पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्तेऽहंसंप्रवक्ष्यामिविनतावेनयत्पुरा ॥ कथितंकपिलादानंतच्कृणुष्वमहामते ॥२॥ ॥ िवनताश्चउवाच ।॥ ॥ अतःपरंमहाराजो||३११५ भयमुख्यासमासतः ॥ िवधानंयद्वराहेणधरण्यैकथितंपुरा ॥३॥ तदहंसंप्रवक्ष्यामिनवपुण्यफलंचयत् ॥ धरण्युवाच॥ यत्वकापला अ०१ नामपूर्वमुत्पादिताप्रभो॥४॥होमधेनुःसदापुण्याधेनुर्यज्ञावतारभूlसाकथंब्राह्मणेभ्योदियाकस्मिन्दिनेऽपिच ॥५॥ कीदृशायचविप्रायदा, तव्यापुण्यलक्षणा।कतिवाकपिलाःोक्ताःस्वयमेवस्वयंभुव ॥६॥ तासांप्रयत्नाद्दनेनकिंपुण्यंस्याचमाधव॥एतदिच्छाम्यहंश्रोतुविस्तरा न्मधुसूदनl७ वराहउवाच॥शृणुष्वभद्रेतत्वेनपवित्रांपापनाशिनीम्। कृत्वायत्सर्वपापेभ्योमुच्यतेनात्रसंशयः॥८॥कपिलागूिोनार्थ यज्ञार्थेचवरानने ॥ उद्धृत्यसर्वतेजसेिब्रह्मणनिर्मितापुरा ॥९॥पवित्राणांपत्रिंचमङ्गलानांचमङ्गलम् ॥पुण्यानांपरमंपुण्यंपिलांच वरानने ॥ १० ॥ तपसस्तपएवायंव्रतानामुत्तमंत्रतम् ॥ दानानामुत्तमंदानविधिनाद्येतदक्षयम् ॥ ११ ॥ पृथिव्यांयनितीर्थानिगुह्या न्यायतनानेिच ॥ पवित्राणिचपुण्यानिसर्वलोकवसुन्धरे ॥१२॥ होतव्यान्यग्रिहोत्राणिसायंप्रातद्विजातिभिः ॥ कपिलायाघृतेनेहद्क्षा क्षीरेणापुनः ॥ १३ ॥ यजंतयेऽग्रिहोत्राणि अत्रैवविविधैःसदा ॥ पूजयन्त्यतिथींश्चैवपरांभक्तिमुपागताः॥ १४ ॥ तेषांत्वादित्यवर्णेश्च विमानैर्जायतेगति॥ सूर्यमण्डलमध्येचब्रह्मणानिर्मितापुरा ॥१५॥ कपिलायाशिरोग्रीवांसर्वतीर्थानिभामिनि ॥ पितामहनियोगाचनिव संििनित्यशः ॥१६॥ प्रातरुत्थायोमत्र्यःकपिलागलमस्तकात् ॥ च्युतंतुभक्यापानीयंशिरसाधारयेन्नरः॥१७॥ सतेनपुण्येