश्रावकाश्चैवव्रतस्यास्ययुधिष्ठिर ॥३७॥ भवतिपुत्रसंश्लिष्टाशिवध्यानानुभावतः॥३८॥ पुण्यंबृहत्तपइदंत्रतमाद्राद्येकुवैतिषोडशसमनिरताःस्वधर्मे ॥ तेभानुमंडलमभेद्यमचिंत्य माचंभित्त्वाश्यान्तशशिशेखरपादमूलम् ॥३९॥ इति श्रीभविष्येमूहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेबृहत्तूपोव्रतवर्णनंनाम द्वादशोऽध्यायः॥१२॥४॥ युधिष्ठिरउवाच। जातिस्मरत्वंद्वेशदुष्प्राप्यमितिमेमतिःlतदहंज्ञातुमिच्छामिप्राप्यतेकेनकर्मणा॥१॥वरप्रदा। नाद्देवानामृषीणांसेवनेनवा ॥ तीर्थस्नानेनवादेवतपोहोमव्रतेनवा॥२॥ ॥ श्रीकृष्णउवाच ॥ चत्वारिराजन्भद्राणिसमुपोष्याणियत्नतः॥ }|{{ संजयस्यसुतोजातःस्वर्णष्टीवीतिविश्रुतः ॥ व्रतप्रभावाच्नतिज्ञःसचर्चौरैर्निपातितः ॥ ५ ॥ नारदस्यप्रभावेणपुनरुजीव्यतेऽप्यसौ ॥ सस्मारपूर्ववृत्तांतंसकलंत्रतधर्मतः॥६॥ युधिष्ठिरउवाच ॥ संजयस्यकथंपुत्रःस्वर्णष्ठीवीतिवाकथम् ॥ दस्युभिश्चकथंनीतोमृत्युवैजीवेि तकथम् ॥७॥ । श्रीकृष्णउवाच ॥ संजयोनामराजासीत्कुशावत्यांनराधिप । तस्यदेवर्षीमिौचसदानारदपर्वतौ ॥ ८ ॥ एकदासंजयगृहंसंप्राप्तौतौयदृच्छया । स्वागतासनानाद्यरुपचारपूजयत्। ॥ ॥ ९॥ तेषामथोपविष्टानांपूर्ववृत्तांतभाषिणौ ॥ संजयस्यसुताप्राप्तातरुणीपितुतिकम् ॥ १० ॥ पर्वतश्राहराजानंकून्यंवरवर्णिनी ॥ गुप्तगुल्फासंहतोरूपीनश्रेणिपयोधरा ॥११॥ पद्मपत्रेक्षणनखापद्मकिंजल्कसप्रभा ॥ आकुश्चितमृदुस्निग्धैकेशैरविततैर्पर्नेः ॥ १२ ॥ सविलासागजगतिसुनासाकोकिलस्वरा। अशेोरूपमहोंधैर्यमहोलावण्यमुत्तमम्॥१३॥तिलपुष्पस्फुटानासारूपंसंपरिलक्ष्यते॥कस्येयंभट्टिकाभद्राममातिहृदयंगमा ॥१४॥ एवंब्रुवा }णतंविग्रंविस्मयोत्फुललोचनम्॥सराजाप्राहकयेयंदुहितामपर्वत॥१५॥ अथोवाचनृपंधीमान्नारदक्षुभितेन्द्रियः।। राजन्निवेषुकामोऽहंका उ०प०४ अ०१३ लोचनः॥पुत्रोमेदीयतांक्षिप्रमक्षीणकनकाकरः॥१८॥यस्यमूत्रपुरीषंवाथेष्माणंक्षिपििक्षतौ॥ जातरूपंहितत्सर्वसुवर्णभवतुस्थिरम्॥१९॥|| एवमस्त्वितितंराजन्नारदःप्रत्यभाषत ॥ सुवर्णष्ठीविनंपुत्रंददामितवसुव्रत ॥ २० ॥एवमुक्त्वासतांकन्यांसालङ्कारांसुमध्यमाम् ॥ विवाह यामाप्ततयानारदोदृष्टमानसः ॥ २१ ॥ तत्तस्यचेष्टितंदृष्टापर्वतक्रोधमूर्छितः ॥ उवाचनारदंरोषाद्दीप्ताक्षःस्फुरिताधरः ॥ २॥ मयेयं प्रार्थितापूर्वत्वयायस्माद्विवाहिता ॥ तस्मान्मयासमंस्वर्गनगंतासिकथंचन ॥२३॥ दत्तस्त्वयास्यःपुत्रोवरानेनारद । सोऽपिचेरै| रभिहतःपञ्चत्वमुपयास्यति ॥२४॥ एवमुक्तःपर्वतेनारदःआहदुर्मना ॥ नत्वंधर्मविजानासिकिश्चिन्मूढोऽसिदुर्मते ॥२५॥ सामान्यं सर्वभूतानांकन्याभवतिसुव्रत। नतस्थावरणेःखंपश्यंतीहबहुश्रुतः ॥२६॥ नसेवितास्त्वयावृद्धास्तेनांशपसेरुषा ॥ पाणिग्रहणमं त्राणांनिष्ठास्यात्सप्तमेपदे ॥२४॥ यस्मादेतदविज्ञायशापसेमामनागसम् । तस्मात्त्वमप्यहोस्वर्गनगंतामियाविना ॥२८॥ संजयस्यसु तशापाद्यदिपञ्चत्वमेष्यति ॥ आनयिष्येतथाप्येनंयमलोकान्नसंशयः॥२९॥ एवंशाताऽन्योन्यदेवर्षीतावुभौपुनः॥ पूजितौसंजये नाथजग्मतुःस्वाश्रमंप्रति ॥३०॥ अथास्यसप्तमेमासिजातःपुत्रोनृपस्यसः ॥ स्वर्णष्ठीवीतिनामास्यथार्थमकरोत्पिता ॥३१ ॥ जाति स्मरःस्मरवपुःसुवर्णोत्पत्तिकारणम् ॥ सर्वभूतरुतज्ञोऽभूद्रव्रतफलादिह ॥३२॥ मूत्रछेष्मपुरीषादियत्किश्चिक्षिपतिक्षितौ ॥ जायते। कनकंसर्वप्रसादान्नारदस्यच ॥३३॥ तेनासौयजतेराजाविधिवद्भरिदक्षिणैः ॥ राजसूयादिभिर्यशैर्विविधैर्वाह्मणैवृतः ॥ ३४ ॥ भारभू } त्याननिशंपुपोषस्वजनातिथीन् ॥ चकारदेवतागारसरश्चारामवाटिकाः ॥ ३५ ॥ जातस्नेहंतथापुत्रंरक्षरक्षिभिर्तृतः ॥ राशयः १९ कनकस्यास्यबभूवुर्तृपतेसुतात् ॥३६॥ अथास्यदस्यवकेचेिच्छूत्वातंकनकाकरम्॥ धनलोलुपयाजघ्नुर्दाक्षिणात्यामदोद्धताः ॥३७॥ |'

१ दोषम्-इ० पा० । तस्मिन्विनष्टतन्नष्टवरदानसमुद्भवम् ॥ कनकंतदपश्यंतोजग्मुरन्योन्यतःक्षयम् ॥ ३८ ॥ पातदस्युभिःपुत्रदृष्टाराजासुदुःखितः ॥

विललापाकुलमतिःसमुमोहपपातच ॥३९॥ विलपंतंतुतंदृष्टानारदःप्राहसंजयम्।। राजन्विषादंमाकार्षीःश्रृण्विमांभारतींमम ॥ ४० ॥ इत्युक्त्वाससमाचख्यौचरितानिमहौजसाम्। िवशिष्टानांनरेंद्राणांयतीनांदक्षिणावताम् ॥४१॥श्रुत्वाराजानरेंद्राणांचरितानिमहात्मनाम्॥ विनष्टशोकःसहसाप्रकृतिस्थोवभूषसः॥ ४२॥ नारदोऽपिनरेंद्रस्यमृतंपुत्रंयमालयात्। आनयामासतरसातृथारूपंयथाहतम् ॥ ४३ ॥ दृष्टास्पृक्षासपुतंपरितुष्टनचेतसा ॥ व्रीडितोविस्मितश्चैवकृताञ्जलिरथाब्रवीत् ॥ ४४ ॥ किमाश्चर्यप्रसन्नेनभवतामनारद् ॥ दत्तःपुत्रस्तथाभूतोदस्युभिर्षातिोयथा ॥ ४५ ॥ पण्मासांतपुनरसौजीवितंसर्वमेवतत् ॥ सस्मारपूर्ववृत्तांतंभद्राणांपारणात्किल॥४६॥ एतत्सर्वमाख्यातंजातिस्मरणकारकम्॥व्रतंत्रताधिकंश्रेष्ठकिमन्यत्कथयमिते॥४७॥श्रीकृष्णउवाच ॥ब्राह्मणाश्चैवशूद्राश्चकुलेमहतिजन्म च॥ दाताक्ष्मीधनवाग्मीरूपीस्वैर्भद्रेकैर्भवेत्॥४८|चत्वारिराजन्भद्रणिचतुष्पादानितानिवैतान्येवहुविमानेिदुष्प्राप्यान्यकृतात्मभिः। १॥४९॥मार्गशीर्षेतुप्रथमंद्वितीयंफाल्गुनेतथा। ज्येष्ठतृतीयंराजेन्द्रख्यातंभाद्रपदेपरम् ॥९०॥ फाल्गुनामलपक्षाएँौत्रीन्मासांस्तुनराधिप। तत्रिपुष्षमितिख्यातंतपस्याकरणंपरम् ॥ ५१ ॥ ज्येष्ठस्यशुकुपक्षादौत्रीन्वैमासान्युधिष्ठिर । तन्निराममितिख्यातंसत्यशौर्यप्रदायकम् ।

॥५२॥ शुभाद्रपदस्यादौत्रीन्मासान्पांडुनंदन ॥ तत्रिरंगमितिख्यातंबहुविद्याप्रदायकम् ॥ ५३॥ शुकुमार्गशिरस्यादौत्रीन्मासांस्तु

नराधिप । तद्विष्णुपमित्युक्तंसर्वधर्मप्रदायकम् ॥ ६४ ॥ समासेनैवोक्तानिभद्राण्येतानिभारत ॥ कर्तव्यानिरैस्रीभित्र ह्मणानुमतेनवा ॥५॥ युधिष्टिरउवाच ॥ विस्तरेणैवमेवूहिदेवदेवजगत्पते ॥ भद्राणांनियमाधानंप्रधाननियमांस्तथा ॥५६॥ श्रीभगवानु वाच। पृणुराजन्नहितोभद्राणविस्तरंपरम्। कथयिष्येन्कथितंकूस्यचिन्मयापुरा॥५७॥शुमार्गशिरस्यादचत्वारस्तथयोवराः॥ द्वितीयाचतृतीयाचचतुर्थीपञ्चमीतथा ॥९८॥ एकभुक्तासनस्तिष्ठत्प्रतिपद्यांजितेन्द्रियः॥ प्रभातेतुद्वितीयायांकृत्वायत्करणीयकम्॥५९॥ प्रहरत्रयेसमधिकेगतेस्रानंसमाचरेत् ॥ मृोमयंचसंगृह्यमंत्रैरेभिर्विचक्षणः ॥ ६० ॥ अहंतेतुप्रदिश्यमिमंत्राणांविधिमुत्तमम् ॥ येषांदे १०॥|यात्रीभववियुक्तास्वािचारसंयुताशुभा ॥ साच अ० १ दशोत्तरंफलंज्ञेयमधिकंहिसमंत्रकम् ॥६४॥ मृदंमंत्रेणसंगृह्यसागेषुप्रदापयेत् ॥ त्वंमृदेवंदितार्देवैःसमलैर्दैत्यवातिभिः ॥ १९ ॥ मयाविंदिताभक्यामामतोवमलंकुरु ॥६॥ मृन्मंत्रः॥ एवंजपन्मृदत्त्वास्वहस्ताग्रेसमंत्रकम् ॥ जलावगाहनंकुर्यात्कुण्डमालिख्य धर्मवित् ॥६७॥सिद्धार्थकैःकृष्णतिलैर्वचासर्वोपधीकमात् ॥ त्वमादिसर्वदेवानांजगतांचजगन्मये ॥६८॥भूतानांवीरुधांचेवरसानां पतयनमः ॥ गंगासागरजंतोयंपौष्करंनार्मर्दतथा॥६९॥ यामुनंसांनिहत्यंचसंनिधानमिहास्तुमे ॥७०॥ स्नानमंत्रः ॥शरीरालंभनं पूर्वकृत्वामृोमयांबुभिः॥ एवंस्नात्वासमाप्लुत्यआचम्यतटमास्थितः॥७१॥निवस्यवाससीशश्रेशुचिःप्रयतमानसः ॥ देवापितृन्म नुष्यांश्चतर्पयेत्सुसमाधिना ॥७२॥ एवंगृहीतनियमोगृहंगच्छेच्छुचिव्रतः॥ उपविश्यनसंजल्पेद्यावचन्द्रस्यदर्शनम् ॥७३॥ स्नात्वा चैवतनामतृतीयादिचतुर्दिने ॥ नमकृष्णाच्युतानंतट्टषीकेशेतिचक्रमात् ॥७४॥ चतुनेिद्वितीयादिदेवमभ्यर्चयेच्युतम् ॥ प्रथमे द्विस्मृतापूजापादयोश्चक्रपाणिना ॥७५॥ नाभिपूजाद्वितीयेद्दिकर्तव्याविधिवद्वरैः ॥ मुरद्विषस्तृतीयेद्विपूजांवक्षसिविन्यसेत् ॥७६॥ । पुष्पैलेिपनैधूपैरध्यैदद्युभूिषणै ७॥घीवरैर्हरिनैवेद्येर्दीपदानैश्वभक्तितः ॥ पूजयित्वा विधानेनविष्णुविधेश्वरंत्रती॥७८॥ तोदिनावसानेतुमुहूर्तेनर्गतेसात। अध्यप्रदद्यात्सोमायभक्यातद्रावभावतः ॥७९॥ शशिच न्द्रशशांकेन्दुनामानिक्रमशोनरः॥ तृतीयादिषुचन्द्रस्यसंकीत्यनिवेदयेत् ॥८०॥ सचाध्ययादृशोदेयऋद्धिमद्रिरथेतरेः॥ तत्तेसम्य: प्रवक्ष्यामियुधिष्ठिरानोधमे ॥८१॥चन्दनागरुकप्रदधिदूर्वाक्षतादिभिः । रनैःमुद्रजेश्चान्यैर्वज्रवैडूर्यमौक्तिकैः ॥ ८२ ॥ पुष्पैः । |-. इतरस्यथाशक्त्याफलपुष्पाक्षतोदकैः॥८४॥ लवणंगुडंघृतैलंपयकुंभस्तिलैसह॥अषेष्वेतानास्ताशिवृिद्धयाववर्द्धयेत्॥८५॥ प्रत्यहंवर्द्धयेद्ध्यैशाशवृद्धयानरोत्तम ॥ एवमर्षप्रदातव्यःशृणुमंत्रविधिक्रमम् ॥ ८६ ॥ नवोनवोसिमासांतेजायमानःपुनःपुनः । त्रिरग्सिमवेतोंवैदेवानाप्यायसेहविः ॥ ८७ ॥ गगनाङ्गणसद्दीपदुग्धाब्धिमथनोद्रव ॥ भाभासितदिगाभोगरमानुजनमोऽस्तुते॥८॥ दत्वाध्यंद्विजराजायतद्विप्रायनिवेद्येत् ॥ निर्वत्र्याघ्र्यक्रममिदंतोमुंजीतवाग्यतः ॥८९॥ भूतुिभाजनंकृत्वापद्मपत्रसमास्तृताम् ॥ पालाशैर्मधुपत्रैर्वासुरूपैर्वाशिलातले ॥९०॥ समालभ्यधरांदेवींमंत्रेणानेनमंत्रवित् ॥ त्वत्तलेभोकुकामोऽहंदेविसर्वरसोद्रवे ॥९१॥ मदन ग्रहायसुस्वार्दूकुर्वन्नममृतोपमम् ॥ एवंजप्वाचभुक्त्वाचशाकंपाकंगुणोत्तरम् ॥९२॥ आचम्यवान्युपालभ्यस्मृत्वासोमंस्वपेद्रवि॥ भोक्त व्यंतुद्वितीयायामक्षारलवणंहविः॥९३॥ मुन्यत्रैतुतृतीयायांचतुथ्यगोरसोत्तरम् ॥ घृताक्ताःसगुडाःास्ताःपञ्चम्यांकृशरास्सदा ॥९४॥ शास्ताभद्रेषुसर्वेषुसदाझ्यामाकतण्डुलाः॥प्रसाधिकाधृतंगुयंवन्फलमयाचितम्॥९५॥प्रातःस्नानंतकृत्वसंतप्यपितृदेवताः॥ भोजये द्राह्मणान्भक्याद्त्तदानाविसर्जयेत् ॥९६॥भृत्यवन्धुजनैसाद्वैपश्चादुीतकामतः ॥एवंभद्रेषुसर्वेषुत्रिमासेषुगतेषुयः ॥९७॥ करोत्ये तन्नरोभक्यावर्षमेकममत्सरी। तस्यश्रीविजयश्चैवनित्यंसोमःप्रसीदति॥९८॥एतत्करोतियाकन्याशुभंप्राष्ट्रोतिसापतिम् ॥ दुर्भगासभा साध्वीभवत्यविधवासदा ॥९९॥ राज्यार्थीलभतेराज्यंधनार्थीलभतेधनम्॥पुत्रार्थीलभतेपुत्रानितिप्राहप्रभाकरः॥१००॥ योषित्कुलाल विवाहमनोरमाणिशाय्यान्नयानशयनासनशोभितानि। भद्राण्यवाप्यधनपुत्रकलत्रजानिजातिस्मरोभवतिभारतभद्रकर्ता॥१०१॥इतिी भविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेभोपवासव्रतनिरूपणंनामत्रयोदशोऽध्यायः ॥ १३॥ ॥ छ ॥ इतिप्रतिपत्कल्पः गोपिताश्वसदालोकेनोक्ताश्चम्याक्वचित् ॥ प्रकाशयामिताःार्थशुणुसर्वामयहिताः॥२॥एकातुश्रावणेमासिअन्याभाद्रपदतथा ॥ अपराश्वयुजेमसिचतुर्थीकार्तिकेभवेत् ॥३॥ श्रावणेकलुषानामप्रोष्ठपादेचगीर्मला ॥ आनेिप्रेतसंचाराकार्तिकेचयमास्मृता ॥ ४ ॥ १भोज्याः -इ०पा० । २ प्रकाशेषु-इ०पा० । ३ अपुत्रः-३०पा० । । पुरावृत्रवधेत्प्राितराज्येपुदरे ॥ ब्रह्महत्यापनोदार्थमथमधेप्रतेि ॥ ६ ॥ क्रोधादिग्णवत्रेणब्रह्महत्यानिदिता ३१ ॥ " |पटूखण्डाचकृताक्षिप्तावृक्षेतोयेमहीतले।॥७॥ नारीब्रह्महनेवसंविभज्यथाक्रमम् ॥ तत्पापंश्रावणेव्यूढद्वितीयायांदिनोद्ये ॥८। | नारीवृक्षनदीभूमिवद्विब्रह्महणेतथा ॥ निर्मलीकरणंजातमतोर्थकलुषास्मृता ॥ ९ ॥ मधुकैटभयोरक्तपुराममेतिमदिना । अष्टांगुलापवित्रासानारीणांतुरजोमलम् ॥१०॥ नद्यःपूरमलासवावद्वेधूमशिखामलः॥ कलुषाणिचरंत्यस्यांतेनैषाकलुषमता ॥ ११ ॥ गीर्गिराभारतीवाणीवाचामेधारारस्वती ॥ गीर्मलंवहतेयस्माद्वितीयागीर्मलामता ॥ १२ ॥देवर्षिपितृधर्माणांनिंदकानास्तिकाशठः। तेषांसावाग्मलव्यूढाद्वितीयातेनगीर्मला॥१३॥अनध्यायेषुशास्त्राणिपाठयंतिपठतिच॥ाब्दिकास्तार्किकाःश्रौतास्तेषांशब्दापशब्दजाः॥ ॥१४॥णलाव्यूढाद्वितीयायामतोर्थगर्मिलाचसा॥प्रेतास्तुपितरःप्रोक्तास्तेषांतस्यांतुसंचरः॥१५॥ द्वितीयायांचलोकेषुतेनसाप्रेतसंचरा। अग्ष्विात्तावर्हिषद आज्यपाश्सोमपास्तथा॥ १६॥पितृपितामहप्रेतसंचारात्प्रेतसंचरा ॥ पुत्रैःपत्रैश्चौहित्रैःस्वधामंत्रैःसुपूजिताः॥१७॥ श्राद्धदानमखैस्तृप्तायांत्यतःप्रेतसंचरा। कार्तिकेशकृपक्षस्यद्वितीयायांयुधिष्ठिर।॥ १८ ॥ यमोयमुनयापूर्वभोजितःस्वगृहेतदा। द्विती यायामहोत्सर्गेनारकीयाश्चतर्पिता॥१९॥पापेभ्योवप्रमुक्तास्तेमुक्तःसर्वेविंधना॥भ्रमितानर्तितास्तुष्टास्थितान्सर्वेयदृच्छया।॥२९॥ तेषांमहोत्सवोवृत्तोयमराष्ट्रसुखावहः॥ तोयमद्वितीयासाम्रोक्तालोकेयुधिष्ठिर। २१ । अस्यांनजगृहेपार्थनभोक्तव्यम्तोबुधैः॥ स्नेहे। नभगिनीहस्ताद्रोक्तव्यंपष्टिवर्द्धनम् ॥२२॥ दानानिचप्रदेयानिभगिनीभ्योंविधानतः। स्वर्णालंकारवस्रावैःपूजासत्कारभोजनेः ॥२३॥ सर्वाभगिन्य:संपूज्याअभावेप्रतिपत्तिगाः॥ पितृव्यभगिनीहस्तात्प्रथमायांयुधिष्ठिर ॥ २४ ॥ मातुलस्यसुताहस्ताद्वितीयायांपुननृप ॥ पितृमातृस्वसारैयेतृतीयायांतयोःकरात्॥२५॥भोक्तव्यंसहजायाश्चभगिन्याहस्ततःपरम्॥सर्वासुभगिनीहस्ताद्रोक्तव्यंबलवर्द्धनम् ॥२६॥ धन्यंयशस्यमायुष्यंधर्मकामार्थवर्द्धनम् ॥ व्याख्यातंसकलंज्ञेहात्सरहस्यमयातव ॥ २७॥ यस्यांतिथैौयमुनयायमराजद्वेवःसंभोजितो जगतिसत्वरसौट्देन ॥ तस्यांस्वसुःकरतलादिहयोभुनक्तिप्रामतिवित्तमर्थभोज्यमनुत्तमंसः ॥ २८ ॥ इतिश्रीभविष्येमहापुराणेउत्तर पर्वणिश्रीकृष्णयुधिष्ठिरसंवादेयमद्वितीयात्रतमाहात्म्यंनाम्चतुर्दशोऽध्यायः॥१४॥छl ॥ युधिष्ठिरउवाच। । भगवन्भवताप्रेतंधुर्मा र्थादेसुसाधनम् ॥ गार्हस्थ्यंतचभवतिदंपत्योऽप्रीयमाणयोः ॥ १ ॥ पत्नीहीनःपुमान्पत्नीभत्रविरहितातथा ॥ धर्मकामार्थसंसिद्रौन स्यातांमधुसूदन ॥२॥ तद्वहिदेवदेवेशविधवास्रीनजायते ॥ ब्रतेनयेनगोविंदपत्न्याऽविरहितोनरः ॥ ३॥ ॥ श्रीकृष्णउवाच ॥ ॥|} ु अशून्यशयनंनामद्वितीयांशृणुतांमम ॥ यामुपोष्यनवैधव्यंग्रामोतिस्रयुधिष्ठिर ॥ ४ ॥ पत्नीविमुक्तश्चनरोनकदाचित्प्रजायते ॥ शेतेजगत्पतिर्विष्णुप्रियासाद्वैयदाकिल॥५॥ अशून्यायनंनामूतदग्राह्याचसतिथिः । उपवासेनतेनतथेवायाचितेनच ॥ ६ ॥ कृष्णपक्षेद्वितीयायांश्रावणेनृपसत्तम ॥ स्नानंनद्यांतडागेवागृहेवानियतात्मवान् ॥ ७ ॥ कृत्वापितृन्मनुष्यांश्चदेवान्संतुष्र्यभुक्तिमान् ॥ स्थंडिलंचतुरस्रतुमृन्मयंकारयेत्ततः॥८॥ तत्रस्थंश्रीधरंश्रीशंभक्त्याभ्यच्यश्रियासह ॥ नेवेद्यपुष्पधूपायैफलैःकालोद्रवेशुभैः॥ ९॥ इममुचारयेन्मंत्रंप्रणम्यजगतःपतिम् ॥श्रीवत्सधारिश्छूीकान्तश्रीधामञ्छूीपतेऽव्यय ॥ १० ॥ गार्हस्थ्यंमाप्रणाशमेयातुधर्मार्थकामदम् ॥}} अग्रयोमाप्रणश्यंतुमाप्रणश्यंतुदेवताः॥११॥माप्रणश्यतुमत्तोदंपत्यभेदतः ॥ लक्ष्म्यावियुज्यतेकृष्णनकदाचिद्यथाभान् ॥१२॥ तथाकलत्रसंवैधोदेवमामेप्रणश्यतु ॥ लक्ष्म्यानशून्यंश्रद्यथाशयनंसदा ॥ १३ ॥ शय्याममाप्यशून्यास्तुतथाजन्मनिजन्मनि ॥ एवंप्रसाद्यपूजांचकृत्वालक्ष्म्याहरेस्तथा ॥१४॥चंद्रोदयेस्नानपूर्वपञ्चगव्यंतुसंयुतम् ॥ विप्रायदक्षिणांदद्यात्स्वशक्याफलसंयुताम्॥१५॥

  1. अनेनविधिनाराजन्यावन्मासचतुष्टयम् ॥ कृष्णपक्षेद्वितीयायांप्रागुक्तविधिमाचरेत् ॥१६॥ कार्तिकेचाथसंप्राप्तशय्यांश्रीकान्तसंयुताम् ॥

॥ सोपस्करांसोदकुंभांसानांदद्यद्दिजातये ॥ १७॥प्रतिमासंचसोमायअर्धदद्यात्समंत्रकम् ॥ दध्यक्षतैमूलफलैरनैसौवर्णभाजनैः॥१८ १ प्रयत्नात्-इ०पा० । २ अथ सौख्यम्-इ०पा० । ३ अच्युत-इ०पा० । ॥२२॥ ु भुः । नारीपार्थधर्मज्ञाव्रतमेतद्यथाविधियाकरोतिनाशोच्याधुवर्गस्यजायते॥२२॥वैधव्यंदुर्भगत्वंचभर्तृत्यागंचसत्तम॥प्राप्नोतिजन्मत्रित यंनसापांडुकुलोद्वह॥२३॥एाह्यशून्यशयनानृपतेद्वितीयाख्यातासमस्तकलुषापहराऽद्वितीया। एतांसमाचरतियःपुरुषोऽथयोषित्प्राप्नो त्यौशयनमय्यमहार्हभोग्यम् ॥ ४॥इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेअशून्यायनव्रतमाहात्म्यंनामपंचद् शोऽध्यायः॥१५॥श्रीकृष्णउवाच॥फाल्गुनेऽप्यसितेपक्षेतृतीयायामुपोषिता॥प्रतस्थित्वाब्रह्मचर्येजटामुकुटशोभता ॥१॥ गोधारथगतां देवरुिद्रध्यानपरायणाम्॥पूजयेदंधकुसुमैदीपालक्तकचन्दनैः॥२॥केसरैर्मधुरैर्दव्यैःस्वर्णमाणिक्यपूजया॥ ॐभूषिकादेवभूषाचभूषिकाललि ताउमा ॥ ३ ॥ तपोवनरतारीसौभार्यमेप्रयच्छतु ॥ दौर्भाग्यमेशमयतुसुप्रसन्नमनाःसदा॥ ४॥ अवैधव्यंकुलेजन्मदात्परजन्म नि ॥ अङ्गअङ्गेममोपापपेंस्थितामृतम् ॥५॥ सुखदृष्टिस्पर्शरसंगौरीसौभाग्यंयच्छतुlएवमुचार्यमंत्रांश्चनारीज्ञानवतीसती ॥६॥ पूजयेद्राह्मणेोक्तस्तुमैत्रैर्मुखसुवासिनी ॥ जीरकैकटुहुँडैश्चलवणैर्गुडसर्पिषा ॥७ ॥ छैराद्वैफलैःस्वणैर्मनोज्ञेःपुष्पवन्धनैः ॥ कुसुमैः। कुमैगधैकालेयागुरुचन्दनैः ॥ ८ ॥सिंदूरेणातिरोनवत्रैर्नानाविधैशुभैः ॥ नेत्रैरनेकदेशोत्थैयूपर्केस्तिछतंडुलैः॥ ९॥ आशो। कैश्वविगुणकैधूतपूर्णेतुमोदकैः॥ इत्येवमर्दिनैवे:पूजयित्वामहाद्रुमम् ॥ १० ॥ प्रदक्षिणंतःकृत्वादत्वाविायदक्षिणाम् । एतत्क रोतितेपुत्रीदुहित्राव्रतमुत्तमम् ॥ ११ ॥ ततःप्राप्स्यसिदुष्प्राप्यत्रैलोक्येश्रीधरंप्रति ॥ एतद्वतंमयाख्यातंयास्यतिशाश्वतीःसमाः॥१२॥ याख्यातंकश्यपेनादोरुक्मिणीव्रतमुत्तमम् ॥ याश्चरिष्यंतिाःसर्वाभविष्यंतिनिरामयाः ॥ १३ ॥ अङ्गप्रत्यङ्गसुभगालोकदृष्टिमनो राः ॥ िस्थत्वावर्षशतंचान्तोरुद्रपुरंशुभम् ॥ १४ ॥ यास्यतिहंसयानस्थििङ्गणीशब्दूनादितम् ॥ तत्रावारमिवष्यतिस्वभ न्वत्सरान्बहून् ॥ १५ ॥ दिव्यभोगभुजोटष्टासिद्धयष्टकसमन्विताः १६ ॥ अर्धमहार्धमणिकुंकुमकेसराव्यंस्रागंधमुग्धमुखरालि कुलोपगीतम् ॥ दत्वाफलाक्षतयुतंमधुपादपस्यगौरीवलोकमहिताभवतीहनारी ॥ १७ ॥ इतिश्रीभविष्येमहापुराणेउत्तरेपर्वणिश्रीकृ} }ष्णयुधिष्ठिरसंवादेमधूकतृतीयाव्रतवर्णनंनामोडशोऽध्यायः॥ १६ ॥ ॥ छ । युधिष्ठिरउवाच ॥ मेघपालीव्रतंकृष्णकदाचिक्रियतेनृ। }} भिः ॥ किंपुण्यंकिपनुष्ठानंकीदृग्वळीस्मृतातुसा ॥ १ ॥ श्रीकृष्णउवाच ॥ अश्वयुकृष्णपक्षेतुतृतीयायांयुधिष्ठिर ॥ मेषपाल्यैप्रदात व्योभक्यास्त्रीभिर्तृभिस्तथा॥ २॥ अपॉवरूढेगोधूमैसूधान्यसमन्वितैः॥ तिलतंडुलपिंडैर्वादातव्योधर्मलिप्सुभिः ॥ ३ ॥ तांबूलस) दृशैःपर्वैरक्तावलीसमंजरी॥ वाटषुग्राममागेषुग्रोत्थितापर्वतेऽपिच ॥ ४१ ॥ मेघपाल्यांधान्यतैलगुडकुंकुममनान् ॥ पदान्यापचकु १ वैतिजनावाणिज्यजीवनाः ॥ ५ ॥ पापंसत्यानृतंकृत्वाद्रव्यलुब्धाःफलान्विता ॥ अर्पदत्वामेघपाल्यनाशयंतिक्षणाहि ॥ ६ ॥ मानोन्मानैर्जन्ममध्येयत्पापंकुत्रचित्कृतम् ॥ तत्सर्वनाशमायातिव्रतेनानेनपांडव ॥ ७ ॥ मेघपालीशुभस्थानेशुभेदेशेसमुत्थिता ॥ पूजनीयावरस्त्रीभिफलैःपुष्पैस्तथाक्षतै ॥ ८ ॥ खर्जुरैनॉलिकेरैश्चदाडिमैकरवीरकैः ॥ गंधधूपैर्दधिदींपैर्विरूढेर्धान्यसंचयैः ॥ ९ ॥ रक्तवत्रैःसमाच्छाद्यपिष्टातकविभूषिताम् ॥ कृत्वार्षःसंप्रदातव्योमंत्रेणानेनभारत ॥ १० ॥ वेदोक्तनद्विजोविद्वांस्तचतस्यैनिवेदयेत् ॥ इत्येवंपूजयित्वातांमेघपालपुमांस्ततः॥११॥नारीवापुरुषव्याघ्रप्राप्तोतिपरमांश्रियम् ॥ स्थित्वावर्षशतंमत्येसुखसौभाग्यगातेि॥१२॥ विष्णुलोकमवाप्रतिदेहांतेयानसंस्थितः॥ कुलानिसप्तनयतिस्वर्गस्वानिरसातलात्।॥१३॥ उद्धृत्यनात्रसंदेहस्त्वयाकार्योयुधिष्ठिर ॥१४॥ नरकभीरुतयाददातियोऽर्षफलाद्यनुयुतंननुमेघपालेः ॥ उन्मानकूटकपटानिकृतानियानिपापानिहंतिसवितेवतमःप्ररोहान् ॥ १५ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेमेघपालीतृतीयाव्रतवर्णनंनामसप्तदशोऽध्यायः ॥ १७॥ ॥ छ, ॥ | युधि स्थितमुनिसुरावृतौ ॥ कैलासशिखरेरम्येनानाधातुविचित्रिते ॥ २॥ नानादुमलताकीर्णेनानापुष्पोपशोभिते ॥ मुनिकिन्नरसंघुष्टगेयनृ; त्यसमाकुले ॥ ३॥ शंकरःपार्वतींप्राहकिंत्वयासद्रतंकृत म् ॥ामारूपेणमेत्यंतेप्रियासिवरवर्णिनेि ॥ ४ ॥ आगच्छजानुदेशंतुसुप्रसन्ना { ३॥१शुभम् ॥ ६ ॥ तेनमेत्वंमनोहारीभर्तालब्धोसिशंकर ॥ ईश्वरीवाप्यहंस्रीणांतवदेहाहारिणी ॥ ७ ॥ । ॥ ईश्वरउवाच। ।। हिमवद्वहरेरम्येसखीगणसमावृता ॥ ९ ॥ ततोऽहंमेनयाप्रोक्तास्वपित्राचहिमाद्विणा ॥ पुत्रिरंभव्रतंचायैवरसौभाग्यवर्धनम् ॥ १० ॥ येनप्रारब्धमात्रेणसर्वसंपत्स्यतेतव ॥ सौभाग्यंस्त्रीगणैश्वर्यमहाद्वीपदंतथा ॥ ११ ॥ एवंकरोमिवैमातर्ममचोतंपुरस्त्वया ॥ मनोभिलषितंयेनयेनामोतिशंकरम् ॥ १२ ॥ ॥ मेनोवाच ॥ अद्यशुकृतृतीयायांस्रावानियमतत्परा ॥ कुरुपार्थेषुपञ्चाग्रीऽज्वाल मानान्हुताशनान् ॥ १३॥ गार्हपत्यंदक्षिणाग्मिन्यंचाहवनीयकम् ॥ पंचमंभास्करंतेजइत्येतेपंपवह्नयः ॥ १४ ॥ एतेषांमध्यतोभूत्वा तिष्ठपूर्वमुखाचिरम् ॥ चतुर्भुजांध्यानपरांपद्दयोपरिसंस्थिताम् ॥ १५ ॥ मृगाजिनच्छिन्नकुचांजटावल्कलधारिणीम् ॥ सर्वाभरणसंयु

ांदेवमभिमुखीकुरु ॥ १६ ॥ महालक्ष्मीर्महाकालीमहामायामहामतिः ॥ गङ्गायमुनासिंधुःातदुर्नर्मदामी ॥ १७ ॥

सरस्वतवैितरणीसैवप्रोक्तामहासती ॥ तस्याश्चप्रेक्षणपराभवतद्रावभासिता ॥ १८ ॥ होमंकुर्युर्यतात्मानोब्राह्मणाःसर्वतोदिशम् ॥ ुदेव्यापूजाप्रकर्तव्यापुष्पधूपादिनाततः ॥ १९ ॥ बहुप्रकारनैवेद्यनवेधंघृतपाचितम् ॥ स्थापयेत्पुरतोंदेव्यापृथक्सौभाग्यमेवच ॥२०॥ जीरकंकडुढुंडश्चाप्यपून्कुसुमंतथा॥निपाचांपावनतरांलवर्णशर्करांगुडम्॥२१॥पुष्पमंडपिकाकार्यागंधपुष्पाधिवासिता। पद्मासनेन संतिष्ठद्यावत्परिणतोरविः॥२२॥ तप्रणम्यरुद्राणींमंत्रमेतमुदीरयेत् ॥ वेदेषुसर्वशात्रेषुदिविभूमौधरातले ॥२३॥दृष्टःश्रुतश्चबहुशोशंका विरहितःस्तवः॥त्वंशक्तिस्वंस्त्वधास्वाहात्वंसावित्रीसरस्वती॥२४॥पतिदेहिगृहंदेहिवसुदेहिनमोस्तुते॥एवंक्षमापयेद्देवींप्रणिपत्यपुनःपुनः।

देहिभक्यागृहंरम्यविचित्रैवहुभूमिकम्। आच्छाद्यद्वारकेदारकपोतादविभूषितम्॥२६॥कुडवस्तंभगवाक्षाढ्यंमणिमंडितोर ।।

णम्। पद्मरागमहानीलवज्रवैडूर्यभूपितम् ॥२७॥ गृहदानविधानेनब्राह्मणाययशस्विने ॥ सपत्नीकायसंपूज्यसर्वोपस्करसंयुतम्॥२८॥ ० सुवासिनीभ्यस्तद्वेर्यनैवेद्यसूर्यसंस्थितम् ॥ िनर्वत्र्यविधिनानेन्तःपश्चात्क्षमापयेत् ॥२९॥ दांपत्यानिचभोज्यानिचतुथ्यौमधुरैरसैः ॥ इत्युक्तमुम्याचीर्णहररंभाव्रतंपरम् ॥ ३० ॥ तांगस्त्यमुनयेदतंगृहूवरंशूभम् ॥ लोपामुद्रप्रियापत्नीतस्यवेश्मनिपूजिता ॥३१॥ तेनधर्मेणदेवत्वंभर्तालब्धोऽसिशंकरः ॥ अद्धकेऽपिस्थितातेनयाश्चरिष्यंतियोषितः ॥ ३२ ॥ तेयपुरुषोवापिख्यातंरंभाव्रतंभुवि । तासांपुत्रागृहंभोगाकुलवृद्धिर्भविष्यति ॥३३॥ त्रीणांचातुर्यसौभाग्यंगार्हस्थंसर्वकामिकम् ॥ वालावृद्धस्थम्ध्यानांरूपलावण्यवृंहणम्

॥३४॥ सपत्नीदर्पदलनंवशीकरणमुत्तमम् ॥ हिमवद्धिंध्ययोर्मध्ये आयावर्तेमनोहरे ॥ ३६॥ उत्पत्यशोभतेवासेपूर्वोत्पन्नधनेकुले।

मृतःाकपुरंयातिततोविष्णुपुरंत्रजेत् ॥३६॥ ततशिवपुरंयातिव्यासस्यवचनंयथा ॥ ३७ ॥ यद्रभयावलभयापहरंततश्चगौर्याहिमा द्विभवनस्थितयापिचीर्णम् ॥ तस्याव्रतंमुविकरोतिरताचधर्मेब्रोशकेशवपर्तिसुखदंलभेत्सा ॥ ३८ ॥ ॥ इति श्रीभविष्येमहापुराणे उत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादपञ्चन्निसाधनाख्यंरंभातृतीयावतंनामाष्टादशोऽध्यायः ॥ १८॥ ॥श्रीकृष्णउवाच ॥ ॥ पार्थभाद्रप देमासिशुकृपक्षेदिनोद्ये ॥ तृतीयायांचतुथ्यचशुद्धायांप्रतिवत्सरम् ॥ १ ॥ उपवासेनगृह्णीयाद्वतंनामातुगोपदम् ॥ स्नात्वानरोवानारी वापुष्पधूपविलेपनैः॥२॥ दध्यक्षतैश्वमालाभिपिष्टकैर्वनमालया। अभ्यंजयेद्वांगंखुरंपुच्छान्तमेवच ॥ ३॥ दद्याद्ववाह्निकंभक्त्या तासांपूर्वापराइयोः॥ अनग्पिाकंभुञ्जीयात्तैलक्षारविवर्जितम् ॥ ४॥ व्रजंतीनांगवांनित्यमार्यातीनांचभारत ॥ पुरद्वारेथागोष्ठमन्त्रेणा नेनमन्त्रवित् ॥ ५॥ अर्धप्रदद्याद्वष्टयांवागवांपादेषुषाण्डव ॥ ६ ॥ मातारुद्राणदुहितावसूनांस्वसादित्यानाममृतस्यनाभिः॥ प्रनुवोचं; ॥ ८ ॥ इत्थंसंपूज्यदत्वार्धततोगच्छेद्वहाश्रमम् ॥ पञ्चम्यांक्रोधरहितोभुवीयाद्वोरसंदधि ॥ ९ ॥ शालिपिष्फलंशाकंतिलमत्रंच शोभनम् ॥ भुक्तावसानेराजेन्द्रसंयतस्तांनिशांस्वपेत् ॥ १० ॥ प्रभातेगोपदंदत्वाब्राह्मणायहिरण्मयम् ॥ क्षमापयेद्वांनाथं १ अर्थम्-इ०पा० । |०पु० ॥२४॥ गोविन्दंगरुडध्वजम् ॥ ११ ॥ अच्यतेऽत्रयथागावस्तथागोवर्धनोगििरः ॥ प्रणम्याच्युतमुद्दिश्यशृणुयत्फलमाणुयात् ॥ १२ ॥ मासतः ॥ धनधान्यसमोपेतशालीक्षुरसमृद्धिमान् ॥ १४ ॥ संतानपूजितंलब्ध्वाततस्वर्गेऽमरोभवेत् ॥ दिव्यरूपधरःस्रावीदि व्यालंकारभूषितः॥१५॥ गंधर्वैर्गीतवाद्येनसेव्यमानोऽप्सरोगणैः॥ िदव्यंयुगातांछित्वातोवष्णुपुरंब्रजेत् ॥ १६॥योगोपदबूतमिदं रुतेविरात्रंगाश्चप्रपूजयतिगोरसपूजनाच ॥ गोविंद्मादिपुरुषंग्रणतःसवित्रामालोकमुत्तममुपैतिगवांपवित्रम् ॥ १७॥ इति श्रीभविष्येमहा पुराणेउत्तरपर्वोणश्रीकृष्णयुधिष्टिरसंवादेतृतीयान्तेगोष्पदतृतीयाव्रतंनामैकोनविंशोऽध्यायः ॥ १९ ॥ ॥ छ ॥ ॥ श्रीकृष्णउवाच । शूद्वेभाद्रपद्स्यैवतृतीयायांसमर्चयेत् ॥ सर्वधान्यैस्तविरूढांभूतांहरतशाडूलाम् ॥ १ ॥ हिरकालीदेवदेवगौरीशंकरळुभाम्।। गंधैःपुष्पैःफलैधूपर्नेर्वेमोदकादिभिः ॥२॥ प्रीणयित्वासमाच्छाद्यपद्मरागेणभास्वता ॥ घंटावाद्यादिभिर्गीतैशुभैर्दिव्यकथानुगैः ॥३॥ उ० युधिष्ठिरउवाच। भगवन्हरिकालीतिकादेवीप्रोच्यतेभुवि॥ ५ ॥ आधान्यैःस्थिताकस्मात्पूज्यतेस्रीजनेनसा ॥ पूजिताकिंद्दातीहसर्व |} मेहिकेशव ॥ ६ ॥ श्रीकृष्णउवाच ॥ सर्वपापहरांदिव्यांमत्तःशृणुकथामिमाम् ॥ आसीद्दक्षस्यदुहिताकालीनामीतुकन्यका ॥ ७ ॥ वर्णेनापिचाकृष्णानवनीलोत्पलप्रभा। साचद्वा-यंवकायमहादेवायशूलिने ॥८॥ विाहितविधानेनशंखतूर्यानुनादिना । यत्कु ुर्यादागतैर्देवैब्रह्मणानांचनिःस्वनैः॥ ९॥निर्वर्तितेविवाहेतुकन्यासार्धविलोचनः ॥ क्रीडतेविविधैभेॉगेर्मनसःप्रीतिवर्धनः ॥ १० ॥ अथदे वसमानस्तुकदाचित्सवृषध्वजः ॥ आस्थानमंडपेरम्ये आस्तोवष्णुसहायवान् ॥ ११ ॥ तत्रस्थश्चाद्दयामासनर्मणात्रिपुरांतकः ॥ कालीं नीलोत्पलश्यामांगणमातृगणावृताम् ॥ १२॥ एोहित्वमितःकालिकृष्णजनसमन्विते ॥ कालसुंदमित्पार्थोधवलेल्वमुपाविश ॥१३॥१॥ एवमुत्क्षिप्तमनसादेवीसंकुद्धमानसा ॥ श्वासयामासताम्राक्षीवाष्पगद्यागिरा ॥ १४॥ रुरोदसत्वरंखालातत्रस्थास्फुरिताधरा ॥ किंदेव योगात्ताम्रागौगौरीचेत्यभिधीयते ॥ १५ ॥ यस्मान्ममोपमादत्ताकृष्णवर्णेनशंकर ॥ हरिकालतिवाहूतादेवर्षिगणसेविता ॥ १६ ॥ तस्माद्देहमिमंकृष्णंजुहोमिज्वलितेनले ॥ इत्युक्त्वावार्यमाणातुरिकालीरुषान्विता ॥ १७ ॥ मुमोचहरितच्छायाकांर्तिहरितशाद्वलेो। चिक्षेपदोषंरागेणज्वलितेहव्यवाहने ॥ १८ ॥ पुनःपर्वतराजस्यगृहेगौरीवभूवसा ॥ महादेवस्यदेहादेंस्थितासंपूज्यतेसुरैः ॥ १९ ॥| एवंसारिकालीतिगौरीशस्यव्यवस्थिता ॥ पूजनीयामहादेवीमंत्रेणानेनपांडव ॥२०॥ हरकर्मसमुत्पन्नेहरकायेहरििप्रये ॥ मांचाहीशस्य मूर्तिस्थेप्रणतास्तुनमोनमः ॥ २१ ॥ इत्थंसंपूज्यनैवेद्यदद्याद्विप्रायपांडव ॥ तांचप्रातर्जलेरम्येमंत्रेणैवविसर्जयेत् ॥ २२॥ अचैितासि मयाभक्त्यागच्छदेविसुरालयम् ॥ हरकालेशिवेगौरिपुनरागमनायच ॥२३॥ एवंयःपांडवश्रेष्ठहरिकालीवतंचरेत् ॥ वर्षेवर्षेविधानेन नारीनरपतेशुभा।॥२४ । सायत्फूलमवाप्तोतिच्छुणुष्वनराधिप। मत्र्यलोकेचिरंतिष्ठत्सर्वरोगविवर्जिता ॥२६॥सर्वभोगसमायुक्तासँ भाग्यबलगर्विता ॥ पुत्रपौत्रसुदृन्मित्रनप्तृदौहित्रसंकुला ॥ २६ ॥ सायंवर्षशतंयावद्रोगान्भुक्त्वामहीतले । ततोवसानेदेहस्यशिवज्ञाना महामुने ॥ २७॥चिरभमहाकालनंदीश्वरविनायकाः ॥ तदाज्ञाकूिराःसर्वेमहादेवप्रसादतः॥ २८॥ संपूर्णसूर्यगूणसप्तरूिढशस्या तांवहिमाद्रिदुहितांहरिकालिकाख्याम् ॥ संपूज्यजागरमनुद्धतगीतवाद्येर्यच्छंतियाइभवंतिपतिप्रियास्ताः॥ २९॥इतिश्रीभविष्येमहापुः राणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेरिकालीतृतीयाव्रतंनामविंशोऽध्यायः ॥२०॥ ॥ छ ॥ ॥ युधिष्ठिरउवाच।॥ अथपृच्छामि। भगवन्त्रतंद्वादशमासिकम् ॥ ललिताराधनानाममासमासक्रमेणवा ॥ १॥ कृष्णउवाच।॥ शृणुपांडवयत्नेनयथावृत्तंपुरातनम् ॥ शंकर स्यमहादेव्यासंवादंकुरुसत्तम ॥ २ ॥ कैलासशिखरेरम्येवडुपुष्पफूलोपगे। सहकादुमच्छोचंपकाशोकभूषिते।३। कदंबकुल मोदवशीकृतमधुव्रते ॥ मयूरवसंघुष्टराजहंसोपशोभिते ॥ ४ ॥ मृगक्षगजसिंहेश्वशाखामृगगणावृते ॥ गंधर्वयक्षदेवर्षिसिद्धकिन्नरपन्नगैः ॥| ॥६॥ तपस्विभिर्महाभागैसेव्यमानंसमंततः॥ सुखासीनंमहादेवंभूतसँधैःसमावृतम् ॥६॥ अप्सरोभिपरिवृतमुमानत्वाब्रवीदिदम् ॥ ॥ उमोवाच ॥ भगवन्देवदेवेशशूलपाणेवृषध्वज ॥७॥ कथयस्वमहेशानतृतीयाव्रतमुत्तमम्।ौभाग्यलभतेयेनधनपुत्रान्पशून्सुखम् ॥८॥ ये ॥ कामात्रिषुलोकेषुदियाभूम्यंतरिक्षजाः ॥ १० ॥ सर्वेपितेनचायत्तावश्यस्तेहंयतःातः ॥ उमोवाच ॥ सत्यमेतत् .

  • "रेशानत्वयिष्टनदुर्लभम् ॥ ११ ॥ किंचित्रिभुवनाभोगभूषणेशशिभूषणे ॥ भक्यात्रियहिमदिविप्रजयंशुिभाशुभम् ॥ १२ ॥|"

विरूपासुलभकाश्चिद्युत्रागुहुपुत्रिका ॥ सुशीलास्तपसाकाश्चिच्छुश्रूभिपीडिताभृशम् ॥ १३॥ शौचाचारसमायुक्तानरोचतेथक स्यचित् ॥ एवंबहुविधेःखैःीड्यमानास्तुदारुणैः ॥ १४ ॥ शरणंमांप्रपन्नास्ताकृपाष्टिस्तोद्यहम् ॥ येनतासुखसंभोगरूप लावण्यसंपदा ॥ १५ ॥ पुत्रैसौभाग्यवित्तींपैर्युक्ताःस्युःसुरसत्तम ॥ तन्मेकथयतत्वेनब्रतानामुत्तमंत्रतम् ॥ १६ ॥ ईश्वरउवाच ॥ माघेमसिसितेपक्षेतृतीयायांयंतव्रताः ॥ मुखंप्रक्षाल्यहस्तौचपादौचैवसमाहितः ॥ १७ ॥ उपासस्यनियमंतधावनपूर्वकम् । मध्याहेतुतस्नानविल्वैरामलकैःशुभैः॥१८॥ स्नात्वातीर्थजलेशुभेवाससीरिधायच ॥ सुगंधैःसुमनोभिश्चप्रभूतैकुंकुमादिभिः॥१९॥ अर्चयतिसादेविवांभायाभक्तवत्सले। कपूराचैस्तथाधूनवेशार्करादिभिः ॥ २० ॥ यदृच्छालाभसंपत्रैधूपदीपार्चनादिभिः॥ नोम्नेशानगृहीत्ातुप्रतीक्षेद्धटिकांततः॥ २१ ॥ पात्रेताम्रमयेशुद्वेजलातविमिश्रिते ॥ सहिरण्यंद्विलंकृत्वामंत्रपूर्वसमाधिना ॥२२॥ शिरसिप्रक्षिपेत्तोयंध्यायंतिमनसेप्सितम् ॥ ब्रह्मावर्तात्समायाताब्रह्मयोनेििनर्गता ॥ २३ ॥ भद्रेश्वरातोदेवीललिताशंकरप्रिया । ुगंगादोरहरंप्राप्तागङ्गाजलपवितिा॥२४॥सौभाग्यारोग्यपुत्रार्थमर्थार्थेरवलभे ॥ आयाताघटिकांभद्रेप्रतीक्षस्वनमोनमः ॥ २५ ॥ दत्त्वाहिरण्यंततस्मैप्राशयीतकुशोदकम्। आचम्यप्रयतोभूत्वाभूमिस्थाक्षपयेत्क्षप ॥ २६ ॥ ध्यायमानामादेर्वोहरितेयवसंस्तरे ॥ ॥२८॥ िद्वतीयेपार्वतीनामतृतीयेशंकरप्रिया॥ भवान्यथचतुर्थेवंस्कंदमाताथपञ्चमे ॥२९॥ दक्षस्यदुहितापष्टमैनाकीसप्तमस्मृता ॥|

१ च तत्वतः-इoपा० । ३ ततःसायंगृहीत्वातु-इ•पा० । ३ जनवलभे-इ०पा० । ४ मुदा-३०पा० । कात्यायन्यष्टमेमासिनवमेतुहिमाद्रिजा।॥३०॥ दशमेमासिविख्यातादेविसौभाग्यदायिनी ॥ उमात्वेकादशेमासिगौरीतद्वादोपरा ॥३१॥

कुशोदकंपयन्सप्पिगोमूत्रेगोमयंफलम् । निवपत्रकंटकारीगवांशृगोदकंदधि ॥ ३२ ॥ पञ्चगव्यंतथाशाकंप्राशनानिक्रमादमी । मासिमसिस्थिताहोवमुपवासपरायणा ॥३३॥ ददातिश्रद्धयैतानिवाचकेब्राह्मणोत्तमे ॥ कुसुंभमाज्यंलवणंजीरकंगुडमेवच ॥ ३४ ॥ दत्तैरोभिःसूर्यस्थात्वंसूर्यस्थातुष्यसिप्रिये ॥ मासिमासिभवेन्मन्त्रोगकारोद्वादशाक्षरः ॥ ३६ ॥ ओङ्कारपूर्वकेदेविनमस्कारांतईरितः । एभिस्त्वंपूजितामंत्रैस्तुष्यसिबूतप्रिये।। ३६! तुष्टात्मीप्सितान्कामान्दृदसूितिपूर्वकम् ॥ समाप्तुतेतस्मिन्ब्राह्मणैवेदपारगम्।, १॥३७॥ सहितंभार्ययाभ्यच्र्यगंधपुष्पादिभिःाभैः ॥ द्विजंमहेश्वरंकृत्वाउमांभायतथैवच ॥३८॥ अझंसदक्षिणंदद्यात्तथाशाछेचवासी । मेोद्भ र्तृसहितायथेद्वेणशाचीतथा ॥ मानुषत्वंपुनःप्राप्यस्वेनभूर्वासहैवा।। ४१ ॥ पुण्येकुलेश्रियायुक्तानीरोगासूखमश्रुते ॥ सप्तज, }न्मानियावचनवैधव्यमवायुयात् ॥ ४२ ॥ पुत्रान्भोगांस्तथारूपंसौभाग्यारोग्यमेवच ॥ एकपत्नीतथाभर्तुःप्राणभ्योऽप्यधिकाभवेत्॥४३॥

  • शृणुयाद्वाच्यमानंतुभक्त्यायाललिताव्रतम् ॥ मयास्नेहेनकथितंसापितत्फलभागिनी ॥ ४४ ॥ संपूज्यलक्षललितांललितांगयष्टि

गंधोदकामृतघटींशिरसूिक्षिपेद्यः । सास्वर्गमेत्यललिताकुललामभूताभूपाधिपंपतिमवाप्यभुवंभुनक्ति ॥ ४५ ॥ इति श्रीभविष्ये महापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादललितातृतीयात्रतमाहात्म्यंनामैकविंशतितमोऽध्यायः ॥ २१ ॥ ॥ छ) ॥ ॥ युधिष्ठि वियुज्यते ॥ सुखसंदोहसौभाग्ययुक्ताभवतिभामिनी ॥२॥श्रीकृष्णउवाच। उभयाचरितंयत्नाद्रवालेितामृतम् ॥ लब्ध्वाभिवतोज

न्म्दक्षकोद्वियुक्तूया ॥ ३ ॥ महासौभाग्यसंदोहंदृष्टादेव्यामहात्मना। अरुंधत्यावसिष्ठन्यूट्रेनकथितंशृणु ॥ ४ ॥ मासिमार्गशिरे

प्रातेचेद्रवृद्वैशुचिस्मिता । द्वितीयायांसमासाद्यनांमुंजीतपायसम् ॥५॥ आचम्यचशुचिभूत्वादंडवच्छंकरंनमेत् ॥ मुदान्वितानम्

स्कृत्यविज्ञाप्यपरमेश्वरम् ॥ ६ ॥ औदुम्बरमूलंगृह्यभक्षयेदंतधावनम्॥ उत्तराशागतैसाग्रंसत्वचनेत्रं शुभम् ॥७ ॥ िद्वतीयायांपूरे

संस्थाप्यसंपूज्यागरीििशकल्पयेत् । िवधिवत्यूजाि पत्यानिचतत्रैवाक्यातान्यपिभोजयेत् ॥ प्रतिमासंप्रकुर्वीतविधिनातेनसंयता ॥ ११ ॥ कार्तिकांतोमासिमार्गशीर्षसमुद्यमेत् ॥ नामानिचप्रवक्ष्यामिप्रतिमासंक्रमाच्छ्णु ॥१२॥ पूजाजाप्यनिमित्तंचसिद्धवर्थचेतिस्यच ॥ एवंपौघेतुसंप्राप्तगिरिशंपार्वतीतथा॥१३॥ समभ्यच्चतुथ्यौतूपंचगव्यंपिबेत्सुधीः । एतत्पारणमुद्दिष्टमार्गादौमार्गगोचरम् ॥ १४ ॥नचान्यत्पञ्चगव्यापिावनंपरमंस्मृतम् | भवैचैभवानींचमस्मिाषेप्रपूजयेत् ॥ १५ ॥ फाल्गुनेतुम्हावमुमयासहितंमतम् ॥ ललितांशंकरदेवेचेत्रसंपूजयेत्ततः ॥ १६॥ स्थाणुवैशाखमासेतुलोलनेत्रायुतंयजेत् ॥ ज्येष्ठवीरेश्वरदेवमेकवीरासमन्वितम् ॥ १७ ॥ आषाढेपशुनाथंचशक्यासाद्वैत्रिलोचनम् ॥ श्रीकंठंश्रावणेदेवंसुतान्वितमथार्चयेत् ॥ १८॥ भीमंभाद्रपदेमादुिर्गयासहितंयजेत् ॥ ईशानंकार्तिकमाििशवादेवयुतंयजेत् ॥१९॥ जप्यध्यानार्चनायैवनामान्येतानिसुव्रत ॥ स्मृतानविधिनाराजन्तसिद्धिर्भवेद्ध्रुवम् ॥ २० ॥ प्रतिमासंतुपुष्पाणियानिपूजासुयोजयेत् ॥ तानिक्रमात्प्रवक्ष्यमिसद्यप्रीतिकराणिवै ॥ २१ ॥ आौनीलोत्पलंयोज्यंतदभावेऽपराण्यपि ॥ पवित्राणिसुगंधनियोजयेद्भक्तितोऽर्च ने ॥ २२ ॥ करवीरविल्वपत्रैकिंशुकंकुब्जमालेका ॥ पाटलाब्जकटुंचतगरंद्रोणमालती ॥ २३ ॥ एतान्युक्तक्रमेणैवमासेषुद्वादशे

ष्वपि ॥ भक्त्यायोज्यानराजेन्द्रशिवयोस्तुष्टिहेतवे ॥ २४ ॥ वत्सरांतेवितानंचधूपोत्क्षेपंसघटेिकम् ॥ ध्वजंदीपंक्स्रयुगंशङ्करायनि

वेदयेत् ॥२५॥ स्रापयित्वाचलित्वाचसौवर्णपिङ्कजम् ॥ पूण्युग्मंचपुरतःालिपिष्टमयंन्यसेत् ॥२६॥ नेवेवंशक्तितोद्वानत्वा चविधिवच्छिवम् ॥ कुर्यान्नीराजनंशाम्भोस्ततोगच्छेत्स्वकंगृहम् ॥ २७ ॥ तत्रगत्वात्रिकोणधचतुरत्रंचकारयेत् ॥ त्रिकोणेब्राह्म) १णीभोज्याचतुरस्रद्विजोत्तमाः॥ २८॥ व्रतिनोभोजयेत्पश्चाद्वादशैवद्विजोत्तमान् ॥ मिथुनानेिचतातिशक्याभक्याचपाण्डव ॥ २९॥ उमामहेश्वरंहैमंकारयित्वासुशोभनम् ॥ मौक्तिकानिचतुःषष्टिस्तावंतोऽपिप्रवालकाः ॥ ३० ॥ तातिपुष्परागाणिताम्रपात्रोपरि। न्यसेत् ॥ वत्रेणवेष्टयित्वाचगन्धैधूपैस्तथार्चयेत् ॥ ३१ ॥ एतत्संभारसंयुक्तमाचार्यायानवेदयेत् ॥ व्रतिनांब्राह्मणानांचद म्पतीनांचभारत ॥ ३२ ॥ त्वाहिरण्यवासांसिप्रणिपत्यक्षमापयेत् ॥ चत्वारिंशत्तथाष्टौचकुम्भांश्छत्रमुपानहौ ॥ ३३ ॥ सहिरण्याक्षतान्सर्वान्दद्यात्पुष्पोद्कान्वितान् ॥ दीनान्धदुखितानांचद्दिनेवानिवारितम् ॥ ३४ ॥ कल्पयेदन्नदानंचालोचयञ्छ। क्तिमात्मनः ॥ न्यूनाधिकंचकर्तव्यंस्ववित्तपरिमाणतः ॥ ३५ ॥ संपूरयेत्कल्पनयावेित्ताब्धंनकारयेत् ॥ अवियोगकरंचैत दूपसौभाग्यवित्तदम्। आयुःपुत्रप्रदूस्वग्यैशिवलोकप्रदायकम् ॥३६॥ सम्यक्पुराणपूतितंत्रतचर्यमेतत्तत्त्वंचराचरगुरोर्हदयंगमायः ।। पूजांविधायविधिवन्नवियोगमेतिसाध्वीस्वभर्तृसुतवन्धुजनैर्धनैश्च ॥ ३७ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणि वियोगतृती यात्रतंनामद्वविंशतितमोऽध्यायः॥२२॥ ॥ युधिष्ठिरउवाच ॥ ॥ केनधर्मेणनारीणांव्रतेननियमेनच ॥ सौभाग्यंजायतेऽतीवपुत्रा श्वबहवःशुभाः ॥ १ ॥ धनंधान्यंसुवर्णचवस्राणिविविधानिच ॥ अपियोगंचसततंलभतेपुत्रपौत्रयोः॥ २ ॥ ॥ श्रीकृष्णउवाच ॥ शृणुपार्थप्रवक्ष्यामित्रतानामुत्तमंत्रतम् ॥ यत्कृत्वासुभगानारीवह्वपत्याचजायते ॥ ३ ॥ धनंधान्यहिरण्यंचदासीदासादिकंवह ॥ उत्पद्यतेगृहेयेनतद्वतंकथयामिते ॥ ४ ॥ उमामहेश्वरंनामअप्सरोभिःपुराकृतम् ॥ विद्याधरैकिन्नरैश्चऋषिकन्याभिरेवच ॥ ६ ॥ रूपिण्यारंभयाचैवसीतयाऽहल्यातथा ॥ राहण्याद्मयत्याचतारयाचानसूयया ॥ ६ ॥ एताभिश्चरितंपार्थवतंसर्वत्रतोत्तम म् ॥ सौभाग्यारोग्यफलदंदारिद्यव्याधिनाशनम् ॥ ७ ॥ मत्र्यलोकेत्रियोयाश्चदुर्भगारूपवर्जिताः ॥ अपुत्रानिर्धनाथैवसर्वभोग विवर्जिताः ॥ ८ ॥ तासांहितार्थपार्वत्याउमामहेश्वरंत्रतम् ॥ अवतरितंपुरापार्थनजानंत्यधमास्त्रियः ॥ ९ ॥ पूर्वमार्गशिरेमा सिनारीधर्मपरायणा । शुकृपक्षेतृतीयायांसोपवासाजितेन्द्रिया ॥ १० ॥ स्नात्वासंपूज्यललितांहरकार्यार्धवासिनीम् ॥ पुनः। प्रभातसमयेस्नानंचाकृत्रिमेजले ॥ ११ ॥ कृत्वादेवीस्तर्पयित्वाइदवाक्यमुदीरयेत् ॥ नमोनमस्तेंदेवेशाउमादेहार्दधारक ॥ १२ ॥ ७४ भ*पु° महादेवनमस्तेऽस्तुहरायावानि ॥ दिकृत्वाशिवदेर्वीजपेद्यावद्वहंगता॥ १३ ॥ पूजयेदेवमीशानंपुष्पैकालोद्रवैस्ततः । २७ ॥ | वामपार्थेउमादेवीदक्षिणेतुमहेश्वरम्॥ १४॥ धूपंवागुग्गुलंवादिहेपश्चात्सुभविता॥ नैवेदंतुयथाशक्त्याघृतपकंनिवेदयेत् ॥ १९ ॥ कारयेद्वैश्वदेवंतुतिलाज्येनसुसंस्कृतम् ॥ पञ्चगव्यंततःप्राश्य आत्मकायविशोधनम् ॥ १६॥एवंद्मशमाप्तांस्तुपूजांयूत्वमहंश्वरम् ॥ उद्यापनंतःकुर्याग्रदृष्टनान्तरात्मना ॥१७॥ शिवंरूप्यमयंकृत्वाउमाँडैमयतथा॥ आरूढौवृषभेरौप्येसर्वालंकारभूषितौ ॥ १८ ॥ चन्दनेनशिवंचच्कुंकुमेनचपार्वतीम् ॥ अर्चयेत्कुसुमैःपश्चात्सुगन्धैःसुमनोहरैः ॥ १९॥ वेष्टयेच्छुवत्रेणशिवंरकेनार्वतीम् ॥ पश्चा दूपंदहेन्नारीभक्तिभावेनभाविता ॥२०॥ भोजयेच्छिवभक्तांश्चब्राह्मणान्वेदपारगान् । भकेभ्योदक्षिणादेयाभक्थाशाव्यविवर्जितः ॥२१॥ तप्रदक्षिणीकृत्यद्मुचारयेटुधः। उमामहेश्वरौदेवौसर्वलोकपितामहौ॥२२॥ तेनानेनसुग्रीतौभवेतांममसर्वदा ॥ एवमुक्त्वाजे तकोघेब्राह्मणेवेदपारगे।॥२३॥ व्रतंनिवेदयेद्भक्त्यावाचकेवागुणान्विते ॥ इदंकृत्वाव्रतंनारीमहेशार्पितमानसा ॥ २४॥ प्रयातिपरमंस्था नंयत्रदेवोमहेश्वरः॥शिवलोकेवसेत्तावद्यावदिन्द्राश्चतुर्दश ॥२५॥ अप्सरोभिपरिवृताकिन्नरीभिस्तथैवच ॥ यदामानुष्यमायातिजा| योमिलेकुले ॥२६॥ रूपयौवनसंपन्नाडुपुत्रापतिव्रता। धनधान्यसमायुसुवर्णमणिमंडिते ॥२७॥ याजीवंगृहेरम्यूतिष्ठत्यव्या

टतेन्द्रिया ॥ वियोगंनेवसापश्येद्रमित्रसुतादिकम् ॥२८॥ मृताशिवपुरंयाििशवगौरीप्रसादतः॥२९॥ हैमीमुमांरजतपिण्डमयंमहे;

शंरौप्येसुरूपवृषभेचसमास्थितौतौ । सम्पूज्यरासितवस्रयुगावगूढौनारीभवत्यविधवासुतसौख्ययुक्ता ॥३०॥ इतिश्रीभविष्येमहापुराणे उत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेउमामहेश्वरवर्तनामत्रयोविंशतितमोऽध्यायः ॥ २३ ॥ ॥४॥ ॥ श्रीकृष्णउवाच ॥ ॥ रंभातृतीयां वक्ष्यामिसर्वपापप्रणाशिनीम् ॥ पुत्रसौभाग्यफलांसर्वामयनिवारिणीम् ॥१॥ सर्वदुष्टहरांपुण्यांसूर्वसौख्यप्रदांतथा॥ सपत्नीदर्पदलनां तथैश्वर्यकरीशिवाम्॥२॥शङ्करेणपुराम्रोक्तापार्वत्याप्रियकाम्यया। तामिमांशृणुभूपालसर्वभूतहितायवै ॥३॥ मार्गशीर्षेशुभेमसितृ| तीयायांनराधिप ॥ शुछायांप्रातरुत्थायदंतधावनपूर्वकम्॥४॥ उपवासस्यनियमंगृह्णीयाद्रभिाविता। विसंवत्सरंयावतृतीयायामुपो |षिता॥६॥ प्रतिमासंकरिष्यमिपारणंचापरेऽहनि । तदविशेनमेयातुप्रसादात्तवपार्वात ॥६॥ एवंसंकल्प्यविधिवत्कौतेयकृतनिश्चयः। भक्यानरोवानारीवास्रानंकुर्यादतंद्रितः ॥७॥ नद्यांतडागेवाप्यांवागृहेवानियतात्मवान् ॥ पूजयेत्पार्वतींनामरात्रौप्राश्यकुशोदकम्॥८ प्रभातेभोजयेद्विच्छिवभक्तान्विशेषतः ॥ हिरण्यंलवर्णचैवतेषांदतुदक्षिणाम् ॥ ९ ॥ गौरीश्वरंयथाशक्याभोजयेत्प्रयतासती ॥ अने नविधिनाराजन्यःकुर्यान्मासिपौषके ॥ १० ॥ गोमूत्रंप्राशयेद्रात्रौप्रभातेभोजयेद्विजान्॥हिरण्यंजीरकंचैवस्वशक्तयादापयेत्ततः ॥ ११ ॥ कडुण्डंचकनकंतेभ्योदत्वाविसर्जयेत् ॥ वाजपेयातिरात्राभ्यांफलंप्राप्रोत्यसंशयः ॥ १२ ॥ शक्रलोकेवसेत्कल्पंतःशिवपुरंत्रजेत् ॥ माघेमासितृतीयायांसुदेवींनामपूजयेत्॥१३॥गोमयंप्राशयेद्रात्रौतश्चैकाकिनीस्वपेत् ॥ प्रातःकुसुंभंकनकंद्द्याच्छक्त्याद्विजातिषु॥१४॥ विष्णुलोकेचिरंस्थित्वाप्राप्तोतिशिवसात्म्यताम् ॥ गौरीतिफाल्गुनेनामगोक्षीरंप्राज्ञायेन्निशि ॥ १५ ॥ प्रभातेभोजयेद्विद्वान्छवभक्ता न्सुवासिनीः ॥ कडुहुंडंसकूनकंतेभ्योदत्त्वाविसर्जयेत् ॥ १६ ॥ वाजपेयातिरात्राभ्यांफलंग्राम्रोत्यसंशयः ॥ चैत्रेमाििवशालाक्षींपूजये द्भक्तितत्परा ॥ १७ ॥ दधिप्रायस्वपेत्प्रातर्दद्याद्वेमंसकुंकुमम् ॥ सौभाग्यंमहदाप्रेोतिविशालाक्ष्याःप्रसादतः ॥ १८ ॥ वैशाखस्य तृतीयायांश्रीमुखींनामपूजयेत् ॥ घृतंचप्राशयेद्रात्रौतश्चकाकिनीस्वपेत् ॥ १९॥ शिवभक्तान्द्विजान्प्रातभोजयित्वायथेप्सितम् ॥ तांबूलंलवणंद्त्वाप्रणिपत्यविसर्जयेत् ॥ २०॥ अनेनविधिनादत्वापुत्रानामतिशोभनान् ॥ आषाढेमाधवींनत्वाप्राशयीततिलोदकम् ॥ ॥२१॥प्रभूतेभोजयेद्विप्रान्दक्षिणायांगुडःस्मृतः ॥ सकाञ्धनशुभिछोकान्ग्रामििहनसंशयः ॥ २२॥ श्रावणेतुश्रियंपूज्यपिबेहोङ्ग१ जलम् ॥ शिवभक्तांश्चसंपूज्यदद्याद्वेमफलैसह ॥ २३॥ सर्वलोकेश्वरोभूत्वासर्वकामानवापुयात् ॥ भाद्रेचैवतृतीयायांहरितालति पूजयेत् ॥ २४ ॥ माहिषंचपिबेदुग्धंसौभाग्यमतुलंलभेत् ॥ इहलोकेसुखंभुक्त्वाचांतेशिवपुरंत्रजेत् ॥ २५ ॥ आश्विनेतुतृतीयायांगिरिपुः त्रीतिपूजयेत् ॥ संप्राश्यतण्डुलजलंप्रातर्विप्रांश्चपूजयेत् ॥ २६॥ दक्षिणाचाििनर्दिष्टाकनकंचसचन्दनम् ॥ सर्वयज्ञफलंप्राप्यगौरीलोकेम हीयते ॥ २७ ॥ पदोद्रवाकार्तिकेचपंचगव्यंपिबेत्ततः ॥ रात्रौप्रजागरंकुर्यात्प्रभातेभोजयेद्विजान् ॥ २८॥ सपत्नीकाञ्छुभाचारान्माल्य ोदितः

  • g०||वभ्रविभूषणैः ॥ पूजयेच्छिवभक्तांश्चकुमारीश्वभोजयेत् ॥२९॥ उमामहेश्वरमंसमाप्तकारयेनृप ।

(२८॥|कम्॥३०॥ अशूनंचशुभंदद्याच्छेतच्छकमंडलुम् ॥ पादुकोपानाँदव्यैर्वस्रयुमैश्वपाण्डव ॥३१॥ पीतयज्ञोपवीतैश्वदीपनेस अ० ज्वलैः ॥ शंखशुक्तिसमोपेतैर्दर्पणैश्चसुशोभितैः॥३२॥ उमामहेश्वरंस्थाप्यपूजयित्वायथावििध ॥ नानाविधैसुगन्धैश्वपत्रेपुष्पैफले स्तथा।॥३३॥घृतपकैश्चनैवेछैदीपमालाभिरेवच ॥ शर्करानालिकेरैश्चदाडिमैवीजपूरकै॥३४॥ जीरकैर्लवणैश्चैवकुसुंभैकुंकुमैस्तथा सताम्रभाजनैर्दिव्यैर्मोदकैरससंयुतैः॥३५॥पूजयेद्देवदेवेशंततःपश्चात्क्षमापयेत्॥ांखादित्रनिघांपैर्वेदध्वनिसमन्वितैः॥३६॥एवंकृते। फूलंयत्यात्तन्नशक्यंमयोदितुम् ॥ पूर्वोक्तफलभागस्यात्सर्वदेवैश्चपूज्यते॥३७॥कल्पकोटिशातंयावत्सर्वकामानवाणुयात्।तदंतेशिवसा युज्यंप्राप्तोतीहनसंशयः॥३८॥ पुरैतद्रभयाचीर्णतेनरंभाव्रतंस्मृतम् ॥ योऽहंसाचस्मृतागौरीयागोरीसमहेश्वरम॥३९॥इतिमत्वामहाराजा रर्णव्रजपार्वतीम्॥४०॥एाहिादुिहितुर्दयितातृतीयारंभाविधानमलभटुक्तिकृति॥प्तत्याशितैरुदितनामयुतामुपोष्यप्राप्तोतिवच्छि तफलान्यवलावहूनि॥४१॥इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेरंभातृतीयाव्रतंनामचतुर्विंशतितमोऽध्यायः॥२४॥ तथैवान्यत्प्रवक्ष्यामिसर्वकामफलप्रदम् ॥ सौभाग्यशयनंनामयपुराणविदोविदुः ॥१ ॥ पुराद्धेषुलो केषुभूर्भुवःस्वर्महादिषु ॥ सौभाग्यंसर्वलोकानामेकस्थमभवत्तदा ॥२॥ तचवैकुण्ठमासाद्यविष्णोर्वक्षस्थलेस्थितम् ॥ ततःकालेनमहता पुनसर्गविधौनृप ॥ ३॥ अहंकारावृतेलोंकेप्रधानपुरुषाविते ॥ स्पद्रयांचप्रवृत्तायांकमलासनकृष्णयोः ॥ ४ ॥ पिङ्गाकाराससु दूताज्वालावक्षस्थलीतदा॥ तयाभितप्तस्यहरेर्वक्षसस्तद्विनिमृतम् ॥ ५ ॥ यद्वक्षस्थलमाश्रित्यविष्णोसौभाग्यमास्थितम् ।। रसरूप तयातावत्प्राप्नोतिवसुधातलम् ॥ ६॥उक्षिप्तमंतरिक्षस्थंब्रह्मपुत्रेणधीमता ॥ दक्षेणीतमात्रंतुरूपलावण्यकारणम् ॥ ७॥ बंलतेजोम हज्जातंदक्षस्यपरमेष्ठिनः॥ शेषंयदपतदूमावष्टधातदजायत ॥८॥ इक्षवस्तवराजंचनिष्पावाजाजिधान्यकम् ॥विकारवचगोक्षीरंकुसुंभं |॥ १ तुत्यतज-इ० पा० । कुंकुमंतथा ॥ ९॥ लवणंचाष्टमंतत्रसौभाग्याष्टकमुच्यते ॥ पतिंयद्रपुत्रेणयोगज्ञानावदातथा ॥ १० ॥ दुहितास्याभवत्तस्माद्यासनी। त्यभिधीयते ॥ लोकानतीत्यलालित्याछलितातेनचोच्यते ॥ १३ ॥ त्रैलोक्यसुंदरीमेनामुपयेमेपिनाकधृक् ॥ त्रिविश्वसौभाग्यमयी भुक्तिमुक्तिफलप्रदा ॥ १२॥ आराध्यतामुमांभक्यास्त्रीराजन्किन्नविन्दति ॥ १३ ॥ ॥ युधिष्ठिरउवाच ॥ ॥ कथमाराधनंतस्या जगद्धात्र्याजनार्दन ॥ यद्विधानंचतत्सर्वजगन्नाथवद्स्वमे ॥ १४ ॥ ॥ श्राकृष्णउवाच ॥ ॥ वसंतमासमासाद्यतृतीयायांयुधिष्ठिर ।। शुकृपक्षस्यपूर्वाहतिलेःस्नानंसमाचरेत् ॥ १५ ॥ तस्मिन्नहनिप्तादेवीकेिलावेवात्मनासती ॥ पाणिग्रहणकैर्मन्त्रैरुद्वाह्यावरवर्णिनी ॥१६॥ तथासहैवदेवेशंतृतीयायामथार्चयेत् ॥ फलैर्नानाविधैधूपदीपनैवेद्यसंयुतैः ॥ १७॥ पैश्चगव्येनानुमासतथागंधोदकेनच । स्नापयित्वा }र्चयेद्वौरीमिन्दुशेखरसंयुताम् ॥ १८ ॥ पाटलांशंभुप्ताहतांपादयोस्तुप्रपूजयेत् ॥ त्रियुगांशिवसंयुक्तांगुल्फयोरुभयोरपि ॥ १९ ॥ भद्रेश्वरेणसहितांविजयांजानुनोर्युगे ॥ ईशानीहरिकेांचकट्यांपूजयेबुधः ॥ २० ॥ कोटनींशूलिनंकुक्षौमंगलांशर्वसंयुताम् ॥ उद्रेपूजयेद्राजत्रुमांरुकुचद्वये ॥ २१ ॥ अनंतांत्रिपुर'चपूजयेत्करसंपुटे ॥ कंठेभवंभवानींचमुखेगौरींहरतथा ॥ २२ ॥ सर्वात्मनाचसहितांललिनांमस्तकोपरि॥ओंकारपूर्वकैरेतैर्नमस्कारांतयोजितैः ॥२३॥पूजयेद्भक्तिसहितोगन्धमाल्यानुलेपनैः॥एवमभ्यच्र्य विधिवत्सौभाग्याष्टकमग्रतः॥२४॥स्थापयेत्स्विन्ननिष्पावान्कुसुभक्षरिजरिकम् ॥ तवराजेक्षुलवर्णकुंकुमंचतथाष्टमम्॥२५॥दत्तंसॉभाग्यदं यस्मात्सौभाग्याष्टकमुच्यते ॥ एवंनिवेद्यतत्सर्वशिवयो:प्रयतामिति ॥२६॥ चैत्रेशृगोदकंप्रश्यस्वपेद्भमावारंदम ॥ ततःप्रातःसमुत्थाः यकृतप्राणजयःशुचिः ॥२७॥ संपूज्यद्विजदांपत्यंमाल्यवत्रविभूषणैसोभायाष्ट्रकसंयुतंौवर्णचरणद्वयम् ॥२८॥ प्रीयतामत्रलालेनाब्रा ह्मणायनिवेदयेत् ॥ एवंसंवत्सरंयावत्तृतीयायांसदानृप॥२९॥प्राशनेनाममंत्रेचविशेषोऽयंनिवोधमेगोश्रृंगेोदकमाद्येस्याद्वैशाखेगोमयंपुनः ॥३०॥ज्येष्ठमंदारपुष्पंचविल्वपत्रंशुचौस्मृतम्॥श्रावणेदधिसंप्राश्यंनभस्येचकुशोदकम्॥३१॥क्षीरमाश्वयुजेतद्वत्कार्तिकेपृषदाज्यकम् । १ घृतगव्येन-इ० पा० । २ प्राप्य-इ०पा०। ३ मीयतां ललितादेवी-इ० पा० । पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३३३ |थवा॥४॥ाकुपक्षतृतीयायांस्नातःसौरसर्षपैः ॥ गोरोचनसुगोमूत्रमुस्तागोशकृतंतथा ॥५॥ दधिचंदनसंमिश्रललाटेतिलकंन्यसेत् ॥ सौ भायारोग्यकृद्यस्यात्सदाचललिताप्रियम् ॥६ ॥ प्रतिपक्षंतृतीयाचवद्वावापीतवाससी ॥ धारयेदथवारक्तपीतानिकुसुमानिच ॥ ७ ॥ विधवाप्यनुरक्तानिकुमारीशुकवासी ॥ देव्यचीपञ्चगव्येनततःक्षणिकेवलम् ॥ ८ ॥ स्रापयेन्मधुनातत्पुष्पगंधोकेनच ॥ पूज येच्छुकपुष्पैश्वफलैर्नानाविधैरपि ॥९॥ धान्यकाजाजलवणगुडक्षरघूतादिभिः॥ शुक़ाक्षतैस्तिलैरच्यललितांय-सार्चयेत् ॥१०॥ आपादाद्यर्चनंकुर्याद्रौर्यासम्यक्समासतः ॥ वरदायैनमःपादौतथागुल्फौश्रियेनम ॥ ११ ॥ अशोकायैनमोर्जघेभवान्यैजानुनीतथा ॥ ऊरूमांगल्यकारिण्यैकामदेव्यैतथाकटिम् ॥१२॥ पदोद्भवायैजठरमुरःकामप्रियेनमः॥ करौसौभाग्यवासिन्यैवाहूशशिमुखाश्रयै ॥१३॥ मुखंकंदर्पवासिन्यैपार्वत्यैतुस्मितंतथा ॥ गौय्यैनमस्तथानासांसुनेत्रायैचोचने ॥ १४ ॥ तुष्टपैलूटफलकंकात्यायून्यौशिरस्तथा। नमोगॉयैनमःसृष्टचैनमःकांत्यैनमश्रियै ॥ १५॥ रंभायैललितायैचवासुदेव्यैनमोनमः ॥ एवंसंपूज्यविधिवद्ग्रतःपद्ममालिखेत् ॥ १६॥ पत्रैदाभिर्युकुंकुमेनसकर्णिकम् ॥ पूर्वेणविन्यसेद्वौरीमपणचततःपरम् ॥ १७ ॥ भवानींदाक्षणेतद्वदुद्राणींचततःपरम् ॥ विन्यसे । पश्चिमेसौम्यांतोमदनवासिनीम् ॥१८॥ वायव्यांपाटलावासामुत्तरेणतोद्युमाम्॥लक्ष्मस्वाहांस्वधांतुष्टिमंगलांकुमुदांसतीम् ॥१९॥ रुद्राणींमध्यतःस्थाप्यलालेतांकर्णिकोपरि ॥ कुसुमैरक्षतैशुभैर्नमस्कारेणविन्यसेत् ॥ २० ॥ गीतमंगलघोपंचकारयित्वासुवासिनीः ॥ पूजयेद्रक्तवासोभीरक्तमाल्यानुलेपनैः ॥ २१ ॥ सिंदूरंस्रानचूर्णचतासांशिरासपातयेत् ॥ सिंदूरंकुंकुमंस्रानमिष्टसत्याःसदायतः ॥२२॥ नभस्येपूजयेद्वैौरीसुत्पलैरसितैस्तथा ॥ बंधुजीवैराश्वयुजेकार्तिकेशतपत्रकैः ॥ २३ ॥ कुंदपुष्पैमार्गशीरेपौषेवैकुंकुमनेच ॥ माघेतुपू

जयेद्देवींदुिवारेणभक्तितः ॥ २४ ॥ जात्यातुफाल्गुनेपूज्यापार्वतीपांडुनंदन ॥ चैत्रेचमळिकाशकॅवेंशाखेगंधपाटलैः ॥ २५ ॥ ।

ज्येष्ठकमलमंदारराषाढेचंपकांबुजैः ॥ कदैवैरथमालत्याश्रावणेपूजयेदुमाम् ॥ २६ ॥ गोमूत्रंगोमयंक्षीरंदधिसर्पिकुशोदकम् ॥ वि १ व्यक्तम्-इ० पा० । .. ॥ ||॥२८॥ प्रतिपक्षद्वितीयायांमयाप्रोतंवरानने ॥ ब्राह्मणंब्राह्मणींचैशूिगोरीप्रकल्प्यच ।। २९ । भूोजयित्वाचेद्रयावन्नमा

  • "|ल्यानुलेपनैः ॥ पुंसःपीतांवरेद्वात्रियाकौमुंभवाससी ॥ ३० ॥ निष्पावाजाजिलवणमिक्षुदण्डंगुणान्वृतम् ॥ त्रिपंदद्यात्फलं

पुंसःसुवर्णोत्पलसंयुतम् ॥ ३१ ॥ यथानदेवदेवेशस्त्वांपिरत्यज्यगच्छति ॥ तथामांसंपरित्यज्यपतिर्नान्यत्रगच्छतु ॥ ३२ ॥ कुमुदाविमलानंताभवानीवसुधाशिवा ॥ ललिताकमलागौरीसतीरंभाथुपार्वती ॥ ३३ ॥ नभस्यादिषुमासेषुप्रीयतामृित्युदीरयेत् ॥ तथोपदेष्टारमपिपूजयेद्यत्नतोगुरुम् ॥ नपूज्यतेगुरुर्यत्रसर्वास्तत्राफलाःक्रियाः॥३६॥ उक्तानंततृतीयैषासदानंदफलप्रदा ॥ सर्वपापहरा देवीसौभाग्यारोग्यवधिनी ॥ ३७ ॥ नचैनांवित्तशाठ्येनकदाचिदपिलंघयेत् ॥ नरोवायद्विानारीवित्तशाब्यात्पतत्यधः॥३८॥ गर्भि ग्रीसूतिकानांकुमारीचाथरोगयुक् ॥ यदाश्रद्धातान्येनांक्रयमाणंतुकारयेत् ॥ ३९॥ इमामनंतफलदुतृितीयांयसमाचरंत्॥ कल्प पुयात् ॥ ४१ ॥ नारीवाकुरुतेयाकुमारीविधतथा । सोऽपतत्फलमाप्रतिगैर्यनुग्रहभाविता ॥ ४२। इतिपठतिपृणोतिवायइत्थंगिरितनयान्तदुि लोकसंस्थः॥ मतिमपिचददातिसोऽपिदेवैरमरवधूजनकिंनरैश्चपूज्यः॥ ४३ ॥ ॥ इतेि अनंततृतीयान्नतम्॥ ॥ श्रीकृष्णउवाच ॥ अन्यूपिप्रवक्ष्यामितृतीयांपापनाशिनीम्। रसकल्याणिनीनामपुराकल्पविोविदुः॥४॥ माघमासेतुसंप्राप्यतृतीयांशुकृपक्षिकाम्॥ प्रातर्गव्येनपयसातिलैस्नानंसमाचरेत् ॥ ४५ ॥ स्नापयेन्मधुनादेर्वीतथैवेक्षुरसेनच। पुनपूजाप्रकर्तव्याजात्यावाकुंकुमेनवा॥४६॥ दक्षिणांगानिसंपूज्यतोवामानेिपूजयेत् ॥ ललितायैनमपादौशुल्कंतद्वद्यार्चयेत् ॥ ४७ ॥ जघेजानूतथासत्यैतथोरश्चश्रियैनमः ॥ मदनालायैतुकमिदनायैतथोदरम् ॥ ४८॥ स्तनौमदनवासिन्यैकुमुदायेचकंधरम्। भुजान्भुजायंमाधढ्यैकमलाद्युपस्थितम्॥४९॥१|| १पुष्पमंत्रविधानेन-इ०पा० । भूर्ललाटंचरुद्राण्यैशंकरायैतथालकान् ॥ मुकुटंविश्वासिन्यैपुनःकांत्यैतथालकान् ॥५०॥नेत्रंचक्रावधारिण्यैपुष्टयैचवदनंपुनः ॥ उत्कं ठिन्यैनमकंठमनंतायैतुकंधराम् ॥५१॥ रंभायैवामबाहुंचविशोकायैनमःपरम् ॥ हृद्यंमन्मथादित्यैपाटलायैनमोनमः ॥५२॥ एवंसंपूज्य विधिवद्विजदांपत्यमर्चयेत् ॥ भोजयित्वान्नदानेनमधुरेणविमत्सर ॥ ५३ । सलडुकंवारिकुंभंशुकांवरयु गंततम् ॥ दत्त्वासुवर्णकलशंगं धमाल्यैरथार्चयेत् ॥ ५४॥ प्रीयतामत्रकुमुदागृह्णीयालवणव्रतम्। अनेनविधिनादेवींमासिमासिमर्चयेत् ॥ ५ ॥ लवणंवर्जयेन्माषे फाल्गुनेचगुडंपुनः ॥ तावराजतथाचैत्रेवज्र्यचमधुमाधवे ॥ ५६ ॥ पारकंज्येष्टमासेतुआषाढेजीरकंतथा ॥ श्रावणेवर्जयेत्क्षीरंदधिभाद्रपदे तथा ॥ ५७॥ घृतमश्वयुजेतद्वर्जयेद्याचमजिका ॥ धान्यकंमार्गशीर्षेतुपुष्येवज्र्यातुशर्करा ॥ ५८ ॥ व्रतांतेकरकापूर्णानेतेषांमासि | मासेिच ॥ दद्याद्विकालवेलायांभक्षपात्रेणसंयुतान् ॥ ५९॥ तंदुलाञ्छेतवर्णाश्चसंयावमधुपूरिकाः ॥ घारिकाघृतपूरांश्चमंडकान्क्षीरशाक कम्॥६०॥ दृध्यत्रंषड़िधंचैवभिंड्यःाकवर्तिकाः॥माधादौक्रमशोद्द्यादेतानिकरकोपरि॥६१॥कुमुदामाधवीगौरीरंभाभद्राजयाशिवा॥ उमाशचीसतीतद्वन्मंगलारतिलालसा ॥ ६२ ॥ क्रमान्माषादिसर्वत्रप्रीयतामितिकीर्तयेत् ॥ चतंपंचगव्यंचप्राशनंसमुदाटतम् ॥६३॥ उपवासीभवेन्नित्यमशक्तोदक्षिणेकरे॥ पुनर्मापेतुसंप्राप्यशर्कराकरकोपरि ॥६४॥ कृत्वातुकांचनींगोधांपंचरत्नसमन्विताम् ॥ उमामंगुष्ट मात्रांचसुधासूत्रकमंडलुम् ॥ ६९ ॥ तद्वद्रोमिथुनसर्वसुवर्णास्यसितंपरम् ॥ सवस्त्रभाजनंदत्वाभवानीप्रीयतामिति ॥ ६६ ॥ अनेनवि धिनायश्चरसकल्याणिनीव्रतम् ॥ कुर्यात्सर्वपापेभ्यस्तत्क्षणादेवमुच्यते ॥६७॥ भवार्बुद्सहतुनदुःखीजायतेकचित् ॥ अनिष्टोमस| हस्रणयुत्फूलंतद्वाणुयात् ॥६८॥नारीवाकुरुतेयातुकुमारीवायुधिष्ठिर । विधवावावराकीवासाप्तित्फलभगिनी । सौभाग्यारोग्य संपन्नागौरीलोकेमहीयते ॥ ६९ ॥ इतिपठतियइत्थंयः शृणोतिप्रसंगात्सकलकलुषमुक्तःपार्वतीलोकमोत ॥ मातमपिचनराणांयोद् दतिप्रियार्थविपुलमतिजनानांनायकस्यादमोघम् ॥ ७० ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेरसक ल्याणिनीव्रतवर्णनंनामपर्दिशतितमोऽध्यायः॥ २६॥ छ ॥ श्रीकृष्णउवाच॥ ॥ तथाचान्यांप्रवक्ष्यामितृतीयांपापनाशिनीम् ॥ लोके । का पु०||पुनामाग्याितामाद्रानंदकरीमिमाम् ॥१॥ यदाशुकृतृतीयायामाषा भवेत्कचित्॥ब्राचाथमार्गवाव्रतंग्राद्युतदाशुभम् ॥२॥ '"|महादेवेनसहितामुपविष्टांवरासने ॥ ४॥ वासुदेव्यैनमःपादौशांकरायनमोहरेः॥ जंपेशेोकविनाशिन्यायानन्दायनमःप्रभो ॥५॥रंभायंपू जयेदूरुशिवायचपिनाकिनः ॥ आदित्यैचकटिंपूज्याशूलिनशूलपाणये ॥ ६ ॥ माध्यैचतथानाभिमथशंभोर्भवायवै ॥ स्तना वानंदकारिण्यैशंकरायेंदुधारिणे ॥ ७ ॥ उत्कंठिन्यैनमकंठंनीलकंठायवैहरेः ॥ करावुत्पलधारिण्यैरुद्रायजगतीपतेः ॥ ८ ॥ बाहुंचपरिभिण्येनृत्यशीलायवेहरेः॥ ९॥देव्यामुखविलासिन्यैवृषेशायपुनर्विभोः॥स्मितंसस्मरशीलायैर्विथुक्रायविभो ॥ १० ॥ नेत्रंमदनवासिन्यैश्विधान्नेत्रिशूलिने॥धुवौतिप्रियायैचतांडवेशायवैविभो॥११॥देव्यैललाटमिंद्राण्येहव्यवाहायविभोः॥ स्वाहायेमुकुटं देव्यावभोपचाराय॥१२॥विश्वकार्येविश्वमुख्यौवश्वपादकौशिौ॥प्रसन्नवदनौर्वेदपार्वतीपरमेश्वरी ॥१३॥ एवंसंपूज्यिवधिवद्ग्रतशि वयोऽपुनः॥पदोत्पलानिचतथानानावर्णानिकारयेत् ॥ १४॥ शाङ्गचक्रेसकटकेस्वस्तिकंवर्द्धमानकम् ॥ गोमूत्रंगोमयंक्षीरंदधिसर्पिकुशोद कम्॥१५॥श्रृंगोदकंबिल्वपत्रंवारकुंभान्वितंतथा॥ उशीरनीरंतद्वचयवचूर्णोदकंततः ॥ १६॥ तिलोदकंचसंप्राप्यस्वपेन्मार्गशिरादिषु ॥ प्रतिपक्षेद्वितीयायांप्राशनंसमुदाहृतम् ॥१७॥ सर्वत्रशुकुपुष्पाणिप्रशस्तानीवार्चने ॥ दानकालेषुसर्वेषुमंत्रमेतमुदीरयेत् ॥१८॥गौरी मेप्रीयतनित्यमघनाशायमंगला ॥ सौभाग्यायास्तुललिताभौनीसर्वसिद्धये ॥ १९ ॥ संवत्सरांतेलवूर्णगुडकुंभंसमर्जितम् ॥ चन्द्र नैनेत्रपटुंचसितवस्त्रयुगतिम् ॥ २० ॥ उमामहेश्वरहैमंतद्वदिक्षुफलैर्युतम् ॥ प्रस्तरावरणंशय्यांसविश्रामनिवेदयेत् ॥ २१ ॥ सपत्नीकायविप्रायगौरीमग्रीयतामिति ॥ आद्रानन्दकरीनामतृतीयैपासनातनी ॥ २२ ॥ यामुपोष्यन्रोयाशिंभोस्तत्परमंपदम् ॥ इहलोकेयदानंदंप्राप्तोतिधनसंचयात् ॥ २३ ॥ आयुरारोग्यसंपन्नेनकश्चिच्छेकमायुयात् ॥ नारीवाकुरुतेयातुकुमारीविधवातथा॥२४॥ १ रक्तपुष्पैः-इ० पा०। २ विश्वचकाय-इ० पा० । ३ शर्वाणी-इपाः । उ०प |सापितत्फलमाप्नोतिदेव्यनुग्रहलालिता ॥ प्रतिपक्षमुपोष्यैवंमंत्रार्चनविधानत ॥ २५ ॥ रुद्राणीलोकमान्नेोतिपुनरावृतिदुर्लभम् ॥ यइदंशृणुयान्नित्यंश्रावयेद्वापिमानवः ॥ शक्रलोकेसगंधर्वैःपूज्यतेऽब्दशतत्रयम् ॥ २६ ॥ आनंददांसकलदुःखहरांतृतीयांयास्रीकरो तिविधिवत्सधवाधवाच ॥ सास्वगृहेसुखशतान्यनुभूयभूयोगौरीपुरंसदयेितामुदिताप्रयाति ॥ २७ ॥ इति श्रीभविष्येमहापुराणेउत्त रपर्वाणेिश्रीकृष्णयुधिष्ठिरसंवादे आद्रनन्दकरीतृतीयावतंनामसप्तविंशतितमोऽध्यायः ॥२७॥७॥युधिष्ठिरउवाच॥चैत्रेभाद्रपदेमाषेरूपसौ भाग्यपुत्रदम् ॥ तृतीयात्रयमेतन्मेकृष्णकस्मान्नकीर्तितम् ॥१॥किमहंभक्तिरहितस्रयीमार्गातिगोनरः॥ सुप्रसिद्धंजगत्येतद्रपितंकेनहेतु

ना ॥२॥ भवान्सर्वार्थानुकूलःसर्वज्ञइतिमेमतिः ॥ श्रीकृष्णउवाच। ब्रतंचैतजगत्ख्यातंनाख्यातंतेनतेमया ॥ ३॥ यद्यस्तिश्रवणेखाः

श्रूयतांपाण्डुनन्दन ॥ कोऽन्यःश्रोताजगत्यस्मिन्भवतासदृशोभुवि ॥ ४ ॥ जयाचावजयाचैवउमाया:परिचारिके ॥ आगत्यमुनिकन्या भिपृष्टभीष्टफलच्छया ॥ ५ ॥ भवत्यौसर्वदादेव्याश्चित्तवृत्तिविदोकिल ॥ केनव्रतोपचारेणकस्मिन्नहनिपार्वती ॥ ६ ॥ पूजितातुष्टिमभ्येतिमत्रैकैश्चवरानने ॥ तासांतद्वचनंश्रुत्वाजयाप्रोवाचसादरम् ॥ ७ ॥ श्रूयतामभिधास्यामिसर्वकामफलप्रदम् । ब्रतमुत्सवसंयुकंनरनारीमनोरमम् ॥ ८ ॥ चैसिततृतीयायांदन्तधावनपूर्वकम् ॥ उपवा सस्यनियमंगृह्णीयाद्भक्तिभावितम् ॥ ९ । सकुंकुमंसतांबूलंसिन्दूरंरक्तवाससी ॥ विधवासोपवासाप्यवैधव्यकरणंपरम् ॥ १० ॥ विधवायातिमार्गेणकुमारीतुयदृच्छया ॥ कुर्यादभ्यर्चनविधिंश्रूयतांमंत्रविक्रमः ॥ ११॥नेत्रपट्टपटीवत्रैर्वस्रमण्डपिकांशुभाम् ॥ कारयेत्कुसुमामोददिव्याभरणभूषिताम् ॥१२॥ प्रवालवतातामंतर्दिव्यवितानकाम्॥विन्यस्तपूर्णकलशांसत्पीठस्थापितद्विजाम्॥ १३| पुरतकारयकुण्डंहस्तमात्रंसमेखलम्। ततःस्नातानुलिप्ताचपरिधायसुवासी॥१४॥देवान्पतृन्समभ्युच्यतदेवीगृहंत्रजेत् ॥ नामष्टिकेनसंपूज्यागौरीगोपतिवल्लभा॥१५॥ तत्कालप्रभवैःपुष्पैर्गन्धालिवकुलाकुलैः ॥ कुंकुमेनसमाँलभ्यकर्परागरुचन्दनैः ॥ १६ ॥एवंसंपूज्यविधिवत्सपेनाधिवासयेत् ॥ १|| १ अब्दशतद्वयम्-इ०पा० २ बिभृयात्सोपवासापि-इ० पा० । ३ समालक्ष्य-इ० पा० । उ०५ ०पु०||पार्वतीललितागौरीगांधारीशारीशिवा ॥ १७॥ उमासतीसमुद्दिष्टनामाष्टकमिदंमया ॥ लडुकैसण्डवेश्वगुणकैसिंहकेसरै ॥, ३२ ॥ ||१८| सोमालकैःकोकसरैःखण्डखाद्यकरंबकैः ॥ घृतपकैर्वहुविधैसुपकफलकल्पितैः ॥ १९ ॥ दृष्टिप्राणहरैर्टद्येनैवेद्येमीणयेदुमा अ० म् ॥ कंटुखंडंजीरकंचकुंकुमंलवणाद्वैकम् ॥ २० ॥ इक्षुदंडानक्षवैचहरिद्रान्पुिरोन्यसेत् ॥ नालिकेरानामलकान्मातुलुगान्सदा। डिमान् ॥ २१ ॥ कूष्माण्डकर्कटीतनारङ्गपनसादिकान् ॥ कालोद्रवानिचान्यानिफलानिविनिवेदयेत् ॥ २२ ॥ गृहाद्यु दूखलशिलासूर्यान्प्रणतिभिसह ॥ नेत्रांजनशालाकाश्चनखरेचनकानिच ॥ २३ ॥ दर्पणैवंशृपात्रणिभवान्यिवनिवेदयेत् । शंखतूर्यनिनादेनगीतमङ्गलानःस्वनैः॥२४॥ भक्त्यासंपूजयेद्देवींस्वाक्याशिवलुभाम्॥ ततोऽस्तसमयेभानोःकुमार्यःकरकैर्नवैः॥२५॥ स्रानंकुर्युर्मुदायुक्तासौभाग्यारोग्यवृद्धये ॥ यामेयामेगतेस्रानदेवीपूजनमेवच ॥ २६॥ तैरेवनामभिहमस्तिलाज्येनप्रशस्यते ॥ पद्मास।

नस्थितासाध्वीतेनैवाद्रेणवाससा।॥२७॥ गौरीमुखेक्षणपरातांरात्रिमतिवाहयेत् ॥ काश्चिद्वाचंतिसंहृष्टाःकाश्चित्यंतिहर्पिताः॥२८॥

कथयंतिकथाकाश्चिद्देव्यास्तत्रमहोत्सवे ॥ गीतालानुसंवद्धमनुद्धतमनाकुलम् ॥२९॥ नृत्यंतिस्मपुरंदेव्याःकाश्चिदुलसितध्रुवम्। नृत्येनदृष्यतिहरोगौरीगीतेनतुष्यति ॥ ३० ॥ सद्भावेनाथवासवेंगच्छंतेपरमांमुदम् ॥ सुवासिनीभिस्तांबूलंकुंकुमंकुसुमानिच ॥ ३१ ॥ प्रदेयंजागरवताचान्येषामपिकिंचन ॥ नटैटैिर्भटैश्चैवतथाप्रेक्षणकोत्सवैः ॥३२॥ सखिभिसहितारागिायन्नत्यहितांनयेत् ॥ एवंप्रभा| तसमयेस्रात्संपूज्यपार्वतीम्॥३३॥ ततोवैसमारोहेद्वस्रालंकृतोरणम् ॥ तोलयेत्सतथासीनंगुडेनलवणेनच ॥३४॥ कुंकुमेनाथ

ाशक्त्याकृष्णगरुचंदनैः ॥ पर्वतानामपिछेदैकेचिदिच्छंतिसूरयः॥३५॥ कुंडमंडपसंभारमत्रैस्तत्रैवोभयेत् ॥ लवणेनसहामानं

तोलयंतिगुडेनवा ॥३६॥ कयापिभक्तिपरयासौभाग्यमतुलीकृतम्॥एवदेवींग्रणम्यायीक्षमाप्यगृहमाविशेत्॥३७॥ आमंत्र्यशास्त्रकुशलाः ।। नाचारिवधिपारगान् । अत्रंचमधुरप्रायंभोजयित्वासुवासिनीः॥३८॥ स्वयंभुजीतसहसाज्ञातीजनबुधैःस्वकैः ॥ यचदेव्यापुरोदत्तंनेवे द्यादितदिच्छया।॥३९॥ गृहंग्रतिनयेत्सर्वविभज्याभ्रतिमानसा॥ तोद्द्याद्वहस्थेभ्यकृतकृत्याभवेत्तदा ॥ ४०॥विधिर्भाद्रपदेऽप्येष सुसौन्दर्यप्रदायकः ॥ सप्तधान्यस्वरूपांचशूर्पसंपूजयेदुमाम् ॥ ४१॥ गोमूत्रप्राशनंगृह्यत्रतेनगोमूत्रसंज्ञिता ॥ माघमासतृतीयायविशे षःश्रूयतामिति ॥ ४२ ॥ पूर्वोतंसकलंकृत्वाप्रभातेयवसंस्तरम् ॥ तोलयित्वाकुन्दपुष्पैःपूजयेत्तत्सुतामिति ॥ ४३॥ एतेनकारणेनो| क्ताचतुर्थीकुन्दसंज्ञया ॥ तृतीयाख्यंमयैततेकथितंसर्वकारणम् ॥ ४४ ॥ जयामुनिकन्यानांयन्पुरासमुदादृतम् ॥ श्रीकृष्णउवाच ॥ आसीद्वदर्भनगरेवेश्यासर्वाङ्गसुन्दरी ॥ ४५ ॥ तयाब्राह्मणवाक्येनसर्वमेतत्कृतंपुरा॥ भुक्त्वाभोगान्महीष्टदत्वादानंयथेप्सया॥ ४६ ॥ कालेनसमनुप्राप्तामरणंमनुजेश्वर ॥ अचिन्त्याराजदुहितासाबभूवातिशोभना ॥ ४७ ॥ अवंतिसुन्दरीनामदेवानामपिसुन्दरी ॥ यविक्रसहस्राणांसहस्रस्यात्कथंचन ॥ ४८॥ तथाििनर्वर्णयितुमशुक्यासासुलोचना। चैत्रतृतीयामाहात्म्यात्सावभूवप्रभावती ॥४९॥ मातापित्रोरतिप्रेष्टशिष्टान्यजनवल्लभा ॥ लब्धाब्धिसंभवायद्वत्कृष्णेनाकृिष्टकर्मणा ॥ ५० ॥ ततःसाबुभुजेभोगान्भर्वासार्द्धमुदासती ॥ यद्दाद्राह्मणेभ्यःाभूषणंकूटकादिकम् ॥५१॥ तत्प्रभावेणसालेभेसौभाग्यंकिंततःपरम् ॥ पुत्रांश्चजनयामासविष्णुशक्रपराक्रमान्॥५२॥ सर्वास्रशास्रकुशलान्वेदोक्तविधिपारगान् ॥ एवंरूपंमहत्प्राप्यसौभाग्यंपुत्रसंपद्म् ॥ ९३ ॥ भर्तुःसहैवमरणमंतेप्राप्यपतिव्रता ॥ शक्राद्विलोकपालानांभवनेषुयथाक्रमम् ॥ ६४| आक्रम्यब्रह्मलोकंचजगामशिवात्मताम्॥एवंयान्यापिकुरुतेनारीव्रतमिदंशुभम्॥५॥ सारूपसौभाग्यूसुतान्प्रप्यस्वर्गेमहीयते ॥ नदुर्भगाकुलेतस्याकाचिद्रवतिकून्यका ॥ ५६ ॥ नदुर्विनीतश्चसुतोनभृत्योऽप्रियकृद्भवेत् ॥ नदारिचंगृहेतस्मिन्नव्याधिरुपजायते ॥ ५७॥ यत्रसारमतेसाध्वीधमातचामीकरप्रभा॥अन्याश्चयाश्चरिष्यंतिब्राह्मणानुमतेवतम् ॥ ६८ ॥ संपूज्याचकंभक्त्याभूषणाच्छादनादिभिः॥ ताःसर्वसुखसंपन्नाअविपन्नमनोरथाः ॥ भविष्यतिगुरुश्रेष्ठतस्यैदेविनमोस्तुते॥८९॥माघेमा घ्र्यमणिमंडितपादपीठांचेत्रेििचत्रकुसुमोत्करचचिंतांगीम् ॥ सूर्यप्ररूढनवसस्यमयींनभस्येसंपूज्यशंभुदयितांप्रभवंतिनार्यः ॥ ६० ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादचैत्रभाद्रपद्माघतृतीयावतवर्णनंनामाष्टाविंशतितमोऽध्यायः॥२८॥छ।युधि।

आदौमार्गशिरेमासिव्रतमेतत्समाचरेत् ॥ नतंकुर्याद्वितीयायांतृतीयायामुपोषितः ॥ ४ ॥ उमादेवींसमभ्यच्र्यपुष्पगंधादिभिःक्रमात् ॥ |...

}शर्करापुत्रिकांशाक्याप्रणिपत्यनिवेदयेत् ॥५॥ प्राशयित्वादधिरात्रौस्वपेद्विगतमत्सरः॥ प्रभातेविधिवद्भक्यामिथुनंभोजयेोक्षुधीः॥६ ॥ ** अश्वमेधमवाप्तोतिसमग्रंनात्रसंशयः ॥ तथाकृष्णतृतीयायांसोपवासोजितेन्द्रियः ॥ ७ ॥ जपेत्कात्यायनीनामनालिकेरैनिवेदयेत् ॥ क्षीरंप्राश्यस्वपेद्रात्रौकामक्रोधावेवार्जतः॥८॥ दांपत्यंसुभगंभोज्यंगोमेधफलमापुयात्॥पौषस्यादितृतीयायांसोपवासोजितेन्द्रियः॥९॥ गोरीनामतुसंपूज्यलडुकान्विनिवेदयेत् ॥ घृतंप्राश्यस्वपेद्रात्रौत्यक्त्वाकामंतद्ग्रतः ॥ १० ॥ प्रभातेमिथुनंभोज्यंनरमेधफलंभवेत् ॥ एवंकृष्णतृतीयायांपार्वतीमितिपूजयेत् ॥११॥ निवेदयात्रंशष्कुल्योगेोमयंप्राशयेन्निशि ॥ दांपत्यविविधंभोज्यमश्वमेधफलंलभेत्॥१२॥ माघस्यशुछक्षेितृतीयायामुपोषितः ॥ सुरनायिकांचसंपूज्यखण्डविल्संनिवेदयेत् ॥ १३॥ तकुशोद्कंप्राश्यस्वपेदूमोजितेन्द्रियः। प्रभतेमधुरान्नेनमिथुनंभोज्यभक्तितः॥ १४॥ क्षमाप्यांनमस्कृत्यशतिस्पूर्णफलंलभेत्। पुनरेतत्ततोमाघेकृष्णपक्षेशुचिव्रतः ॥ १५ ॥ आयनामाष्ट्रपूज्याथ्खाद्यकाििनवेदयेत् ॥ मधुप्रायस्वपेद्रात्रौकामक्रोधविवर्जितः॥ १६॥मिथुनंभूोजयित्वा वाजपेयफलंलभेत् ॥ एवैफाल्गुनेमासिोपवासांशुचिव्रतः॥ १७॥ भद्रीनामप्रपूज्याथकासारंििनवेदयेत् ॥ शर्करांप्राशयित्वाथस्वपेद्रात्रौविमत्सरः॥१८॥ प्रभातेमिथुनंभोज्यंसौत्राणिफलंलभूत् । पुनकृष्णतृतीयायांफाल्गुनस्यैवभारत ॥१९॥ िवशालाक्षींसमभ्यूच्र्यपूराविनिवेदयेत् ॥ सोदकांस्तंडुलान्दत्वास्वपेद्रमौमनस्विनी॥२०॥भोजयेन्मिथुनंप्रातरमिष्टोमफलंलभेत्॥चैत्रस्यादितृतीयायांशुचिर्भूताजितेन्द्रिया॥२१॥ श्रियंद्वीयजेद्रक्यावटकानिनिवेदयेत् ॥ विल्वपत्रंततःप्राश्यस्वपेद्रयानपरायणा ॥२२॥ प्रातरुत्थायमद्भक्तयामिथुनंपूजयेत्सुधीः॥ प्रणिपत्यक्षमाप्यैवंराजसूयफलंभवेत् ॥२३॥ पुनकृष्णतृतीयायांत्रेसम्यगुपोषिता ॥ कालींनामसमभ्यच्यपिष्टप्राश्यस्वपोत्री॥२४॥|५|| ३ पूपकानिनिवेद्याथकुर्याद्रौप्रजागरम् ॥ मिथुनानिचसंभोज्यअतिरात्रफलंभवेत् ॥ २५॥ एवैशाखमासेतुसोपवासोजितेंद्रियः ॥ पूजयेचंडिकादेवींमधुकानिनिवेदयेत् ॥२६॥श्रीखंडचंदनलिस्वास्वपेद्देव्यग्रतोभुवि ॥ भोजयित्वाचदांपत्यंचांद्रायणफलंलभेत् ॥२७॥ तथाकृष्णतृतीयायांसोपवासोविमत्सरः ॥ पूजयेत्कालरातुिगंधपुष्पैसदीपकैः ॥२८॥ सुराज्यंपावकंदत्वातिलान्भुजन्स्वपेन्निशि। प्रभातेमिथुनंभोज्यमतिकृच्छूफलंलभेत्॥२९॥ ज्येष्ठसिततृतीयायांद्युपवासकृतांवरःlशुर्भादेवींसमभ्यच्आ म्राणिविनिवेदयेत् ॥३०॥ संप्राश्यामलकंरात्रौगौरींध्यात्वासुखंस्वपेत् ॥ ततःप्रातःसमुत्थायदांपत्यंरूपालिनम् ॥३१॥ भोजयित्वाविधानेनतीर्थयात्राफलंलभेत्। पुनकृष्णतृतीयायांसोपवासासुवासिनी ॥३२॥ स्कन्दमातेतिसंपूज्यइडायैविनिवेदयेत् ॥ प्राशयेत्पञ्चगव्यश्चस्वपेद्देव्यग्रतस्ततः॥३३॥ प्रभातेमिथुनंभोज्यंकन्यादानफलंलभेत् ॥ आषाढमासेसंप्राप्तपूजयेचयशोधनम् ॥३४॥ करंजकंचनैवेद्यगोश्रृंगांभपिवेन्निशि ॥ प्रभाते मिथुनंभोज्यंकन्यादानफलंलभेत् ॥ ३५ ॥ तथाकृष्णतृतीयायांकूष्माण्डींशक्तितोयजेत् ॥ सन्तून्गुडाज्यसंयुक्तान्पुरतोविनिवेदयेत् ॥ ; ॥३६॥ कुशोदकंचसंप्राश्यस्वपेद्रात्रौजितेन्द्रिया ॥ प्रभातमिथुनंभोज्यंगोसहस्रफलंलभेत् ॥३७॥ श्रावणेसोपवासाचचंडांधंटांप्रपूजा येत् ॥ कुल्माषास्तवनैवेद्यपिवेयुष्पोदकंपुनः॥३८॥प्रभूतेशक्तितोद्द्याद्भोजनमिथुनस्यतु। प्रामोत्यूभयदानस्यफूलनैवात्रसंशयः। ॥३९॥ तद्वत्कृष्णतृतीयायांरुद्राणीनामूभिर्यजेत् ॥ सिद्धपंडििदव्यानिनैवेवंदापयेत्तथा ॥ ४०॥पिण्याकंप्राशात्वातुस्वपेद्रात्रेौ। विमत्सरा ॥. संपूज्यद्विजदांपत्यमिष्टापूर्तफलंलभेत् ॥ ४१ ॥ भाद्रेशुछतृतीयायांपूजयेतहिमाद्रिजाम् ॥ गोधूमात्रंनिवेद्येवप्राशयेच न्दनंसितम् ॥ ४२ ॥ गंधोदकंतत:प्रायसखीभिःसहितास्वपेत् ॥ प्रभातेमिथुनंभोज्यमार्गपालीशतंलभेत् ॥ ४३ ॥ तद्वत्कृष्णतृती यायांदुर्गादेवींसमर्चयेत् ॥ दुद्यापिष्टफलान्दिव्यान्गुडाज्यपरिपूरितान् ॥ ४४ ॥ प्राशयित्वातुगोमूत्रंस्वपेच्छान्तेनचेतसा । प्रातस्तु); मिथुनान्भोज्यसदासत्रफलंलभेत् ॥ ४५ ॥ मासिचाश्वयुजेभक्यादेवींनारायणीयजेत् ॥ सोपवासाखण्डपूपान्नेवेद्यांपरिकल्पयेत् ॥४६॥ प्राशयेचन्दनंरकंस्वपेचगतमत्सरा ॥ प्रभातेभोज्यदंपत्यमगिोत्रफलंलभेत् ॥ ४७ ॥ तथाकृष्णतृतीयायांस्वस्तिनामप्रपूजयेत् ॥ १ संप्रपूजयेत्-इ० पा० २ एवं भाद्रपद्स्यादपूजयेत्कमलालयाम्-इ०पा० ।। शाल्योदनंगुडोपेतनैवेदंनिर्वपेत्ततः ॥ ४८॥ कुसुंभवीजान्संप्राश्यत्यक्त्वाकामंस्वपेन्निशि ॥ संभोज्यमिथुनंप्रातर्गवाह्निकफलंलभेत् ३४॥ ॥ ४९ ॥ कांतकस्यतृतीयायांस्वाहानामीप्रपूजयेत् ॥ क्षीरंखण्डधृतोपेतनैवेद्यदापयेचताम् ॥ ५ ॥ स्वपेद्रात्रौजितक्रोधाप्राश्यकुं

कुमकेशारान् ॥ प्रभातेमिथुनंभोज्यमेकभक्तफलंलभेत् ॥ ५१ ॥ तथाकृष्णतृतीयायांस्वधानामींप्रपूजयेत् ॥ मुद्रौदनंनिवेद्यार्थघृतं प्राश्यस्वपेििश ॥ ५२॥ प्रातःसंभोज्यमिथुनंनक्तफलंलभेत् ॥ एवंसंवत्सरंकृत्वामुक्तपापाशुचिर्भवेत् ॥५३॥ शुकृपक्षेतृतीयायां

सोपवासानिरामया॥विज्ञायचठ्ठतंभक्याउमांशास्त्रार्थबोधकः ॥ ५४ ॥ मंडलंचततोलिख्यनवनाभंवरप्रदम् ॥ सौवर्णकारयेद्देवमुमयास १ ततः-इ०पा० । नामदेवींतत्रैवपूजयेत्॥मृत्स्रांसंप्राशयित्वाचरात्रौकुर्यात्प्रजागरम्॥५९॥गीतवाद्योत्सवैर्द्धर्वाणामङ्गलपाठकैःlरात्रिमेवंजपेद्भक्त्यायावदत

च्छतेरविः॥६०॥तूलीगंडकसंयुतेपर्यंकेत्यंतशोभिते ॥ उद्धृत्यमण्डलाद्देवंपर्यकोपरिविन्यसेत् ॥६१॥वितानध्वजमालाििकंकिणीदष्र्पणा

वितम्॥पुष्पमण्डीपकाच्छद्रंधूपगुलवासितम्॥६२॥तस्याग्रेभोजयेद्रत्यास्वशत्यमिथुनाचि प्रीणयेद्भोज्यैश्चपकात्रैर्मधुरैशु); भैः॥६३॥ ततोदत्वाऽक्षतान्हस्तेतांबूलंविनिवेदयेत् ॥ प्रीयतांमेउमाकांतःपार्वत्यासहितशिवः॥६४॥ उच्छिष्टंशोधयित्वातुपुनःप्रोक्ष्यस मंततःlरक्तवर्णासुशीलांचसुरूपांसुपयस्विनीम्॥६५॥श्रृंगाभ्यांदत्तकनकांराजतखुरसंयुताम्॥ कांस्यदोहनकोपेतांरक्तवस्रावगुण्ठिताम्॥ ॥६॥घंटाभरणशोभायविदेव्यमसंस्थिताम्॥पादुकोपानहच्छत्रभोज्यभूजनसंयुताम्॥६५॥ ित्रधाप्रदक्षिणीकृत्यगुरोःसनिवेदयेत्। उमामहेश्वरदेवमवियोगंसुरार्चितम् ॥ ६८ ॥ अव्यवच्छेद्भूतंचसुग्रीतंतदिहास्तुमे ॥ प्रणम्यशिरसाभूमौक्षमस्वेतिगुरुंवदेत् ॥६९॥१|.. एवंसमाप्यतेदेव्याआनंतर्यव्रतोत्तमम् ॥ यमकुर्यात्पुमान्स्त्रीवातस्यपुण्यफलंणु ॥ ७० ॥ गन्धर्वयक्षलोकांश्वविद्याधरमहोरगान् ॥ " उ०५ सम्यकू-३० पा० । अ०ः

ऋषिसिद्धामरंब्राह्मविष्णुलोकंसनातनम्॥७१॥भुक्त्वाभोगानशेषांश्चएकविंशत्कुलान्वितः ॥ रत्नयानेसमारूढोगुह्याप्सरससंवृतः ॥७२ ॥ देवविद्याधेरैर्यक्षेर्वतोयतिशिवालयम्। तत्रभुक्त्वामहाभोगान्सभुक्तशिवहून् ॥७३॥भुक्त्वाभोगान्यदाभूतःकदाचित्तपसःक्षयात् ॥ पृथिव्यांतुसमागम्यभवेत्सकलभूमिप ॥७४॥ श्रीवासमाचरेद्यातुमहादेवीतुजायते ॥ आनंतर्यव्यवच्छिन्नान्भोगान्देवीउमायथा ॥७५॥ त्रैलोक्यपतिरुद्रेणाभुक्तसहितातथा। मनुर्देव्यायथामाशाच्याशक्रोयथासुखम् ॥ ७६ ॥ नैरंतर्ययथासौख्यंसाभुक्तपातनासह ॥ मु। नेररुंधतीयद्वद्विष्णोर्लक्ष्मीर्टदिस्थिता ॥७७॥तथातयोर्महत्सौख्यनैरंतर्यद्दिजायते ॥ सावित्रीब्रह्मणोयद्वगातोयनिधेर्यथा ॥७८॥ अव्य वच्छिन्नयोश्रीतिस्तथाजन्मनिजन्मनि ॥ अथजन्मन्योन्यस्मिन्त्रतमेतत्कृतंभवेत् ॥ ७९ ॥ तेनैवपतिनासानवियोगमुपैतिसा ॥| योजनायुतसाहस्रसुरूपामण्डलेभवेत् ॥ ८० ॥ अर्षांच्यासुभगासाध्वीपुत्रपौत्रैरलंकृता । एततेनिखिलंप्रोक्तमानंतर्यव्रतंमया ॥८१॥ भक्तायसुविनीतायकथितव्यंनचान्यथा ॥८२॥ एषाविशेषविहिताभिहितातृतीयायानंतरीत्यविधवाभिरुदीरितोचैः ॥ एतामुपोष्यि धिवत्प्रतिपक्षयोगात्रैवांतरंसुतसुट्टत्स्वजनैरुपैति ॥ ८३ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेअनंतरतृती| यात्रतवर्णनंनामैकोनत्रिंशत्तमोऽध्यायः ॥२९॥ ॥ छ ॥ ॥ श्रीकृष्णउवाच ॥ | वहुनात्रकिमुतेनकिंबह्वक्षरमालया। वैशाख स्यसितामैकांतृतीयांश्धृणुपाण्डव ॥ १ ॥ स्रानंदानंजपोहोमःस्वाध्यायःपितृतर्पणम् ॥ यदस्यांक्रियतेकिञ्चित्सर्वस्यात्तदिहाक्षयम् ॥ २ ॥ आौकृतयुगस्येयंयुगादिस्तेनकथ्यते ॥ सर्वपापप्रशमनीसर्वसौख्यप्रदायिनी ॥ ३ ॥ शाकलेनगरेकश्चिद्धर्मनामाभवद्वणिक् ॥ िप्रयं वदःसत्यरतोदेवब्राह्मणपूजकः ॥ ४ ॥ तेनश्रुतंवाच्यमानंतृतीयारोहिणीपुरा ॥ यदास्यादुधसंयुक्तातदासाचमहाफला ॥ ५ ॥ तस्यांय? दीयतेििचत्स्व चाक्षयंभवेत् ॥ इतिश्रुत्वासगङ्गायांसंतप्पितृदेवताः॥६॥ गृहमागत्यकरकान्सानुदूकसंयुतान् ॥ अंबुपूर्णान् हेकुंभान्क्रमाविशेषतस्तदा ॥ ७॥ यवगोधूमचणकसकुद्ध्यौदनंतथा ॥ इक्षुक्षीरविकारांश्चसहिरण्यांश्चशक्तितः ॥ ८॥ शुचिःशुद्धेन मनसाब्राह्मणेभ्योद्दौवाणिकू ॥ भार्ययावार्यमाणोपिकुटुंबासक्तचिंतया ॥ ९॥ तावत्सचस्थितसत्वेमत्त्वासविनश्वरम् ॥ धर्मार्थकाम ३५ ॥ | क्षयात्तस्यसमृद्विर्धर्मनिर्जिता ॥ इयाजसमहायज्ञेसमाप्तवरदक्षिणैः ॥ १२॥ दोगोभूहिरण्यादीन्दानान्यस्यामहांनशम्॥ बुभुजंकामता अ० भोगान्दीनातस्तर्पयतनान् ॥ १३॥ तथाप्यक्षयमेवास्यक्षयंयातिनतद्वनम् ॥ श्रद्धापूर्वेतृतीयायांयद्दत्तविभवंविना ॥ १४॥ एतद्वतंम याख्यातंथूयतामत्रयोविधिः ॥ उदकुंभान्सकरकान्नानसर्वरसैर्युतान् ॥१५॥ प्रैष्मिकंसर्वमेवात्रसस्यदानंप्रशस्यते ॥ छत्रोपानत्य दानंचगोभूकांचनवाससाम् ॥१६॥ यद्यदिष्टतमंचान्यत्तद्वयमविशंकया । एतत्सर्वमाख्यातंकिमन्यच्छ्रोतुमिच्छसेि ॥ १७ ॥ अना ख्येयंनमेकिञ्चिदस्तिस्वस्त्यस्तुतेऽनघ॥१८॥ अस्यांतिथौक्षयमुपैतिहुतंनदत्तेनाक्षयाचमुनिभिकथितातृतीया॥उद्दिश्यत्सुरपितृक्रि यतेमनुष्यैस्तचाक्षयंभवतिभारतसर्वमेव ॥ १९ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेऽक्षय्यतृतीयात वर्णनंनामत्रिंशत्तमोऽध्यायः॥ ३० ॥ ॥ छ ॥ ॥ युधिष्ठिरउवाच । ॥ रूपसौभाग्यसुखदंनरनारीजनप्रियम् ॥ पापापहंवहुफलंसु करंसूपवासकम् ॥ १ ॥ऋद्विवृद्धिकरंस्वायैयशस्यंसर्वकामदम्॥ तन्मेवदत्रतंकिश्चिद्यदितुष्टोऽसिमाँधव ॥२॥ ॥ श्रीकृष्णउवाच॥ शृणुपार्थपरंगुहूंयन्मयाकथितंनच॥पुरातवनस्थस्यतद्द्यप्रवदाम्यहम् ॥३॥शिवयोरतिसंहर्षाद्रकर्विदुश्युतक्षितौ।मेदिन्यासप्रय त्नेनविधृतोधृतियुक्तया॥ ४॥ तस्माजातःकुमारोऽसौरकोरक्तसमुद्भवः॥ अंगप्रसिद्धमेवेहांगारकोवेगउच्यते ॥५॥शिवांगाद्रभसाजात

स्तेनांगारकउच्यते । अंगस्थोऽांरकांतिश्चअंगप्रत्यङ्गसंभवः॥६॥ सौभायारोग्यकृद्यस्मात्तस्मादंगारकस्मृतः ॥ भक्याचतुथ्यन

क्तिनयस्तुश्रद्धासमन्वितः॥७॥ तंपूजयतियत्नेनारीवाऽनन्यमानसा ॥ तस्यतुष्टःप्रयच्छेत्सयत्वयासमुदाटतम् ॥८॥रूपंसौभाग्यसंपन्ने नरनारीमनोहरम् ॥ युधिष्ठिरउवाच ॥ ऐतन्मेवदेवेशाअंगारकििशभम् ॥९॥ सहोममंत्रसंस्थानंसाधिवासविधानतः॥श्रीकृष्णउवाच॥ पूर्वतुकृतसंकल्पःस्नानंकृत्वावहिर्जले।॥१०॥ स्नानार्थमृत्तिकांमैत्रैर्गुीयादंभसिस्थितः॥ वंमृदेवंद्वितापूर्वकृष्णेनोद्धरताकिल ॥ ११ ॥ ॥॥ १ यादव-इ० पा० । २ त्वमेव वदेदेवेश-इ० पा० । तेनमेदहापौषंयन्मयापूर्वसंचितम् ॥ इमंत्रंपठन्पार्थआदित्यायप्रदर्शयेत् ॥ १२ ॥ आंदित्यराशमसतसंगंगाजलकणोति । तांमृदंशिरसिप्राथ्र्यपूर्वेदत्वांगसंधिषु ॥ १३ ॥ ततःस्नानंप्रकुर्वीतमंत्रेणान्तर्जलेपुनः॥ त्वमापोयोनिःसर्वेषाँदैत्यदानवाक्षसाम् ॥ १४ ॥ स्वेदजोद्रिजयोनीनांरसानांपतयेनमः ॥ स्नातोऽहंसर्वतीर्थेषुसर्वप्रस्रवणेषुच ॥ १५ ॥ नदीषुदेवखातेषुस्नानंतेषुचमेभवेत् ॥ ध्यायन्ध्वनिमिमंत्रंततःस्नानंसमाचरेत् ॥ १६॥ ततःस्नात्वाशुचिर्भूत्वागृहमागत्यनस्पृशेत् ॥ नजल्पेतचसंवीक्षेत्कचित्पापिष्टमेवि ॥१७॥ दूर्वाधूत्थशमीस्पृहामांचमंत्रणमंत्रवित्।दूर्वामप्यस्यमंत्रेणयूतेनसमुपस्थितम् ॥ १८॥ त्वंदूर्वेऽमृतजन्मासिर्वदेवैश्चदिता। वैदिताद्हतत्सर्वयन्मयादुष्कृतंकृतम् ॥ १९॥ दूर्वामंत्रः ॥ पवित्राणांपवित्रंत्वंकाश्यपीपठयसेश्रुतौ।॥ शमीशामयमेपापंयन्मयाद्रनुष्ठित १म् ॥ २० ॥ शमीमंत्रः ॥ अश्वत्थमंगंलभतेमंत्रमेतन्निबोधमे ॥ असूिदंभुजस्पंदंदुस्वमंदुर्विचिंतितम् ॥ २१ ॥ शत्रूणांचसमुत्थान मश्वत्थामयस्वमे ॥ अश्वत्थमंत्रः॥ गांदद्यातुतोदेवींसवत्सांसप्रदक्षिणाम् ॥ २२ ॥ समालभ्यंतुमत्रेणमंत्रमेतदुदीरयेत् ॥ सर्वदेवमये देविंदैवतैस्त्वंसुपूजिता॥२३॥तस्मात्स्पृशामिवंदमिवंद्वितापापहाभव ॥ गोमंत्रः॥ एवंमंत्रंपठन्पार्थभक्याभावेनभावितः ॥२४॥ प्रदक्षि8 णांयःकुरुतेगांदृष्टावरवर्णिनीम्॥प्रदक्षिणीकृतातेनपृथिवीनात्रसंज्ञायः॥२५॥एवंमोंनेनचागत्यवंद्यान्वंद्यगृहंत्रजेत्॥प्रक्षाल्यचमृदापादौआ}ि ताऽग्रिगृहंविशेत्॥२६॥होमंतत्रप्रकुर्वीतएभिर्मःपदैर्वरैः॥ार्वायार्वपुत्रायपार्वत्यागोऽसुतायच॥२७॥ कुजायलोहितांगायगृहेशांगारकाय च॥भूयोधूयेोयमाहुत्याहुत्वाहुत्वाजुहोर्तवै ॥२८॥ओंकारपूर्वेकैर्मेवैस्वाहाकारांतयोजितैः॥ अष्टोत्तरशतंपार्थअर्द्धमर्धार्धमेवच ॥ २९ ॥ एभिर्मत्रपदैर्भक्याशक्तयावाकाममेवा॥ समिद्रिःखादिरीभिश्चघृतदुग्धैस्तिलैर्यवैः ॥३०॥ भक्ष्यैर्नानाविधैरन्यैःाक्यावामंत्रविद्वशी। हुत्वाहुतीस्ततःपार्थदेवंसंस्थापयेक्षितौ ॥ ३१ ॥ पर्नकेचिदिच्छंतिसगुडेताम्रभाजने ॥ सौवर्णरक्तवर्णचशाक्यादारुमयंतथा॥३२॥ कृष्णगरुमयंचैवश्रीखण्डघटितंपुनः ॥ सौवर्णपात्रेरौप्येवाअच्र्यकुंकुमकेसरैः ॥ ३३ ॥ अन्यैरालोहितैपार्थपुष्पैर्वत्रैःफलैःशुभैः ॥ १ वादरीभिः-इ०पा० । २ स्थापनम्--३० पा० ।। ०पु०||राजन्नत्नैश्वविविधैरर्थवान्भक्तितोऽर्चयेत्॥३४॥यावद्विशक्यतेचितंत्तिवान्भक्तिभावितः। तावाद्ववर्धतेपुण्यंदातुःशतसहत्रिकम्॥३५॥ १६॥ किंचित्ताम्रमयेपात्रेवंशजेमृन्मयेपिवा ॥ पूजयनिरापुिष्पैकुंकुमकेशरैः॥३६॥'ॐअंगरकायनमः। िशरिस ॥ ॐकुजायनमl वदने ॥ ॐभौमायनमः ॥ स्कंधयोः ॥ ॐमंगलायनमः॥ वाह्वोः ॥ ॐायनमः ॥ उरसि ॥ लोहितांगायनमः॥ कटयाम्॥ ॐआरायनमः ॥ जंषयोः॥ ॐमहीधरायनमः ॥ पादयोः ॥ एाष्ठपुष्पिका ॥ पुरुषाकृतिकृतपात्रेकुजंमंत्रैसमर्चयेत् ॥ "गुग्गु ह्मणायनिवेदयेत् ॥ ३८॥ निष्पावकंभोजनंवादद्याच्छक्यासदाक्षिणम् ॥ वित्तशाञ्चंकुिर्वाणोनसुख्यफलभाग्भवेत् ॥ ३९ ॥ पश्चा दुत्रीतमनेनभूमिंकृत्वातुभाजनम् ॥ मन्त्रेणानेनचालभ्यतन्निबोधमयोदितम् ॥ ४० ॥ सर्वोपरिसावासेसर्वदासदायिनि ॥ त्वत्तलं भोकुकामोऽतदुक्तममृतंभवेत् ॥ ४१ ॥ युधिष्ठिरउवाच ॥ अंगारकेनसंयुक्ताचतुर्थनक्तभोजनैः । उपोष्याकतिमात्रासाकिमेकाव द्यादव ॥ ४२॥ ॥ श्रीकृष्णउवाच ॥ चतुर्थीचचतुर्थीचयदांगारकसंयुता ॥ उपोष्यातत्रतत्रैवप्रदेयोधिनाकुजः ॥ १३ ॥ वि तहीनाप्रतीक्षतेयावद्वित्तोपलंभनम् ॥ चतुथ्यचतुथ्यचविधानंशृणुपाण्डव ॥ ४४ ॥ सौवर्णपात्रेकृत्वातुअंगारकमकृत्रिमम् ॥ उ*' अ०: प्रतिष्ठाप्यकुजंमत्रैर्वधैःसंपरिवेष्टितम् ॥ पुष्पमंडपिकांकृत्वादिव्यांसपधूपिताम् ॥४७॥ तत्रैसंपूजयेद्देवंपूर्वमंत्रैविधानतः ॥ भक्त्या भोज्यैरनेकैश्चफलैरत्नैश्चसागरैः ॥ ४८ ॥ वत्रैःावरणैर्यानैःाय्योपानद्वरासनैः ।॥ छैत्रैपुष्पैर्गन्धवरैःाक्यवित्तानुसारतः ॥ ४९ ॥ तविग्रंपरीक्षेतव्रतशौचसमन्वितम् ॥ वेदाध्ययनसंपन्नशास्त्रज्ञनिरहंकृतम् ॥ ५० ॥ अंगारकविधियश्चसम्याजानातिशाम्रतः ॥ आ। द्वानििधमंत्रांश्चोमार्चनविसर्जनम् ॥५१॥ संपूज्यवस्राभरणैस्तस्मैदेयकुजोत्तमः॥यथाश्रुतोय थाज्ञातस्तथाभक्त्याद्युपपतः ॥५२ ॥ ॥ १ रत्नैः-३० पा० । २ महीनंदनाय नमः-इ० पा० । ३ तत्रस्थमर्चयेन्मंत्रैपुष्पधूपैर्विधानतः -इ०पा० ।४ शुभैः-३०पा० । वित्तसारेणतुष्यत्वंमभौमभवोद्रव ॥ पठत्रिमंत्रवरंब्राह्मणायनिवेदयेत् ॥ ६३ ॥ ब्राह्मणश्चाप्यसौविद्वान्मंत्रमेतसुदा ॥ मंगलं प्रतिगृहामिउभयोरस्तुमंगलम् ॥ ६४ ॥ दातृप्रतिग्राहकयोःक्षेमारोग्यंभवत्विति॥प्रतिग्राहकमंत्रः ॥ एवंचतुर्थेसंप्राप्तधनप्राप्तिर्नविद्यते। ॥ ५॥ तद्मंत्रार्चनपरःपुनरेतांसमाचरेत् ॥ आशरीरनिपाताद्वायथोक्तफलभाग्भवेत् ॥६॥ अल्पवित्तोयथाशक्त्यासर्वमेतत्समाच रेत् ॥ अंगारकेणसंयुक्तांवास्रांतिलाराविकाम् ॥ ५७ ॥ अनेनविधिनादत्वायथोक्तफलभाग्भवेत् ॥ एवंचतुर्थीयोभक्त्याकुजयुक्तामुपो । }षयेत् ॥५८॥ तस्यपुण्यफलंयचतन्निवोधयुधिष्ठिर ॥ इस्थित्वाचिरंकालंपुत्रपौत्रश्रियावृतः ॥ ९ ॥देहावसानेदिव्यौजदिव्यगंधानु लेपनः॥ दिव्यनारीगणवृतोविमानवरमास्थितः॥ ६० ॥ यातिद्वपुरंदृष्टोर्देवैःसहाभिनंदितः ॥ सतरमतेकालंदैवैसहसुरेशवत्॥६१॥ चतुर्युगानिषट्टत्रिंशत्ततःकालांतरेपुनः ॥ इहवागत्यराजासौकुलेमहतिजायते ॥ ६२ ॥ रूपवान्धनवान्वाग्मीदानशीलोद्यापरः ॥ नारीचरूपसंपन्नासुभगाजातिसंयुता ॥ ६३ ॥ पुत्रपौत्रैःपरिवृताभत्रसहरमेचिरम् ॥ रमित्वासुचिरंकालंपुनःस्वर्गगर्तिलभेत् ॥ ६४ ॥ एषतेकथितोराजन्सरहस्योविधिस्तथा ॥ दुर्लभोयोमनुष्याणांदेवानांभद्रमस्तुते ॥ ६५ ॥ अंगारकेणसहितातुसिताचतुर्थीशस्तासुरा । र्चनविधौपितृपिण्डदाने ॥ तस्यांकुजंकुरुकुलोद्वहयेऽर्चयंतिभूमौभवंतिबहुमंगलभाजनास्ते ॥६॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वाणे श्रीकृष्णयुधिष्ठिरसंवादेचतुर्थीव्रतेअङ्गारकचतुर्थीव्रतवर्णनंनामैकत्रिंशत्तमोऽध्यायः॥३१॥७॥ |युधिष्ठिरउवाच। । यसिद्धयंतिकार्म णिग्रारब्धानिनरोत्तमैःlतत्केनकारणेनैतत्पृष्टोमेट्टिमाधव ॥१॥ ॥ श्रीकृष्णउवाच ॥ ॥ विनायकोर्थसिद्धयथैलोकस्यविनियोजितः॥|| गणानामधिपत्येचरुद्रेणब्रह्मणातथा॥२॥ तेनोपसृष्टोयस्तस्यलक्षणानिनिबोधत ॥ स्वप्रेऽवगाहतेऽत्यर्थजलंमुण्डांश्चपश्यति॥३॥ाकाषाय वासश्चैवक्रव्यादांश्चाधिरोहति ॥ अंत्यजैर्गर्दभैरुःसहैकत्रावतिष्ठति ॥ ४ ॥ व्रजमानस्तथात्मानंमन्यतेतुगतंपरैः ॥ विमनाविफला रंभःसीदत्यनिमित्ततः ॥५॥ पातकीविहीनच्छायेोम्लानत्वहेतुलक्षणः ॥ करभारूढमात्मानंमहीपखरगंतथा ॥ ६॥ यातुधानामृतं १ यन्त्रार्चनपरः-इ० पा० ॥ यातंश्मशानस्यांतिकंनृप ॥ पश्येतकुरुशार्दूलस्वप्रतेिनात्रसं ॥७॥ तैलाईमात्रंसदहंकरवीरिवभूषितम्। तेनोपसृोलभतेनराज्यंरा उ०प जनंदनः ॥८॥ कुमारीनचभर्तारमपत्यंगर्भमंगना॥आचार्यत्वंश्रोत्रियश्चनशिष्योऽध्ययनंतथा ॥ ९॥ वणिग्लाभंनचातिकृपिंचैवकृषी अ०३२ लः॥ स्नापनंतस्यकर्तव्यंपुण्येििवधिपूर्वकम् ॥१०॥ गौरसर्षपकल्केनवरोणाच्छादितस्यतु ॥ सर्वोपधैसूर्वगैलिशिरसस्तथा।

॥ ११ ॥ शुकृपक्षेचतुथ्यतुवारेवाधिषणस्यतु ॥ पुष्येचवीरनक्षत्रेतस्यैवपुरतोनृप ॥१२॥ भद्रासनोपविष्टस्यस्वस्तिर्वाच्याद्विजैःा }

भैः ॥ चत्वारऋग्यजुःसामाथर्वणप्रवणास्ततः॥१३॥व्योमकेतुसंपूज्यपार्वतींभूमिजतथा ॥ कृष्णस्यपितरंचाथअवतारंसितंतथा॥१४॥ धिषणंदपुत्रंचकोणंलक्ष्मींचभारत ॥ विधुंतुढंवाहुलेयंनंदकस्यचधारणम् ॥१५॥ अथस्थानाद्वजस्थानाद्वल्मीकात्संगमाद्रात् ॥ मृत्तिकांरोचनांरत्नंगुग्गुलुचाप्सुनिक्षिपेत् ॥ १६॥ यदाटतंखेकवणैश्चतुर्भि:कलौदात्। चर्मण्यानडुहेरतेस्थाप्यभद्रासनंतथा॥१७॥ सहस्राक्षातधारमृषिभिःपावनंकृतम् ॥ तेनत्वामभिपिंचामपावमान्यःपुनंतुमे ॥ १८॥ ॐ भगतेवरुणोराजाभगंसूर्योबृहस्पतिः । भगमिन्द्रश्चायुश्चभगसप्तर्षयोददुः ॥ १९ ॥ यत्केशेषुदौर्भाग्यंसीमैतेयूचमूनि ॥ ललाटेकर्णयोरक्ष्णोरापस्तद्झंतुसर्वदा ॥ २० ॥ स्रातस्यसार्षपेतैलंघुवेणौटुंवरेणतु ॥ जुहुयान्मूशिाकलान्सव्येनप्रतिगृह्यच ॥ २१ ॥ मितश्चसम्मितश्चैवतथाझालकटंकटा ॥ कूष्माण्डराजपुत्रश्चेत्यतेस्वाहासमन्वतेः ॥ २२॥नामभिर्वामित्रैश्चनमस्कारसमन्वितैः ॥ दद्याचष्पथेशूपेंकुशानास्तीर्यसर्वतः। ॥ २३॥ कृताकृतांस्तंडुलांश्चपलौदनमेवच ॥ मत्स्यान्ह्यपकांश्चतथामांसमेतावदेवतु ॥२४॥ पुष्पावितंसुगंधंचसुरांचत्रिविधामपि ।

॥२६॥ दूर्वासर्पपपुष्पाणांदत्त्वाघ्र्यपूर्णमञ्जलिम् ॥ रूपदेहिजयदेहिभगंभवतिदेहिमे ॥ २७ ॥ पुत्रान्देहिधनंदेहिसर्वान्कामां

श्वदेहिमे ॥ प्रबलंकुरुमेदेविलविख्यातिसंभवम् ॥ २८ ॥ शुक्माल्यांवरधरशुक्रुगंधानुलेपनः ॥ भोजयद्राह्मणान्दद्याद्वस्रयु १ प्रासादानुगतम्-इ० पा० । ॥३७ ग्मंगुरोरपि ॥ २९ ॥ एवंविनायकंपूज्यग्रहस्यैवावधानतः ॥ कर्मणांफलमाप्तोतिश्रियंप्राप्तोत्यनुत्तमाम् ॥ ३० ॥ आदि। त्यस्यसदापूजास्तिलकंस्वामिनस्तथा ॥ महागणपतेश्चैवकुर्वेन्सिद्धिमवाणुयात् ॥ ३१ ॥ वैनायकंविनयसत्त्वतांनराणांस्रानंप्रशा स्तामहविन्नविनाशकार ॥ कुर्वतियेविधिवद्त्रभवंतितेषांकार्याण्यभीष्टफलदानिसंशयोऽत्र ॥ ३२ ॥ इति श्रीभविष्येमहापुराणे उत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेविनायकस्रपनचतुर्थीव्रतंनामद्वात्रिंशत्तमोऽध्यायः ॥ ३२ ॥ ॥थ्॥ ॥ ॥ ॥ श्राकृष्णउवाच अथाविन्नकरंराजन्कथयामित्रतंतव ॥ येनसम्यकृतेनेहनविन्नमुपजायते ॥ १ ॥ चतुथ्यौफाल्गुनेमासिगृहीतव्यंवतंत्विदम् ॥ नक्ता

हारेणराजेन्द्रतिलान्नपारणंस्मृतम् ॥२ ॥ तदेववह्नौहोतव्यंत्राह्मणायचतद्भवेत् ॥३ ॥ शूरायवीरायगजाननायलंबोदरायैकरदायचैव॥

एवंतुसंपूज्यपुनश्चहोमंकुर्याद्रतीविशविनाशहेतोः ॥ ४ ॥ चतुर्मास्यांत्रतचैवकृत्वेत्थंपञ्धमेतथा ॥ सौवर्णगजवकंतुकृत्वाविप्रायदाप येत् ॥ ६ ॥ ताम्रपात्रैपायसभृतैश्चतुर्भिःसहितंतृप ॥ पञ्चमेनतिलैसाद्वैगणेशाधिष्ठितेनच ॥ ६ ॥ मृन्मयान्यपिपात्राणिवित्तहीन स्तुकारयेत् ॥ हेरंबंराजतंतद्वद्विधिनानेनदापयेत् ॥ ७ ॥ इत्थंत्रतमिदंकृत्वासर्ववित्रेःप्रमुच्यते ॥ हयमेधस्यविन्नेतुसंजातेसगरः पुरा ॥ ८ ॥ एतदेवव्रतंचीत्र्वापुनरथंप्रलब्धवान् ॥ तथारुद्रेणवेनत्रिपुरंनिप्ततापुरा ॥ ९ ॥ एतदेवकृतंयस्माधिपुरस्तेनघा तितः ॥ मयासमुद्रविशताएतदेवव्रतंकृतम् ॥ १० ॥ तेनाद्विमसंयुक्तापृथिवीपुनरुदृता । अन्यैरिपमहीपालैरेतदेवकृतं पुरा ॥ ११ ॥ तपोऽर्थिभिर्यज्ञसिद्धयैनिर्विस्यात्परंतप । अनेनकृतमात्रेणसर्ववित्रेप्रमुच्यते ॥ १२ ॥ मृतोरुद्रपुरंयात वराहवचनंयथा ॥१३॥विघ्रानितस्यनभवंतिगृहेकदाचिद्धर्मार्थकामसुखसिद्विविषातकानि । यःसप्तमन्दुिशकलाकृतिकांतदंतंवित्रे शमर्चयतिनक्तकृतीचतुथ्र्याम् ॥१४॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वाणिश्रीकृष्णयुधिष्ठिरसंवादेविनायकचतुर्थीत्रतनामत्रयाविशत्तमो|

ध्यायः॥३३॥इति चतुर्थीकल्पःसमाप्तः ॥ ॥ छ ॥ ॥श्रीकृष्णउवाच॥ शांतिव्रतंप्रवक्ष्यामिशृणुष्वैकमनाधुना ॥ येनचीणेनशांतिः स्यात्सर्वदागृहमेधिनाम्॥१॥ पञ्चम्यांशकुपक्षस्यकार्तिकेमसिपार्थिव ॥ आरभ्यवर्षमेकंतुभुजीयादालवर्जितम् ॥२॥नांदेर्वचसं|

द्मायोर्युगम् ॥४॥शंखपालायवक्षस्तुकुलिकायेतिवैशिरः ॥ एवंविष्णुसर्वगतंपृथगेवप्रपूजयेत् ॥६॥क्षीरेणस्रपनंकुर्याद्धरिमुद्दिश्यवा ग्यतः॥ तद्ग्रेोमयेत्क्षीरंतिलैसहविचक्षणः॥६॥ एवंसंवत्सरस्यांतेकुर्याद्राह्मणभोजनम् ॥ अच्युतंकांचनंकृत्वासुवर्णतुविचक्षणम् ॥७॥ गांसवत्सांवत्रयुगंकांस्यपात्रंसपायसम् ॥ हिरण्यंचयथाशक्याब्राह्मणायोपपादयेत् ॥ ८ ॥ एवंयकुरुतेभक्याव्रतमेतन्नराधिप । उ० श्धमीषुतेषांननागजनितंभयमभ्युपैति ॥ १० ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेशांतिवर्तनामचतुत्रश तमेोऽध्यायः ॥ ३४ ॥ ॥ छ ॥ ॥ युधिष्ठिरउवाच॥ ॥ मधुराभारतीकेनन्नतेनमधुसूदन। तथैवजनसौभाग्यमतिविद्यासुको लम् ॥ १ ॥ अभेदश्चापिदंपत्योस्तथावंधुजनेनच ॥ आयुश्चविपुलंपुंसांजायतेकेनकेशाव ॥ २ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ सम्यक्पृष्टत्वयाराजभृणुसारस्वतंत्रतम्॥यस्यसंकीर्तनादेवतुष्यतीहसरस्वती ॥ ३ ॥ योऽयंभक्तःपुमान्कुर्यादेतद्रतमनुत्तमम् । तद्वत्सरादौसंपूज्यविप्रेणतंसमाचरेत् ॥ ४॥ अथचादित्यवारेणग्रहृतारावलेनच ॥ पायसंभोजयित्वाचकुर्याद्राह्मणवाचनम् ॥ ५ ॥ शुकृषस्राणिद्द्याचसहिरण्यानिशक्तितः ॥ गायत्रींपूजयेद्भक्त्याशुकुमाल्यानुलेपनैः॥ ६॥ एभिमैत्रपपश्चात्पूर्वकृत्वाकृतालिः॥ यातुदेविभगवान्ब्रालोकपितामहः॥७॥त्वांपरित्यज्यनोतिष्ठतथाभवरप्रदा ॥ वेदशास्राणिसर्वाणिनृत्यगीतादिकंपयत् ॥ ८ ॥ वाहितंयत्त्वयादेवितामेसंतुसिद्धयः॥ लक्ष्मीर्मेधावराष्टिगौरीतुष्टिप्रभामतिः ॥ ९ ॥ एताभिपाहितनुभिरष्टाभिर्मासरस्वति ॥ ॥॥३

एवंसंपूज्यगायत्रींवीणाक्षमाणधारणीम्॥१०॥शुकृपक्षेऽक्षतैर्भक्यासकमंडलुपुस्तकाम्। मौनव्रतेनभुञ्जीतसायंप्रातश्चधर्मवित् ॥ ११॥

१ दंतवर्जितम्-इ०पा० । १, पञ्चम्यांप्रतिपक्षेचपूजयित्वासुवासिनीः ॥ तिलैश्चतंदुलप्रस्थंघृतपात्रेणसंयुतम् ॥ १२ ॥ क्षीरंतथाहिरण्यंचगायत्रीप्रीयतामिति ॥ संध्यायांचतोमौनंतद्वतंतुसमाचरेत् ॥ १३॥नांतराभोजनंकुर्याद्यावन्मासास्रयोदश ॥ समाप्तुव्रतेदद्याद्राजनंशुकृतंडुलै ॥ १४ ॥ पूर्णसुवस्रयुग्मंचगांचविप्रायभोजनम् ॥ देव्यैवितानंघंटांचासतेनेत्रंपटान्वितम् ॥ १५ ॥ चन्दनंवभ्रयुग्मंचद्ध्यशिरैर्युतम् ॥ तथोपदेष्टारमपिभक्यासंपूजयेद्वरुम्॥१६॥वित्तशाठ्येनरहितोवस्रमाल्यानुलेपनैः॥ अनेनविधिनायस्तुकुर्यात्सारस्वतंत्रतम् ॥१७॥ विद्यावानर्थयुक्तश्चरक्तकंठश्चजायते ॥ सरस्वत्याःप्रसादेनव्यासवतुकविर्भवेत् ॥ १८ ॥ नारीवाकुरुतेयातुसापितत्फलभागिनी ॥ ब्रह्मलोकेवसेत्तावद्यावत्कल्पायुतत्रयम् ॥ १९॥ सारस्वतंत्रतंयस्तुशृणुयादपियःपठेत् ॥ विद्याधरपुरेसोऽपिवसेत्कल्पायुतत्रयम् ॥२०॥ संवत्सरंव्रतवरेणसरस्वतीयेसंपूजयंतिजगतोजननीजनित्रीम् ॥विद्यावदातटद्यामधुरस्वरास्तेरूपान्वितावहुकलाकुशलाभवंति ॥ २१ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वाणेिश्रीकृष्णयुधिष्ठिरसंवादेसारस्वतव्रतनिरूपणेनामपंचत्रिंशत्तमोऽध्यायः॥३५॥७॥श्रीकृष्णउवाच॥पं चमीदयेिताराजन्नागानंदविवर्द्धनी॥पञ्चम्यांकेिलनागानांभवतीत्युत्सवोमान् ॥१॥ वासुकिस्तक्षकचैवकालिकोमणिभद्रकः॥धृतराष्ट्रौख} तश्चकूर्कोटकधनंजयौ ॥२॥ एतेप्रयच्छंत्यभयंप्राणिनांप्राणजीवनामूपञ्चम्यांस्रापयंतीहनागान्क्षीरेणयेनराः॥॥तेषांकुलेप्रयच्छंतिअभ यंप्राणिनांसदा॥ाप्तानागायदामात्रादह्यमानादिवानिशम्॥४॥निर्वापितागवांक्षीरैस्ततःप्रभृतिवल्लभाः॥ युधिष्ठिरउवाच॥मात्राशप्ताकथं नागाकिमुद्दिश्यचकारणम् ॥५॥ कथंवार्तस्यशापस्यविनाशोऽभूजनार्दन ॥ श्रीकृष्णउवाच॥उचैःश्रवाश्वराजश्चतवर्णोऽमृतोद्रवः॥६॥ तंदृष्टाचाब्रवीत्कटूर्नागानांजननीस्वसाम् ॥ अश्वरत्नमिदंथेतंपश्यपश्यामृतोद्रवम् ॥ ७॥ कृष्णांश्चपश्यसेवालान्सर्वश्रेतानुताद्यवै॥१ ॥ विनतोवाच ॥ सर्वधेतोहयवरोनार्यकृष्णोनलोहितः॥८॥ कथंत्वंपश्यसेकूष्णविनतोवाचतांस्वसामू । कदूरुवाच ॥ पश्येहमेक नयनाकृष्णबालसमन्वितम् ॥ ९॥द्विनेत्राचत्वनितेनपश्यसिपणंकुरु ॥ विनतोवाच ॥ अहंदासीभवित्रीतेकृष्णकेशेप्रदर्शिते ॥१०॥ १ मन्द्मभवत्प्रसादात्कस्य माधव-३०पा० । शु०||नचेदर्शयसेकटुमदासीभविष्यिस ॥ एवंतेंपिणंकृत्वागतेक्रोधसमविते ॥ ११ ॥ स्वपते ज्योपेतुकहािमचिंतयत् । आ उ०प०

  • "|अधर्मएषतुमहान्करिष्यामोनतवचः ॥ अशापत्रुषिताकपावकोवप्रवक्ष्यति ॥ १४ ॥ गतेबहुतिथेकालेपांडवोजनमेजयः ॥ सर्प

सत्रंसकर्तावैभूमावन्यैःसुदुष्करम् ॥ १५ ॥ तस्मिन्त्रेचतिग्मांशुःपावकोभक्षयिष्यति ॥ एवंशावातदाकप्रत्युवाचनाकंचन ॥ १६॥ मात्राशप्तस्तदानागकर्तव्यंनान्वपद्यत ॥ वासुकेिदुःखसंतप्तःपपातभुविमूच्छितः ॥ १७॥ वासुकिंदुखितंद्दशाब्रह्माप्रोवाचसांत्वयन् ॥ माशुचोवासुकेत्यर्थःणुमद्वचनंपरम्॥१८॥ यायावरकुलेजातोजरत्कारुरितिद्विजः॥ भविष्यतिमहातेजास्तस्मिन्कालेतपोनिधिः॥१९॥ भगिनींचजगत्कारुतस्यत्वंप्रतिदास्यसि ॥ भवितातस्यपुत्रोऽौ आस्तीकङ्गीतविश्रुतः ॥ २० ॥ सतत्सत्रंप्रवृद्धंचैनागानांभयदंमहत् ॥ निषेधयिष्यतिमुनिर्वाभिसंपूज्यपार्थिवम् ॥२१॥ तदियंभगिनीनागरूौदार्यगुणान्विता॥ जरत्कारुर्जरत्कारोऽप्रदेयाह्यविचारतः॥२२॥ यदासौमार्यतेऽरण्येयत्किश्चित्पूदिष्यति। तत्कर्तव्यमशेषेणइच्छझेयस्तथात्मनः॥२३॥पितामहवचःश्रुत्वावासुकिः प्रिणपत्यच॥ तथाकरोद्यथाचोयत्नंपरमास्थितः॥२४॥ तच्छुवापन्नगाःसर्वेहपत्फुललोचनः॥ पुनर्जातमिवामानंमेनिरेभुजगोत्तमाः२५॥ अवेतुनिमग्रानांघोरेयज्ञप्रिसागरे । आस्तीकस्तत्रभविताएवभूतोऽभयप्रदः ॥ २६ ॥ श्रुत्वाचमिराजानमृविजस्तदनंतरम् ॥ निवर्तयिष्यतिानागानांमोहनंपरम्॥२७॥ पञ्चम्यांतचभविताब्राम्रोवाचलेलिहान्॥ तस्मर्दियमहाराजपंचमीदयिताशुभ॥२८॥ नागानांहर्पजननीदत्तावैब्रह्मणापुरा ॥ दत्वातुभोजनंपूर्वब्राह्मणानांतुकामतः ॥ २९ ॥ विसृज्यनागाश्रीयंतांयेकेचित्पृथिवीतले ॥ हिमाचलेयेवसंतियेंतरिक्षेदिििस्थताः ॥ ३० ॥ येनदीषुमहानागायेसरस्वभिगामिनः ॥ येवापीषुतडागेषुतेषुसर्वेषुवैनमः ॥३१॥ नागन्चिांश्चसंपूज्यविसज्र्यचयथार्थतः ॥ ततःपश्चाचभुलीयात्सहभृत्यैन्नराधिप ॥ ३२ ॥ पूर्वमधुरमश्रीयात्स्वेच्छयातदनंतरम् ॥||३ एनियमयुक्तस्ययत्फलंतन्निबोधमे ॥३३॥ मृतोनागपुरंयातिपूज्यमानोऽप्सरोगणैः ॥ विमानवरमारूढोरमतेकालमप्सितम् ॥ ३४ ॥ इहचागत्यराजासौसर्वराजवरोभवेत् ॥ सर्वरत्नसमृद्धश्ववाहनाट्यश्वजायते ॥३५॥ पञ्चजन्मन्यसौराजाद्वापरेद्वापरेभवेत् ॥ आधिव्याधि विनिर्मुक्तःपत्नीपुत्रसहायवान् ॥३६॥ तस्मात्पूज्याश्नागाश्वघृतक्षीरादिनासदा॥ युधिष्ठिरउवाच॥ दशंतियंनरंकृष्णनागाकोधसमन्वि ताः ॥३७॥ भवेकितस्यदृष्टस्यविस्तरात्प्रब्रवीहिमे ॥ श्रीकृष्णउवाच ॥ नागदृष्टोनरोराजन्प्राप्यमृत्युव्रजत्यधः ॥३८॥ अधोगत्वाभ वेत्सॉनिर्विषोनात्रसंशयः॥ युधिष्ठिरउवाच॥ नागदृष्टपितायस्यभ्रातामातासुटत्सुतः॥३९॥ स्वसावादुहिताभार्यार्किकर्तव्यंवदस्वमे॥ मोक्षायतस्यगोविन्ददानंत्रतमुपोषितम्॥४०॥हिमेयदुशार्दूलयेनस्वर्गतिमाणुयात् ॥ श्रीकृष्णउवाच ॥ उपोष्यापंचमीराजन्नागानांपुष्टि वर्द्धनी॥४१॥वर्षमेकंतुराजेन्द्रविधानंशृणुयादृशम्॥मासेभाद्रपदेयातुशुछपक्षेमहीपते ॥४२॥ साचपुण्यतमाप्रोक्ताग्राह्याद्रतिकाम्यया। ज्ञेयाद्वादशवर्षांतेपञ्चम्योभरतर्षभ ॥ ४३ ॥ चतुथ्र्यामेकभक्तुतस्यांनांप्रकीर्तितम् ॥ भूरिचन्द्रमयंनागमथवाकलधौतजम् ॥ ४४ ॥ कृत्वादारुमयंचापिउताहोमृन्मयंतृप ॥ पञ्चम्यामर्चयेद्भक्त्यानागंपञ्चफर्णशृणु ॥ ४५ ॥ करवीरैस्तथापौर्जातीपुष्पैसुशोभनैः ॥ गन्धपुष्पैन्सनैवेदैःपूज्यपन्नगसत्तमम् ॥ ४६॥ ब्राह्मणान्भूोजयेत्पश्चातपायसमोदकैः॥नारायणवलिकार्यसर्पदृष्टस्यदेहिनः ॥ ४७॥ दानेपिण्डप्रदानेचब्राह्मणानांचतर्पयेत् ॥ वृषोत्सर्गस्तुकर्तव्योगतेसंवत्सरनृप ॥ ४८ ॥ स्रानंकृत्वोदकंद्द्यात्कृष्णोऽत्रप्रीयतामिति ॥१ अनंतंवासुकिंशोषेपकंवलमेवच ॥ ४९ ॥ तथातक्षकनागंचनागमश्वतरंनृप ॥ धृतराष्ट्रशंखपालंकालियंतक्षकंतथा ॥ ५० ॥ पिंगलं ?

चमहानागंमासिमासिप्रकीर्तिताः ॥ वत्सरांतेपारणंस्यान्महाब्राह्मणभोजनम् ॥ ५१ ॥ इतिहासविदनागंकाञ्धनेनकृतंतृप ॥ तथार्जुनी)

प्रदातव्यासंवत्साकांस्यदोहना ॥ ५२ ॥ एषपारणकेपार्थविधिःप्रोक्तोविचक्षणैः ॥ कृतेव्रतवरेतस्मिन्सङ्गर्तियान्तिवान्धवाः ॥ ५३ ॥| येदन्दशूकरद्नैर्दष्टाप्राप्ताह्यधोगतिम् ॥ वर्षमेकंचरिष्यंतिभक्यायेन्नतमुत्तमम् ॥ ५४॥ दांष्ट्रिकंमोक्ष्यतेषांशुभंस्थानमवाप्स्यति ॥ १ एतेनब्रतमुख्येन-इoपा० । २ मान्याश्च-इ०पा० । ३ तथा-इ०पा० । ४ शुभम्-इ०पा० । ५ शंखम्-इ०पा० । श्रद्धयान्वितः॥९६॥ यस्त्वालेल्यनरोनागान्कृष्णवर्णादिवर्णकैः॥पूजयेद्वन्धपुष्पैस्तुसर्गुिणुलुपायसैः॥५७॥ तस्यतुष्टिमायति अ०३ पन्नगास्तक्षकादयः ॥ आसप्तमाकुलात्तस्यनभयंनागतोभवेत् ॥ ५८॥ तस्मात्सर्वप्रयत्नेनागान्संपूजयेदुधः ॥ तथाचाश्वयुजेमासिप| श्वम्यांकुरुनन्दन ॥ ५९ ॥ कृत्वाकुशमयान्नागाद्रिाण्यासहपूजयेत् ॥ धृतोदकाभ्यांपयसाम्रापयित्वविशांपते ॥ ६० ॥ गोधूमैःप यसास्विन्नेर्भक्ष्यैश्चििवधैस्तथा ॥ यस्त्वस्यांविविधान्नागाञ्छुचिर्भक्यासमचितः ॥ ६१ ॥ पूजयेत्कुरुशार्दूलतस्यशेषादयोनृप। नागाश्रताभवंतीहशूमिशिोभाम्॥६२॥शांतिलोकमासाद्यमोदतेशूवतीसमा इत्येतत्कथितंवीरपञ्चमीव्रतमुत्तमम् ॥१३॥ तत्रायमुच्यतेमन्त्रसर्वोपनिषेधकः॥ ॐकुरुकुछेहुंफट्रस्वाहा।भनिभक्तिसहिताःातपञ्चमीषुयेपूजयंतिभुजगाकुसुमोपहारैःातेषांगृहे }ष्वभूयदहिसदैवसपश्चिमोदपरमारुचयोर्भवति ॥६४॥इति श्रीभविष्यमहापुराणेउत्तरपूर्वणिश्रीकृष्णयुष्टिरसंवादेनागपञ्चमीत्र तवर्णनंनामपट्त्रंशत्तमोऽध्यायः३६॥छlयुधिष्ठिरउवाचकूिथमाद्यतेलक्ष्मीदुर्लभभुवनत्रयेदानेनतपसायान्नितेननियमेनवृ|१|| जपहोमनमस्कारैसंस्कारैर्वापृथविधैः ॥ एतद्वद्यदुश्रेष्ठसर्ववित्वंमतोमम ॥२॥ श्रीकृष्णउवाच ॥ भृगोःख्यात्यांसमुत्पन्नापूर्वश्रीःश्रू यतेशुभा ॥ वासुदेवायसादत्तामुनिनामानवृद्धये ॥३ ॥ वासुदेवोऽपिांप्राप्यपीनोन्नतपयोधराम् ॥ पद्मपत्रविशालाक्षींपूर्णचन्द्रनिभा नाम् ॥ ४ ॥ भाभासितदिगाभोगांसाक्षाद्रानोप्रभावि ॥ नितंबाडंबरखतींमत्तमातंगगामिनीम् ॥ ५ ॥ रेमेसहतयाराजन्विभ्रमो ड्रांतचित्तया। साचविणुजगणुिपतिविजगतांतिम् ॥ ६॥प्रायकृतार्थमात्मानमेनेमान्योधना।। दृष्टपुष्टजगत्सर्वमभवद्रा वितंतया ॥७॥ लक्ष्म्यानिरीक्षितचैवसानन्दंहिमहीतलम् ॥ क्षेमंसुभिक्षमारोग्यमनाक्रन्दमनाकुलम् ॥ ८ ॥ जगदासीदनुद्रान्तं १ पठेदाश्रद्धयान्वितः-इ०पा० । २ ओं ाच कुलं हुं फट् स्वाहा-३०पा० ॥३ सुभगाः-३० पा०। ४लक्ष्यामां पालपंचम्यां सदृष्टे च महीतलम्-इ०| पा० । ५ अनामयम्--३० पा० । प्रशांतोपद्रवंतथा ॥ दिवेिदेवामुद्रेिदानवादैत्यमागताः ॥ ९ ॥ विस्फारतफणाभोगानागाथैवरसातले ॥ हृदयेब्राह्मणैर्वह्नौभुज्य तेत्रिदिवैविः ॥ १० ॥ चातुर्वण्र्यमसंकीर्णपाल्यतेपार्थपार्थिवैः ॥ विरोचनप्रभृतिभिर्छधैवेदैत्यसत्तमैः ॥ ११ ॥ तपस्तप्तुमथारब्ध मग्रिमाश्रित्यसंयतैः ॥ सोमसंस्थाहविःस्थापाकसंस्थादिभिर्मखैः ॥ १२ ॥ सदाचारैःसमारब्धमिष्टस्वेष्टाभिलाषिभिः ॥ एवंधर्म प्रधानैस्तैर्वेदवादरतात्मभिः ॥ १३॥ जगदासीत्समाक्रांििवक्रमेणक्रमेणतु ॥ लक्ष्मीविलासप्रभवोदेवानामभवन्मदः ॥ ४॥ मदाच्छ| १लंचशौचंचसत्यंसद्योव्यनीनान् ॥ सत्यशौचविहीनांस्तान्देवान्संत्यज्यचञ्चलान् ॥१५॥ जगामढ़ानवकुलंकुलदेवानुरागतःlलक्ष्म्याभा| वितर्देस्तैःपुनरुद्धतमानसैः॥१६॥ व्यवहर्तुसमारब्धमन्यायेनमोछतैः॥वयंवेदावयंयज्ञावयविद्याक्यंजगत् ॥१७॥ ब्रह्मविष्णुशंकराचा वयंसर्वेदिवौकसः ॥ अहंकारविमूढांस्ताञ्ज्ञात्वादानवसत्तमान्॥१८॥सागरंसाविवेशाथभ्रांतचित्ताभृगोसुता॥क्षीराधिमध्यगतयालक्ष्म्या क्षीणार्थसंचयाः॥१९॥निरानन्दगतश्रीकमभवद्रवनत्रयम् ॥ गतश्रीकमथात्मानंमत्वाइवरसूदनः॥२०॥पप्रच्छांगिरसंविग्रंबूििकञ्चिद्वतंम मायेनसंप्राप्यतेलक्ष्मीर्लब्धानचलतेपुनः ॥२१॥ निश्चलापिसुदृन्मित्रैभोग्याभवतिसामुने ॥नसाश्रीत्यभिमन्तव्याकन्यासापाल्यतेगृहे। १||२२॥परार्थयासुन्मित्रभृत्यैर्नवोपभुज्यते । शक्रस्यैतद्वचःश्रुत्वावृहस्पतिरुदारधीः॥२३॥ कथयामाससंचिंत्यशुभंश्रीपञ्चमीव्रतम् ॥ यत्पुराकस्यचित्प्रोतंत्रतानामुत्तमंत्रतम् ॥ २४ ॥ तदस्मैकथयामासरहस्यमशेषतः ॥ तच्छत्वाकर्तुमारब्धसुरेनसुरैस्तथा ॥ २५॥ दैत्यदानवगंधर्वैर्यक्षेप्रक्षीणकल्मषेः ॥ सिद्धेःप्रसिद्धचरितैर्विष्णुनाप्रभविष्णुना ॥ २६ ॥ ब्राह्मणैह्मतत्त्वज्ञेःसमर्थ:पार्थिवैःसह ॥ कैश्चित्सात्विकभावेनराजसेनापरैरपि ॥ २७ ॥ तामसेनतथाकश्चित्कृतंत्रतमिदंतथा ॥ व्रतेसमाप्तभूयिष्ठनिष्ठयापरयाप्रभो ॥ २८ ॥ देवानांदानवानांचयुद्धमासीदथेोछतम्। निर्मथ्यभुजवीर्येणसागरंसरितांपतिम् ॥ २९ ॥ समाहरामोह्यमृतंहितायििदवौकसाम् ॥ इत्येवंसभयंकृत्वाममंथुर्वरुणालयम् ॥३०॥ मंथानंमंद्रंकृत्वानेत्रंकृत्वातुवासुकिम् ॥ मथ्यमानजलाजातश्चन्द्रशीतांशुरुज्ज्वलः ॥३१॥ अनंतरंसमुत्पन्नालक्ष्मीक्षीराधिमध्यतः ॥ तयाविलोकिताःसर्वेदैत्यदानवसत्तमाः ॥ ३२ ॥ आलोक्यसाजगामाशाविष्णोर्वक्षःस्थलं १अ निष्टमभूकिल ॥ एवंसश्रीकमभवत्सदेवासुरमानुषम् ॥ ३६ ॥ जूचजगतांश्रेष्ठन्तस्यास्यप्रभावत युधाठरउवाच कथमेतद्वतंकृष्णक्रियतेमनुजैःकदा ॥ ३७ ॥ प्रारभ्यतेपार्यतेचसर्ववद्यदूत्तम ॥ श्रीकृष्णउवाच ॥ ॥ मागेशंपास तेपक्षेपंचम्यांपतगोदये ॥ ३८ उपवासस्यनियमंकुर्यादाशुसुट्टादि । स्वर्णरौप्यारकूटोत्थाताम्रमृत्काष्ठनाथवा ॥ ३९

"/१०/ तत्रस्थांपूजयेद्देवपुष्पैस्तत्कालसंभवैः ॥ चपलायैनमःादौचंचलायैपजानुनी ॥ ४३ ॥ कर्टिकमलवासिन्यैनाभिंख्यात्यैनमोनम स्तनौमन्मथवासिन्यैललितायैभुजद्वयम् ॥४४॥ उत्कंठितायैकंठंचमाधव्यैमुखमण्डलम् ॥ नमश्रियैशिरःपूज्यदद्यात्रैवेद्यमाद्रात्॥४५ फलानिचयथालाभंविरूढान्धान्यसंचयान् ॥ तमुवासिनीपूज्याकुसुमैकुंकुमेनच ॥ ४६ ॥ भोजयेन्मधुरात्रेनप्रणिपत्यविसर्जयेत् ॥ ततस्तुतंदुलप्रस्थंघृतपात्रेणसंयुतम् ॥ ४७॥ ब्राह्मणायप्रदातव्यंश्रीशा:संप्रीयतामिति । निर्वत्तदशेषणततोभुञ्जीतवाग्यतः ॥ ४८ मासानुमासंकर्तव्यंविधिनानेनभारत॥ श्रीर्लक्ष्मीःकमलासंपदुमानारायणीतदा॥ ४९॥पद्माधृतिस्थितिःपुष्टिद्धिसिद्धिर्यथाक्रमम्। मासानुमासंराजेन्द्रीयतामितिकीर्तयेत् ॥५०॥ ततश्चद्वादोमासिसंप्राक्षेपंचमेदिने ॥ वस्रमंडपिकांकृत्वापुष्पगन्धाधिवासिताम्॥५१॥ शय्यायांस्थापयेलक्ष्मींसर्वोपस्करसंयुताम् ॥ मौक्तिकाष्टकसंयुक्तनेित्रपट्टावृतस्तनीम् ॥५२॥ सप्तधान्यसमोपेतांरक्षधातुसमन्विताम् सोपस्करांसवत्सांचधेतुंदवाक्षमापयेत् ॥ शीराधिमथोतवष्णोर्वक्षस्थलालये॥५॥ सर्वकामदेनिदियच्छनमोऽस्तुते | ततसुवासिनीपूज्यवत्रैराभरणैःशुभैः॥९६॥ भोजयित्वास्वयंपञ्चाटुीतसहवन्धुभिः ॥ एवंय कुरुतेपार्थभक्त्याश्रीपञ्चमीव्रतम्॥५७॥१ अस्यश्रीर्भवनेभातिकुलानामेकाशिातः ॥ नारीवाकुरुतेयातुप्राप्यानुज्ञांस्वभर्तृतः ॥९८॥ सुभगादर्शनीयाचबहुपुत्राचजायते ॥५९॥ श्रीपञ्चमीव्रतमिदूयितंमुरारेर्भक्यासमाचरातपूज्यभृगोस्तूजाम्। राज्यंनिजंसभुभिव्यजनोपभोगान्भुक्त्वाप्रयातिभुवनमधुसूदनस्य

॥६०॥इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेपञ्चमीव्रतकल्पेश्रीपञ्चमीव्रतानरूपणंनामसप्तत्रिंशत्तमोऽध्यायः॥३७॥

इतिपंचमीकूल्पसमाप्तः॥युधिष्ठिरउवाच॥षष्टविधान्मधुनाकथयस्वजनार्दनlसर्वव्याधिप्रशमनंसर्वकर्मफलप्रदम्॥१॥श्रुतंमयापूज्यमा नोभानुःसर्वप्रयच्छतिादिवाकराराधनमेतस्मात्कथयकेशव॥२॥श्रीकृष्णउवाच॥विशोकपष्टीमतुलांवक्ष्यामिमनुजोत्तमायामुपोष्यनरः शोकंनकदाचिदिहजायते॥३॥माघेकृष्णतिलैःस्नातःपञ्चम्यांशुकपक्षतः॥कृताहारकृशारयातधावनपूर्वकम्॥१॥उपवासव्रतंकृत्वाब्रह्मचा रीभवेन्निशिततःप्रभुतेचोत्थायकृतस्नानस्तूतशुचि५ कृत्वातूकाश्धनंपद्ममर्कोऽयमितिपूजयेत्।करवीरेणरतेनरक्तवस्रयुगेनच॥६॥ यथाविशोकंभवनंत्वयैवादित्यसर्वदा ॥ तथाविशोकतामेस्यात्वद्भक्तिर्जन्मजन्मनि ॥७॥ एवंसंपूज्यषष्ठयांतुशाक्यासंपूजयेद्विजान् ॥ सुष्वासंग्रायगोमूत्रमुत्थायकृतनिश्चयः ॥ ८ ॥ संपूज्यविप्रमत्रेणगुडपात्रसमन्वितः ॥ सुसूक्ष्मवस्रयुगलंब्राह्मणायनिवेदयेत् ॥ ९ ॥ अतैलवणंभुक्त्वासप्तम्यांमौनसंयुतः ॥ ततःपुराणश्रवणंकर्तव्यंभूतिमिच्छता ॥ १० ॥ अनेनवििधनासर्वमुभयोरपिपक्षयोः ॥ कुर्या द्यावत्पुनर्माघशुकुपक्षस्यसप्तमी॥ ११ ॥ बतातेकलशंदद्यात्सुवर्णकमलान्वितम् ॥ शय्यांसोपस्करांतद्वत्कपिलांचपयस्विनीम् ॥१२॥ १|अनेनविधिनायस्तुवित्तशाठ्यविवर्जितः॥ विशोकषष्ठकुरुतेसयातिपरमांगतिम् ॥ १३॥ यावज्जन्मसहस्राणांसाग्रकोटिशतंभवेत् ॥ ता वन्नशोकमभ्येतिरोगदौर्गत्यवर्जितः ॥ १४ ॥ यंप्रार्थयतेकामंतंप्राप्तोतिपुष्कलम् ॥ निष्कामंकुरुतेयस्तुसपरंब्रह्मगच्छति ॥ १५ ॥ यःपठेच्छ्णुयाद्वापिषष्टींशोकविनाशिनीम् ॥ सोपद्रलोकमाप्तोतनदुःखीजायतेकचित् ॥१६॥ येभास्करंदिनकरंकरवीरपुष्पैःसंपूजयंत्य

१ कृष्णपक्षतः-इ०पा० । २ कृतनैत्यकः-इ०पा० । पेोहालकरंबकैः॥ गूडपुष्पैकर्णवेष्टमोदकैर्मुखमोदके॥११॥एवमभ्युच्यवििधवद्रात्रीजागरणंततः॥ गीतवाद्यनटच्छत्रप्रेक्षणीयेसुशो

भनैः॥१२॥ सखीभिसहितावीतरात्रप्रशमन्नयेत् ॥नचसम्मिलयेन्नेनारीयामचतुष्टयम्॥१३॥दुर्भगादुर्गताध्यानेत्रसंमीलनाद्रवे उ०प अ० १ स्नात्वगृहमुपागम्यहुत्ववैश्वानरक्रमात्।देवान्पितृमनुष्यांश्चपूजयित्वामुवासनम्॥१६॥कुमूरिकाभेोजनीयात्राह्मणादाच॥भक्ष्य भोज्यैर्बहुविधैर्देयातेभ्यःसुदक्षिणा॥१७॥ ललिताष्ट्रीतियुक्तास्तुइत्युक्त्वाताविसर्जयेत्।यकश्चिदाचरेंदेतद्रक्त्याललतिकाव्रतम्॥१८॥ नरोवायद्विानातिस्यपुण्यफलशृणु ॥ तन्नास्तिमानुपेलोकेतस्योपपद्यते ॥ १९॥ सुखसौभाग्यसंयुक्तागौलिोकमवाणुयात् ॥२०॥ पष्टांजलांतूरग्रताँक्रवंशात्रेगृपूजयतिपासिकताक्रमेण। नांचजागरमनुछतगीतनृत्यैकृत्वाह्यसौत्रिभुवनेललितेवभति॥२३॥ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेललितापष्टीव्रतवर्णनंनामैकचत्वारिंशोऽध्यायः॥४१॥४॥श्रीकृष्ण उवाच ।। येयंमार्गशिरेमसिष्टीभरतसत्तम् । पुण्यापापहराधन्याशिवाशान्तागृयिा ॥ १ ॥ निहत्तारकंषष्ठयांगुहस्तारकराजवत् ॥ रराजतेनदयिताकार्तिकेशस्यसातिथिः ॥२॥ स्नानदानादिकंकर्मतस्यामक्षयमुच्यते ॥ यस्यांपश्यंतिगांगेयंदक्षिणापथमाश्रितम् ॥३॥ ब्रह्महत्यापिापैस्तेमुच्यतेनात्रसंशयः ॥ तस्मादस्यांसोपासकुमास्वर्णसंभवम् ॥ ४ ॥ राजतंवामहाराजमृन्मयंवापकारयेत् ॥ अफ्रातःस्नात्वासमाचम्ययतव्रती ॥९॥ पद्मासनस्थेोगाङ्गेयंध्यायंस्तिष्ठत्समाधि ना ॥ ब्राह्मणस्तुतोद्विान्गृहीत्वाकरकंनवम् ॥६॥ पातयेत्स्यशिरसिधारावैदक्षिणामुखः ॥ चन्द्रमण्डलभूतानांभवभूतिपत्रिता ॥ ७ ॥ गंगाकुमारधारेयंपतिातवमस्तके ॥ एवंस्रा त्वासमभ्यच्र्यभास्करंभुवनाधिप ॥ ८ ॥ पुष्पधूपादिनापश्चात्पूजयेत्कृत्तिकासुतम् ॥ देवसेनापतेस्कन्दकार्तिकेयभवोद्भव ॥ ९ ॥ कुमारगुहगांगेयशाक्तिहस्तनमोऽस्तुते ॥ एभिन्नमपदैःपूज्यनैवेद्यविनिवेदयेत् ॥ १० ॥ फलानिदक्षिणान्यानचन्दनंमलयोद्रवम् ॥ ा||४ स्थैौपूजयेच्छागकुकुटौस्वामिवळभौ ॥ ११॥ सकलापंमयूरंचप्रत्यक्षांहिमजांतथा ॥ कृतिकाकटकंपा संपूज्यस्कन्दवल्लभम् ॥१२॥ तेनैवनामभिहमकार्य:साज्यैस्तिलैस्तथा। एवंनिर्वत्र्यविधिवत्फलमेवंयुधिष्ठिर ॥ १३ ॥ भक्षयित्वास्वपेद्रमौस्वास्तृतदर्भसंस्तरे ॥ नालेिकरंमातुलुगंनारंगंपनसंतथा॥ १४ ॥ जैवीरंदाडिमंद्राक्षांट्टद्यान्याम्रफलानिच ॥ श्रीफलामलकंतद्वत्रपुसंकदलीफलम् ॥ १५ ॥ क्रमेणभक्षयेद्राजन्संयतोनियतव्रती ॥ अलाभेकलकालौघफलमद्याद्तंद्रितः ॥ १६ ॥ प्रत्यक्षोहेमघटितश्छागोवाकुकुटोऽथवा ॥ प्रात

र्दद्याद्दिजायैतत्सेनानी:प्रयतामिति ॥१७॥ सेनायांसचसंभूतक्रौञ्चारःषण्मुखोणुहः॥ गांगेयःकार्तिकेयश्चस्वामीबालग्रहाग्रणीः ॥१८॥

छागप्रियशक्तिधरोद्वारोद्वादशमःस्मृतः ॥ प्रीयतामितिसर्वेषुक्रमान्मासेषुकीर्तयेत् ॥१९॥ ब्राह्मणान्भोजायत्वादौपश्चाद्रक्षीतवाग्यतः। एवंसंवत्सरस्यान्तेकार्तिकेमासिशोभने॥२०॥कार्तिकेयंसमभ्यच्र्यवासोभिर्भूषणैःसह॥गांगेयकार्तिकेयश्चसकृद्वैमाचरेत् ॥२१॥ संवत् रविधिकृत्वाजपहोमपुरस्कृतम्॥दद्याद्विप्रायराजेन्द्रवाचकायविशेषतः॥२२॥एतेविप्राःस्मृतादिव्याभौमास्त्वन्याद्विजातयः॥पालतेऽस्मि न्तेपार्थतीर्णःस्याद्भवसागरे ॥ २३ ॥यएवंकुरुतेभक्यानरोयोषिद्थापवासप्राप्येहशुभंकामंगच्छतीन्द्रसलोकताम्॥२४॥सदैवपूजनी यस्तुकार्तिकेयोमहीपते ॥ कार्तिकेयादृतेनान्योराज्ञांपूज्यःप्रवक्ष्यते ॥ २५ ॥ संग्रामंगच्छमानोयःपूजयेत्कृत्तिकासुतम् ॥ सर्वजयते वीरोयथेन्द्रोदानवानणे ॥२६॥ तस्मात्सर्वप्रयत्नेनपूजयेच्छंकरात्मजम् ॥ पूज्यमानस्तुसङ्गत्यासर्वान्कामानवापुयात् ॥ २७॥ यस्तु षष्ठयांनरोनकुर्याद्भारतसत्तम ॥ सर्वपापविनिर्मुक्तोगांगेयस्यसदात्रजेत् ॥ २८॥ श्रुत्वैवंदक्षिणांमासंगत्वाश्रद्धासमन्वितः ॥ पूजयेद्देव देवेशंसगत्वाशिवमंदिरम्॥२९॥ स्कन्दंगुहंशरवणोद्रवमादिदेवंशंभोःसुतंसदयितंगिरिराजपुत्र्याः ॥ स्वर्गेनिरर्गलसुखाननुभूयतेनासेनाप तिर्भवतिराज्यधुरंधुरोऽसौ ॥३०॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेतारकवधकार्तिकेयपूजाषष्ठीव्रतवर्णनंनाम द्विचत्वारिंशोऽध्यायः॥४२॥४lयुधिष्ठिरउवाचlसप्तमीचयदादेवकेनकालेनपूज्यते॥ किंफलानियमःकश्चिद्वद्देवकिनन्दन ॥१॥ श्रीकृष्ण उवाच ॥ शुकुपक्षेतुसप्तम्यांयदादित्यदिनंभवेत्। सप्तमविज्यानामतत्रदत्महाफलम् ॥ २॥ स्नानंदानंजपोहोमउपवासस्तथैवच ॥ सर्वविजयसप्तम्यांमहापातकनाशनम् ॥३॥ प्रदक्षिणांयकुरुतेफलैःपुष्पैर्दिवाकरम् ॥ सर्वगुणसंपत्रंपुत्रंप्राप्नोत्यनुत्तमम् ॥ ४ ॥ [*पु०||प्रथमानलिर्केरैस्तुद्वितीयारक्तनागरैः ॥ तृतीयामातुलुगेश्वचतुर्थीकदलीफलैः ॥ ५ ॥ पञ्चमीवरकूष्माण्डैपष्टीपकैस्तुतेंदुकैः॥ १४ ॥ ताकैन्सप्तमीदेयाअष्टोत्तरशतेनच ॥६॥ मौक्तिकैःपद्मरागैश्चनीलैककेंतनैस्तथा॥ गोमेदैवज्रवैडूर्यःशतेनाष्टाधिकेनतु ॥ ७ ॥ अक्षो टैर्वरैर्वेिल्वैकरमदैःसर्वरैः ॥ आम्राम्रातकजंबीरैर्जवुकर्कॉटिकाफलैः ॥ ८ ॥ पुष्पैधूपैफलैःपत्रैर्मोदकैर्गुणकैशुभैः ॥ एभिर्वेि जियसप्तम्यांभानोकुर्यात्प्रदक्षिणाम् ॥ ९ ॥ अन्यैफलैश्चकाम्यैश्चऐक्षवैथिवर्जितैः ॥ रवेःप्रदक्षिणादेयाफलेनफलमादिशेत् ॥ १० ॥ नविशेन्नचसंजल्पेन्नचकश्चिद्वदेदपि ॥ एकचित्ततयाभानुश्चिन्तनायप्रयच्छति ॥ ११ ॥ वसोर्धाराप्रदातव्याभानोर्गव्येनसर्पिषा ॥ चन्द्रातपत्रंवधीयाजयंकिंकिणिकायुतम् ॥ १२॥ कुंकुमेनसमालभ्यपुष्पधूपैश्चपूजयेत् ॥ शुभंनिवेद्यनैवेद्येतपश्चात्क्षमापयेत् ॥१३॥ भानोभास्करमार्तण्डचण्डरमेदिवाकर ॥ आरोग्यमायुर्विजयपुत्रदेहिनमोऽस्तुते ॥ १४ ॥ उपवासेनकेनतथैवायाचितेनच ॥ कृतानियमयुक्तनयावियंजयसप्तमी ॥ १५ ॥ रोगविमुच्यतेरोगाद्दरिद्रश्रियमाणुयात्। अपुोलभतेपुत्रविद्युविद्यार्थिनोभवेत्।

१६ । शुकृपक्षेयदार्थादित्यसप्तमीभवेत् । तदानफेनमुद्राशीक्षपयेत्सप्तमीः ॥ १७ ॥ भूमौपलाशपत्रेषुत्रावा

हुत्वायथाविधि ॥ समाप्तुव्रतेदद्यात्सौवर्णमुमिश्रितम् ॥ १८ मुश्रेष्ठायविप्रायवाचकायविशेषतः ॥ सप्तम्यांसप्तसं युक्त आदित्येनरोत्तम ॥ १९ ॥ उपोष्यविधिनानेनमंत्रप्राशनपूजनैः ॥ पडक्षरेणमंत्रेणसर्वकार्यविजानता ॥ २० ॥ अर्चनं वह्निकार्यचशतमष्टोत्तरंनः ॥ समाप्तुव्रतेपश्चात्सुवर्णेनघटापितम् ॥ २१ ॥ सौवर्णभास्करंपार्थरुक्मपात्रगर्तशुभम् ॥ रक्तां बरंचकापायंगन्धंदद्यात्सदक्षिणम् ॥ २२ ॥ मंत्रेणानेनविप्रायकर्मसिद्धयैद्विजातये ॥ ॐभास्करायसुदेवायनमस्तुभ्यंयशास्कर ॥२३॥ ममाद्यसमीहितार्थप्रदोभवनमोनमः ॥ दानानिचदेयानिगृहाणिायनानिच ॥ २४ ॥ श्राद्धाििपतृदेवानांशाश्वतींतृप्तिमिच्छता ॥ पात्राप्रशस्तायातूणांराज्ञांचजयमिच्छताम् ॥२५॥ िवगयोजायतेऽवश्यंयतीनांचनृणांतदा।अतोर्थविश्रुतालकेसदावजयसप्तमी॥२६॥ १| १ पांष्टपकंस्तुतंदुलैः-इ० पा० । एवमेषातिथिःपार्थइहकामप्रदानृणाम् ॥ परत्रसुखदासौम्यासूर्यलोकप्रदायिनी ॥ २७ ॥ दाताभोगीचचतुरोदीर्वायुनरुजःसुखी ॥ इहागत्यभवेद्राजाहस्त्यश्वधनरत्नवान् ॥२८॥ नारीवाकुरुतेयातुसापितत्पुण्यभागिनी ॥ भवत्यवनसंदेहकार्यःपार्थत्वयाकचित् ॥ ॥२९॥ स्वग्र्यासमीहितसुखार्थफलप्रदाचयामृग्यतेमुनिवरैःप्रवरातिथीनाम् ॥ साभानुपाद्कमलार्चनचिंतकानांपुंसांसदैवविजयविजयं ददाति ॥३०॥इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेविजयसप्तमीव्रतकथनंनामत्रिचत्वारिंशोऽध्यायः॥४३॥४॥ ॥श्रीकृष्णउवाच ॥ ॥ अथान्यदपितेवच्मिदानंश्रेयस्करंपरम् ॥ आदित्यमंडलंनामसर्वाशुभविनाशनम् ॥ १ ॥ यवचूर्णेनशुश्रेणकु यद्वोधूमजेनवा। सुपकंभानुर्विवाभंगुडगव्याज्यपूरितम् ॥२॥ संपूज्यभास्करंभूक्यातदग्रेमंडलंशुभम् ॥ रक्तचन्दनजंकुर्यात्कुंकुमं वाविशेषतः ॥३॥ मण्डलंतत्रसंस्थाप्यरक्तवत्रैःसुपूजितम् ॥ ब्राह्मणायप्रदातव्यंमंत्रेणानेनपांडव ॥ ४ ॥ आदित्यतेजसोत्पन्राजतंवि धिनिर्मितम् ॥ श्रेयसेमविप्रत्वंप्रतिगृहेदमुत्तमम् ॥५॥ इति दानमंत्रः ॥ कामदंधनदंधम्र्यपुत्रदंसुखदंतव ॥ आदित्यग्रीतयेदतंप्रतिगृ हामिमंडलम् ॥६॥ इतिप्रतिग्रहमंत्रः ॥ एवंदत्वानरोराजन्सूर्यवद्दिविराजते ॥ सर्वकामसमृद्धार्थोमंडलाधिपतिर्भवेत् ॥७॥ दातव्योजयस प्तम्यांतदारभ्यदिनेदिने ॥ भास्करस्यमहाराजशक्त्याभावेनभावितः ॥८॥ गोधूमचूर्णजनितंयवचूर्णजंवाआदित्यमंडलमखण्डगुडा द्यपूर्णम् ॥ कृत्वाद्विजायावधिवत्प्रतिपाद्येद्योभूमौभवत्यमितमंडलमंडलोऽसौ ॥ ९ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्ण युधिष्ठिरसंवादेआदित्यमंडलविधिवर्णनंनामचतुश्चत्वारिंशोऽध्यायः॥ ४४॥७॥ युधिष्ठिरउवाच। । यामुपोष्यनरकामाग्रामोति। मनसेप्सितान् ॥ तामेकांवदमेदेवसप्तमींधनसौख्यदाम् ॥ १ ॥ ॥ श्रीकृष्णउवाच ॥ भानोनेिसितेपक्षे अतीतेचोत्तरायणे ॥ पुत्रा माह्वयनक्षत्रेगृहीयात्सप्तमीव्रतम् ॥ २ ॥ सत्रीहेिकान्यवतिलान्सहमाषमुद्वेगोंधूममांसमधुमैथुनकांस्यपात्रम् ॥ अभ्यंजनांजनशिलात? लचूर्णितानिषष्ठयांपरंपरिहरेदहनिप्रसिद्धयै ॥ ३॥ देवान्मुनीन्पतृगणान्सजलांजलीभिसंतप्र्यपूज्यगनांगणहस्तभुक्तान् ॥ हुत्वानले तिलपवान्डुशोघृताकान्मस्वपेद्वििनधायर्तिसिवत्रम् ॥ ४ ॥ यात्रियोदशजनरहर्जिताद्रिव्याणितनिपिरहृत्यपिरिद्वप या ॥ संप्राप्यशुद्धचणकानिवर्षमेकंप्रतिभारतसुखंमनसितंच ॥ ६ ॥ इति श्रीभविष्येमहापुराणेउत्तरपणिश्रीकृष्णयुधि। ष्टिरसंवादेत्रयोदावज्र्यसप्तमीव्रतंनामपंचचत्वारिंशोऽध्यायः ॥४५॥४॥श्रीकृष्णउवाच ॥ लोमशोनामविप्रर्षिर्मथुरायांगतःपुरा ॥ सोचेिं

तोवसुदेवेनदेवक्याचयुधिष्ठिर ।॥१॥ उपविष्टःकथा:पुण्याकथयित्वामनोहराः॥ तकथयितुंभूयोकथामेतांप्रचक्रमे ॥२॥ कैसेहतेमृताः। पुत्रापुत्राजातापुनःपुनः ॥ मृतवत्सादेवकित्वंपुत्रदुःखेनदुखिता ॥ ३ ॥ यथाचन्द्रमुखीदप्तिर्वभूवमृतपुत्रिका ॥ पश्चाचीर्णत्रता

सैववभूवाक्षतवत्सका ॥ ४ ॥ त्वमेवदेवकितथाभविष्यसिनसंशयः ॥ देवक्युवाच ॥ कासाचन्द्रमुखब्रह्मन्बभूवहुपुत्रिका ॥ ६ ॥ किंचिीर्णव्रतवरंवहुसंततिकारकम् ॥ सतांसदर्थकरणंसौभाग्यारोग्यवर्द्धनम् ॥६॥ लोमाउवाच ॥ अयोध्यायांपुराराजानहुषोनामवेि |{ श्रुतः ॥ तस्यराज्ञोमूहादेवीनामाचुन्मुखीपुरा॥७॥पुरोहितस्यतस्यैवपत्न्यासीन्मानमानका ॥ तयोरासीदृढग्रीतिःस्पृहणीयापूर) स्परम् ॥८॥ अथापितेपिमित्रिण्यौन्नानार्थशरयूजले ॥ प्राप्तप्राप्ताश्चतत्रैवबह्वयश्चनगराङ्गनाः॥९॥ स्रात्वातुमंडलंचकुःस्वपतेव्यक्तरूपि णlलेखयित्वाशिवंशांतमुम्यासहृशंकरम्॥१०॥गन्धष्पाक्षतैर्भक्यापूजयित्वायथाविधि॥प्रणम्यगंतुकामास्तापृष्टास्ताभ्यांनरस्त्रियः॥ ॥११॥ताऊचुःशाङ्करोऽस्माभिपार्वत्यासहपूजितः॥स्वर्णसूत्रमयंतंशिवायात्मनिवेदितः॥१२॥धारामयमिदंतावद्यावत्प्राणावधारणम् ॥ तासांतुवचनंश्रुत्वामित्रेिण्यतेऽपिभारत ॥ १३ ॥ तस्यैवसमयंतत्रवद्वादेभ्यतुडोरकैः॥ ततस्ताःस्वगृहाञ्जग्मुःस्वसखीभिःसमावृताः॥

॥१४॥ कालेनमहतायातंतस्यावैतद्वतंतृप। चंद्रवत्याप्रमत्तायविस्मृतःसतुडोरकः ॥१५॥ मृताकैश्चिदहोरात्रैझाबभूवष्वङ्गमी। मानीचकुटीजाताप्राय्संनिकटुंचरे ॥१६॥ तथैवजामित्रिण्यौपूर्वजातिस्मरेतथा ॥ संभूयभूपसमयंप्राग्भूतंचक्रतुःपुनः ॥ १७॥

तद्दिनेतत्रसंप्राक्षेपुनःकालेनतेमृते ॥ तत्रैवमात्रकेदेशेजातेगोकुलसंयुते ॥ १८ ॥ राज्ञोजायावभूवाथपृथ्वीनाथस्यवापुनः ॥ ईश्वरी नामविख्याताराज्ञीराजेंद्रवछभा ॥ १९॥ अग्मिीलाद्विजस्याभूद्भार्याभूषणनामिका ॥ पुरोहितस्यकालेनकुटीवहुपुत्रिणी ॥ २० ॥ जातिस्मरापद्महस्ताअष्टपुत्रामृतप्रजा ॥ पुनर्निरंतराप्रीतिर्बभूवाथतयोर्नुप ॥ २१ ॥ तत्रेश्वरीपुत्रमेकंप्रसृताचैवरोगिणम् ॥ नववर्षतु पञ्धत्वमगात्सचयुधिष्ठिर ॥ २२ ॥ ततस्तांभूषणांद्रधुमथैषापुत्रदुखिता ॥ सखीभावादतिन्नेहात्सर्वपुत्रसमन्विता ॥ २३ ॥ अमुक्ता भरणानित्यंस्वभावेनैवभूषिता ॥ तांदृक्षापुत्रिणींभव्यांप्रजज्वालेश्वरीरुषा ॥ २४ ॥ ततोगृहंप्रेष्यचतांसखींवैतीव्रमत्सरा ॥ चिंतया

माससारात्र्यांतस्याःपुत्रवधंप्रति ॥२५॥ हताहताश्चतत्पुत्रापुनर्जीवन्त्यनामयः ॥ कदाचिदाहूयसखीभूषणांपुरतस्थिताम् ॥२६॥

ईश्वरीप्राहकिमिदंसखिपुण्यंत्वयाकृतम् ॥ येनतेनिहताःपुत्राःपुनर्जीवन्तिनोभयम् ॥ २७ ॥ बहुपुत्राजीववत्साअमुक्ताभरणाकथम् ॥ शोभसेऽभ्यधिकंभद्रेविद्युत्सौदामिनीवहेि ॥ २८ ॥ भूषणोवाच ॥ भद्रेभाद्रपदेमासिप्तम्यांसलिलाशये ॥ स्रात्वाशिवंमंडलकेलेखयि त्वासांवेिकम् ॥२९॥ भक्तयासंपूज्यसमयंकुर्याद्वाकरेगुणम् ॥ यावज्जीवंमयातावच्छिवस्यात्मानिवेदितः ॥ ३० ॥ इत्येवंसमयंकृ} त्वातप्रभृतिडोरकूम् ॥ स्वर्णरौप्यम्यंबूपिकरशाखासुधारयेत् ॥ ३१ ॥ मंडकंवेष्टिकांदद्याच्छुश्रूपक्षेद्विजेतु ॥ स्वयंचतानभोक्त व्याव्रतभंगभयात्सखि ॥३२॥ परितोमुद्रिकारोप्यासौवर्णाचयुधिष्ठिर ॥ ताम्रपात्रोपरिस्थाप्यब्राह्मणायनिवेदयेत् ॥ ३३ ॥ सोहाः लकानिकांसारंदद्याटुञ्जीतचस्वयम् ॥ मण्डलंसद्मवितंचशिवंशक्तिसमन्वितम् ॥ ३४ ॥ संपूज्यसखिदुष्प्राप्यत्रैलोक्येऽपिनविद्यते ॥ तदेवंसमयंपूर्वत्वयासहमयाकृतः॥३५॥ समयापालितोभक्यातोऽहंसुस्थितासखि ॥ त्वयासभमःसमयोदपत्यक्तःशरीरयोः॥३६॥ तेनसंततिविच्छिाराज्येपिसदुिखिता। एषप्रभावश्कथितोव्रतस्यास्यमयातव ॥ ३७ ॥ अद्वैतवप्रदास्यामितस्यधर्मस्यसुवते ॥ सखिभावात्प्रतीच्छत्वंनात्रकार्याविचारणा।॥३८॥ इत्युक्त्वाप्रतिजग्राह्नतदानफलंततः॥ बभूवसुप्रजाःसाध्वीमोक्षंप्राप्यसुरेश्वरी॥३९॥ व्रतस्यास्यप्रभावेणसपुत्रात्वंचदेवकेि ॥ भविष्यिित्रलोकेशंपुत्रंचजनयिष्यसि ॥ ४० ॥ इत्येवंकथयित्वास्यालोमशोमुनिपुंगवः ॥ जगामनभसापार्थमयाऽप्येतत्वोदितम् ॥ ४१ ॥ येचरिष्यंतिमनुजात्रतमेतद्युधिष्ठिर। कृकवाकुप्रसंगाल्यदेवक्याचारतशुभम् ॥ ४२॥ तेषांसंततिविच्छेदोनकदाचिद्भविष्यति॥त्रियश्चयाश्चरिष्यतिव्रतमेतत्सुतप्रदम्॥४३॥मत्र्यलोकेसुखंस्थित्वायास्यंतिशिवमंदिरम् ॥४४॥ इति श्रीभविष्येमहापुराणेउत्रेपवीणश्रीकृष्णयुधिष्ठिरसंवादेकुकुटमर्कटीव्रतवर्णनंनामषट्चत्वारिंशोऽध्यायः ॥ ४६ ॥ ॥ ४ ॥१ अ०४५ ॥श्रीकृष्णउवाच। अतऊध्र्वप्रवक्ष्यामिमीकल्पमुत्तममू। मामासात्समारभ्यशुकृपक्षेयुधिष्ठिर। १ । सप्तम्यांकुरुसंकल्पमहोरात्रे व्रतेनृप॥वरुणेत्यर्चयित्वाब्रह्मकूचैतुकारयेत्।२॥ अष्टम्यांभोजयेद्विशस्तिलपिष्टगुडौदनम् ॥ अमिष्टोमस्ययज्ञस्यफलंप्राप्तोतिम्नवः

॥३॥ सप्तम्यांफाल्गुनेमासिसूर्यमित्यभिपूजयेत् । वाजपेयस्यज्ञस्यथोiलभतेफलम्॥ ४॥सप्तम्यांचैत्रमासेतुवेदांशुरपिपूजयेत्।

उक्थाध्वरसमंपुण्यंनरामतिभक्तिमान् ॥६॥ वैशाखस्यतुप्तम्यांधातारमभिपूजयेत् ॥ पशुवंध्वध्वरेषुण्यसम्यक्माप्रतिमानवः॥; ॥ ६ ॥ सप्तम्यांज्येष्टमासस्यइन्द्रमित्यभिपूजयेत् ॥ वाजपेयस्ययज्ञस्यफलंग्रामोतिदुर्लभम् ॥ ७ ॥ आपाठमासेसप्तम्यांपूजयित्वा दिवाकरम् ॥ बहुवर्णस्यज्ञस्यफलंग्रामोतिपुष्कूलम् ॥८॥ सप्तम्यांश्रावणेमासमातापिामपूजयेत् ॥ सौत्रामणिफलंसम्यक्ग्रामोो तिपुरुषंशुभम् ॥९॥ विप्रोष्ठपदेमासेसप्तम्यामूर्चयेच्छुचिः ॥ तुलापुरुषदानस्यफलंप्राओतिमानवः॥ १० ॥ आश्वय्क्छु कृसप्तम्यां सवितारंप्रपूज्यच ॥ गोसहस्रप्रदानस्यफलंप्राप्तोतिमानव ॥ १1 । कार्तिकेशुकृसप्तम्यदिनेशंसप्तवाहनम् ॥ योभ्यर्चयतिषु । ण्यात्मापौण्डरीकंसविन्दति ॥ १२ ॥ भानुमार्गसितेपक्षेपूजयित्वाविधानतः ॥ राजसूयस्ययज्ञस्यफलंदशगुणंलभेत् ॥ १३ ॥ भास्करंपुष्यमासेतुपूजयित्वायथाविधि ॥ नरमेधस्यज्ञस्यफलंप्राप्रोतिपुष्कलम् ॥ १४ ॥ तदेवकृष्णसप्तम्यांनामसंपूजयेदुधः । सोपवासप्रयत्नेनवर्षमेकंयुधिष्ठिर ॥ १५ ॥ पश्चात्समाप्तनियमेसूर्ययागंसमाचरेत् ॥ शुचिर्भूमौसमेंदेशेलेपयेद्रक्तचन्दनैः ॥ ॥ १६ । एकहस्तद्विहस्तंवाचतुर्हस्तमथापिवा ॥ सिंदूरगैरिकाभ्यांचसूर्यमण्डलमालिखेत् ॥ १७ ॥ रक्तपुष्पैःसपत्रैश्चधूपैः) ॥४६ कुंदुकादिभिः ॥ संपूज्यद्द्यात्रैवेद्यविचित्रंघृतपाचितम् ॥ १८ ॥ पुरतः स्थापयेत्कुंभान्सहिरण्यान्नसंयुतान् ॥ अमिकायैततः कुर्यात्समभ्युक्ष्यहुताशनम् ॥ १९ ॥ आकृष्णेनेतिमंत्रेणसमिद्भिश्चार्कसंभवै ॥ तिलैराज्यगुडोपेतैर्दद्याद्दशशताहुतीः ॥ २० ॥ ततस्तुदक्षिणादेयाब्राह्मणानांयुधिष्ठिर। भोजयित्वारक्तवरैःशुकान्यपिपिधापयेत्॥२१॥ द्वादशाप्रशंसतिगावोवस्राविताशुभाः॥ छोपानहयुग्मंचएकैकायप्रदापयेत् ॥ २२ ॥ एवंविसृज्यताविान्स्वयंभुजीतवायतः॥यएवंकुरुतेपूर्थसप्तमीव्रतमुत्तमम् ॥ २३॥ नीरुजोरूपान्वाग्मीदीर्षायुश्चैवजायते ॥ सप्तम्यांसोपवासास्तुभानोऽपश्यंतियेसुखम् ॥२४॥ सर्वपापविनिर्मुक्तान्सूर्यलोकमवाणुयुः॥ व्रतमेतन्महाराजसूर्वाशुभविनाशनम् ॥२९॥ सर्वदुष्टयूशमनंशरीरारोग्यकूरकम् ॥ सूर्यलोकप्रदंचातेआईवैनारदोमुनिः ॥ २६ ॥ येसप्तमीमुपवसंतिसितासितांचनामाक्षरैरमिदीधितिमर्चयंतेि ॥ तेसर्वरोगरहितासुखिनःसदैवभूत्वारखेरनुचराःसुचिरंभवंति ॥ २७ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेउभयसप्तमीव्रतवर्णनंनामसप्तचत्वारिंशोऽध्यायः॥४७॥४॥युधिष्ठिरउवाच ॥| भगवन्दुर्गसंसारसागरोत्ताकारकमूकिश्चिद्वतंसमाचक्ष्वस्वर्गारोग्यसुखप्रदम्॥३॥श्रीकृष्णउवाच॥ यदातुशुकृसप्तम्यामादित्यस्यानिंभ वेत् । तदासातुमहापुण्याविजयातुनिगद्यते ॥ २॥ प्रातर्गव्येनपयसान्नानमस्यांसमाचरेत् ॥ शुझांवरधरपद्ममक्षतैःपरिकल्पयेत् ॥३॥ प्राङ्मुखोष्टदलंमध्येतद्विचित्रांचकर्णिकाम् सर्वेष्वपिट्लेष्वेवविन्यसेत्पूर्वतःक्रमात् ॥ ४ ॥ पूर्वेणापनायेतिमातडायर्तिवैनमः | याम्येदिवाकरायेतिविधानैतेनच ॥ ५ ॥ पश्चिमेवरुणायेतिभास्करायेतिवानिले ॥ सौम्येचवरुणायेतिरवर्येऽत्येऽष्टमेदले ॥ ६ ॥ " आदावंतेचतन्मध्येनमोऽस्तुपरमात्मने ॥ मंत्रैरेवंसमभ्यच्र्यनमस्कारांतदीपितैः ॥ ७ ॥ शुकृवस्रफलैर्भक्ष्यैधूपमाल्यानुलेपनैः ॥; स्थंडिलेपूजयेद्रत्यागुडेनलवणेनच ॥८॥ ततोव्याहृतिहोमेनविभज्यद्विजपुङ्गवान् ॥ शक्तितस्तर्पयेद्भक्त्यागुडक्षीरघृतादिभिः॥५॥ तिलपाहिरण्यं गुरवेचनिवेदयेत् ॥ एवंनियमकृत्स्नात्वाप्रातरुत्थायमानवः ॥ १० ॥ कृतस्नानजोविसहैवघृतपायसम् ॥ भुक्त्वाचवेदविद्वद्भिवैडालव्रतवर्जितैः॥ ११ ॥ एवंसंवत्सरस्यांतेकृत्वैतदखिलंनृप ॥ उद्यापयेद्यथाशक्याभास्करंसंस्मरन्टदि ॥ १२ ॥ घृतपासकरकंसोदकुंभनिवेदयेत् ॥ वस्रालंकारसंयुक्तांसुवर्णास्यांपयस्विनीम् ॥ १३ ॥ एकामपिप्रदद्याद्रांवित्तहीनोविमत्सरः॥ वित्तशाच्नकुर्वीततोमोहात्पतत्यधः॥१४॥अनेनविधिनायस्तुकुर्यात्कल्याणसप्तमीम् ॥ शृणुयाद्वापठद्वापिसोऽपिापैःप्रमुच्यते॥१५॥ ७॥||॥ १६ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेकल्याणसप्तमीव्रतवर्णनंनामाष्टचत्वारिंशोऽध्यायः ॥ ४८। ॥ ४ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ शर्करासप्तमवक्ष्यसर्वकल्मषनाशिनीम् ॥ आयुरारोग्यमैश्वर्ययानंतप्रजायते ॥ १ ॥ माधवस्यसितपक्षेसप्तम्यांश्रद्धयान्वितः॥ प्रातःस्नात्वातिलैःशुद्धेःशुकुमाल्यानुलेपनैः॥२॥ स्थढिलेपद्ममालिप्यकुंकुमेनसकर्णिकम्। तस्मिन्नमसवित्रेतिगंधपुष्पंनिवेदयेत् ॥ ३॥ स्थापयेदुदकुंभंचशार्करापात्रसंयुतम् ॥ रक्तवधैःस्वलंकृत्यशुकृमाल्यानुलेपनैः ॥ ४॥ सुवर्णाश्वसमायुक्तमत्रेणानेनपूजयेत् ॥ विश्वेदेवमयोयस्माद्वेदवादतिपंठयते ॥ ५ ॥ त्वमेवामृतसर्वस्वमतःपहिसनातन ॥ सौरमृतंजपंस्तिष्ठत्पुराणश्रवणेनवा ॥ ६ ॥ अहोरात्रेगतेपश्चादृष्टम्यांकृतनैत्यकः ॥ सर्वचवेदविदुषेब्राह्मणायोपपादयेत् ॥ ७ ॥ भोजयेच्छतिोविप्राभ्छर्कराघृतपायसैः ॥ भुलीयातैलवर्णस्वयमप्यथवाग्यत ॥ ८ ॥ अनेनविधिनासर्वमासमासिमाचरेत् ॥| वत्सरातृपुनर्दद्याद्वाह्मणायसमाहितः॥ ९॥ शनैवघूवीर्तशर्कराकलावितम् ॥ सर्वोपस्करसंयुक्तथैकांगांपयस्विनीम् ॥ १० ॥ गृहंचशक्तितोद्द्यात्समस्तोपस्करान्वितम् ॥ सहस्रषेणाििनष्काणांकृत्वादवाच्छतना ॥ ११ ॥ दशभित्रिभिनिष्कान्तदर्धेनापिभ क्तितः॥ सुवर्णाश्वप्रदातव्यपूर्ववन्मंत्रवाचनम् ॥ १२ ॥ वित्तशाठ्यंनकुर्वीतकुर्वन्दोषान्समश्रुते ॥ अमृतंपिवतोवक्रात्सूर्यस्यामृत विन्दवः ॥ १३ ॥ निश्चेतुरेतदुत्थायशालिमुद्वेक्षवःस्मृताः ॥ शर्कराचपरंतस्मादिक्षुरसोद्भवामता ॥ १४ ॥ इष्टारखेरतः पुण्याशर्कराहव्यकव्ययोः ॥ शर्करासप्तमीचैषावाजिमेधफलप्रदा ॥ १५ ॥ सर्वेद्युपशामयांतिपुनःसंततिनिी ॥ यःकुर्यात्परया; भक्यासपरंब्रह्मगच्छति ॥ १६ ॥ कल्पमेकंवसेत्स्वर्गेततोयातिपरंपदम् ॥ १७ ॥ इदमनघश्शृणोतियःस्मरेद्वापरिपठतीहसुरे ॥ ४५ १ मुच्यते-इ०पा० । } |श्वरस्यलोके ॥ मतिमपिचद्दृतियोजनानामरवधूजनकिंनरैःसपूज्यः ॥ १८ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्ण युधिष्ठिरसंवादशर्करासप्तमीव्रतवर्णनंनामैकोनपंचाशत्तमोऽध्यायः ॥ ४९ ॥ ॥ छ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ अतःपरंप्रव। क्ष्यामितद्वत्कमलसप्तमीम् ॥ यस्याःसंकीर्तनादेवतुष्यतीहदिवाकरः॥ १ ॥ वसंतेऽमलसप्तम्यांस्नातःसन्गौरसर्षपैः ॥ तिलपात्रेचसौवा णैनिधायकमलंशुभम् ॥२ ॥ वस्रयुग्मवृतंकृत्वागंधपुष्पैरथार्चयेत् ॥ नमस्तेपद्महस्तायनमस्तेविश्वधारिणे ॥३॥ दिवाकरनमस्तुभ्यं प्रभाकरनमोऽस्तुते। तोद्विकालवेलायामुदकुंभसमन्वितम् ॥ ४ ॥विप्रायद्द्यात्संपूज्यवस्रमाल्यविभूषणैः ॥ अहोरात्रेगतेपश्चादृष्टम्यां भोजयेद्विजान् ॥९॥ यथाशक्याथभुञ्जीतविमांसंतैलवर्जितम्। अनेनििधनाशुछसप्तम्यांमासिमासच ॥६॥ सर्वसमाचरेद्रत्यादि त्तशाध्यविवर्जितः ॥ व्रतांतेशयनंदद्यात्सुवर्णकमलान्वतम् ॥७॥ गावंसदद्याच्छक्यातुसुवर्णाढयांपयस्विनीम्॥ भाजनासनदीपादी दद्यादिष्टानुपस्करान् ॥८॥ अनेनविधिनायस्तुकुर्यात्कमलसप्तमीम् ॥ लक्ष्मीमनन्तामभ्येत्यसूर्यलोकेचमोदते ॥९॥ कल्पेकल्पेत| थालोकान्सप्तगत्वापृथक्पृथक्। अप्सरोभिपरिवृतस्ततोयातिपराङ्गतिम् ॥ १०॥ यःपश्यतीदंशृणुयान्मुहूर्तपठेचभक्यासुमतिंद्दा]; ति । सोऽप्यत्रलक्ष्मीमचलामवाप्यगन्धर्वविद्याधरलोकमेति ॥ ११ ॥ इति श्रीभविष्येमहापुराणेउत्तरपूर्वणिश्रीकृष्णयुधिष्ठिरसंवादे

कमलासप्तमीब्रतवर्णनंनामपंचाशत्तमोऽध्यायः ॥ ५० ॥ ॥६४ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ अन्यामापप्रवक्ष्यामशाभनाशुभसप्त

मीम् ॥ यामुपोष्यनरोगाच्छोकदुःखात्प्रमुच्यते ॥ १ ॥ पुण्यआश्वयुजेमासिकृतस्नानपयशुचिः ॥ ाचयेततोविप्रानारभेच्छुभसप्त मीम् ॥ २॥ कपिलांपूजयेद्रत्यागन्धमाल्यानुलेपनैः ॥ नमामिसूर्यसंभूतामशेषभुवनालयाम् ॥३॥ त्वामहंशुभकल्याणशरीरांससि। द्वये। अथाहृत्यतिलप्रस्थताम्रपात्रेणसंयुतम् ॥ ४॥ काश्चनंवृषभंतद्वद्वस्रमाल्यगुडान्वितम् ॥ दद्याद्दिकालवेलायामर्यमाष्ट्रीयतामि ति ॥९॥ पञ्चगव्यंचसंप्राश्यस्वपेद्भमौविमत्सरः॥ तप्रभातेसंजातेभक्त्यासंतर्पयेद्विजान् ॥६॥ अनेनविधिनादद्यान्मासिमासिसदा १ आर्षम्। नरः॥ वाससीवृपभमंतद्वद्वेनोस्तुपूजनम् ॥७॥ संवत्सरांतेशयनामिक्षुदण्डगुडन्वितम् ॥ सोपधानकविश्रामंभाजनासनसंयुतम् ॥८॥ उ०प० ताम्रपात्रंतिलप्रस्थंौवर्णवृषसंयुतम् ॥ दद्याद्वेदविद्सर्वविधात्माष्ट्रीयतामिति ॥ ९ ॥ अनेनिवधिनाराजन्कुर्याद्यशुभसप्तमीम् ॥|अ०८ तस्यश्रीर्विमलाकीर्तिर्भवेज्जन्मनिजन्मनि ॥ १० ॥ अप्सरोगणगन्धर्वैःपूज्यमानःसुरालये।वसेद्वणाधिपोभूत्वायावदाभूतसंपुवम् ॥११॥ सकल्पादवतीर्णस्तुसप्तद्वीपाधिपोभवेत् । ब्रह्महत्यासहस्रस्यभूणहत्यातूस्यच ॥ १२॥नाशङ्करोतिपुण्येयंकृतावैशुभसप्तमी।। १३॥ इमांपठेद्यः शृणुयान्मुहूर्तपश्येतसंगादपिदीयमानम् ॥ सोऽप्यत्रसंवाध्यविमुक्तदेहःाप्रतिविद्याधरनायकत्वम् ॥ १४ ॥ इति श्रीभ विष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादशुभूसप्तमीव्रतनिरूपणं नामैकपंचाशत्तमोऽध्यायः॥६१॥४॥युधिष्ठिरउवाच। । किमुद्वेगाद्भवेत्कृत्यमलक्ष्मीकेनहन्यते ॥ मृतवत्सदिकार्येषुदुःस्वप्रेचकिमिष्यते ॥ १ ॥ ॥ श्रीकृष्णउवाच॥ ॥पुराकृतनिपा| पानफलंत्थत्रयुधिष्ठिर ॥ रोगदौर्गत्यरूपेणतथैवेष्टविघातनैः ॥ २ ॥ तद्विघातायवक्ष्यामिसाकल्याणसप्तमीम् ॥ सप्तमीस्नपनं नामव्याधिपीडाविनाशनम् ॥ ३ ॥ वालानांमरणंयत्रक्षीरपानंप्रास्यते ॥ तद्वदृष्टातुराणांचयौनेवापिवर्तताम् ॥ ४॥ शान्तये। तत्रवक्ष्यामिमृतवत्सादिकेचयत् । एतदेवाटुतोद्वेगचिंताविभ्रममानसम् ॥ ५ ॥ वराहकल्पेसंप्राप्तमनॉर्वेवस्वतेंऽतरे ॥ कृतेयुगेमहा राजहैहयोरूपवर्द्धनः ॥ ६ ॥ आसीनृपोत्तमःपूर्वकृतवीर्यप्रतापवान् ॥ सप्तद्वीपमखिलंपालयामासभूतलम् ॥ ७॥ यावद्वर्षे

सहस्राणिसप्तसप्ततिभारत ॥ जातमात्रंचतस्याथशुभंपुत्रज्ञातंकिल ॥ ८ ॥ यवनस्यतुशापेनविनाशमगमत्पुरा ॥ कृतवीर्यःस

माराध्यसहस्रांशुदिवाकरम् ॥ ९ ॥ उपवासन्तैर्दिव्यैर्वेदसृतैश्चभारत ॥ दर्शयामासचात्मानंकृतवीर्यस्यभानुमत् ॥ १० ॥ कृतवीर्येणवैपृष्टप्रोवाचेदंबृहस्पतिः ॥ अतिशेनमहतापुत्रस्तवनराधिप ॥ ११ ॥ भविष्यतिचिरंजीवीकिंतुकल्मषनाशनम् ॥ सप्तमीन्नपनंवाप्यांकुरुपापविनष्टये ॥ १२॥ यातस्यमृतवत्सायान्सप्तमेमासिभूपते ॥ गृहतारावलंलब्ध्वाकृत्वाब्राह्मणवाचनम् ॥ १३॥||॥ ४८ १| १ अतिक्रमेण-इ•पाः । बालस्यजन्मनक्षत्रंवर्जयेत्तांतर्थिबुधः ॥ सदृढ़ातूरगाणांतुकृतंस्यादितेिषुत् ॥ १४ ॥ गोमयेनोपलिप्तायांभूमावेकाग्रचितवान् । तंदुलैरक्तशालेयैर्वरुणाक्षीरसंयुतम् ॥ १५ ॥निर्वपेत्सूर्यमुद्वाभ्यांमातृभ्योंपिविधानतः॥ कीर्तयेत्सूर्यदैवत्यंसप्ताििषघृताहुतीः ॥१६॥ जुहुयाद्रुद्रसूतेनतद्वद्रुद्रायभारत ॥ होतव्याःसमिधश्चात्रतत्रार्कपलाशाजाः ॥ १७ ॥ यवकृष्णतिलैहॉम:कर्तव्योष्टशतंपुनः ॥ हुत्वा पंचमंच नर्मध्येचॉक्षतंचविभूषितम् ॥ स्थापयेद्दर्पणाक्रांतंसप्तर्षिणाभिमंत्रितः॥२०॥ सॉरेणतीर्थतोयेनपूर्णचन्द्रर्मलान्वितान् ॥ सर्वा न्सर्वोषधियुतान्पञ्चभंगजलन्वितान्॥२१॥पंचरत्नफलैर्युक्ताश्छाखाभिरपिवेष्टितान्॥गजाश्वरथ्याराजद्वाल्मीकाढूदगोकुलात् ॥२२॥ सुशुद्धिमृद्मानीयसर्वेष्वेवविनिक्षिपेत् ॥ चतुष्पचकुंभेषुरत्नगभेषुमध्यमम् ॥ २३ ॥ गृहीत्वाब्राह्मणंचात्रसौरान्मन्त्रानुदीरयेत् ॥ नारीभिःसप्तसंख्याभीरथाङ्गाङ्गाभिरत्रच॥२४॥भोजिताभिर्यथाशक्तयामाल्यवस्रविभूषणैः॥सविप्राभिश्चकर्तव्यंमृतवत्साभिषेचनम्॥२५॥ दीर्षायुरस्तुबालोऽयंजीवपुत्राचभाविनी ॥ आदित्यचन्द्रमासार्धग्रहनक्षत्रमण्डलम् ॥ २६ ॥ शक्रःसलोकपालोवैब्रह्माविष्णुर्महेश्वरः ॥ एतेचान्येचर्वेदेवाःसदापांतुकुमारकम् ॥ २७ ॥ मासनिर्मासहुतभुञ्जाचबालग्रहाकचित् ॥ पीडांकुर्वतुवालस्यमामातृजनकस्यवै ॥२८॥ ततशुञ्जाम्बरधराकुमारंपतिसंयुताः। सप्तकंपूजयेद्रत्यापुष्पैर्गन्धैःफूलैःशुभैः ॥ २९ ॥ काञ्चनींचततःकृत्वातिलपात्रोपरिस्थितम् ॥ प्रतिमांधर्मराजस्यगुरवेविनिवेदयेत् ॥ ३० ॥ वस्रकाञ्चनरत्नौधैर्भक्ष्यैःसवृतपायसैः ॥ पूजयेद्वाह्मणांस्तद्वद्वित्तशाठ्यंविवर्जयेत् ॥ ॥ ३१ ॥ भुक्त्वाचगुरुणायेयमुचार्यामंत्रसंततिः ॥ दीघायुरस्नुबालोऽयंयावद्वर्षशतंसुखी॥३२॥यत्किश्चिद्स्यदुरितंतक्षिप्तवडवामुखे ॥ ब्रह्मारुद्रोविष्णुःस्कन्दोवायुःशक्रोहुताशनः॥३३॥ रक्षतुसवेंदुष्टभ्योवरदायांतुसर्वदा ॥ एवमादीनिचान्यानिवद्तःपूजयेद्वरून्॥ ३४ शक्तितःकपिलांदत्त्वाप्रणिपत्यविसर्जयेत् ॥ चरुंचपुत्रसहिताग्रणम्यराविशंकरो ॥ ३५ ॥ हुतशेपंतदानीयादादित्यायनमोऽस्तुते ॥ १ दक्षिणम्-इ० पा० । २ कपूरसंयुतमित्यर्थः । ३ पंचभङ्गा:पंचपलवाः-इत्यर्थः । इदमेवाद्रुतंयोगमदुतेषुचशस्यते ॥३६॥ कर्तुर्जन्मनिवृक्षाणांदेवान्संपूशयेत्तदा ॥ शांत्यर्थशुकुसप्तम्यामेतत्कुर्वसिदिति ॥३७॥ उ०प० अ०५ राणामयुतंशशासपृथिवीमिमाम्॥आरोग्यंभास्करादिच्छेद्धनमिच्छेतुताशनात्॥३९॥शंकराज्ञानमिच्छेतुगतिमिच्छेजनार्दनात् ॥॥ ४० एतन्महापातकनाशानंस्यादप्यक्षयंवेदविदःपठति ॥ शृणोतियश्चैनमनन्यचेतास्तस्यापिसिटिंमुनयोवदंतेि ॥ ४१ ॥ इतिश्रीभावे

ष्येमहापुराणेउत्तरपवीणश्रीकृष्णयुधिष्ठिरसंवादेस्रपनसप्तमीव्रतवर्णनंनामद्विपंचाशत्तमोऽध्यायः ॥५२॥ छ ॥ ॥ युधिष्ठिरउवाच ।

अधुवेणशरीरेणसुपकेनाििकंफलम् ॥ माघस्नानविहीनेनयत्यकंयदुनंदन ॥ १ ॥ प्रातःस्नानासमर्थानांशरीरंपश्यदेहिनाम् । किंतेनवद्कर्तव्यंमाषेसंसारभीरुणा ॥ २ ॥ कायकेशसहानायोंनभवंतियदूतम ॥ सौकुमार्यशरीरस्यअचलत्वात्तथैवच ॥ ३ ॥ कथंचतासुरूपास्युसुभगासुप्रजास्तथा ॥ सुकृतस्येहपुण्यस्यसर्वमेतत्फलंयतः ॥ ४ ॥ अल्पायासेनसुमहद्येनपूण्यमवाप्यते ॥ स्रीभिर्मावेमब्रहिस्रानंतत्सुरमाधव॥५॥ ॥ श्रीकृष्णउवाच॥ ॥श्रूयतांपांडवश्रेष्ठरहस्यमृपिभाषितम् ॥ यन्मयाकस्यचिन्नोक्तमचलास प्तमीव्रतम्॥६वेश्याचेंदुमतीनामरूौदार्यगुणाविता आसीत्कुरुकुलश्रेष्ठमगधस्यविलासिनी॥७॥तन्मध्यासुजघनीपीनोन्नतपयोधराः सम्यग्विभक्तावयवापूर्णचन्द्रनिभानना ॥८॥ सौंदर्यसौकुमार्यचतस्याकामेनगीयते ॥ यस्यासंदर्शनादेवकामकामातुरोभवेत् ॥ ९॥ मूर्तिःाशधरस्येवनयनानन्दकारिणी ॥ वशीकरणविद्येवसर्वलोकमनोहरा ॥ १० ॥ एकस्मिन्दिवसेप्रातःसुखस्थितयातया ॥ चिन्तिताट्टद्येराजन्संसारस्यानवस्थितिः ॥११॥ समिज्याजगदिदंविषयेकायसागरे ॥ जन्ममृत्युजराग्राहंनकश्चिद्वबुद्धयते ॥१२॥

अपाकोभूतभाण्डानांधातृशिल्पिविनिर्मितम्॥ स्वकर्मेधनसंवीतंपच्यतेवालवद्विना ॥ १३ ॥येयांतिदिवसाःपुंसांधर्मकामार्थवर्जिताः ॥

नतेपुनरिहायांतिहरभक्तानरायथा ॥ १४ ॥ स्नानदानतपोहोमःस्वाध्यायःपितृतर्पणम् । यस्मिन्दिनेनक्रियतेतृथासविसोनृणाम् ॥

॥१५॥ पुत्राणांदारगृहकसमासांहिमानसम् ॥ वृकीोरणमासाद्यमृत्युदारायगच्छति॥१६॥इत्येवंचिंतयित्वानुवेश्याचेंदुमतीतः॥ वसिष्ठस्याश्रमंपुण्यंजगामगजगामिनी।॥ १७ ॥ वसिष्ठमृषिमासीनंप्रणम्यविनयात्ततः ॥ कृताञ्जलिपुटंकृत्वाइदंवचनमब्रवीत् ॥ १८॥

॥ इन्दुमत्युवाच ॥ दशसूनासमश्चक्रीदृशचक्रिसमोध्वजः ॥ दशध्वजसमावेश्यादशवेश्यासमोनृपः ॥ १९॥ मयानदत्तंनहुतंनोपवास व्रतंकृतम् । भक्त्यानपूजितःाम्भुश्रितोंनेकोधनीनरः ॥ २० ॥ सांप्रतंवर्तमानायाव्रतंकिंचिद्वस्वमे ॥ येनदुःखांबुपापौघादुत्तरामि भवार्णवात् ॥ २१ ॥ एतद्स्याःसुबहुशःश्रुत्वाधर्मपरंतपः ॥ वसिष्ठकथयामासमहाकारुणिकोमुनिः ॥ २२ ॥ ॥ वसिष्ठउवाच ॥ माघस्यसितसप्तम्यांसर्वकामफलप्रदम् ॥ तपःसौभाग्यजननंस्रानंतवरानने ॥ २३ ॥ कृत्वाषष्ठयामेकभकंसप्तम्यांनिश्चलंजलम् ॥ रात्र्यंतेचालयेथास्त्वंदत्वाशिरसिदीपकम् ॥२४॥ माघस्यसितसप्तम्यांमचलंचालितंमया ॥ जलामलानांसर्वेषांकृतंनचल नतथा॥२५॥ वसिष्ठवचनंश्रुत्वातस्मिन्नेवानिनृप ॥ सर्वचकान्दुमतस्रानंदानंयथाविधि। २६। यहस्नानप्रभावेणभुक्वाभोग्यान्यथेप्सितान् ॥ इन्द्रलोकेप्सरसंघेनायकत्वमवापसा ॥२७॥ अचलासप्तमीस्नानंकथितंचविशांपते ॥ सर्वपापप्रशमनंसुखसौभाग्यवर्द्धनम् ॥ २८ ॥

॥ युधिष्ठिरउवाच । सप्तमीस्नानमाहात्म्यंश्रुतंनचविशेषतः । सांप्रतंश्रोतुमिच्छामिविधिमंत्रसमन्वितम् ॥ २९॥ ॥ श्रीकृष्णउवाच।

एकभतेनसंतिष्ठत्पष्टवांसंपूज्यभास्करम्। सप्तम्यांतुव्रजेत्प्रातःसुगंभीरंजलाशयम् ॥३०॥ सरित्संगंतडागंचदेवखातमथापिवा। सुखा वगाहसलिलंदुष्टसत्वैरदूषितम् ॥३१॥ पशुभिःपक्षिभिश्चैवजलजैर्मत्स्यकच्छपैः॥ नजलंचाल्यतेयावत्तावत्स्नानंसमाचरेत्॥३२॥ नमस्ते रुद्ररूपायरसानांपतयेनमः ॥ वरुणायनमस्तेऽस्तुहरिवासनमोऽस्तुते ॥ ३३ ॥ यावज्जन्मकृतंपापंमयाजन्मसुसप्तसु ॥ तन्मेरोगंचशो| कंचमाकरीहंतुसप्तमी ॥ ३४ ॥ जननीसर्वभूतानांसप्तमीसप्तसाकेि ॥ सर्वव्याधिहरेदेविनमस्तेरविमंडले ॥३५॥ जलोपरितरंदीपंस्ना । त्वासंतप्यदेवताः ॥ चंदनेनलिखेत्पद्ममष्टपत्रंसकर्णिकम् ॥ ३६ ॥ मध्येशार्वसपत्नीकंप्रणवेनतुपूजयेत् ॥ भातुंशकेदलेपूज्यरवैिश्वान रेदले ॥३७॥ याम्येविवस्वात्रैत्येभास्करस्येतिपूजयेत् । पश्चिमेसवितापूज्यःपूज्योर्कोवायुनाजले ।॥३८॥ सौम्येसहस्राकरणःशेषे १ श्रितःआश्रित इत्यर्थः । २ अही स्नानप्रभावेण-३०पा• । |स्थानंगम्यतामिति ॥ ४० ॥ ताम्रपात्रेसुविस्तीर्णमृन्मयेवायुधिष्ठिर। स्थापयेतिलचूर्णचसघृतंसगुडंतथा॥४१॥ काश्धनंतालकंकृत्वा सिक्तस्तिलचूर्णकम्। संस्थाप्यरक्तवत्रैस्तुपुष्पैधूपैस्तथार्चयेत्॥४२ ॥ततस्तंबाह्मणेदद्याद्दत्वामंत्रेणतालकम्॥ आदित्यस्यप्रसादेना यंप्रीयतामिति ॥ ततोन्नतोपदेष्टारंपूजयेद्वस्रगोति लैः॥ ४५॥ िवप्रानन्यान्यथाशक्यापूजयित्वागृहंद्रजेत्। एततेकथितंकार्यरूपसौभा ग्यकारकम् ॥ ४६॥ अचलासप्तमीस्नानंसर्वकामफलप्रदम् ॥ ४७ ॥ इतिपठतियइत्थंयःशृणोतिप्रसंगात्कलिकलुषहरवैसप्तमीस्ना }नमेतत् ॥ मतिमपिनयनानांयोददातिप्रसंगात्सुरभवनगतोऽसौपूज्यतेदेवसंधैः ॥ ४८ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽचलासप्तमीव्रतविधिवर्णनंनामत्रिपंचाशत्तमोऽध्यायः ॥ ५३ ॥ ॥ छ ॥ ॥ ॥ श्रीकृष्णउवाच ।।

बुधाष्टमीव्रतंभूयोव्रीमिशृणुपांडव ॥ येनचीर्णेनरकंनरपश्यतिनकचेित् ॥ १ ॥ पुराकृतयुगस्यादौइलोराजाभूवह ॥ बहुभू

}]त्यसुन्मित्रमंत्रिभिःपरिवारितः ॥ २ ॥ जगामहिमवत्पार्थेमहादेवेनवारितः ॥ योऽन्यःप्रविशतेभूमौसास्रीभवतिनिश्चितम् ॥ ३ ॥ राजामृगसंगेनाविशत्तदुमावने। एकाकीतुरगोपेतःक्षणात्त्रीवंजगामह ॥ ४॥ सावभ्रामवनेशून्येपीनोन्नतपयोधरा । कुतोऽहमागते त्येनावबुध्यतकिंचन ॥ ५ ॥ तांद्दर्शबुधौम्यांरूपौदार्यगुणाविताम् अष्टम्यांबुधवारेणतस्यास्तुष्टोबुधोग्रहः ॥ ६ ॥ दृोगर्भतदुरेइलायारूपतोषितः ॥ पुत्रमुत्पादयामासयोऽसौख्यातःपुरुराः ॥ ७ ॥ चंद्रवंशकरोराजाआद्यःसर्वमहीक्षिताम् । ततःप्रभृतिपूज्येयमष्टमीबुधसंयुता ॥ ८ ॥ सर्वपापप्रशमनीसर्वोपद्रवनाशिन ॥ अथान्यदपितेवच्मिधर्मराजकथानकम् ॥ ९ ॥ आसीद्राजाविदेहानमिथिलायांसवैरििभः ॥ संग्रामेनिहतोवीरस्तस्यभार्यादरिट्टिणी ॥ १० ॥ ऊर्मिलानामवभ्राममहींवालकसंयुता ॥ अवंतीविषयंप्राप्तात्राह्मणस्यनिवेशने ॥११॥चकारोदरपूत्र्यथनित्यंकंडनपेषणे॥ दृत्वासास्तोकगोधूमान्दौबालकयोस्तदा।॥ १२॥ अ०। कारुण्यान्मातृवात्सल्याक्षुधासंपीड्यमानयोः॥ कालेनबहुनासाध्वीपंचत्वमगमच्छुभा ॥१३॥पुत्रस्तस्याविदेहायांगत्वास्वपितुरासने॥ उपविष्टःसत्वयोगादुभुजेगामनाकुलः ॥ १४ ॥ अन्विष्यधर्मराज्ञोवैसाकन्यामिथिवंशजा । विवाहिताहिताभर्तुःसामहानायकाऽभवत्। ॥ १५॥ श्यामलानामचावैगीप्रसिद्धाश्रूयतेश्रुतौ ॥ तामुवाचवरारोहांधर्मराजःस्वयंयिाम् ॥१६॥ वहस्वसर्वव्यापारंश्यामलेत्वंगृहेम ॥ कुरुस्वजनभृत्यानांदानक्षेपंयथेप्सितम् ॥ १७॥ किंत्वेतेपंजराःसप्तकीलकैरतियंत्रिताः ॥ कदाचिदपिनोद्वाटयास्त्वयावैदेहनंदिनि ॥ ॥ १८ ॥ एवमस्त्वितिसाप्युक्तानिजंकचकार । कदाचिद्याकुलीभूतेधर्मराजेविदेहजा ॥ १९ ॥ उद्धाटयित्वाप्रथमंददर्श डितासामनस्विनी ॥२१ ॥ द्वितीयेपंजरेतद्वन्मातामेवद्दर्शह। सुधावलुिप्यमानांतांशिलातल्पेष्टकेनतु॥२२॥ तृतीयपंजरेतद्वत्तांददर्श स्वमातरम् ॥ क्रकचैःपाट्यूतेमूषिंटायुतैश्क्रोल्बणैः ॥ २३.चतुर्थपंजरेस्थानेभीषणैर्दारुणाननैः । भक्ष्यमाणैःश्वापदैश्चकंदं तींतांपुनःपुनः॥२४॥पंचमेनिहितांभूमौकंठेपादेनपीडिताम्। संदेशेनपातैश्वविदीर्णाक्रियतेरुषा॥२५॥पष्टचेक्षुयत्रगतांमस्तकेमुद्राह ताम्॥संपीड्यमानामनिशंसुदृढाखंडखंडवत् ॥ २६॥ सप्तमेपंजरेचीर्णस्वनांपूतिसुगंधिनीम् ॥ दृष्टातथागतांतांतुमातरंदुःखकर्षिता ॥ ॥२७॥श्यामलाम्लानवदनाकिंचिन्नेोवाचभामिनी॥अथागतंयमंप्राहसरोषाश्यामलापतिम्॥२८॥ किंतापट्टतंराजन्मममात्रासुदारुणम् ॥ येनेयंििवधैर्घातैर्बध्यतेबहुधात्वया ॥ २९॥ यमःप्राप्रियांदृष्टाभद्रेद्युद्धाटितास्त्वया ॥ एतेपंजरकाःसप्तनिषिद्धात्वंमयापुरा ॥ ३० ॥ तवमात्रासुतस्नेहाद्वोधूमायेदृताकिल ॥ िकंनजानासितेभद्रेयेनरुष्टाममोपार ॥३१॥ ब्रह्मस्वंप्रणयादुकंदहत्याप्तमंकुलम् ॥ तदेवचै र्यरूपेणदहत्याचंद्रतारकम् ॥३२॥ गोधूमास्तइमेभूताःकृमिरूपासुदारुणाः ॥ येपुराब्राह्मणगृहेटतास्तत्रकृतेऽनया ॥३३॥३श्यामलो वाच ॥जानामितदहंसयन्मेमात्राकृतंपुरा॥ तथापित्वांसमासाद्यसाचजामातरंशुभम् ॥३४॥ मुच्यतेकृमिराशित्वाद्यथातदधुनाकुरु।। पु०||आसीत्तमिस्त्वयागात्सखीनांपर्युपसिता ॥ बुधाष्टमीसुसंपूर्णायथोक्तफलदायिनी ॥३७॥ तत्फलंयदिास्यस्यैसत्यंकृत्वाममाग्रतः ॥ *** तेनमुच्येततेमातानरकात्पापसंकटात्॥३८lतच्छूत्वात्वरितंस्नात्वादौपुण्यंस्वकंकृतम्॥स्वमातुःश्यामलातुष्टातेनमोक्षजगामसा॥३९॥ अ०६ "|उर्मिलारूपसंपन्नादिव्यदेहधराशुभा।विमानवरमारूढदिव्यमाल्यांवरावृता ॥ ४०॥ भर्तुःसमीपेस्वर्गस्थादृश्यतेऽद्यापिसाजनैः ॥

यद्येवंप्रव|

राकृष्णसातिर्थिबुधाष्टमी॥ तस्याएवविधिििवधानंचविशेषतः॥ ४३॥ तस्याएवविधिंबूहियतुिष्टोऽसिमेप्रभो।॥४४॥ ॥श्रीकृष्ण नमः। स्वाननुपूु ष्टुविधानसुपृथ

क्पृथक् ॥४७॥ प्रथमामोदकैःकार्याद्वितीयाफेणकैस्तथा ॥ तृतीयांघृतपूपैश्चचतुर्थीवटकैर्तृप ॥४८॥ पंचमीशुभ्रकारेश्वषष्ठीसाहालस्तु

था। अशोकवर्तिभिःशुभैःसप्तमीखंडसंयुतैः ॥ ४९॥ अष्टमीफलपुष्पैश्चकेवलाखंडफेणिकैः ॥ एवंक्रमेणकर्तव्यासुटत्स्वजनबांधवैः ।। ॥ ५० ॥ सहकृत्वास्थितैभोज्यंभोक्तव्यंस्वस्थमानसैः ॥ उपोष्याणामिदंश्रेष्ठकथयद्रिःानैःशनैः ॥ ५१ ॥श्रुत्वाष्टमीबुधस्यापिमाहात्म्य भोजनंत्यजेत् ॥ तावदेवभिोक्तव्यंकथायावत्समाप्यते ॥५२॥ तथाभुक्त्वावुधस्याग्रेआचम्यचपुनपुनः ॥ विप्रायवेदविदुपेतंबुवन्| तिपादयेत् ॥६३॥ साक्षतंसहिरण्यंचजातरूपमयंशुभम्॥ अचंविविधैपुष्पैधूपदीपैःसुगंििभः ॥६४॥ पीतवत्रैःसमाच्छबुधंसो {मात्मजाकृतिम् ॥ माषकेणसुवर्णेनतद्धर्धनवापुनः ॥५॥ ॥ ॐबुधायनमः॥ ॥ ॐसोमात्मजायनमः॥ ॥ ॐदुद्विनाशनायनमः । असुबुद्धिप्रदायनमः ॥ ॥ ॐताराजातायनम ॥ ॥ ॐसौम्यग्रहायनमः॥ ॥ ॐसर्वसौख्यप्रदायनमः ॥ | एतेपूजामंत्राः॥||॥५ अष्टमीतुयदापूर्णातद्राजर्षिसत्तम ॥ ब्राह्मणान्भोजयेदष्टौगांदवाचसवत्सकाम् ॥६॥ वस्रालंकरणैःसर्वेषणैर्विविधैरपि ॥ सपत्नी कंसमभ्यच्र्यकर्णमात्रांगुलीयकैः ॥९७॥ मैत्रेणानेनकैतेयदद्यादेवंसमाचरन् ॥ बुघोऽयंप्रतिष्ठातुद्रव्यस्थोऽयंबुधश्क्य म् ॥९८॥ दीयतेदुधराजयतुष्यतांचबुधोमम ॥ ५९॥ ॥इति दानमंत्रः॥ बुधौम्यस्तारकेयोराजपुत्रइलापतिः ॥ कुमारोद्विजराजस्ययः द्धिवादी नम्। दीर्षायुर्विपुलान्भोगान्भुक्त्वाचैवमहीतले ॥६३॥ ततःसुतीर्थमरणंध्यावानारायणंविभुम् ॥ मृतोऽोस्वर्गमाप्रतिपुरंदरसमोन । रः ॥ ६४॥ वसतेयावदामृष्टःपुनराभूतसंपुवम् ॥ एवमेतन्मयाख्यातंत्रतानामुत्तमंत्रतम् ॥६५॥ एतदेवमयाख्यातंगुह्यपार्थबुधाष्टमी ॥ यांश्रुत्वाब्राहागोन्नःसर्वपापेप्रमुच्यते ॥ ६६ ॥ यश्चाष्टमीबुधयुतांसमवाप्यभक्यासंपूजयेद्विधुसुतंकनपृष्टसंस्थम् ॥ पकान्नपात्रसहितै सहिरण्यवत्रैःपश्येदसौयमपुनकदाचिदेव ॥ ६७ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेबुधाष्टमीव्रतवर्ण हावस्त भद्रंचमांचैवपरिष्वज्यमुदपुनः ॥ अधमेसफलंजन्मजीवितंयत्सुजीवितम् ॥ ६॥ यदुभाभ्यांसुपुत्राभ्यांसमुद्वतःसमागमः । एवंवर्षेणदां पत्येदृष्टपुष्टतथाह्यभूत् ॥७॥ प्रणिपत्यजनाःसर्वेबभूवुस्तेप्रहर्पिताः ॥ एवंमहोत्सवंदृष्टामामाहसक्लोजनः ॥८॥ प्रसादक्रियतांनाथलोक स्यास्यप्रसादतः॥ यस्मिदिनेजगन्नाथदेवकीत्वामजीजनत् ॥९॥ तद्दिनेदेहिँवैकुंठंकुर्मस्तेचनमोनमः ॥ सम्यग्भूप्रिपन्नानांप्रसादंकु रुकेशाव ॥ १० ॥ एवमुक्तजनौघेनवसुदेवोऽतिविस्मितः॥ विलोक्यबलभद्रंचमांचकृत्वारुरोदह ॥ ११ ॥ एवमस्त्वितिलोकानांकथय | स्वयथातथा ॥ ततश्चपितुरादेशात्तथाजन्माष्टमीव्रतम् ॥ १२॥ मथुरायांजनौघाग्रेषार्थसम्यक्प्रकाशितम् ॥ पौरजनाजन्मदिनंवर्षेवर्षेम । पृ०||मोदितम्॥१३॥ पुनर्जन्माष्टमींलोकेकुतुब्राह्मणादयः ॥ क्षत्रियावैश्यजातीयाःाद्रायेन्येऽपिधार्मिकाः ॥ १४ ॥सिंहराशिगतेसूर्यगगने||उ०प ३॥ जलदाकुले। मासिभाद्रपदेऽष्टम्यांकृष्णपक्षेऽर्धरात्रिके ॥ १५ ॥ वृषराशिस्थितेचन्द्रेनक्षत्रेरोहिणीयुते ॥ वसुदेवेनदेवक्यामहंजातोजअ०५ नाःस्वयम् ॥१६॥एवमेतत्समाख्यातंलोंकेजन्माष्टमीव्रतम् ॥ भगवत्पार्थतोराजन्वहरूपंमहोत्सवम् ॥ १७॥ मथुरायास्ततःपश्चाछोके ॥ जन्मा पृमीव्रतंनामपवित्रंपुरुषोत्तम ॥१९॥ येनत्वंतुष्टिमायासिलोकानांप्रभरव्ययः । एतन्मेभगवन्ब्रहिप्रसादान्मधुसूदन ॥२०॥ श्रीकृष्णउ वाच॥पार्थतद्दिवसेप्राप्तदंतधावनपूर्वकम्॥उपवासस्यनियमंगृहीयाद्रभिावितः॥२१॥ एकेनैवोपवासेनकृतेनकुरुनंदनासिकृजन्मकृतंपापं

  1. मुच्यतेनात्रसंशयः॥२२॥उपावृत्तस्यपापेभ्योयस्तुवासोगुणैःसह ॥ उपवासःसविज्ञेयःसर्वभोगविवर्जितः ॥ २३ ॥ ततःस्रात्वाचम

ध्याह्ननद्यादौविमलेजले ॥ देव्यासुशोभनंकुर्याद्देवक्यामृतिकागृहम्॥२४॥ पद्मरागैपत्रनेत्रैर्मडितंचर्चितंशुभैः ॥ रम्यंतुवनमालाभी रक्षामणिविभूषितम्॥२९॥ सर्वगोकुलवत्कार्यगोपीजनसमाकुलम् ॥ घण्टामर्दलसङ्गीतमाङ्गल्यकलशान्वितम् ॥२६॥ यवार्धस्वस्ति काकुडवैःाड़वादित्रसंकुलम् ॥ बद्धासुरालोहखप्रियच्छागसमन्वितम् ॥ २७॥ धान्येविन्यस्यमुशलंरक्षितंरक्षपालकैः ॥ षष्ठयादे व्याश्चसंपूर्णेनवेद्यविविधैकृतैः ॥ २८ ॥ एवमादियथाशेपंकर्तव्यंसृतिकागृहम्। एतन्मध्येप्रतिष्ठाप्यासाचाप्यष्टविधास्मृता ॥ २९ ॥ काञ्चनीराजतीताम्रपत्तलीमृन्मयीतथा ॥ दार्वीमणिमयीचैवकर्णिकालिखिताथवा ॥३०॥ स वैलक्षणसंपन्नापयैकैश्चार्द्धमुप्तिका ॥ प्रतप्त कूचनाभासामयासहतपस्विनी ॥ ३१ ॥ प्रस्तुताचप्रसूताचतत्क्षणाचप्रहिर्षता ॥ मांचापिालकंसुपर्यस्तनपायिनम् ॥ ३२॥ श्रीवत्सवक्षसंपूर्णनीलोत्पलदलच्छविम् ॥ यशोदाचापितत्रैवप्रसूतावरकन्यकाम् ॥ ३३॥ तत्रदेवगृहंनागायक्षविद्याधरानराः ॥ प्रणताः। पुण्यमालाग्रव्यग्रहस्तासुरासुराः॥३४॥ संचरंतहाकाशेप्राकारैरुदितोदितैः॥ सुदेवोऽपतत्रैवखङ्गचर्मधरस्थितः॥३५॥कश्यपोवसुदे"ि " सोऽयंकालनेमिजः॥३७॥ तत्रकंसनियुक्तायेदानववििवधायुधाः । तेचारिकाःसर्वेसुप्ताद्रिविमोहताः॥ ३८॥ गोधेनुकुञ्जराश्चा | स्यदानवाशस्रपाणयः॥ नृत्यंत्यप्सरसोदृष्टागंधर्वांगीतत्पराः॥३९॥ लेखनीयश्चतत्रैवालियोयमुनाद्ददे रम्यमेवविकृित्वादेवकीं नवसूतिकाम् ॥ ४० ॥ पार्थपूजयेद्रत्यागन्धपुष्पाक्षतैफलैः ॥ कूष्माण्डैनलिकेरैश्वखर्जुरैर्दाडिमफलैः॥ ४१ ॥ बीजपूरैःपूगफलैर्छ। कुचैस्रपुसैस्तथा ॥ कालदेशोद्भवैर्मष्टपुष्पैश्चापियुधिष्ठिर।। ४२॥घ्यावावतारंप्रागुक्तमत्रेणानेनपूजयेत् ॥ ४३ । गायद्भिकिन्नराचैः। सततपरिवृतावेणुवीणानिनादैभृङ्गारादर्शकुम्भप्रवरकृतकरसेव्यमानामुनीन्द्रेः ॥ पर्यंकेस्वास्तृतेयामुदितरमनाःपुत्रिणीसम्यगास्तेसादे| वीदेवमाताजयतिसुवदनादेवकीकांतरूपा। ४४ ॥ पादावभ्यंजयंतीश्रीर्देवक्याश्चरणांतिके ॥ निषण्णापङ्कजेपूज्यानमादेव्यैचमंत्रतः ॥

यैनमः ॥ ॥ एवमादीनिनामानिससुचार्यपृथक्पृथक् ॥ पूजयेयुद्विजाःसर्वेत्रीशूद्राणाममंत्रकम् ॥४६॥विध्यंतरमपीच्छंतिकेचिदत्रद्विजो; त्तमाः ॥ चन्द्रोदयेशशाङ्कायअध्दद्याद्धरिंस्मरेत् ॥ ४७ ॥ अनघंवामनंशौरिंवैकुंठंपुरुषोत्तमम्। वासुदेवंदृषीकेशंमाधवंमधुसूदनम्। } ॥ ४८॥ वाराहंपुण्डरीकाक्षंनृसिंहंब्राह्मणाप्रियम्। दामोदरंपद्मनाभंकेशवंगरुडध्वजम् ॥ ४९॥ गोविन्दभच्युतंकृष्णमनंतमपराजितम् ॥ अधोक्षजंजगीजंसर्गस्थित्यंतकारणम् ॥५०॥ अनादिनिधनंविष्णुत्रैलोक्येशंत्रिविक्रमम् ॥ नारायणंचतुर्वाहुंशखचक्रगदाधरम् ॥६॥ पीतांबरधरंनित्यंवनमालाविभूषितम् ॥ श्रीवत्साङ्गंजगत्सेतुंश्रीधरंश्रीपर्तिहरिम्॥५२॥ योगेश्वरायोगेशभवायोगपतयेगोविन्दायनमोन मः ॥ इतिस्रानमन्त्रः ॥ यज्ञेश्वरायज्ञसंभवायज्ञपतयेगोविन्दायनमोनमः ॥ ५३॥इत्यनुलेपनाध्यद्यर्चनधूपमंत्रः ॥ विश्वायविश्वेश्वरा| यविश्वसंभवायविश्वपतयेगोविन्दायनमोनमः ॥ ६४ ॥ इतिनैवेद्यमन्त्रः ॥ धर्मेश्वरायधर्मपतयेधर्मसंभवायगोविंदायनमोनमः ॥८५॥ इति }दीपासनमंत्रः। क्षीरोदार्णवसंधूतअनेित्रसमुद्रवागृहाणाध्यैशशाङ्केन्दोरोहिण्यासहितोमम॥१६॥स्थंडिलेस्थापयेदेवंसचन्द्रांरोहिणत १ पाद्याध्यै:-इ० पा० । |थादेवकीवसुदेवंचयशोदांनन्दमेवच॥५७॥वलदेवंतथापूज्यसर्वपापेप्रमुच्यते॥अर्द्धरात्रेवोदरांपातयेद्वडसर्पिषा॥५८॥ तोवर्दीपनं, कर्तव्यंतत्क्षणाद्रात्रोप्रभातेनवमीदिने॥५९॥यथाममतथाकार्यभगवत्यामहोत्सवम्। ब्राह्मणान्भोजयेच्छयातेभ्योद नाभौमस्य णोगुप्येतस्मैत्रात्मनेनमः॥६२॥ सुजन्मवासुदेवायगोब्राह्मणहितायच ॥ शान्तिास्तुशिवंचास्तुइत्युक्त्वातुविसर्जयेत् उ०५ पुत्रसंतानमारोग्यंधनधान्यादिसद्वहम् ॥ ६५ ॥ शालोक्षुयवसंपूर्णमण्डलंसुमनोहरम् ॥ तस्मिन्नाष्ट्रप्रभुर्मुक्तदीर्घयुर्मनसेप्सितान् ।

॥६॥ परचकभयंस्तिस्मिाज्येऽपिाण्डव । पर्जन्यकामवर्षस्यातिभ्योनभूयंभवेत् ॥६७॥ यस्मिन्गृहेपांडुपुत्रक्रियतदेव

कीव्रतम् ॥ नतत्रमृतनिष्क्रांतिर्नगर्भपतनंतथा ॥६८॥ नचव्याधिभयंतत्रभवेदितिमतिर्मम ॥ नवैद्यजनसंयोगोनचापकलोगृहे ॥६९॥ संपर्केणापियकश्चित्कुर्याजन्माष्टमीव्रतम् ॥ विष्णुलोकमवाप्तोतिसोऽपिार्थनसंशयः ॥ ७० ॥ जन्माष्टमीजनमनोनयनाभिरामापापा पहासपिनिदितनंदूगोपात्। योदेवकसदयितांजयतीहतस्यांपुत्रानाप्यसमुपैतिपदंसविष्णः ॥७१॥ इतिश्रीभविष्यमहापुराणेउत्तः रपर्वाणिश्रीकृष्णयुधिष्ठिरसंवाद्वेजन्माष्टमीव्रतवर्णनंनामपंचपंचाशत्तमोऽध्यायः ॥ ५॥ छ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ शुछेभाद्र पदेचैवपक्षेऽष्टम्यांयुधिष्ठिर। दूर्वाष्टमीव्रतंपुण्यःकुर्याच्छूद्रयान्वितः॥ १ ॥ नतस्यक्षयमाप्तोतिसंतानंसप्तपौरुषम् ॥ नंदतेवर्छतेनित्यं यथापूर्वतथाकुलम् ॥ २॥ युधिष्ठिरउवाच ॥ कुतएषासमुत्पन्नादूर्वाकस्माचिरायुषा । कस्माचसापविाचलोकनाथब्रवीहिमे ॥३॥ ॥श्रीकृष्णउवाच॥क्षीरोदसागरेपूर्वमथ्यमानेमृतार्थिनाविष्णुनावाहुजंघाभ्यांयद्वतोमन्द्रोगिरिः॥४॥भ्रमितोवैसर्वेगेनरोमाण्युद्धर्पितानिवै॥ तान्येतानिजलोमभिरुक्षिप्तानतदर्णात् ॥५॥ अजायतशभादूर्वारम्याहरितशाद्वला ||॥५३ ॥ एवमेषासमुत्पन्नादूर्वाविधुतनूरुहा ॥६॥ त स्याश्चोपििवन्यस्तमथितामृतमुत्तमम्॥ देवदानवगन्धर्वयक्षविद्याधरैस्तथा॥७॥ तत्राप्यमृतकुंभस्यपेतुष्यंद्विः ॥ तैरियंस्पृष्टमा|} त्राभूदूर्वारस्याऽजरामरा॥८॥ द्यापवित्रार्देवैस्तुवंदिताभ्यर्चितापुरा ॥ अष्टम्यांफलपुष्पैस्तुखर्जुनोलिकेरकैः ॥ ९ ॥ द्राक्षोट कपित्थैश्चवर्वरैर्लकुचैस्तथा ॥ नारिंगैर्जबुकैरात्रैवीजपूरैश्चदाडिमैः ॥ १० ॥ दध्यक्षतैःसुपुष्पैश्चधूपर्नेवेद्यदीपकैः ॥ मैत्रेणानेनराजेन्द्रशृ| णुष्वावहितेनच ॥ ११ ॥ त्वंदूर्वेमृतजन्माविदिताचसुरासुरैः ॥ सौभाग्यंसंतर्तिकृत्वासर्वकार्यकरीभव ॥ १२॥ यथाशाखाप्रशाखाभ विस्तृतासिमहीतले। तथाममापसंतानंदेहित्वमजरामरे ॥ १३॥ एवमेषांपुरापार्थपूजितात्रिदशोत्तमैः ॥ तेषांपत्नीवधूभिश्श्वभगिनीभि । स्तथैवच ॥ १४ ॥ पूजिताभ्यर्हितावाचागौर्याराजाच्छूयातथा ॥ मत्र्यलोकेवेद्वत्यादमयंत्यापिसीतया ॥ १५ ॥ सुकेश्याचघृताच्या चरंभयाचसुकेशाया। सहन्याकामकंद्न्यामेनकोवैशिकादिभिः॥ १६॥ स्त्रीभिरेवाचंतादूर्वासौभाग्यसुखदायिनी ॥ स्राताभिःशुचिवात्रा भिःसखीभिःससुट्टजनैः॥७॥ दत्वादानाििवप्रेभ्यःफलंदत्वार्चयेत्प्रभो ॥तिलपिष्टकगोधूमसप्तधान्यानपांडव ॥१८॥ भक्षयित्वासुदृ;

न्मित्रसंबंधिस्वजनेतथा॥यानायोंविचरिष्यंतिव्रतमेतत्पुरातनम्॥१९॥दूर्वाष्टमीतिविख्यातंपुण्यंसंतानकारकम्॥ ताःसर्वाःसुखसौभाग्यपुत्र;

पौत्रादिभिस्तथा॥२०॥मत्येंलोकेचिरंस्थित्वाततःस्वर्गगताःपुनःlदेवैरानंदितास्तत्रभर्तृभिसहवांधवै॥२१॥वसंतिरमाणास्तायावदाभूत संएवम्॥२२॥मेघावृतेंऽवरतलेहरितेवनांतेयासाष्टमीशुभफलासफलानभस्ये॥दूर्वाफलाक्षततिलैःप्रतिपूज्ययोषिदूर्वेववृद्विमुपयातिसुतैःसुद्ध द्भिः॥२३॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेदूर्वाष्टमीव्रतवर्णनंनामषट्पंचाशत्तमोऽध्यायः ॥५६॥ ४ ॥ ॥

श्रीकृष्णउवाचकृष्णाष्टमीव्रतंपार्थश्पृणुपापभयापहम् ॥ धर्मसंजननंलोकेरुद्रप्रीतिकरंपरम् ॥१॥.मासेमार्गशिरेमाझेदंतधावनपूर्वकम्

उपवासस्यनियमंकुर्यान्नक्तस्यवापुनः ॥ २॥ अशक्तशक्तभेदेनगृहान्निष्क्रम्यवाह्यतः ॥ कृष्णाष्टम्यावर्षमेकंगुरुंपृक्षाविचक्षण ॥ ३ ॥ ब्रह्मचारीजितक्रोधशिवार्चनजपेरतः ॥ ततोऽपराहसमयेन्नात्वानद्यांविशुद्धधीः ॥ १ ॥ शिवलिङ्गसमभ्यच्यसुमनोभेसुगंधिभिः ॥ गुग्गुलुचशुभंदग्ध्वाद्द्यान्नेवेद्यमुत्तमम् ॥ ५॥ तदेवस्यपुरतोहोमंकुर्यातिलैर्गुरुः ॥ मार्गशीर्षशुभेमासिशंकरेत्यभिपूजयेत् ॥ ६॥ गोमूत्राशनंकृत्वातोभूमौनिशिस्वपेत् ॥ अतिरात्रस्यज्ञस्यफलमाप्रतिमानवः ॥ ७ ॥ एवंपुष्येपिसंपूज्यांभुनाममहेश्वरम् ॥ शु कृष्णाष्टम्यांघृतंप्राश्याजपेयफूलंभवेत्॥८॥ भाषेमाहेश्वरनामकृष्णाष्टम्यांपूजयेतानििपिपीत्वागांशीरंगोमेघाष्टकमाणुयात् ॥९॥ फाल्गुनेचमहादेवंसंपूज्याशयेतिलान्। राजसूयस्यज्ञस्यफलमष्टगुणंभवेत् ॥ १० ॥ चैत्रेचस्थाणुनामानंकृष्णाष्टम्यांशिवंयजेत् ॥ मासिभाद्रपदेऽष्टम्यांत्र्यंवकंनामपूजयेत् ॥ बिल्वपत्रनिशिप्रायअन्नदीक्षाफलंलभेत् ॥ १६ ॥ भवनामविनेपूज्यःप्राशयेतंदुलोदकम्॥ पौण्डरीकस्यज्ञस्यफलंशतगुणंलभेत्॥१७॥ कार्तिकेरुद्रनामार्नसंपूज्याशयेदवि । अन्निष्टोमस्यज्ञस्यफलंप्रामोतमानः॥१८॥ अब्दतेिभोजयेद्विप्राञ्छिवभक्तिपरायणान् ॥ पायसंमधुसंयुतंघृतेनसमभिपुतम्॥१९॥ शक्याहिरण्यवासांसिभक्यातेभ्योंनिवेदयेत्। सतिलकृष्णकलशाभक्ष्यभोज्येनसंयुतः॥२०॥ द्वादशात्रप्रदातव्याश्छोपानद्युगान्विताः॥ िनवेद्यीतरुणांचकृष्णांपयस्विनीम्।

॥ २१॥ वर्षमेकंचरेदेवनैरन्तर्येणयोनः ॥ कृष्णाष्टमीव्रतंभक्यातस्यपुण्यफलं शृणु ॥ २२॥ सर्वपापविनिर्मुक्तःसर्वेश्वर्यसमन्वितः ॥

मोदतेभूपवनित्यंमत्र्यलोकेशातंसमः ॥२३॥ अनेनविधिनादेवासर्वेदेवत्वमागताः । देवीदेवत्वमापन्नागुहस्कंदत्वमागतः ॥२४॥ ब्रह्माब्रह्मत्वमापन्नोह्मविष्णुत्वमागतः ॥ इन्द्रश्चदेवराजत्वंगणोगणपतांगतः ॥ २५ ॥ नारीवापुरुषोवापिकृत्वाकृष्णाष्टमीवतम् ॥ अखंडितंमहाराजपुण्यंप्रामोत्यनुत्तमम् ॥२६॥ सूर्यकोटिप्रतीकाशैर्विमानैसर्वकामिकेः॥ रुद्रकून्यासमाकीर्णेहंसारससंयुतैः॥२७॥ नृत्यवादित्रसंयुतैरुत्कृष्टध्वनिनादितैः ॥ दोधूयमानश्चरेस्तूयमानसुरासुरैः ॥ २८ ॥ त्रिनेत्रशूलपाणिश्चशिवैश्वर्यसमन्वितः ॥ आस्तेशिवपुरेतावद्यावत्कल्पेषुचाष्टकम्॥२९॥इत्येतत्तेसमाख्यातंपार्थकृष्णाष्टमीव्रतम्॥यच्छूत्वासर्वपापेभ्योमुच्यतेनात्रसंशयः॥३०॥|}

२ पाथेपापस्य-इ०पा०॥

उ०प कृष्णाष्टमीव्रतामदशिवभावतात्मासत्याशानैरुतिनामयुतैरुपोष्य ॥ कृष्णान्ददातिकलशान्सतिलान्नयुक्तान्योसौप्रयातिपदमुत्तममिन्दु मौलेः ॥ ३१ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्टिरसंवादेकूष्णाष्टमीव्रतवर्णनंनामसप्तपंचाशत्तमोऽप्यायः ॥५७॥

॥ ४ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ । ब्रह्मपुत्रोमहातेजाअविनाममहानृषिः ॥ तस्यपत्नीमहाभागअनसूयापातव्रता ॥ १ ॥

तयोःकालेनमहताजातःपुत्रोमहातपाः ॥ दत्तोनाममहायोगीविष्णोरंशोमहीतले ॥ २ ॥ द्वितीयोनामलोकेस्मिन्ननघश्चोतविश्रुतः ॥ तस्यभार्यानदीनामबभूवसहचारिणी ॥ ३॥ अष्टपुत्राजीवत्सासर्वब्राह्मगुणैर्तृता ॥ अनयोर्विष्णुरूपेणलक्ष्मीश्चैवानदीस्मृता ॥ ४॥ एवंतस्यसभार्यस्ययोगाभ्यासरतस्यवा ॥ आजग्मुःारणदेवाशुभदैत्येनपीडिताः ॥ ६ ॥ ब्रह्मलब्धप्रसादेनदुतंगत्वामरावतीम् ॥ संरुद्धांजंभदैत्येनदिव्यवर्षशतंनृप ॥ ६ ॥ दैत्यदानवसंयोगेपातालादेत्यभारत ॥ तस्यसैन्यमसंख्येयदैत्यदानवराक्षसैः ॥ ७ ॥ ताः॥ पृष्ठतोनुव्रजंतिस्मदैत्याजंभपुरःसराः ॥ ९ ॥ युध्यंतःारसंघातैर्गदामुझालमुद्रैः ॥ नर्दन्तोवृषभारूढाकेचिन्महिषवाहनाः ॥ १॥ १० ॥ शरभैडकैव्यप्रैर्वानरैरभसैर्तुताः ॥ मुञ्चन्तोयांतिपाषाणाञ्छतमीस्तोमराभ्छरान् ॥ ११ ॥ यावद्विन्ध्यगिप्रिाप्ता स्तत्तस्याश्रममण्डलम् । अनघश्चानदीचैवदंपत्यंयत्रतिष्ठति ॥ १२ ॥ तयोःसमीपंसंप्राप्तास्तेनराःारणार्थिनः ॥ अनषोऽपि चतान्देवॉलीलयैवसवासवान् ॥ १३ ॥ अभ्यंतरेप्रविश्याथतिष्ठध्वंविगतज्वराः ॥ तथेतिनामतेकृत्वासवेंतुष्टिसमास्थिताः ॥ १४ ॥ दैत्याअद्वितंप्राप्तानंतःप्रहरणैररीन् ॥ इत्यूचुरुल्वणाघोरागृहीध्वंब्राह्मणमुनेः ॥१५॥ द्रुतंदुमानक्षिप्यध्वंपुष्पोपगफलोपगान् ॥ अथा रोप्यानपंमूदैित्याजामुस्तदाश्रमान् ॥ १६ ॥ तत्क्षणाचादैित्यानांश्रीर्वभूवशिरोगता॥दतकेनापितेदृष्टानष्टाध्यानामिनाक्षणात्॥१७॥ निस्तेजसोबभूवुर्हिनिःश्रीकामदपंडिताः॥ देवैरपिगृहीतास्तेंदैत्याश्चहरणेरणे ॥१८॥ रुदंतोनिस्तनंतश्चनिश्चेष्टाब्रह्मकंटकाः ॥ ऋष्टिभिः करणैःशूलैत्रिशूलैपरिषैर्धनैः॥१९॥ एवंतप्रलयंजामुस्तत्प्रभवान्मुनेस्तदा ॥ असुरादेवशस्रोषेर्जताइन्द्रेणघातिताः॥ २० ॥ देवाअ| पु०|पिस्वराष्ट्रषुतस्थुःसर्वेयथापुरा ॥ सुरैरपिमुनेस्तस्यदेवर्षेमहिमाऽभवत् ॥ २१ ॥ तसर्वलोकानांभवायसतोत्थतः ॥ कर्म

णामनावाचाशुभान्येवसमाचरत् ॥२२॥ काष्ठकुडवशिलाभूतऊर्वाहुर्महातपाः ॥ ब्रहोत्तरंनामतपस्तेपेसुनियतव्रतः ॥ २३ ॥

उ०प योगाभ्यासप्रयत्नस्यमाहिष्मत्यापतिप्रभुः॥२५॥एकादाहुतमभ्येत्यकार्तवीर्योर्जुनोनृप ॥ शुश्रूषविनयंचदिवारात्रमतंद्रितः॥२६॥ गात्रसंवाहनंपूजांमनसाचंतितंतथा ॥ संपूर्णेनियमेवृत्तेदृढतुष्टयासमन्वितः ॥ २७ ॥ तस्मैददौवरान्पुष्टांश्चतुरोभूरितेजसः ॥ पूर्ववाहुसहस्रतुसवत्रेप्रथमंवरम्॥२८॥ अधर्माधीयमानस्यसद्भिस्तस्मान्निवारणम् ॥ धर्मेणपृथिवींत्विाधर्मेणवानुपालनम् ॥ २९॥ संग्रामान्सुबहूजित्वाहत्वावीरान्सहस्रशः॥ संग्रामेयुध्यमानस्यवोमेस्याद्धरेःकरात् ॥ ३० ॥ तेनदुष्टनलोकेऽस्मिन्दतंराज्यंमहीतले ॥ कार्तवीर्यस्यकैतेययोगाभ्यासंसविस्तरम्॥३१॥चक्रवर्तिपदंचैवअष्टसिद्धिसमन्वितम् ॥ तेनापिपृथिवीकृत्स्नासप्तद्वीपासपर्वता ॥३२॥ समुद्राकरवतीघर्मेणविधिनाजिता ॥ तस्यबाहुसहसंतुप्रभावाकिलधीमतः ॥ ३ ॥ यागाद्भोजचैवप्रादुर्भवतिमायया। दायज्ञसहस्राणितेषुद्वीपेषुसप्तसु ॥ ३४॥निरर्गलानवृत्तानिस्वयंतेतस्यपाण्डव ॥ सर्वेयज्ञामहाबाहोप्रसत्राभूरिदक्षिणाः ॥ ३५ ॥ सर्वेकाधनवेदिक्याःसर्वेयूपैश्चकाञ्चनैः ॥ सर्वेदेवैर्महाभागैर्विमानस्थैरलंकृताः ॥ ३६ ॥ गंधर्वैरप्सरोभिश्चनित्यमेवोपशोभिताः ॥ तस्यज्ञेजगुर्गाथांगंधर्वांनारदस्तथा॥३७॥ चरिराजसिंहस्यमहिमाननिरीक्ष्यसे ॥ तर्नकार्तवीर्यस्यगतियास्यसिपार्थिव ॥३८॥ यज्ञेनैस्तपोभिर्वाविक्रमेणश्रुतेनच ॥ द्वीपेषुसप्तसुसवैखङ्गचर्मशरासनी ॥ ३९ ॥ व्यचरच्छचेनवद्योवैदूरादारादपश्यत ॥ अनष्टद्रव्यताचास्यनशोकोनचवैकृमः ॥ ४० ॥प्रभावेनमहीराजप्रजाधर्मेणरक्ष्यच ॥ पञ्चाशीतिसहस्राणिवर्षाणवैनराधिप ॥ ४१ ॥ समुद्रवसनायांसचक्रवर्तीवभूवह ॥ सएखपशुपालोभूत्क्षेत्रपालसएच ॥ ४२ ॥ सएवृष्टयांपर्जन्योयोगत्वादर्जुनोभवत् ॥ ||५ सवैवाहुसहत्रेणज्याघातकठिनत्वचा॥ ४३॥वातिरामसहस्रणक्षोभ्यमाणेमहोदधौ। सह्निनागमनुष्यैस्तुमाहिष्मत्यांमहाद्युतिः॥ ४४॥ कर्कोटहेसुतान्नित्वापुरितत्रन्यवेशयेत् ॥ सवैपत्नींसमुद्रस्यप्रावृट्टालेंबुजेक्षणाम् ॥४५॥ क्रीडतेचमदोन्मत्तप्रतिस्रोतश्चकारह ॥ ललेि ताक्रीडतातेनफलनिष्पन्दमालिनीम्॥ ४६॥ ऊमधुकुटिमत्येवशंकितास्येतिनर्मदा ॥ तस्यबाहुसहस्रणक्षोभ्यमाणेमहोदधौ।॥ ४७ ॥ /भवंत्यालीननिश्चेष्टाःपातालस्थामहासुराः॥ तूष्णीकृतामहाभागलीनहीनमहामतिः ॥ ४८ ॥ चकाराडोलयत्तादोःसहत्रेणसागरम् ॥ क्रांतानिश्चलमूदनोबभूवुश्चमहोरगाः॥ ४९॥ सायाहेकदलीखण्डान्निधातास्मिहताइव ॥ सर्वेविद्याधनुजतासुतितंपञ्चाभेशरैः ॥५०॥ लङ्काधिपंमोहयित्वासवलंरावणंषलात् ॥निर्जित्यवशमानीयमाहिष्मत्यांबवंधच ॥ ५१ ॥ ततोभ्येत्यपुलस्त्यस्तुअर्जुनसंप्रसादयन् ॥ मुमोचरक्षौलस्त्यंौलस्त्येनानुगामिना॥६२॥ तस्यवाहुसहस्रस्यबभूवज्यातलस्वनःाक्षुधितेनकदाचित्प्रथितचित्रभानुना॥९३॥ सप्तद्वीपांचित्रभानोऽप्रादाद्रिक्षांमहीमिमाम् ॥ कुंडेशायस्ततोऽद्यापिदृश्यतेभगवान्हरिः ॥ ५४ ॥ निंबादेत्यश्चप्रत्यक्षोजाग्रतस्तस्य वेश्मनि॥वभूवदुहिताहेतोःशारदोऽद्यािितष्ठति॥५॥ सएवंगुणसंयुक्तोराजाभूदर्जुनोभुवि ॥ अनषस्यप्रसादेनयोगाचार्यस्यपांडव ॥५६॥ तेनेयंवरलब्धेनकार्तवीर्येणयोगिना ॥ प्रवर्तितामत्र्यलेोकप्रसिद्धाह्यनघाष्टमी ॥ ५७ ॥ अर्घपापंस्मृतंलोकेतचापित्रिविधंभवेत् ॥ यस्माद्धंनाशयतितेनासावनघास्मृता ॥ ५८ ॥ तस्याष्टगुणमैश्वर्यविनोदार्थविभाव्यते ॥ आणिमामहिमाप्राप्तिप्राकाम्येमहिमा तथा ॥ ५९ ॥ ईशित्वंतचाशत्वंचसर्वकामावसायेिता ॥ इत्यष्टौयोगसिद्धस्यसिद्धयोमोक्षलक्षणाः ॥ ६० ॥ समुत्पन्नाद्त्तक स्यलोकेप्रत्ययकारकाः ॥ यात्रासमाप्तौसंगृह्ययदघानितथैववा ॥ ६१ ॥ जगत्समस्तमनघंकुर्यादस्मादतोनपा ॥ मदंशोमद्रतप्राणोलो केस्मिभृतकोद्विजः॥६२॥ युधिष्ठिरउवाच। कीदृशंपुण्डरीकाक्षसवैराजाजिनाव्रतम् ॥६३॥ चक्रेवात्रिषुलकेषुकैमैत्रैसमयैश्चकैः ॥ कस्मिन्कूलेतिथौकस्यामेतन्मेषद्केशव ॥६४॥श्रीकृष्णउवाच ॥ कृष्णाष्टम्यांमार्गशीर्षदांपत्यंदर्भनिर्मितम् । अनर्धचानघांचैवडू पुत्रैसमन्विताम् ॥६॥ पुराकृतीकृतंशांतंभूमिभागेस्थितंशुभम् ॥ स्रात्वैवमर्चयेत्पुष्पैःसुगन्धैर्युधिष्ठिर।॥६॥ ऋग्वेदोक्तक्रचाि १ घृत्तकः-३० पा० ॥ ०पु० प्रविष्णुध्यात्वाममांशजम्॥ अनघंवासुदेवेना अवंतुनोयतीविष्णुर्विचक्रमे ॥ पृथिव्या:सप्तधामभिः ॥ इविष्णुर्विचक्रमेत्रेधानिदधेपदम् ॥ समूळहमस्यपांसुरे। त्रीणिपदाविचक्रमे|०. १६॥ | विष्णुगोपाअदाभ्यः । अतोधर्माणिधारयन् ॥ विष्णोकर्माणिपश्यतयतोव्रतानेिपस्पशे ॥ इंद्रस्ययुज्यःसखा ॥ तद्विष्णोःपरमंपदंसाप इयंतिमृरयः ॥ दिवीवचक्षुराततम् ॥ तद्विासोविपन्योजागृवांसःसधिते ॥ विष्णोर्यत्परमंपदम्॥ लोकोद्भवैफलैःकन्दैःश्रृंगारैर्वद्रेः वान् ॥७०॥ ऋतावसानेगृह्णीयात्कश्चिदेकोनरोव्रतम् ॥ तेषांमध्येदृढाश्चकुरनवव्रतपारगाः ॥७१॥ इदंजीवनघातीचेत्सत्यंतुसमयोषि तम् ॥ वर्षमेकंततःस्वेच्छाइदंतवानघव्रतम् ॥ ७२ ॥ तत्रोपेक्षणकंकायैनटनर्तकगायकैः॥ प्रभातेतुनवम्यांतंतोयमध्येविसर्जयेत् ॥७३॥|! एवंसकुरुतेयात्रांवर्षेवर्षेचहर्पितः ॥ भक्तियुक्तःश्रद्धयाचसर्वपापैप्रमुच्यते ॥ ७४॥ कुटुंवद्वैतेषांयेषांविष्णुप्रसीदति ॥ आरोग्यंसप्त जन्मानितोयांतिपरांगतिम् ॥ ७५ ॥ एतामौपशमनामनघाष्टमींचकोंतेयसंप्रतिमयाकथितांहिताय ॥ कुर्वत्यनन्यमन सःस्वयशोभिवृद्धयैऋदिषयांतिकृतवीर्यसुतानुरूपम् ॥ ७६ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादे अनघाष्टमीव्रतंनामाष्टपंचाशत्तमोऽध्यायः ॥ ५८ ॥ ॥ छ ॥ ॥ श्रीकृष्णउवाच ॥ अथान्यत्संप्रवक्ष्यामित्रतंश्रेयस्करंपरम् ॥ शिवलोकप्रदंपूर्णविधिवन्न बोधत ॥ १ ॥ बारेसोमेसिताष्टम्यांपक्षेप्तोमंसमर्चयेत् ॥ विधिनाचन्द्रचूडालंप्राप्यमेतत्सूचन्दूकम् |

॥ २ ॥ दक्षिणाधेरिंध्यात्वामध्येतुपरितःप्रभुम् ॥ पञ्चामृतादिनादेवंस्थापयित्वायतव्रती ॥ ३ ॥ चंदनेन्दुयुतेनदक्षिणार्ध

विलेपयेत् ॥ हरभागंनीलरशिवस्योपरिमौक्तिकम् ॥ ४ ॥ पश्चात्पुष्पैःसमभ्यच्र्यसिकैरतैरनुत्तमैः ॥ नीराजनंपुनःकुर्यात्पंच विंशतिदीपकैः ॥ ६ ॥ अर्षसिद्धेःशुभैर्भक्ष्यैनैवेद्यविनिवेदयेत् ॥ एवंकृतोपवासस्तुप्रभातेपूर्ववच्छिवम् ॥ ६॥ संपूज्याज्यतिलै। "* १ अघाँसद्ध-३० पा० ।। मिश्रजुहुयाजातवेदसि ॥ व्रतिनोब्राह्मणान्पश्चाद्रोजयित्वाविधानतः ॥७॥ मिथुनातुिसंभोज्यथाशक्त्यानुपूजयेत् ॥ आवत्र्य पितरावच्र्यविधिनातेनसुव्रत ॥ ८ ॥ संवत्सरांतिकर्तव्यंयत्तत्सर्वनिबोधत ॥ प्रागुक्तविधिनापूज्यसितपीतयुगद्वयम् ॥ ९ ॥ दद्याद्वितानकंचैवपताकांघटकींतथा ॥ धूपगंधारसीचापिदीपवृक्षसुशोभनम् ॥ १० ॥ एवमादीनियोज्यानिपूर्ववद्रोज्यमाचरेत् ॥ चतुरस्रत्रिकोणंचमण्डलंकारयेत्ततः ॥ ११ ॥ त्रिकोणेपार्वतींध्यायेचतुरस्रमहेश्वरम् ॥ संकल्प्यद्विजदांपत्यंवासोभिर्भूषणैस्तथा ॥१२॥ पूजयित्वायथाशक्याकुर्यानीराजनंशुभैः ॥ दीपकैःपञ्चविंशद्भिोजयित्वाविसर्जयेत् ॥ १३ ॥ अब्दपञ्चकमेकंवाएवंयःकुरुतेनरः ॥ उभाभ्यांलोकमासाद्यपदंयास्यत्यनामयम्॥१४ ॥ आदेहपतनाद्यस्तुनित्यमेतत्समाचरेत् ॥ इहैवसहरिःसाक्षान्नतरूपंविभाव्यते ॥१५॥ | नस्पृशंत्यापदस्तस्यनदुःखीभवतेकचित् ॥ ज्वरग्रहादिभिनैवपीडयतेऽसौकदाचन ॥१६॥ ॥ श्रीकृष्णउवाच॥ अथवातनेमागणेतामवे हिसिताष्टमीम्संप्राप्यादित्ययोगेनाधिानेनचाभ्यसेत्॥१७॥किंतुदक्षिणतंत्रस्थंभास्करंवार्चयेदुधः ॥ पद्मरागेणदिव्येनसुवर्णेनचपार्व तीम् ॥१८॥ कुंकुमेनसमालभ्यचन्दनेनशिवंतथा ॥ अभावेसर्वरत्नानांहेमसर्वत्रयोजयेत् ॥ १९॥ रुद्रबीजंपरंपूर्तप्रियंरुद्रस्यसर्वदा। रक्तमाल्यांवरधनैवेदंधूतपाचितम् ॥ २० ॥शेषपूर्वविधानेनकर्तव्योविधिविस्तरः ॥तिथौपूर्णेचकुर्वीतगव्येनानघपारणम् ॥ २१ ॥ एतत्प्राक्चविधायादंपञ्चाव्दानेवमेवच ॥ कृत्वासूर्यादिलोकेषुभुक्त्वाभोगान्ब्रजेत्परम् ॥ २२ ॥ पतङ्गवत्प्रतापीस्याद्दीनश्चजन; प्रियः ॥ अस्मिन्नेोगोनबाध्येतधनवान्पुत्रान्भवेत् ॥ २३ ॥ यद्यष्टमीभवतिसोमयुताकदाचिदर्केणवाकुरुकुलोद्वहतामुपोष्य ॥ पूज्यो। मयासहरहरिणांकचिह्नभक्यायुषांपदमुपैतिपरंमुरारेः ॥ २४ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेसोमा ष्टमीव्रतवर्णनंनामैकोनष्टितमोऽध्यायः ॥ ५९ ॥ छ ॥ ॥ श्रीकृष्णउवाच ॥ । समुत्पन्नेषुरत्नेषुक्षीरोद्मथनपुरा ॥ | दैत्यानांमोहनार्थायोषिद्वतेजनार्दने ॥ १ ॥विल्वेवृक्षेक्षणंश्रांताविश्रांताकमलालया ॥ यामेवमितिवान्योन्यंयुयुधुर्देवदानवाः ॥ २॥

१ किंतुलक्षणनेत्रस्थम्-इ०पा० । पु०ुजितासपुंपािर्थयुछेकृष्णेनचक्रिण॥ पातालंगतिादैत्याःश्रीकस्वयमाययौ॥३॥श्रीसमावसितायस्माच्छवृक्षस्तुतस्मृतः॥उ०प०

१॥||तस्माद्भाद्रपद्यैशुछपक्षेकुरूत्तम ॥४॥ नवम्यामर्चयेद्रायाईपत्सूर्योदयेनगम् ॥ श्रीवृक्षविधेिपुष्पैरापािचिते-फले ॥५॥ अ• { तिलपिष्टान्नगोधूमैधूपगन्धवगंवरैः ॥ ईपद्रानुकराताम्रताम्रीकृतनभस्तले ॥ ६ ॥ मंत्रेणानेनराजेन्द्रकृत्वाब्राह्मणभोजनम् ॥ त तोभूीतमनेनतैलक्षाविविर्जतः ॥ ७ ॥ अनिग्रपाकंभूपात्रेष्टिपुष्पफलैशुभम् ॥ एवंयूकुरुतेपार्थश्रीवृक्षस्यार्चनः ॥८॥ नारीवादुःखशोकाभ्यांमुच्यतेनात्रसंशयः॥ सप्तजन्मांतरंयावत्सुखसौभाग्यसंयुता ॥९॥श्रीमतीफलिनीधन्यामत्र्यलोकेमहीयते॥१०॥ श्रीवृक्ष्मक्षतफलंसितंनवम्यनिवेद्युपुष्पफलवस्त्रविविधान्यैः॥पूज्यप्रभातसमयेपुरुषोत्तमेष्टांसंप्राहुर्वंतिपुरुषापुरुषेन्द्रवन्द्यम् ॥११|| इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेश्रीवृक्षनवमीव्रतवर्णनंनामषष्टितमोऽध्यायः ॥ ६० ॥ ॥ छ ॥ ॥ श्री कृष्णउवाच ॥ ॥ महिषासुरेििनहतेभगवत्यामहासुरैः ॥ पूर्ववैरमनुस्मृत्यसंग्रामाबहवःकृतः ॥ १ ॥ नानारूपधरादेवीअवतीर्य

पुनःपुनः॥ धर्मसंस्थापनार्थायनिजोंदैत्यसत्तमान् ॥२॥ अथरक्तासुरोनाममहिषस्यसुतोमहान् ॥ आसीतेनतपस्तप्तवर्षाणांनियुतानि

पट् ॥ ३॥ तस्मैदौचतुर्वक्रोराज्यैत्रैलोक्यमण्डले ॥ तेनलब्धंवरेणाथमेलयित्वाद्नोःसुतान् ॥४॥ प्रारब्धंसहशक्रेणयुद्धंगत्वाऽमराव परमस्यगदाग्राहवसुनंदककच्छपाः ॥ वर्हतिपितृलोकायसुरासुरभयानकाः ॥७॥ अथरक्तासुरोपाद्युयुधेविबुधैःसह ॥ तेहन्यमाना विवृधाराक्षेणमूहारणे॥८॥भ्रष्टास्वर्गपिरत्यज्यत्याग्रहणादुतम्॥ क्रच्छांपुरींप्राप्तायत्रास्तेभववल्लभा ॥९॥ दुर्गाचामुण्डया सार्धनवदुर्गासमन्विता। आद्यातावन्महालक्ष्मीनैदाक्षेमकरीतथा॥ १० ॥शिवदूतीमहारुण्डाभ्रामरीचन्द्रमङ्गला ॥ रेवतीहरसिद्विस्तु नवैतापरिकीर्तिताः॥११॥ एतासांतेस्तुचिकुत्रिदशाप्रणतानना॥१२॥अमरपतिमुकुटपुंबितचरणांबुजसकलभुवनसुखजननी॥जय तिजगदीश्वंदितासकलामलनिष्कलादुर्गा ॥१३॥विकृतनखदानभूषणरुधिरवशाच्छुरितक्षतखङ्गहस्ता।॥ जयतिनरंमुंडमुंडितपिशित " सुराहारकृचंडी॥ १४ ॥ प्रच्छदिताशविगणोद्वलविकटजूटावद्वचन्द्रमाणशोभा । जयतिदिगंबरभूषासिद्धवटेशामहालक्ष्मीः ॥ १५ ॥ करकमलजनितशोभापद्मासनवद्वपद्मवदनाच ॥ जयतिकमंडलुहस्तांनंदादेवीनतार्तिहरा ॥ १६ ॥ दिग्वसनाविकृतसुखा ? फेत्कारोद्दामपूरितदिशौधा ॥ जयतिविकारालदेहाक्षेमंकरीरौद्रभावस्था ॥ १७ ॥ क्रोशितब्रह्मांडोदरसुरवरमुखहुंकृतनिनादा ॥; जयतिमदातिमिहस्ताशिवदूतीप्रथमाशवशक्तिः ॥ १८ ॥ मुक्ताट्टहासभैरवदुःसहतरचातिसकलदिक्चक्रा ॥ जयतिभुजगे न्द्रबंधनशोभितकर्णामहातुंडा ॥ १९ ॥ पटुपटहमुरजमर्दलझळरिझङ्कारनर्तितावयवा ॥ जयतिमधुव्रतरूपादैत्यहरीभ्रामरी देवी ॥ २० ॥ शांताप्रशांतवदनासिंहवराध्यानयोगतन्निष्ठा ॥ जयतिचतुर्भुजदेहाचन्द्रकलाचन्द्रमण्डलादेवी ॥ २१ ॥ पक्षपुटचंचूषातैःसंचूर्णितविधिशासंघाता। जयतितिशूलहस्तावहुरूपारेवतीभद्रा ॥ २२ ॥ पर्यटूतिजगतिदृष्टपितृवननिलयेषु योगिनीसहिता ॥ जयतिहरसिद्विनामीहरसिद्विदितासिद्धेः ॥ २३ ॥ इतिनवदुर्गासंस्तवमनुपममार्याभिरपरराष्ट्रकृत्वा ॥ इदमूचे सहदेवैस्राह्यस्मान्सर्वभीतिभ्यः॥२४॥ पुनःपुनःप्रणम्योचुर्भवानीसिंहवाहिनीम् ॥ अस्माकंभयभीतानांशारण्येशरणंभव॥२५॥देवानांत द्वचःश्रुत्वादत्वातेभ्योऽभ्यंततः ॥ सिंहारूढविनिर्गत्यदुर्गाभिहितापुरा ॥ २६ ॥ युयुधेदानवैस्सार्धमहासमरदुर्दिनम् ॥ कुमारी विंशतिभुजाघनविद्युछतोपमा ॥२७ ॥ तेऽपतत्रासुराप्राप्ता प्रचंड्रुद्ररूपिणः ॥ सर्वेलब्धवराश्शूरासुतप्ततपसस्तथा॥२८॥ महा ग्राहपराक्रांतादुष्टमायाविनष्टये ॥ अब्राह्मण्याट्टद्यमिषनामतश्चनिनोद्यतातू ॥२९॥इंद्रमारीमसत्शु प्रलंबोनरकसुतः ॥ कुष्ट:पुणे माशरभांवरोढुंदुभिःखरः॥३०॥ इल्वलोनमुचिभमोवातापिधेनुकःकलिः ॥ मायावृतौवलौवंधुर्मधुकैटभकालजित् ॥ ३१ ॥ रहः पौंड्रादिदैत्येन्द्राप्राधान्येनप्रकीर्तिताः ॥ धनगोभिर्जनाःसर्वेसन्नद्धास्वाग्रतोध्वजः ॥३२॥ रूपतोवर्णिताश्चैवध्वजास्तेषांपृथक्पृथक् ॥ प्रत्यदृश्यंतराजेन्द्रज्वलिताइवपावकाः॥ ३३॥ काञ्चनाकाधनापीडःकाञ्चनस्रगलंकृताः ॥ पताकाविविधैर्वालैरुच्छूितालक्षणान्विताः । ॥ ३४ ॥ नील्यःपीतासितारक्ताःकृष्णास्राःपञ्चवर्णकाः ॥ तत्रपट्टपटीसौत्राःकृतबुहुदकर्तुराः ॥३५ ॥ पताकाकान्तिरनलानर्तक्यइव

g०||शोभनाः॥ तोहलहलारावंचकुस्तेदानवोत्तमः॥३६॥प्रास्फालयंतिपणवभेरीझरगोमुखान् ॥न्यवाद्यंत्यानकान्येशंखाडंवराडार्ड

मान् ॥३७॥ एवंतेसमयुध्यंतभवानोंदैत्यदानवाः॥ समाजशुःशरैःशूलैप्परिधैःशक्तितोमरैः ॥३८॥ कर्णकैरिषणैकुंतैःातीकूटमुद्रः॥ ८॥ु ॥ ४० ॥ बलात्कारेणद्वैत्यानामनाथसमरेरुषा। चिह्नकानिददौतुष्टादेवेभ्यःशीघ्रचारिणी ॥ ४१॥ सुरैरपिगृहीतानिजयदेवीतिवादिभिः॥ अंषिकातुभृशंतुष्टातेषांचक्रेक्षणाक्षयम् ॥ ४२॥ कालरात्रीदानवानांमारीवनिपपातसा ॥ जीवितानिचजग्राहद्वैत्यानांदेवनंदिनी ॥४३॥ अथरकासुरंकंठेगृहीत्वापात्यभूतले ॥ देवीजग्राहतीक्ष्णेनत्रिशूलेनभृशंदिवि ॥४४॥ सभिन्नट्टद्यःपश्चादूमौतत्रप्रार्थितः॥ तथापिंदेव्या) निहत्पपातचमारच ॥ १५॥ देवास्तानसुराजित्वागाशपुरंजतम्। दृशुस्तेरणप्रितेरुंबमानान्महाजान् ॥४६॥ याशांच कुःसंप्रष्टानवम्यांध्वजचिह्निताम्। अतोद्यापीहभूपालैर्जयलब्धीच्छयादृतैः ॥ ४७॥ उपोष्यतेनरैर्भकैर्नारीभिश्चैवपांडव ॥ ४८॥ ॥ युधिष्ठिरउवाच ॥ कीदृग्विधानंतस्यास्तुनवम्याब्रूहिमेप्रभो ॥ सरहस्यंसमंत्रंचतुष्यतेयेनचंडिका ॥ ४९ ॥ ॥ श्रीकृष्णउवाच॥ पौषस्यशुपक्षेयानवमीसंपरिश्रुता ॥ तस्यांस्रात्वाशुभैःपुष्पैरर्चनीयाहरेःस्वसा ॥ ६० ॥ कुमारीसुभगादेवीसिंहस्यन्दनगामिनी ॥ ॥ ५२॥ दृषिचन्दनचूर्णेश्वभप्रैश्चानम्पिाचितैः ॥ मंत्रेणानेनकोंतेयब्रह्मणोप्यथवाननु ॥५३॥ भद्रांभगवतीकृष्णविश्वस्यजगतोहितम् ॥ | संवेशिनींसंयमनींग्रहनक्षत्रमालिनीम् ॥ ५४॥ प्रपन्नोहंशिवांरात्रींभद्रेपारमशीमहि। सर्वभूतपिशाचेभ्यःसर्वसत्वसरीसृपैः ॥५॥देवेभ्यो। मानुषेभ्यश्चोभयेभ्योरक्षमांसदा॥ ततश्चारोपयेद्राजादेवीनांभवनेतथा ॥५६॥ भोजयेचकुमारींचप्रणिपत्यक्षमापयेत्॥उपवासनकुर्वीतएक भनवाप्नः ॥५७॥ भक्याभूपालयंचास्यभक्तिस्तस्यगरीयसी। एवंयेपूजयिष्यंतिध्वजैर्भगवतींनराः ॥५८॥ तेषांदुर्गादुर्गमार्गेचेोरव्या ॥ लाग्सिंकटे ॥ रणेराजकुलेगेहेयुद्धमध्येजलेस्थिते॥५९॥रक्षांकरोतिसततंभवानीसर्वमंगला। अस्यांबभूवविजयंनवम्यांपांडुनन्दन॥६०॥ भगवत्यास्तुतेनैषानवमीसततंप्रिया ॥ धन्यापुण्यापापहरासर्वोपद्रवनाशानी ॥ ६१ ॥ अनुष्ठयाप्रयत्नेनसर्वान्कामानभीप्सुभिः ॥ ६२ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेष्वजनवमीव्रतवर्णनंनामैकषष्टितमोऽध्यायः ॥ ६१ ॥ ॥ ४ ॥ ॥ श्रीकृष्ण उवाच ॥ उल्काख्यांनक्मराजन्कथयामिनिवोधताम् ॥ याकाश्यपेनकथितातारकस्यार्तिनाशिनी ॥ १ ॥ अश्वयुक्छुकृपक्षेयानवमीलो मालिनि ॥ द्रव्यमारोग्यविजयदेहिदेविनमोऽस्तुते ॥५॥ कुमारीभोजयेत्पश्चान्नवनीलसुकंचुकैः ॥ परिधानैर्भूषणैश्चभूषयित्वाक्षमापयेत् ॥६॥ सप्तपञ्चाप्यथैकांवाचित्तवृत्तानुरूपतः॥ श्रद्धयातुष्यतेदेवीइतिवीरानुशासनम् ॥७॥ अभ्युक्ष्यमण्डलंकृत्वागोमयेनशुचिस्मि तः ॥ दत्वासनेचोपवसेत्पात्रंचपुरतोन्यसेत् ॥८॥ ततसुसिद्धमत्रंयत्तत्सर्वपरिखेपयेत् ॥ सघृतंपायसंचापिस्थापयेत्पात्रसन्निधौ॥ ९॥ प्रज्वालयेत्ततोभोज्यंयावज्ज्वलतिपावकः ॥ १० ॥ प्रशांतेभोजनंत्यक्त्वासमाचम्यप्रसन्नधीः॥ चामुंडांट्टद्येध्यात्वागृहकृत्यपरोभवेत् ॥११॥ अनेनविधिनासर्वमासिमासिमाचरेत् ॥ ततसंवत्सरस्यांतेभोजयित्वाकुमारिकाः ॥१२॥ वरैराभरणैःपूज्यप्रणिपत्यक्षमापयेत् ॥ सुवर्णशक्तितोदद्याद्वांचविप्रायशोभनाम् ॥ १३ ॥ थएवंकुरुतेपार्थषुरुषोनवमीव्रतम् ॥ नत स्यात्रोनार्तिःसराजानष्टतस्करः ॥ १४ ॥ भूताप्रेतापिशाचाश्चजनयंतिभयंगृहे ॥ समुद्यतेषुशत्रेषुतातस्यनविद्यते रक्षतेतंसोद्युक्तासर्वास्वापत्सुचंडिका ॥ नरोवायदिवानारीव्रतमेतत्समाचरेत् ॥ १६॥ उल्कावत्सपत्नानांज्वलन्नास्तेसदादि॥१७ सुः इति श्रीभाष्यमहापुराणेउत्तरपणश्रीकृष्णयुधिष्ठिरसंवादेउल्कानवमीत्रतवर्णनंनामद्विांष्टतमोऽध्यायः ॥ ६२ ॥ ॥ ४ ॥ श्राकृ }ष्णउवाच॥पूर्वकृतयुगस्यादौभृगोर्भार्यामहासती ॥दिव्यारामाश्रमेरम्यागृहकायैकतत्परा॥१॥ वभूवसाभृगोनित्यंट्टद्येतिकारिणी॥ तस्यांमुनिर्मातेजाअगिोत्रनिधायच ॥२॥ िवष्णोस्राप्ताद्दानानांकुलत्राणसमाकुलम्। सुक्त्वायुछस्थितंपासमप्र्यमुनिपुङ्गः ॥३॥ दत्वानिक्षेपकंसंवैदिव्यासुमहातपा ॥ जगामहिमवत्पार्थेहरंतोषयितुंहः ॥ ४ ॥ संजीवनीकृतोनित्यंकणैधूमधोमुखः ॥ पौदानवराजस्यविजयायपुरोहितः ॥५॥ आजगामगतेतस्मिन्गरुडेनश्रितोरिः ॥ अभ्येत्यजल्पनंचकेचक्रेणोत्कृत्कंधरम् ॥६॥ गलटुधिरसंपलहितार्णवसंनिभम् ॥ दृष्टासुरवलंसनिहविष्णुनाता ॥ ७ यावन्नोचरतेवाचंचक्रेणकृत्कंधरम् ॥८॥ तावन्निपातयामासशिरस्तस्यासकुण्डलम् ॥ प्राप्यसंजीवनींविद्यांयावदायात्यसौमुनिः॥९॥ तावत्सदैत्यान्नापश्यत्पश्यास्मिनिपातितम्॥रोषाच्छापचहरिंभुकुटीकुटिलाननः॥१०॥ अवश्यभावभावित्वाद्विश्वस्यहितकारणात्॥ यस्मात्त्वयाहतदैत्याब्रह्मणामत्परिग्रहाः॥ ११ ॥ तस्मात्मानुषेोकेदावारानगमिष्यसि ॥ अतोऽर्थमानुपेलोकेरक्षार्थचमहीक्षिताम्।

॥ १२॥ अवतारंचकाराहंभूयोभूयःपृथविधम्। पूर्वोकारणैःपार्थअवतीर्णमहीतले ॥ १३॥ मांनरायेऽर्चयिष्यंतेिषांवासत्रिविष्टपे॥

॥ युधिष्ठिरउवाच ॥ ॥ ऋतंदशावतारास्यंकृष्णसिविस्तरम् ॥ १४॥ समंसरहस्यंचसर्वपापप्रणाशनम् ॥ ॥श्रीकृष्णउवाच ॥ प्रोष्ठपतेिपक्षेदाम्यनियतःशुचिः॥१५॥ स्नात्वाजलाशयेस्वच्छेपितृदेवादितर्पणम् ॥ कृत्वाकुरुकुलश्रेष्ठगृहमागत्यमानवः॥१६॥ गृह्णीयाद्वान्यचूर्णस्यहिस्तप्रसृतीत्रयम् ॥ क्रमेणपावयेतांतुपुंसघृतसंमृतम्॥ १७॥ वर्षेदिनेतस्मिन्यावद्वर्षाणिवैदश ॥ प्रथमे पूरिकान्वषद्वितयेघृतपूरकान् ॥१८॥ तृतीयेशुक्रुकांसारंचतुर्थमोदकाभ्छुभान्। सोहालकान्पञ्चमेऽदेपद्येऽब्देखण्डवेष्टकान् ॥ १९॥ ॥९ १ ह्यर्धम्-इ० पा सप्तमेऽब्देकोकरसानपूपांश्चतथाष्टमे ॥ नवमेकर्णवेष्टांस्तुदशमेखंडकाञ्छुभान् ॥ २० ॥ दशधेनोर्दशहरेदाविप्रायदापयेत् ॥ क्रमेणभक्षयित्वाचयथोतंभरतर्षभ ॥ २१ ॥ अर्द्धद्वैपिष्टयेदेवमर्द्धवाद्वजातये ॥ स्वतएवार्धमश्रीयाद्वत्वारम्येजलाशये ॥२२ ॥ दशावतारानभ्यच्र्यपुष्पधूपविलेपनैः ॥ मंत्रेणानेनमेधावीहरिमभ्युक्ष्यवारिणा ॥ २३ ॥ मत्स्यंकूर्मवराहंचनरसिंहंत्रिविक्रमम् ॥ श्रीरामंरामकृष्णंचबुद्धंचैवसकल्किनमू ॥२४॥ गतोऽस्मिश्रणंदेवंहरिनारायणंप्रभुम्। प्रणतोऽस्मिजगन्नाथंसविष्णुःप्रसीदतु ॥२५॥ छिनतुवैष्णवीमायांभक्याजातोजनार्दनः ॥ धेतद्वीपंनयस्यस्मात्स्मात्मनिनिवेदयेत् ॥ २६॥ एयःकुरुतेपार्थविधिनानेनसुव्रत । दृशावतारनामाख्यंतस्यपुण्यफूलंथूणु ॥२७॥श्रूयतेयात्मिालोच्यूपुरुषाणांदशादश। तछिनत्तिनसंदेहशकप्रहरणैर्हरिः॥२८॥ संसारसागरेघोरेमज्जंतंतत्रमांहरिः ॥ थेतद्वीपंनयत्याशुव्रतेनानेनतोषितः ॥ २९ ॥ किंतस्यनभवेल्लोकेयस्यतुष्टोजनार्दनः ॥ सोऽहंजनार्दनोराजन्कालरूपीधरासुतः॥३०॥ मत्र्यलोकेस्वयंपार्थभूभारोत्तारकारणम् ॥ यात्रीव्रतमिदंपार्थचरिष्यातमयोदितम् ॥३१॥ सालक्ष्म्याऽचलयायुक्ताभर्तृपुत्रसमन्विता ॥ मत्र्यलॉकेचिरंस्थित्वाविष्णुलोकेमहीयते ॥३२॥ विष्णुलोकादुद्रलोकंतोयातिपरंपदम्॥ येपूजयंतिपुरुषाःपुरुषोत्तमस्यमत्स्यादिकांस्तुदशमीषुदशावतारान् ॥ मत्र्यादास्वपेिदशासुसुखंविदृत्यतेयांतियानमधिरुह्यसुरेशालो| कान्॥३३॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेदशावतारचरित्रवतंनामात्रषष्टितमोऽध्यायः॥६३॥७॥श्रीकृष्ण उवाच ॥ पार्थपार्थिववृन्दानांमुखपङ्कजसद्रवे ॥ शृणुष्वावहितोवच्मितवाशादशमीव्रतम् ॥ १ ॥ नलनामाभवत्पूर्वनिषधेषुमहीपते ॥ सभ्रात्रानिहितोराज्येनिष्करेणेतिनःश्रुतम् ॥२॥ अझैतेनराजेन्द्रनिर्ययौभार्ययासह ॥ वनंप्रतिभयंशून्यंझिल्लीकगणनादितम् ॥३॥ सगत्वाप्रत्यहोरात्रंजलमात्रेणवर्तयन्।। ददर्शवनमध्यस्थाश्छकुनीन्कांचनच्छीन् ॥ ४॥ ग्रहीतुमिच्छंस्तात्राजन्समाच्छाद्यस्वासा ॥ समापेतुःखगास्तूर्णगृहीत्वावसनंशुभम् ॥ ६ ॥ आससादसभांकॉचिट्टतवासासुदुखितः॥ दमयंतींसभांप्राप्यनिद्रयापहृतांसदा॥ ६॥ दुःखादुत्सृज्यगतवान्भाग्यतःप्राग्धनेश्वरम् ॥ गतेतुनैषधेभैमीप्रबुद्धेवांचितानना ॥ ७ ॥ अपश्यंतीनलंबीरंवीरभीमसुतावने ॥ इतचे तवत्परिवृताशिशुभिकौतुकाकुलैः ॥ सादृष्टाचेदिराजस्यजनन्याजनोष्टता ॥ १० ॥ चंद्रलेखेवपतिताभूमौभासितद्भिमुखा ॥ |अ०६ आरोप्यसास्वभवनंपृष्टाकात्वरानने ॥ ११॥ उवाचभैमीसव्रीडसैरंध्रींमांनिबोधत ॥ नधावयेयंचरणौनोच्छिष्टभक्षयाम्यहम् ॥ १२॥ यदिप्रार्थयतेकश्चिद्दश्वस्तेसांप्रतंभवेत् ॥ प्रतिज्ञयानयादेिितष्ठयंतववेश्मनि ॥ १३ ॥ एवमस्त्वनवद्यागराजमाताप्युवाचताम् ॥

एवंविधातद्रवनेकंचित्कालमादिता ॥ १४ ॥उवासवसनानप्रवृत्तांतकिलद्विजः ॥ आनयामासमुदितोदमयंतींगृहंपिः ॥१५॥

वा ॥ कथ यध्यथामेस्यादष्टनसहगमः॥ १७॥ तत्रेतिहासकुशलोविप्रोवाचबुद्धिमान्। भद्रत्वमाशादशमीकुरुष्वेतिििद्वदाम्॥१८॥ चकारसर्वतन्वंगीयपुराणविातदा ॥ ख्यातमाख्यानदुिपाद्मनेनपुरोधसा ॥ १९ ॥ तस्यास्यप्रभावेनदमयंत्यानरोत्तम । संजातःसुखोऽत्यर्थभर्वासहसमागमः ॥२०॥ ॥ युधिष्ठिरउवाच ॥ ॥ कथमाशादाम्येषागोविन्दक्रियतेकदा ॥ सर्वमेतत्समाच। क्षमासपोह्वासियादव ॥२१॥॥ श्रीकृष्णउवाच॥ राज्याशयाराजपुत्रकृष्यर्थतुकृषीवलः ॥ भार्यार्थतुवणिक्पुत्रपुत्रार्थेगुर्विणीतथा॥ ॥२२॥ धर्मार्थकामांसिद्धचैलोककन्यावरार्थिनी ॥ यष्टुकामोद्विजवरोगीरोगापनुत्तये ॥२३॥चिरासितेकांतेकालेनधृतिपंडिता। एतेष्वन्येषुकर्तव्यमाशाव्रतमिदंसदा ॥२४॥ यदायस्यभवेदातैकार्यतेतिाव्रतम् ॥ शुकृपक्षेदशम्यांतुस्नात्वासंपूज्यदेवताः॥२९॥ नतंतदाशा:संपूज्यापुष्पालक्तकचन्दनैः ॥ गृहाङ्गणेलेखयित्वायवैपिष्टातकेनवा ॥ २६ ॥ त्वाघृतानैवेयंपुनःकार्यनिवेदयेत् ॥ आशाश्चाशासदासंतुविचंतांचमनोरथः॥२७॥ भवतीनांप्रसादेनसाकल्याणमस्त्विति ॥ एवंसंपूज्यूभुञ्जीतद्वत्वाविायदक्षिणाम् ॥ ॥२८॥ अनेनक्रमयोगेनमासिमासिमाचरेत् ॥ यावन्मनोरथःपूर्णस्ततःपश्चात्समुद्यमात् ॥ २९ ॥ मासिपूर्णेचषण्मासेवर्षवर्षद्वयेगते ॥||॥६ सौवर्णाकारयेदाशारौप्यपिष्टातकेना ॥३०॥ज्ञातिबंधुजनैःाद्वैस्नातःसम्यगलंकृतः॥ पूजयेन्मंत्रसंदर्भोभिध्यत्वागृहांगणे॥३१॥ तवसंनिहितःशक्रसुरासुरनमस्कृतः ॥ पूर्वाचन्द्रेणसहिताऐन्द्रीदिग्देवतेनमः ॥ ३२ ॥ अग्रे:परिग्रहादायेंत्वमाझेयीतिपठयसे ॥ तेजोमयीपराशक्तिराग्रेयीवरदाभव ॥ ३३ ॥ देवराजंसमासाद्यलोकःसंयमयत्यसौ ॥ तेनसंयमनीयासियाम्येकामप्रदाभव ॥ ३४ ॥ खङ्गंसहाििवकृतानैतिस्त्वमुपाभृता ॥ तेननैतनामीत्वंकृतवान्मघवासदा ॥ ३९ ॥ त्वय्यास्तेभवनाधारवरुणोयादसांपतिः ॥ इष्टकामार्थसिद्धयथैवारुणिप्रभवाभव ॥ अधिश्रितासयस्मात्त्वंवायुनाजगदायुना ॥३६ ॥ वायव्येत्वमतःशान्तिनित्यंयच्छनमोनमः॥ केौबेरोवसिौम्याचप्रख्यातात्वमथोत्तरा ॥ ३७ ॥ ऐशानीजगदीशेनशंभुनात्वमलंकृता ॥ अतस्त्वंशिवसान्निध्यदेविदेििशवे नमः ॥ ३८ ॥ सपष्टककुलेनत्वंसोवतासितथाप्यधः ॥ नागांगनाभेःसहिताहितानःसर्वदाभव ॥ ३९ ॥ सप्तलोकैःपरिगतासर्वदात्वं) शिवायतः॥ सनकादैःपरिवृताब्राह्मीजिह्वानयाकुरु ॥ ४० ॥ नक्षत्राणचसर्वाणिग्रहास्ताराग्रहास्तथा ॥ नक्षत्रमातरोयेचभूतप्रेतावेि नायकाः ॥ ४१ ॥ सर्वेममेष्टसिद्धयर्थेभवंतुप्रणताःसदा ॥ एभिमैत्रैःसमभ्यच्र्यपुष्पधूपादिनाततः ॥ ४२॥ वासोभिरभिसंस्थाप्यफला ) निििनवेदयेत्ततूर्यध्वनिघोषेणगीतमङ्गलानस्वनैः॥ ४३॥ नृत्यंतभिर्वरस्रभिस्तांरात्रमतिवाहयेत्।कुंकुमक्षोदतीत्रेणदानमानादि भिःसुखम् ॥४४॥ प्रभातेवेदविदुषेसर्वतत्प्रतिपादयेत् ॥ अनेनावधिनासर्वेक्षमाप्यप्रणिपत्यच॥४५॥ भुञ्जीतमित्रसहितःसुटद्धंधुजनैरपि॥ यएवंकुरुतेपार्थदशमीव्रतमादरात् ॥ ४६॥ सर्वकाममाझेोतिमनसाभीप्सितंनरः ॥ स्त्रीभिर्विशेषतःकार्यव्रतमेतद्युधिष्ठिर ॥ ४७ ॥ लघुचित्तायतोनार्यःसदाकामपरायणाः ॥ धन्यंयशस्यमायुष्यंसर्वकामफलप्रदम् ॥ ४८॥ कथितंतेमहाराजमयात्रतमनुत्तमम् ॥ ४९॥ येमानामजपुङ्गवकामकामासंपूजयंतिदशमीषुसदादशाशा ॥ तेषांविशेषनिहताहदयेप्रकामाशाफलंत्यलमलंबहुनोदितेन।l५०॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेआशादशमीव्रतंनामचतुष्षष्टितमोऽध्यायः ॥ ६४ ॥ छ ॥ युधिष्ठिरउ; वाच ॥ अहंत्वागस्करःपापःपृथिवीक्षयकारकः ॥ परिपृच्छामिगोविन्दत्वांनमस्कृत्यपादयोः ॥ १ ॥ गुह्याद्रुह्यतरंबूत्रितंकिंचिद्नु त्तमम् ॥ तरामियेनपापौघंभीष्मद्रोणवधार्णवम् ॥ २ ॥ श्रीकृष्णउवाच ॥ आसीत्पुरोत्तरोनामाविदर्भायांकुशध्वजः ॥ सांतःपुरसु पु०|तोयश्चचक्रराज्यमतद्रितः ॥३॥जधानतापसंसोऽथप्रमादान्मृगयांगतः॥ मृगंमत्वामहारण्येब्रह्मणैदैवमोहितः ॥ ४॥ तेनकर्मविपा न्द्रब्राह्मणंचरणेरुषा ॥ ६ ॥ लब्ध्वासहचपंचत्वजगामद्विजसंयुतः॥ विपन्नस्तुतसिंहोद्वितीयेऽभूत्सुदारुणः ॥७॥ विदारितमुखहैिं। स्रोनानासत्त्वभयंकरः ॥ जघानासौपुनःश्रेष्टराजन्यंमृगयागतम्॥ ८ ॥ ततोऽपिहुभिःात्रैराजलोकैनिपातितः ॥ पुनव्यशोवभूवासौ तृतीयेऽपिभवांतरे ॥ ९ ॥ तीक्ष्णपादनखाषातव्यापादितमृगान्वयः ॥ तेनापिवैश्योनिधनंनीतकिश्चिद्वनांतरम् ॥१०॥ सनीतः कृमिराशिात्वंलोकैःखातनिपातनात् ॥ संजातस्तुमहानृक्षोनखराहतजंतुरुक् ॥ ११ ॥ जपानवालंचण्डालादौमृत्युमवायात्॥ पञ्चमे । मकरोजातःसमुद्रेतिभयंकरः॥ १२॥त्रियंजघानतरुणधिातुकामामथागताम्॥ प्रभातेशङ्करस्याग्रेशशाङ्कग्रहणेनिशि ॥१३॥ तत्रापि द्धिांतत्त्वजनैःप्राणैवियोजितः॥ पुनःषष्ठभवेजातपिशाचपिशिताशनः ॥ १४ ॥ क्रूरश्छिद्रपरक्षुद्रोनरप्राणवियोजकः ॥ सोऽवती। णनस्यांकर्षयामासकस्यचित् ॥ १५॥ मैत्रेणाहूयसिद्धेनवार्तिकेनव्यसुकृतः ॥ सप्तमेसपुनर्जातोदुर्निरीक्ष्यवपुर्भूशम् ॥१६ ॥ कूरदंष्ट्रकरालास्योमांसशोणितभोजनः ॥ दिग्वासामनुभूमीष्ाष्टिोब्रह्मराक्षसः ॥ १७ ॥ सराष्ट्रर्जशून्यंसर्वचक्रेषिादिषु । आक्रम्यभीमदानराज्ञराक्षसशत्रुणा॥१८ समारोप्यधन्संख्येब्रह्मात्रेणनिपातितः॥भूयोभवात्रसमस्वजन्मन्यष्टमेभुवि॥११॥ वनेत्राणांकुद्धाङ्गोब्राह्मणधिनंगतः॥ तहस्तीचभलूोमातगेनधनुष्मता ॥ २० ॥एकादशेऽपिाञ्चालोभवमध्येतिभीषणः । उ०प० तस्यप्रभावाजातोऽपदुष्टयोनौपुनःपुनः॥२४॥ अवापशीघ्रपंचत्वंसंसारभवसागरे ॥ पुनरेवाभवद्राजाविदर्भायांसुधार्मिकः ॥२६॥||६

१गौर्जरम्-इ०पा० । भूयश्चोपोषितातेनतारकद्वादशीशुभा ॥ पश्यतांत्रतमाहात्म्यंजातोजातःपुनःपुनः ॥२६॥ व्रतप्रभावादुवनेभुक्त्वाराज्यमकंटकम्॥प्रापवेि

ष्णुपुरस्थानंयावदाभूतसंपुवम्॥२७॥ ॥युधिष्ठिरउवाच॥कथमेतद्वतंकृष्णकर्तव्यंपुरुषोत्तमैः॥ास्त्रीभिर्वाभर्तृवाक्येनन्नानदानजपादिकम्॥ ॥२८॥॥ श्रीकृष्णउवाच।मार्गशीर्षेॉसतेपक्षेगृहीत्वाद्वादशीव्रतम्॥अकृत्रिमेजलेस्रामपराङ्गेसमाचरेत् ॥२९॥ प्रणम्यभास्करायाथकृत्वा देवार्चनैतथा॥होमंचतावत्थातव्यंयावदस्तमितोरिवः॥३० ॥ ततोभुक्त्वाफलैःपुष्पैर्गन्धधूविलेपनैIजलंसाक्षतंकृत्ासहिरण्यंशुभैः चंदनेनसमालिख्यधुवंगिगनोन्मुखः॥३३॥ सहस्रशीर्षामंत्रेणभूमौशताशनैस्वयम्॥ तारकाणांकुरुश्रेष्ठद्द्याद्ध्र्यमतंद्रितः॥३४॥ पर्युक्ष्यधूममुत्क्षिप्यदद्याद्विप्रायदक्षिणाम् ॥ क्रमेणसर्वनिर्वत्र्यभोज्यंभोज्यंनिशागमे ॥३५ ॥ मार्गशीर्षेखंडखाद्यपौषेोहालकंतथा ॥ तिलतंडुलकंमाघेगुडापूपंचफाल्गुने ॥ ३६ ॥ मोदकांश्चैत्रमासेतुवैशाखेवंडवेष्टकम् ॥ ज्येष्ठसलुभृतैःपात्रैराषाढेगुडरिकैः ॥ ३७ ॥ भुञ्जीतभक्याराजेन्द्रपश्चाद्देवंक्षमापयेत् ॥३९॥ समाप्तुवतेकृत्वाराजतंतारकागणम् ॥ दृष्टावापूर्वविधिनापूजयित्वाक्षमापयेत् ॥४०॥ कुंभाद्वादशदातव्यासोदकामोदकाश्रिताः ॥ ब्राह्मण्यांपरिधानंचपद्मरागंसकुश्धकम् ॥ ४१ ॥ ब्राह्मणेवल्गुललाटंलक्षपुष्पोपशोभितम् ॥ चालकेनोपवीतंचपुष्पंदूत्वाक्षमापयेत् ॥ ४२ ॥ अनेनविधिनाराजन्यःकरोतिव्रतंनरः॥ नारीवाभरतश्रेष्ठभक्तिभावपुरःसरा ॥ ४३ ॥ नक्षत्रलोकंव्रजतिविमानेनार्कवर्चसा ॥ अप्सरोगणगन्धर्वयक्षविद्याधरामरैः ॥ ४४ ॥ सहस्रभत्स्व र्लोकेपूज्यमानोदिवाकरैः॥ वसे त्कल्पायुतंयावत्पुनर्विष्णुपुरंत्रजेत् ॥ ४५॥ एतद्वतंपुराचीर्णशाच्याराझ्यांश्रेियोमया। सीतयादमयंत्याचरुक्मिण्यासत्यभामया।॥४६॥ मेनयारंभयास्वर्गेउर्वश्यादेवदत्तया ॥ अन्याभिरपिनारीभिःपुरुषेश्वपृथग्विधैः ॥ ४७॥ चीर्णमेतद्वतंपार्थसर्वपापभयापहम् ॥ ४८॥ २॥||येः ॥ ४९ ॥ ॥इति श्रीभविष्येमहापुराणेउत्तरपूर्वीणेश्रीकृष्णयुधिष्टिरसंवादेतारकादशीव्रतंनामपंचषष्टितमोध्यायः ॥६९॥| अ०६ }॥ छ ॥ ॥ युधिष्ठिरउवाच।॥ ॥ भगवन्बूहिमेसम्यगरण्यद्वादशीव्रतम् ॥ सप्राशनंसोपवासंसरहस्यंसमंत्रकम् ॥ १ ॥

  1. ॥ ॥ श्रीकृष्णउवाच ॥ ॥ तेयत्पुराचीर्णसीतयावनसंस्थया ॥ व्रतंराषवाक्येनप्रशस्तंदोषवर्जितम् ॥ २ ॥ लोपामु

द्रालयेसाध्योमुनिपत्न्योवहूग्रजाः ॥ भोजितास्तार्पताःसराहासकाकैिः ॥ ३ ॥ पविीपत्रविस्तीर्णेसोपदंशैर्यथानवैः ॥| भक्ष्यैभोज्यैस्तथालेश्चोष्यैश्चापियदृच्छया ॥४॥ तमिहैकमनापार्थवृणुष्षारण्यद्वादशीम्।।मार्गशीर्षेसितेपक्षेएकादश्यांदिनोद्ये॥५॥ स्नात्वानरोपवासकृत्वपूजांजनार्दने ॥ गंधपुष्पाक्षतैधूपेर्दीपेज़गरणेनिशाम् ॥ ६ ॥ नीत्वाप्रभागत्वाचनेवेदाङ्गपारगान् ॥| भोजयित्वाफलायंस्वयंभुवीतवायतः ॥ ७ ॥ पञ्चगव्यंग्राशयित्पूर्वमेवाथतदिने ॥ वर्षमेकंशुभंपूर्णपायित्वायुधिष्ठर ॥ ८॥

श्रावणेकार्तिकेमाचैत्रेवाथसमर्पिते ॥ सोपदंशैःपत्रशान्तिलशष्कुलिकादिभिः

धूलीमुखैस्मृतफलैस्वादुकोकुसैशुभैः॥१०॥ शीतलैस्तर्पयेद्विानर्कपुष्पैशुमालकैः ॥ धिक्षीराज्यपाणिज्यैश्चातुर्जातकरंजितैः॥

॥११॥ करनखविद्वेश्वमधुरैःपनसोत्तमैः ॥ बहुवृक्षवनंगत्वासुस्वादुलिलंशिवम् ॥१२॥ सुवासनोपविष्टांश्चप्रागुदङ्मुखवच्छुचीन्।

भोजयेद्दाचद्वौवामुनीनारण्यवासिनः ॥१३॥एकदंडींत्रेिदंडीश्वगृहस्थांश्चापिसुव्रतान् ॥ब्राह्मण्योििवधाःसप्तएकपत्न्यःपतिव्रताः॥१४॥ चार्वग्यश्चर्चितास्नाताःसर्वावयवशोभनः ॥ सुवाकुंकुमाकाङ्गासुगन्धकुसुमांचेताः॥१५॥ औौर्वाभोजनीयास्तास्ताश्चादित्यस्यदै वताःlवासुदेवजनार्दनदामोदरमधुसूदनः॥१६॥ पद्मनाभकृष्णविष्णुगोवर्द्धनात्रविक्रमाः॥ श्रीधरश्चट्टपकेिशःपुण्डरीकाक्षआदिवाराहाः|| . ॥६ः १||१७|एभिद्वादशभित्रैर्नमस्कारांतयोजते॥iधचंदनसंवत्रंपूंदवापृथक्पृथक्॥१८॥भोजयित्वाशुभात्रानिदद्यात्ताभ्यसुदिक्षणाम् । १॥ १ मासे-इ० पा० । २ प्रपापैः इ० पा० । प्रणम्यप्रार्थयेद्रक्याविष्णुप्रीयतामिति ॥१९॥ ततोभुञ्जीतसहितंभृत्यैप्रेष्यजनेनच ॥ आगताभ्यागतैलॉकैमुदृत्संबंधिबंधुभिः ॥२०॥ एकैतेयकुरुतेयोऽरण्यद्वादशीनरः ॥ सदेहांतेविमानस्थोदिव्यकन्यासमावृतः॥२१॥ यातिज्ञातिसमायुक्तःश्वेतद्वीपंहरेःपुरम् ॥ यत्रलो काःपीतवस्राश्यामदेहाश्चतुर्भुजाः॥२२॥ शंखचक्रगदापद्मचारुहस्तासकौस्तुभाःlगरुडासनाःसाभरणामुकुटोत्कटकुंडलः ॥२३॥ नीलोत्पलोद्दामपद्ममालयालंकृतोरसः॥ लक्ष्मीधरामेघवर्णाःकूर्पराङ्गदभूषणाः ॥ २४ ॥ तिष्ठतिविष्णुसामान्येयावदाभूतसंपुवम् ॥ तस्मादेत्यमहातेजाःपृथिव्यांनृपपूजिताः ॥ २५ ॥ मत्र्यलोकेकीर्तिमंतःसंभवंतिनरोत्तमाः ॥ तोयांतिपरंस्थानंमोक्षमार्गशिवंशशुभम् ॥| ॥ २६॥ यत्रगत्वानशोचतिनसंसारेभ्रमंतिच ॥२७॥ येद्वादशीमुपवसंतिसितामरण्यनामीवनेद्विजवरानथभोजयति ॥ साध्व्यत्रियःसु चरिताभरणाश्चतेषविष्णुःप्रसादमुपयादिदातिमोक्षम्॥२८॥इतेिश्र ीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेअरण्यद्वादशी व्रतंनामषट्षष्टितमोऽध्यायः॥६६॥४॥ युधिष्ठिरउवाच ॥ घनावृतेवरेदेवेवर्षाकालेद्युपस्थिते ॥ मयूरकेकाकुलितेद्दुरारावपूरिते ॥ १ ॥ कुलत्रियप्रयच्छंतिकस्यात्रंकाऽत्रदेवता ॥ किंवतंकृष्णविख्यातमत्रैकस्यांतिथौभवेत् ॥ २ ॥ ॥ श्रीकृष्णउवाच ॥ प्रवृत्तेश्रावणे मासिकृष्णपक्षेद्युपस्थिते। एकादश्यांशुचिर्भूत्वासौषधिजलैशुभैः ॥ ३ ॥ मापचूर्णेनराजेन्द्रकुर्याद्दुिरिकाशनम् । मोदकांश्च तथापंचघृत्वान्सुनिर्मलान्।। ४ । नरमेकैकमुद्दिश्यतोगत्ाजलाशयम् । दुष्टयादविरहितंतोयंजूलजैर्युतम् ॥५ ॥ तस्यैवपुलि| नेरम्येजुष्टात्रेगोमयादिना । कृत्वामंडलकंवृत्तपिष्टकादिभिरिचैतम् ॥ ६ ॥ चर्चितंगंधकुसुमैधूपदीपाक्षतोज्ज्वलम् ॥ तत्रचंलेि खेदेवरोहिण्यासहितंविभुम् ॥७॥ अर्चयेचसभार्योवैमन्त्रेणानेनभावितः ॥ सोमराजनमस्तुभ्यंरोहिण्यैतनमोनमः ॥८॥ महासतिमहा देविसंपाद्यममेप्सितम् ॥ एवंसंपूज्यतस्याग्रेनैवेद्यदेयमर्चितम् ॥९॥ तत्रैवब्राह्मणेदद्यात्सोमोमेप्रीयतामिति ॥ प्रीयतामितिभेदेवीरोहेि। णीसहितप्रिया ॥ १० ॥ एवमुचार्यदत्वाचतोंऽतर्जलमाविशेत् ॥ कठांतंकटिमात्रंवागुल्फांतंवाजलाशये ॥ ११ ॥ ध्यायेतमनसासोमं रोहिणीसहितंतदा॥ यावत्समस्तंतदुतंभुक्त्वाचांतस्तटेस्थितः॥ १२॥ नियम्यवसतांचान्येततोविप्रायभोजनम् ॥ दक्षिणासहितंदेयं ८० उ०५० }॥|देरोहिणीव्रतम् ॥ इहलोकेरिंस्थित्वाधनधान्यसमाकुले ॥१५॥ गृहाश्रमेशुभांलब्ध्वापुत्रौत्रादिसंततिम् ॥ ततसुतीर्थेमरणंततान्ना अ०१ पुरव्रजेत् ॥ १६॥ तस्माद्विष्णुपुरंपार्थतोरुद्रपुरंशुभम् ॥ १७॥ खेरोहिणीशशधराभिमतातिाचकिंकारणंपूणुनरेन्द्रनवेद्याम । संपिष्टमापरचितेंदुरिकाशतंयटुतंजलेगुडघृतेनफलंतदेतत् ॥ १८ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादे रोहिणीचन्द्रव्रतंनामसप्तषष्टितमोऽध्यायः॥६७॥ ॥ ७ ॥ ॥ युधिष्ठिरउवाच ॥ ॥ अवियोगब्रांडूमियाद्वनंदन ॥ विधानं तस्यकीदृक्चकिंपुण्यंकाऽवदेवता ॥ १ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ शृणुपांडवयत्नेनकथ्यमानंयथाखिलम् ॥ अवियो। गन्नतंनामब्रतानामुत्तमोत्तमम् ॥ २ ॥ प्रोष्ठपदेशूलपक्षेद्वायांप्रातरुत्थतः ॥ यस्तुशुकांवरधरस्नात्वापूर्वजलाशये ॥ ३॥ द्येरम्येसोधतटेहलिख्येतमण्डले ॥ गोधूमचूर्णपिष्टनलक्ष्मीतत्पार्श्ववर्तिनीम् ॥ ४ ॥ तत्रैवचहाँगैौरींसावित्रीब्रह्मणासह ।

राज्ञीसहितंचरत्रैिलोक्येद्योतकर्तारम् ॥ ५ ॥ गंधैःपुष्पैश्चधूपैर्नेवेवैरर्चयेद्यथाशक्त्या ॥ अवियोगव्रतचारीमंत्रेणानेनराजेन्द्र ॥ ६ ॥

नारीवापरुषोवाअवियोगमदृिढांकृत्वा ॥ भक्त्याध्यानीमौनीदंपत्यंपूजयेद्देवम् ॥ ७ ॥ सहस्रमृद्धपुरुषःपद्मनाभोजनार्दनः ॥ व्यासोऽपिकपिलाचायॉभगवान्पुरुषोत्तमः॥८॥ नारायणोमधुलिहोविष्णुर्दामोदरोहारः। महावराहोगोविंदकेशवोगरुडध्वजः ॥ ९ ॥ श्रीधरःपुंडरीकाक्षोविश्वरूपििवक्रमः ॥ उपेन्द्रोवामनोरामोवैकुंठोमाधवोधुवः ॥ १० ॥ वासुदेवोट्टर्षीकेशःकृष्णसंकर्षणोऽच्युतः ॥ अनिरुद्धोमहायोगीप्रद्युम्नानंदएच ॥ ११ ॥नित्यंसमशुभप्रातःसश्रीककेशशूलिनः । उमापातनंलकंठस्थाणुःशंभुर्भगांक्षहा॥१२॥ ईशानोभैरवःशूलीत्र्यंबकत्रिपुरांतकः ॥ कपर्दीशोमालिंगमहाकालोवृषध्वज ॥ १३ ॥ शिवशर्वोमादेोस्रोभूतमहेश्वरः। मास्तुसहपार्वत्याशंकरःांकरश्चिरम् ॥ १४॥ब्राशंभुःप्रभुभ्रष्टपुष्करीप्रपितामहः॥हिरण्यगवेदज्ञपरमेष्ठीप्रजापतिः ॥ १५॥ चतुर्मुखःसृष्टिकर्तास्वयंभूकमलासनः ॥ िवराधिपद्मयोश्चिममास्तुक्रदःसदा ॥ १६॥ आदित्योभास्करोभानुःसूर्योर्कसवितारिवः। मातैडोमंडलज्योतिरमिश्मिर्जनेश्वरः॥१७॥ प्रभाकरसप्तसप्तिस्तराणःसरिणःखगः ॥ िदवाकरोदिनकरसहस्रांशुर्मरीचिमा ॥ १८ ॥

पद्मप्रबोधनःपूषाकेिरणमेिरुभूषणः ॥ निकुंभोवर्णभदेवसुग्रीतोऽस्तुसदामम ॥ १९ ॥ लक्ष्मीश्रीःसंपदापद्मामाविभूतिर्हरिप्रिया ॥

१|पार्वतीललितागोरीउमाशंकरवल्लभा ॥२०॥ गायत्रीप्रकृतिःसृष्टिःसावित्रीवेधसोमता। राज्ञीभानुमतीसंज्ञानित्यभाभास्करप्रिया ॥२१ ॥ इतिपद्मनाभशंकरपितामहाकादिसप्रियान्पूज्य ॥ दत्वादत्वादानंभुक्त्वाचांतेव्रजेद्धेश्म ॥२२॥ द्वादश्यांचरनिरोत्रतमेतद्भक्तिभावितं लोके।भवतियशोधनभागीसंततिमान्वगतसंतापः॥२३॥ हरिहरहिरण्यगर्भप्रभाकराणांक्रमेणलोकेषु ॥ भुक्त्वाभोगान्विपुलानथयो। गनिवृतोभवति ॥ २४ ॥ स्त्रीपुंसोर्यद्वियुग्मंपुरुषोवायद्भिसमाचरतिकश्चित् ॥ नारीवाव्रतमेतचीत्र्वायात्यालयविष्णोः ॥ २५ ॥ इति श्रीभविष्मापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेहिरहहिरण्यगर्भप्रभाकराणामयिोगव्रतंनामाष्टषष्टितमोऽध्यायः॥६८॥ ॥ छ ॥ युधिष्ठिरउवाच ॥ अक्षौहिण्योदशाष्टौचमद्राज्यार्थेक्षयंगताः ॥ तेनपापेनमेचित्तेजुगुप्सातीववर्तते ॥ १ ॥ तवब्राह्मणरा जन्यवैश्यशूद्रादयोहताः ॥ भीष्मद्रोणकलिंगादिकर्णशाल्यसुयोधनाः ॥ २ ॥ तेषांवधेनयत्पापंतन्मेमर्माणिकुंतात ॥ पापप्रक्षालनं कश्चिद्धर्मब्रूहिजगत्पते ॥ ३ ॥ श्रीकृष्णउवाच ॥ सुमहत्पुण्यजननंगोवत्सद्वादशीव्रतम् ॥ अस्तिपार्थमहावाहोपांडवानांधुरंधर ॥ ४॥ ॥ युधिष्ठिरउवाच ॥ केयंगोद्वादशीनामविधानंतत्रकीदृशम् ॥ कथमेषासमुत्पन्नाकस्मिन्कालेजनार्दन ॥ ५ ॥ एतत्सर्वहरेबूत्रिाहिमां नरकार्णवात् ॥६॥ श्रीकृष्णउवाच ॥ पुराकृतयुगेपार्थमुनिकोटिसमागता ॥ तपश्चचारविपुलंनानाव्रतधरागिरौ ॥७॥ हर्षेणमहता विष्टादेवदर्शनकांक्षया॥जंबूमा महापुण्येनानातीर्थविभूषिते॥८॥परियासिद्धारभ्येतंदुलिकाश्रमे॥टंििरििवख्यातेउत्तमेशिखरनृ; प॥९॥ तपसारण्यमतुलंदिव्यूकाननमंडितम्। वसिष्ठशुक्रांगिरसक्रतुद्दादिभिर्तृतम्॥१०॥वल्कलाजिनसंवीतैर्भूगोराश्रममंडलम् ॥ नानामृगगणैर्जुष्टशाखामृगगणैर्युतम् ॥ ११ ॥ प्रशांतसिंहहरिणंवस्तुसर्वगतदुमम् ॥ गहनंनितंरम्यंलतासंतानसंकुलम् ॥ १२ ॥ १टाभिरिति-इ०पा० । उ०प० }॥||व्याजंचक्रेमहीनाथद्वादशार्धार्धलोचन । १४॥ बभूवब्राह्मणोवृद्रोजरापांडुरमूर्द्धजः ॥ अथचर्मतनुःकुब्जोयष्टिपाणिःसवेपथुः॥ १५ ॥| अ०६ उमापिचक्रेगोरूपंथूणुतत्पार्थयादृशाम् ॥ क्षीरोदतोयसंभृतायापुरामृतमंथने ॥ १६ ॥ पञ्चगावःशुभाःपार्थपञ्धलोकस्यमातरः॥ नंदासुभद्रासुरभीसुशीलावहुलाइति ॥ १७ ॥ एतेलोकोपकारायदेवानांतर्पणायच ॥ जमदग्भिरद्वाजवसिष्ठसितगौतमाः॥ १८॥ नगृहुःकामदाःपञ्चगावोदत्ता:सुरैस्ततः ॥ गोमयंरोचनामूत्रंक्षीरंदधृितंगवा ॥ १९ ॥ षडंगानिपवित्राणिसंशुद्धिकरणानेिच ॥ गोमयादुत्थितःश्रीमविल्ववृक्षशिवप्रियः ॥२०॥ तत्रास्तेपद्महस्ताश्रीश्रीवृक्षस्तेनसस्मृतः ॥ बीजान्युत्पलपद्मानांपुनर्जा तानेिगोम यात् ॥२१॥ गोरोचनाचमांगल्यापवित्रासर्वसाधिका। गोमूत्रागुलुर्जातःसुगंधप्रियदर्शनः॥ २२ ॥ आहारःसर्वदेवानांशिवस्यचि शेषतः ॥ यद्वीजंजगतकिश्चित्तज्ज्ञेयंक्षीरसंभवम् ॥२३॥ दधुःसर्वाणिजातानिमङ्गलान्यर्थसिद्धये॥घृतादमृतमुत्पन्नदेवानांतृप्तिकारणम् ॥

॥२४॥ ब्राह्मणाश्चैवगावश्चकुलमेकंद्विधाकृतम् ॥ एकत्रमंत्रास्तिष्ठतिविरन्यत्रतिष्ठति ॥२५॥ गोषुयज्ञाप्रवर्ततेगोषुदेवाप्रतिष्ठिताः।

गोषुवेदाश्समुत्कीर्णा:सषडंगपदक्रमाः ॥२६॥ शृङ्गमूलेगवान्नित्यंब्रह्माविष्णुश्वसंस्थितौ ॥ शृङ्गाग्रेसर्वतीर्थानिस्थावराणिचराणिच॥२७॥ शिवोमध्येमहादेवःसर्वकारणकारणम् ॥ ललाटेसंस्थितागौरीनासावंशेचषण्मुखः॥२८॥ कंबलाश्वतरोनागौनासापुटसमाश्रितौ। कर्ण योरधिनोंदेोचक्षुभ्यौशशिभास्करौ ॥ २९ ॥ तेषुवसवःसर्वेजिह्वायांवरुणस्थितः॥ सरस्वतीचकुहरेयमयुक्षौचगण्डयोः॥ ३० ॥ संध्याद्भयंतथेष्टाभ्यांग्रीवायांचपुरंदरः॥ क्षसिककुदेवोश्चाष्णिक्येव्यवस्थितौ ॥३१॥ चतुष्पात्सकलोधमॉनत्यंजंघासुतिष्ठति ॥ खुरमध्येषुगन्धर्वाःखुराग्रेषुचपन्नगाः ॥ ३२ ॥ खुराणांपश्चिमेभागेराक्षसाःसंप्रतिष्ठिताः॥ रुद्राएकादशापृष्टवरुणःसर्वसन्धिषु ॥ ३३॥ श्रोणीतटस्थापितरःकपोलेषुचमानवाः॥श्रीरपानेगवानित्यंस्वाहालंकारमाश्रिताः ॥३४॥ आदित्यारमयोवालापिण्डीभूताव्यवस्थि|"** ताः ॥ साक्षागाचगोमूत्रेगोमयेयमुनास्थिता॥३५॥ऋत्रिंशद्देवकोटोरोमकूपेव्यविस्थताः ॥ उद्रेपृथिवीसर्वासशैलवनकानना॥३६॥ चत्वारसागराओोक्तागायेतुपयोधराः ॥ पर्जन्यक्षीरधारासुमेषादुिव्यवस्थिताः॥३७॥ जूठरेगार्हपत्योऽग्दक्षिणार्टिििस्थतः । कंटे आहवनीयोऽसिभ्योऽग्रिस्तालुनिस्थितः॥३८॥ अस्थिव्यवस्थिताशैलमजासुक्रतवूस्थिताः ॥ ऋग्वेदोऽथर्ववेदश्वसामवेदयजु स्तथा ॥३९॥ सुरक्तपीतकृष्णादिगवांवर्णेच्यवस्थिताः ॥ तासांरूपमुमास्मृत्वासुरभीणांयुधिष्ठिर ॥ ४० ॥ संस्मृत्यतत्क्षणाद्वैौरीइयेष सदृशांतनुम् ॥ आत्मानंद्धेिदेवीधर्मराजशृणुष्वृताम्॥ ४१ ॥ षडुन्नतांचनिमांमंडूकाक्षींसुवालधिम् ॥ ताम्रस्तनींरौप्यकटिंसुरीं सुमुखींसिताम् ॥ ४२॥ सुशीलांचूसुतस्रांसुक्षीरांसुपयोधराम् ॥ गोरूपिणीमुमांस्पृधास्वामिनीतांसवत्सकाम्॥४३॥चर्ययाप्रतरंदृष्ट महादेवःस्वचेता ॥ शनैःशनैर्ययौपार्थविप्ररूपमिहाश्रमम् ॥ ४४॥ दत्त्वाकुलपतेःपार्श्वभृगोस्तांगांन्यवेदयत् ॥ तपस्विनांमहातेजास्तां चसर्वेषुपांडव ॥ ४५॥ न्यासरूपांदौधेतुंरक्षित्वातदिनद्वयम् ॥ यावत्स्रावाइतस्तीत्र्वाजंबूमार्गावयाम्यहम् ॥ ४६॥ रिक्षष्यामति ज्ञातेमुनिभिसुरभीमिमाम् ॥ अंतमिगमद्देवःपुनव्र्याघ्रोबभूवह् ॥ ४७॥ वत्रचक्रनखोद्वीज्वलपिगललोचनः ॥ जिह्वाकरालवदनोजे हालांगूलदारुणः॥ ४८॥ संप्रायादाश्रमपदंतांचधेतुंसवत्सकाम् ॥ त्रासयामासतांदेवसुनीनांदिक्ष्ववस्थिताः ॥४९॥ ऋषयोऽपिसमाक्रां १ताआर्तनादंप्रचक्रिरे ॥ हाहेत्युचैकेचिदूचुहुंकारैस्तथापरे ॥ ५० ॥ तालास्फोटान्ददुकेचिद्वयात्रंदृष्टातिभैरवम् ॥ सापिहंभारखांश्चक्रे रुत्लुत्यसवत्सका ॥ ५१ ॥ तस्याव्याघभयार्तायाःकपिलायायुधिष्ठिर ॥ पलायंत्याशिलामध्येक्षणंक्षुरचतुष्टयम् ॥५२॥ व्याघ्रवत्स क्योस्तत्र्वंदितंसुरकिन्नरैः॥ दृश्यतेऽतीवसुव्यक्ततद्द्यपिचतुष्टयम् ॥९३॥ सजलंशिवलिंगुंचांभोस्तीर्थतदुत्तमम् ॥ यस्संस्पृशात राजेन्द्रसगोवध्यांव्यपोहति ॥ ६४ ॥ तत्रस्रात्वामहातीर्थजंबूमार्गेनराधिप । ब्रह्महत्यादिभिःपापैर्मुच्यतेनात्रसंशयः ॥ ५५ ॥ ततस्तेमुन यञ्जकुद्धाब्रह्मदत्तांमहास्वनाम् ॥ जत्रुर्घटांसुरैर्दत्तांगिरिकंद्रपूरणीम् ॥६॥ शाब्देनतेनव्याघ्रोऽपिमुक्त्वागावंसवत्सकाम् ॥ विप्रैस्तत्र कृतंनामढुंढागिरिरितिश्रुतिः ॥ ५७ ॥ तंप्रपश्यंतियेपार्थतेरुद्रानात्रसंशयः ॥ अथप्रत्यक्षतांश्रेष्ठस्तेषादेवोमहेश्वरः ॥ ५८ ॥ शूल पाणित्रिपुराकाममोवृषभेस्थितः ॥ उमासहायोवरदःसस्वामीसविनायकः ॥ ५९ ॥ सनंदिःसमहाकालसगीसमनोहरः ॥ वीर |०||भद्राचामुंडाउंटकर्णादिभिर्तृतः ॥ ६० ॥ मातृभिर्भूतसंघातैर्यक्षराक्षसगुह्यकैः ॥ देवदानवगंधर्वसुनिविद्याधरोरगैः ॥ ६१ ॥ अहंकरिष्येशुश्रूपांभर्तुस्तावत्सदास्वयम्॥६॥ रुचीरसवर्तीनित्यंत्यहंकुरुतेगृहेोअकरोद्भर्तृशुश्रूपांशुष्ठनित्यंपतिव्रता॥६७॥ कदा चित्क्रोधमात्सर्यात्सापत्न्यंतिंतया॥स्वयंरुच्यानिहत्यासोशिशुःखंडलाकृतः ॥६८॥ तापिकायांतथास्थाल्यांपकृसिद्धःससंस्कृतः॥ अन्नभोजनवेलायांददातिनृपभाजने ॥ ६९ ॥ तैवैभक्षयितुंदुष्टासामपंभोजनंकिल ॥ अथभोजनवेलायांवत्रेजीवितमाप्तवान् ॥ ७० ॥ उ०प० किंत्वयाचरितंकिश्चिद्वतंदत्तंहुतंतथा ॥ ७२ ॥ सत्यंसत्यंपुनःसत्येनजीवतेिसुतः ॥ मयायंसप्तवारंतुविशल्याकलीकृतः॥७३॥ पक्षःस्वयंकृतःस्थाल्यांव्यंजनैसहभोजनैः ॥ पििवष्यमाणःसपुनःकथंजीवितमाप्तवान् ॥७४॥किंतेसिद्धामहाविद्यामृतसंजीवनीशभा॥ रत्नंमणिहारत्नंयोगानमहौषधम् ॥७६॥ कथयस्वमहाभागेसत्यंसत्यंभगिन्यसि ॥ एवमुक्तरुचिस्तस्याव्याचख्यौवत्सगोत्रतम्॥७६॥ कार्तिकेचैवद्वादश्यांयथाचानुष्ठितंपुरा ॥ ब्रतस्यास्यप्रभावेनपुनर्जीवतिभेसु तः ॥ ७७ ॥ वत्सोमेवत्सवेलायांमृतोऽर्थलभतेपुनः॥ || समागमश्चभवनितैप्रतेिरपि॥७८॥ यथार्थमेतद्वयाख्यातचगद्वादशीव्रतम् ॥ तवापिरुचितत्सर्वभविष्यिशुिभंग्रियम्॥७९॥ एवमुक्तंत्रतंचीर्णरुच्याधुवासुखंधनम् ॥ संप्राप्तजीवितांतेचध्रुवस्थानेनिवेशिता ॥ ८० ॥ ब्रह्मणासृष्टिकारेणरुचिर्भर्वासासिता ॥ दशनक्षत्रसंयुक्तोध्रुवःसोचापिदृश्यते ॥८१॥ ध्रुव चयदादृष्टलोकपापैप्रमुच्यते॥ ॥ युधिष्ठिरउवाच ॥ कीदृशंतद्विधानंचतन्मे ॥६

हिजनार्दन ॥ ८२ ॥ यत्कृतंशुन्निवचनाच्यायदुकुलोद्भव ॥ ॥श्रीकृष्णउवाच ॥ ॥ संप्राप्तकार्तिकेमासशुक्लपक्षेकुरू

त्तम ॥ ८३॥ द्वादश्यांकृतसंकल्पःस्नात्वापुण्येजलाशये ॥ नरोवायदिवानारीएकभकंप्रकल्पयेत् ॥८४॥ ततोमध्याह्नसमयेदृष्टाधेतुंस वत्सका। सुशलांवत्सलांवेतांकपिलांरक्तरूपिणीम्॥८५॥ब्राह्मणक्षत्रियविशांशूद्राणांस्त्रीजनेश्वर। यथाकमेणपूज्यनगंधपुष्पजलाक्षतैः ॥८६॥ कुंकुमालक्तकैदीपैर्माषान्नवटकैशुभैः कुसुमैर्वत्सकंचापिमंत्रेणानेनपांडव॥८७॥“ॐमातारुद्राणांदुहितावसूनांस्वसादित्यानापष्टत स्यनाभिः॥प्रलुवोचंचिकितुषेजनायमागामनागामदिर्तिवधिष्ट'नमोनमःस्वाहा ॥८८॥ इत्थंसंपूज्यगांदृष्टापश्चात्तांचक्षमापयेत् ॥ ऑसर्व देवमयेदेविलोकानांशुभनंदिनl८९मातर्ममाभिलषितंसफलंकुरुनििनlएवम्भ्यर्चयेदेकांगूमेतद्विगाद्विकम्॥९०॥पर्युक्ष्यवारणाभ त्याप्रणम्यशुरभीतः॥ भूमौस्वयंब्रह्मचारीशृणुयात्फलमाणुयात् ॥ यातिगात्रेरोशा णिगवांकौरवनंदन॥९२॥तावत्कालंसवसगिोलोकेनात्रसंशयःामेरोःपुर्यष्टकंरम्यद्रिाग्यमरक्षसाम्॥९३॥वरुणानिलयक्षाणांरुद्रस्त्यु धिष्ठिरतासामुपरिगोलेोकस्तत्रयासिगोत्रती॥९४॥ ऊर्जेसितेद्विद्भशमेऽहनिगांसवत्सांयापूजयंतिकुसुमैर्वटकैश्वदृचैः ॥ ताःसर्वकामसु। खभोगविभूतिभाजोमत्येवसंतिसुचिरंबहुजीवत्साः॥९॥इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेगोवत्सद्वादशी ब्रतंनमौकोनसप्ततितमोऽध्यायः ॥६९॥ ॥ छ ॥ ॥श्रीकृष्णउवाच। । शृणुपार्थप्रवक्ष्यामेिगोविन्दशायनंत्रतम् । कटानंतयुत्था नंचातुर्मास्यव्रतक्रमम् ॥ १ ॥ ॥ युधिष्ठिरउवाच ॥ ॥ किंदेवायनंनामदेवःस्वपितिचाप्यसौ। देवकिमर्थस्वपितिकिंविधानंसा द् ॥२॥केमंत्राकेचनियमाव्रतान्यथक्रियाचका ॥किंग्राह्यकिंचभोक्तव्यंसुझेदेवेजनार्दने ॥ ३॥ ॥ श्रीकृष्णउवाच ॥ ॥ मिथुन स्थेसहस्रांशौस्थापयेन्मधुसूदनम् ॥ तुलाराशिगतेतस्मिन्पुनरुत्थापयेद्वतम् ॥ ४ ॥ अधिमासेचपतितेएपएवविधिक्रमः ॥ नान्यथास्था पयेद्देवंनचैोत्थापयेद्धरिम् ॥६॥ आषाढस्यसितेपक्षेएकादृश्यामुपोषितः ॥ स्थापयेद्भक्तिमाविष्णुशंखचक्रगदाधरम् ॥६ ॥ पीत; बरधरंसौम्यंपर्यंकेस्वास्तृतेशुभे। शुक्रुवस्रसमाच्छन्नेसोपधानेयुधिष्टिर ॥७॥इतिहासपुराणज्ञोवष्णुभक्तोपियःपुमान् ॥ स्रापयित्वादधि शीरवृतौगलैस्तथा॥८॥समालभ्यशुभैर्गधैषैरलंकृतम् ॥पूजयित्वाकुंकुमायैत्रेणानेनपाण्डव ॥ ९॥ सुत्वियजगन्नाथ|उ०प०४ जगत्सुसंभवेद्म्॥िविबुद्धेन्वयिबुध्येतजगत्सर्वचराचरम् गृह्णीयान्नियमांस्ततः॥ ११॥ चतुरोवार्षिकान्मासान्देवस्योत्थापनावधि ॥ स्रीवानरोवामद्रकोधर्मार्थेसुदृढव्रतः ॥ १२॥ गृह्णीयान्नियः मानेतान्तधावनपूर्वकम् ॥ तेषांफलानिवक्ष्यामितत्कर्तृणांपृथक्पृथकू ॥ १३॥ मधुरस्वरोभवेद्राजापुरुषोगुडवर्जनात् ॥ तैलस्यवर्च | नात्पार्थसुंदरांग:प्रजायते ॥ १४ ॥ कटुतैलपरित्यागच्छत्रुक्षयमवाप्यात् ॥ मधूकतैलत्यागेनौभाग्यमतुलंभवेत् ॥ १५ ॥ पु|

ष्पादिभोगत्यागेनस्वर्गेविद्याधरोभवेत्। योगाभ्यासीभवेद्यस्तुसब्रह्मपद्माणुयात् ॥ १६॥ कटुकाम्लतिक्तमधुरक्षारकाषायमेवच ॥ यो

वर्जयेत्सवैरूप्यंौर्गत्यंनाणुयात्वचित् ॥१७॥ तांबूलवनाद्रेगीरक्तकंठश्वजायते ॥धृतत्यागात्सुलावण्यंसर्वसिदिधुनर्भवेत् ॥ १८॥ फलत्यागचमतिमान्बहुपुषश्चजायते ॥ शाकपत्रानाद्रोगीअपवादोऽमलोभवेत् ॥ १९॥ पादाभ्यंगपरित्यागाच्छिरोभ्यंगाचपार्थिव । दीप्तिमान्दीकिरणेयक्षोद्रव्यपतिर्भवेत् ॥२०॥ दधिदुग्धतकनियमाहोलोकंलभतेनरः॥ इन्द्रातिथित्वमाप्रतिस्थालीपाकविार्जतात्॥ १॥२१॥ लभेतसंतर्तिदीर्घतापकस्यभक्षणात् ॥ भूमावस्तरशायीचविष्णोरनुचरोभवेत्॥२२॥सदामुनिःसदायोगीमधुमांसस्यवर्जनात्॥ निव्यधनरुजौजस्वीसुरामद्यविवर्जनात् ॥२३॥ एवमादिपरित्यागाद्धर्मस्याद्धर्मनंदन ॥ एकांतरोपवासेनब्रह्मलोकेमहीयते ॥२४॥ नमोनारायणायेतिजपतोनानंफलम्॥२६॥ पादाभिवंदनाद्विष्णोर्लभेद्रोदानजंफलम्॥विष्णुपादांबुसंस्पर्शात्कृतकृत्योभवेन्नरः॥२७॥ विष्णुदेवकुलेकुर्यादुपलेपनमर्चनम् ॥ कल्पस्थायीभवेद्राजासनरोनात्रसंशयः ॥ २८ ॥ प्रदक्षिणाशतंयस्तुकरोतिस्तुतिपाठकः ॥ हंसयुक्तविमानेनसचविष्णुपुत्रजेत्॥२९॥ गीतवाद्यकरोविण्णेगधर्वलोकमाणुयात् नित्यंशानिोदेनलोकान्यस्तुप्रोधत ॥३०॥ सव्यासरूपीभगवानविष्णुपुरंत्रजेत् ॥ पुष्पमालादिभिपूजांकृत्वाविष्णुपुरंत्रजेत् ॥ ३१ ॥नित्यस्नायनरायस्तुनरकंसनपश्यति । ॥६॥ भोजनंचजयेद्यस्तुसस्नानंपौष्करंलभेत् ॥३२॥ कृत्वाप्रेक्षणकंदिव्यंगुज्यंसोऽप्रसांलभेत्। अयाचितेनप्राप्रतिवापीकूपेयथाफलम्। ॥३३॥पष्टकालेन्नभोज्येनस्थायीस्वर्गेनरोभवेत् ॥ पर्णेषुयोनरोभुतेकुरुक्षेत्रफलंलभेत्॥३४॥शिलायांभोजनान्नित्यंस्नानंप्रयागजंभवेत् । यामद्वयेजलत्यागान्नरोगैःपरिभूयते ॥ ३५ ॥ एवमादिव्रतेपार्थतुष्टिमायातिहेतुतः ॥ सुझेसतिजगन्नाथेकेशवगरुडध्वजे ॥ ३६ ॥ निवर्तन्तेक्रियाःसर्वाश्चातुर्वण्र्यस्यभारत ॥ विवाहव्रतबंधादिभूतसंस्कारदीक्षणम् ॥ ३७ ॥ यज्ञाश्वगृहवेशादिगोदानाचप्रतिष्ठितम् ॥ पूज्यानियानिकर्माणितानिसर्वाणिवर्जयेत् ॥३८॥ असंक्रांतंतुमासंदैवेपित्र्येचवर्जयेत् ॥मलिम्लुचमशौचंचसूर्यसंक्रांतिवार्जतम् ॥३९॥|} प्राप्तभाद्रपदेमासिएकादश्यांदिनेहरेः ॥ कटदानंभवेद्विष्णोर्महापूजांप्रवर्तयेत् ॥ ४० ॥ यएतदेवशायनंतत्रेदंकारणशृणु ॥ पुरातपःप्रभावेनतोषयित्वाहििवभुम् ॥ ४१ ॥ ममापिमानयत्यग्रार्थितोयोगनिद्रया ॥ निरीक्ष्यचात्मनोदेवारुद्धंलक्ष्म्याउरःस्थलम् ॥|

॥४२॥३शंखचक्रासेिमार्गाँधैर्वाहोप्यथवक्षसा ॥ अधोनाभेनिरुद्धंमेवैनतेयेनपक्षिणा ॥ ४३ ॥ मुकटेनशिरोरुकुंडलाभ्यांचकर्णकौ ।

ततोदावहंतुष्टोनेत्रयोःस्थानमादरात्॥४४॥चतुरो वार्षिकान्मासान्माऽश्रितासाभविष्यतिांयोगनिद्रपिमाहात्म्यंश्रुत्वापरातनंशुभम् ॥ ॥४५॥चकारलोचनावासमतोऽर्थमेयुधिष्टिर॥अहंचतांभावयित्वामानयामिनस्विनीम्॥४६॥योगनिद्रामहानिद्राशेषाभिज्ञायनेस्थितम् ॥ क्षीरोदधौचविध्यग्रेधौतपादःसमाहितः ॥४७॥ लक्ष्मीकरांबुजैरक्षेमृद्यमानपदद्वयः । तस्मिन्कालेऽपिमद्रकोपोमासांश्चतुरक्षिपेत्॥४८॥ व्रतैरनेकैर्नियमैःपांडवश्रेष्ठमानवः ॥ कल्पस्थायीविष्णुलोकंसव्रजेन्नात्रसंशयः ॥ ४९ ॥ ततोऽवबुध्यतेदेवःश्रीमाञ्छङ्गदाधरः ॥ कार्तिकेशुकृपक्षस्यएकादश्यांपृथक्कृणु ॥ ५९॥ मन्त्रेणानेनराजेन्द्रदेवमुत्थापयेद्विजः ॥ इदंविष्णुर्विचक्रमेस्वासनेचतदानृप ॥ ५१ ॥ समुत्थितेतदाविष्णौक्रियाःसर्वाःप्रवर्तयेत् ॥ महातूर्यरखेरात्रौभ्रामयेत्स्यंदनेस्थितम् ॥ ५२ ॥ उत्थितेदेवदेवेशेनगरेपार्थिवःस्वयम् ॥ दीपोद्रेककरेमार्गेनृत्यगीतजनाकुले ॥ ५३ ॥ यंदामोदरःपश्येदुत्थितोधरणीधरः ॥ तंप्रदेयंराजेन्द्रसर्वस्वर्गायकल्पते ॥ ५४ ॥ १ तद्वाक्यम्-इ०पा० ।। रात्रैौप्रजागदेवमेकादश्यांसुरालये ॥ प्रभातेविमलेस्नात्वाद्वादश्यांविष्णुमर्चयेत् ॥ ५५ ॥ होमयेद्दव्याहंहव्यद्रयैधूतादििभः॥|उ०प०४ ततोविप्राभ्छुभान्स्नात्वाभोजयेदन्नावस्तरैः॥५६॥घृतदधिक्षौद्रकायैर्गुडधूपैःसमोदकैः ॥ यजमानोऽपिसंतुष्टस्त्वराहास्यविवर्जितः॥५७॥ एकादशादशाष्टौवापंचद्वेौवाकुरूत्तम ॥ अर्चयेचन्दनैधूपैःपुष्पैर्गन्धैजिोत्तमान् ॥ ५८ ॥ श्रदोक्तविधिनापार्थभोजयेद्भाग्यवान्यतीम् । आचांतेभ्यस्तोदद्यात्यागंयत्किश्चिदेवहि॥५९॥स्ववाचास्वमनोभीष्टपत्रपुष्पफलादकम् ॥ चतुरोवार्षिकान्मासान्नियमंयस्ययत्कृतम्॥ चरेत्॥एवंयआचरेत्पार्थसोऽनन्तंधर्ममाणुयात् ॥६२॥ अवसानेतुराजेन्द्रवासुदेवपुरींव्रजेत् ॥ यस्याविधैःसमाप्येतचातुर्मास्यव्रतंनृप ।।

॥६३॥ सर्भवेत्कृतकृत्यस्तुनपुनर्मातृकोभवेत्। योदेवशयनंपार्थमासंमासंसमाचरेत् ॥ ६४ ॥ उत्थानंचापिकृष्णस्यसहरेलॅकमाणु

यात्॥ शृणोतिध्यायतिस्तौतिजुहोत्याख्यातियोनरः ॥६॥ विष्णोर्भक्तिपरांपार्थसगच्छेद्वैष्णवंपदम् ॥६॥ दुग्धाब्धिभोगशयने भगवाननन्तोयस्मिन्नेिस्वपितियत्रविबुध्यतेवा ॥ तस्मिन्ननन्यमनसामुपवासभाजांपुंसांददातिसुगगिरुडांगसंगी ॥ ६७ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेवशयनोत्थापनद्राशीव्रतवर्णनंनामसप्ततितमोऽध्यायः ॥ ७० ॥ ॥ ७ ॥

॥ श्रीकृष्णउवाच ॥ ॥ पुरावभूवराजर्षिरजपालइतिश्रुतः॥ प्रार्थितःसप्रजाभिस्तुप्तर्वदुःखापनुत्तये ॥ १॥ दुःखापनोदकुरुभोव्याधि

तानांनरेश्वर। एवमुक्तश्चिरंध्यात्वाकृत्वाऽयाधीप्रजागणान् ॥२॥ पालयामासदृष्टोऽसावजपालस्ततोऽभवत् ॥ तेनैषानिर्मिताशां तिर्नामानीराजताजने ॥ ३ ॥ तस्यास्तुपांडवश्रेष्ठलक्षणंवच्मितेशृणु ॥ राज्ञापुरोहितैःसार्द्धमनुष्ठयाविधानतः ॥ ४ ॥ तस्मिन्कालेवधूवा थरावणोराक्षसेश्वरः॥ लंकास्थितःसुरगणान्नियुनक्तिस्वकर्मसु ॥५॥ अखण्डमण्डलंचन्द्रमातपत्रंचकारह ॥ इन्द्रसेनापििचकेवार्युपांशुप्र मार्जकम् ॥६॥ वरुणंबद्धकर्मस्थंधनदंधनरक्षकम् ॥ यमंसंयमनेऽरीणांयुयुजेमंत्रणेमनुम् ॥ ७ ॥ मेघाश्छादन्तिनृपातेंदुमपुष्पादिपं क्तिषु ॥ सप्तर्षयःशांतिपराब्रह्मणासहसंस्थिताः॥८lयामिकामध्यकक्षायांगन्धर्वागीतत्पराःप्रेिक्षणीयेऽसरोढुंवाहविद्याधरावृताः॥९॥

६७॥ गंगाद्यासरितःपानेगार्हपत्येहुताशनः॥ विश्वकर्मान्नसंस्कारेयमगिल्पिप्रयोजने ॥१०॥ तिष्ठतिपार्थिवाःसर्वेषुरसेवाविधायिनः॥ दृश्यते भासुरैरत्नैःप्रभावंतोविभूषणेः॥११॥संदृक्षारावणःाह्मप्रशस्तंप्रतिहारकम्ासेर्वाकर्तुमस्थानेवूहिकोसमागतः॥१२॥सउवाचप्रणम्याग्रे दंडपाणिर्निशाचरः॥ एषककुत्स्थोमांधाताधुंधुमारोनलेोर्जुनः ॥ १३॥ ययातिर्नहुषोभीमोराघवोयंविदूरथः ॥ एतेचान्येचबहवोराजा इतिआसते॥१४॥मेघाकारास्तवस्थानेनाजपालइहागतःlरावणकुपितप्राहशीघ्रद्वतंव्यसर्जयत्॥१५॥इत्युक्तप्रहितोदूतोधूम्राक्षोनापराक्ष सlधूम्राक्षगच्छहित्वमजपालंममाज्ञया ॥१६॥सेवांकुरुसमागच्छकबंधोयस्यपार्थिवः॥अन्यथाचन्द्रहासेनत्वांकरिष्येविकंधरम् ॥१७ ॥ रावणेनैवमुक्तस्तुधूम्राक्षोगरुडोयथा ॥ संप्राप्यतांपुरींरम्यांतवराजकुलंगतः ॥ १८ ॥ ददर्शयंतमेकंसअजपालमजावृतम् ॥ मुक्त केशंमुक्तकक्षनैकमुक्तक्रमद्वयम् ॥ १९ ॥ यष्टिस्कन्धरेणुभृतव्याधिभिःपरिवारितम् ॥ निहतामित्रशार्दूलंसर्वोपद्रवनाशनम् ॥ २० ॥ महामालिख्यनामानविनिघंतद्विषांगणम् ॥ स्रातंभुकंशुभस्थानेकृतकृत्यंमुनिंयथा ॥ २१ ॥ दृष्टादृष्टमनाग्राहधूम्राक्षोरावणोि तम्॥साक्षेपमजपालोऽपिग्रत्युक्त्वाकरणांतरम्॥२२॥प्रेषयामासधूम्राक्षंतःकृत्यंसमादधे॥ज्वरमाकारियत्वातुओवाचेदंमहीपतःि॥२३॥ गच्छलंकाधिपस्थानमाचरस्वयथोचितम्॥नियुक्तस्त्वजपालेनज्वरोराजञ्जगामह ॥ २४ ॥ गत्वाचकंपयामासगणंराक्षसेश्वरम् ॥ रा वणस्तविदित्वातुज्वरंपरमदारुणम् ॥ २६ ॥ प्रोवाचतिष्ठतुनृपस्तेनमेनप्रयोजनम् ॥ ततःसविज्वरोराजावभूवधनदानुजः ॥ २६ ॥ तेनैषनिर्मिताशांतिरजालेनधीमता ॥ सर्वरोगप्रशमनीसर्वोपद्रवनाशिनी ॥ २७ ॥ कार्तिकेशुकृपक्षस्यद्वादश्यांरजनीमुखे ॥ समु त्थितेंविनिद्रतुदेवेदामोदरेतदा ॥ २८॥ वेद्यतेरत्नमालाभीरम्येमालानुरंजिते ॥ जनयित्वानविष्णुहुत्वामंत्रैद्विजोत्तमैः ॥ २९ ॥ वर्द्धमानतरुत्थाभिर्दीपिकाभिर्डताशनम् ॥ कृत्वामहाजनःसर्वेनिीराजयेच्छनै ॥३०॥ पुष्पैरभ्यचिंतदेवंसमालव्धचन्दनैः ॥ बद् रेकर्डश्चैवत्रपुसैक्षुिभिस्तथा ॥ ३१ ॥ गन्धैःपुष्पैरलंकारैर्वत्रैरनैश्चपूजितैः ॥ तस्यैवानुमतांलक्ष्मीब्रह्माणंचण्डिकांतथा ॥ ३२ ॥

१ नारदः-इ० पा० । २ वशम्-इ० पा० । आदित्यंशकरंगोरीयक्षगणपतिग्रहान् ॥ मातरंपितरंनागान्सर्वान्नीराजयेत्ततः ॥३॥ गांनीराजनकुयामहिष्यादेश्चमंडलम् ॥ भ्रामाउ०प०४

येवासयेच्छर्दिषंटावादनछादनैः॥३४ ॥ तागावप्रभुतायांतिस्वापीडास्तबकांगदः॥सिंदूरकृतशृंगाग्रासंभारखावत्सकाः॥ ३९॥||अ०७२ अनुयांतिसगोपालाःकालयंतोधनानिते ॥छेदानुलिप्तरक्ताङ्गारक्तपीततिांवराः ॥३६ ॥ एवंकोलाहलेतेगांनीराजनोत्सवे ॥ तुर गॉलक्षणैर्युक्ताद्विरदांश्चसुपूजितान् ॥ ३७॥ राजचिह्नानिसर्वाणिउद्धृत्यस्वगृह iगणे ॥ राजापुरोहितैसामंत्रिभृत्यपुरःसरः ॥३८॥ सिंहासनोपविष्टश्वशाङ्खतूर्यादिनिस्वनैः॥पूजयेद्वन्धकुसुमैर्वत्रदीपावलेपनैः ॥३९॥ ततःस्रीलक्षणैर्युकावेश्यावाथकुलाङ्गना । शा रिलरेन्द्रस्यभ्रामयेदारुपात्रिकाम्॥४०॥ शांतिरस्तुसमृद्धिश्चद्विजैश्चस्वजनेनचlतोनीराजयेत्सोम्यंहस्त्यश्वरथसंकूलम्॥४१॥ए गान्योति॥४३॥लोकानावयित्वा अजपाठवरोयथा। एपरोिगादिपीडासुजंतूनहितमिच्छता॥४४॥वर्षेप्रयोक्तव्याशनिीं राजनाइति॥४५॥नीराजयंतेिनवमेघनिभंहयेिगोब्राह्मणात्रथगजांश्चनरेशचिह्नान् ॥ तेसर्वरोगरहिताश्चनुतानरेन्द्रेॉरद्रप्रभाभुवैभवत्यजपा लवाक्यात्॥४६॥इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेनीराजनद्वादशीव्रतवर्णनंनामेकसप्ततितमोऽध्यायः॥७१॥ चकुरुसत्तम ॥ कथयस्वप्रसादान्मेमुनीनांहितमिच्छताम् ॥ २ ॥ ॥श्रीकृष्णउवाच॥ प्रवक्ष्यामित्रतंपुण्यंत्रतानामुत्तमंत्रतम् । यथाविधिचकर्तव्यंफलंचास्यथोदितम् ॥३॥ मयापिभृगवेप्रोतंभृगुश्चोशनसेददौ ॥ उशनाििविप्रेभ्यप्रद्धादायचधीमते ॥ ४॥ तेजस्विनांयथावह्निःपवनशीघ्रगामिनाम् ॥ विप्रोयथाचपूज्यानांदानानांकाचनं यथा ॥६॥ भूलोकसर्वलोकानांतीर्थानांजाह्नवीयथा ||॥६८॥ दुष्करंभीष्ममित्याहुर्नशक्यंतदिोच्यते ॥ यस्तंकरोतिराजेन्द्रतेनसर्वकृतंभवेत् ॥ ८ ॥ वसिष्ठभृगुभर्गावेश्चीर्णकृतयुगादिषु ॥ नाभागांवांवरीषाश्चीर्णत्रेतायुगादिषु ॥९॥ सीरभद्रादिभिर्देश्यैःशूद्वैरन्यैः कलौयुगे ॥ िदनानिपंचपूज्यानिचीर्णमेतन्महाव्रतम् ॥१०॥ ब्राह्मणैह्मचर्येणजपहोमक्रियादिभिः ॥ क्षत्रियेश्चतथाशक्याशौचव्रतपरायणैः ॥ ११ ॥ पराधिपरिहर्तव्याब्रह्मचर्येणनिष्ठया। मद्यमांसंपरित्यज्यमैथुनंपापभाषणम् ॥ १२ ॥ शाकाहारपरैचैवकृष्णार्चनपरैर्नरैः॥ स्त्रीभिर्वाभर्तृवाक्येनकर्तव्यंभुखवर्द्धनम् ॥ १३॥ विधवाभिश्चकर्तव्यंपुत्रपौत्रादिवृद्धये ॥ सर्वकामसमृद्धयर्थमोक्षार्थमपिपांडव ॥ १४ ॥ नित्यंस्नानेनदानेनकार्तिकीयावदेवतु ॥ प्रातःस्रात्वाविधानेनमध्याह्ननतथाव्रती ॥ १५॥ नद्यांनिरगर्तेवासमालभ्यचगोमयम् ॥ यवत्रीहितिलेसम्यक्तर्पयेचप्रयत्नतः ॥१६॥ देवानृषन्तुिंश्चैवतोन्यान्कामचारणः ॥ स्रानंमौनंनरकृत्वाधौतवासादृढबूतः ॥ १७ ॥ ततोऽनुपूजयेद्देवंसर्वपापहरंहरिम्। स्रापयेचाच्युतंभक्यामधुक्षीरघृतेनच ॥ १८ ॥ तत्रैवपञ्चगव्येनगंधचंदनवारिणा । चन्दनेनसुगधेनकुंकुमेनाथकेशवम् ॥ १९॥ कर्परोशीरमिश्रेणलेपयेद्वरुडध्वजम् ॥ अर्चयेटुचिरैःपुष्पैर्गधधूपसमन्वितैः ॥ २० ॥ गुग्गुलंघृतसंयुतंदहेत्कृष्णायभक्तितः ॥ दीपकंचदिवारात्रौदद्यात्पंचदिनानितु ॥ २१ ॥ नैवेद्यदेवदेवस्यपरमात्रंनिवेदयेत् ॥ ॐ नमोवासुदेवायेतिजपेदष्टोत्तरंशतम् ॥ २२॥ जुहुयाचघृताक्तांश्चतिलवीहींस्ततोवती ॥ पडक्षरेणमंत्रेणस्वाहाकारान्वितेनच ॥ २३ ॥ उपास्यपश्चिमांसंध्यांप्रणम्यगरुडध्वजम् ॥ जपित्वापूर्ववन्मंत्रंक्षितिशायीभवेन्नरः ॥ २४ ॥ सर्वमेतद्विधानंचकार्यपंचदिनेषुहि ॥ संविशेत्कंवलेचास्मिन्पदपूर्वश्रृणुष्वमे ॥ २५ ॥|; प्रथमेऽह्निहरेः पादौपूजयेत्कमलैर्नरः ॥ द्वितीयेविल्वपत्रेणजानुदेशंसमर्चयेत् ॥ २६ ॥ पूजयेचतृतीयेऽह्निनाभिंभृङ्गरसेनच ॥ मध्यबिल्वजयभिश्चततस्कंधौप्रपूजयेत् ॥२७॥ ततोऽनुपूजयेच्छर्षमालत्याकुसुमैर्नवैःाकार्तिक्यदिवदेवस्यभक्यातद्वतमानसः॥ २८॥ अर्चयित्वादृषीकेशामेकादश्यांसमाहितः। संग्राझ्यगोमयंसम्यङ्मंत्रवत्समुपावसेत् ॥ २९॥ गोमूत्रंमंत्रवत्कूत्वाद्वादश्यांप्राशयेद्वती ॥ क्षीरंतत्रत्रयोदश्यांचतुर्दश्यांतथादधि ॥३०॥ संप्राझ्यकीयशुद्धयर्थलंघयीतचतुर्दिनम् ॥ पंचमेतुदिनेस्रात्वविधिवत्पूज्यकेशवम् ॥३॥ ८१ भोजयेद्राणान्भक्यातेभ्योदद्याचदक्षिणाम् ॥ तथोपदेष्टारमपपूजयेद्वधभूषणैः ॥ ३२ ॥ तीनतंसमश्रीयात्पञ्चगव्यपुरसरम् || उ०प०४ एवंसमापयेत्सम्ययथोक्त मुत्तमम्॥३३॥ सर्वपापहरंपुण्यंप्रख्यातंभीष्मपञ्चकम्। मद्यपीयस्त्यजेमचंजन्मनोमरणतिकम्॥३४|| अ०७३ तद्भीष्मपञ्चकंत्यक्त्वाप्राप्तोत्यभ्यधिकंफलम्॥ ब्रह्मचर्यनश्चीत्र्वासुषोनैष्ठिकंवतम् ॥३५॥यत्प्रातिमहत्पुण्यंतत्कृत्वाभीष्मपंचकम्॥ गात्राभ्यंगशिरोऽभ्यंगंमधुमांसंचमैथुनम्॥३६॥ ब्रह्मलोकमवाप्तोत्यिक्त्वकभीष्मपञ्चकम्॥संवत्सरेणयत्पुण्यंकार्तिकेनचयद्रवेत् ॥३७॥ यत्फलंकार्तिकेनोकंभवेत्तद्भीष्मपञ्चके ॥ व्रतमेतत्सुरैसिद्धेकिन्नरैर्नागगुह्यकैः॥३८॥ फलंसमीहिंतंप्राप्यकृत्वाभ्यच्यंजनार्दनम्॥ पाप स्यप्रतिमाकार्यारोद्रवक्रातिभीषणा ॥३९॥ खङ्गहस्ताििवकृतासर्वलोकमयीनृप ॥ तिलप्रस्थोपस्थिाप्याकृष्णवत्राभिवेष्टिता ॥४०॥ करवीरकुसुमपीडाचलत्काधनकुंडला ॥ ब्राह्मणायप्रदातव्याकृष्णोमेप्रीयतामिति ॥४१॥ अन्येषामपिदातव्यंयत्कृत्वावसुवांछितम् । कृतकृत्यस्थिरोभूत्वाविरक्तसंयतोभवेत्॥४२॥शांतचेतानराबाधःपरंपद्मवायुयात् । नीलोत्पलदलश्यामश्चतुर्दश्चतुर्भुजः॥४३॥अष्ट पट्टकनयनःशंकुकूणोंमहास्वनः॥जद्विजिह्वस्तामस्योमृगराजतनुच्छदः॥ ४४॥चिंतनीयोमहादेवोयस्यरूपंनविद्यते । इदंभीष्मेण कथितंशरतल्पगतेनमे॥ ४५॥ तदेवतेसमाख्यातंदुष्करंभीष्मपंचकम् ॥ ब्रतंचराजशार्दूलप्रवरंभीष्मपश्धकम् ॥ ४६॥ यस्तस्मिस्तो ; पयेद्रक्यातस्मैमुक्तिप्रदोऽच्युतः॥ ब्रह्मचारीगृहस्थोवावानप्रस्थोऽथवायति ॥४७॥ प्राप्तोतिवैष्णवंस्थानंसत्कृत्वाभीष्मपञ्चकम् ॥ ब्रह्म हामद्यपःस्तेयीगुरुगामीसदाकृती ॥४८॥ मुच्यतेपातकात्सम्यकृत्वैकंभीष्मपञ्चकम् ॥ नास्माद्वतात्पुण्यतमवैष्णवेभ्योयतोव्रतम्। |४९ ॥

अथास्तिोपितोवष्णुर्गुणांमुक्तिप्रोभवेत्॥श्रुत्वैतत्पश्यमानंतुपवित्रंभीष्मपंचकम्॥५०॥मुच्यतेपातकेभ्योवापाठकोवष्णुलोकभाक्

धन्यंपुण्यंपापहरंयुधिष्ठिरमहाव्रतम् ॥ ५१ ॥ यद्रीष्मपञ्चकमितिप्रथितंपृथिव्यामेकादशीप्रभृतिपश्चदशनिरुद्धम् ॥ अन्नस्यभोजन निवृत्तिवाढमुष्मििनष्फलंदशतिपांडवाङ्गधन्वा ॥ ५२॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वाणश्रीकृष्णयुधिष्टरसंवाद्भीष्मपंचक ॥६९॥ नंतवर्णनंनामद्विसप्ततितमोऽध्यायः॥७२ ॥ ४ ॥ ॥ युधिष्ठिरउवाच॥ ॥ शङ्खचक्रगदापाणेश्रीवत्सगरुडासन ॥ ब्रूहिमेमछादः पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४१२ पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४१३ पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४१४ पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४१५ पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४१६ पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४१७ पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४१८ पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४१९ पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४२० पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४२१ पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५७७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५७८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५७९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५८० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५८१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५८२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५८३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५८४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५८५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५८६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५८७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५८८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५८९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५९० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५९१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५९२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५९३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५९४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५९५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५९६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५९७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५९८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५९९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६०० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६०१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६०२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६०३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६०४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६०५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६०६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६०७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६०८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६०९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६१० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६११ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६१२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६१३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६१४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६१५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६१६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६१७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६१८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६१९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६२० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६२१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६२२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६२३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६२४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६२५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६२६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६२७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६२८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६२९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६३० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६३१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६३२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६३३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६३४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६३५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६३६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६३७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६३८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६३९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६४० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६४१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६४५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६४६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६४७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६४८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६४९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६५० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६५१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६५२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६५३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६५४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६५५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६५६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६५७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६५८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६५९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६६० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६६१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६६२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६६३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६६४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६६५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६६६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६६७ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६६८ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६६९ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६७० मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६७१ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६७२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६७३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६७४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६७५ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६७६ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६७७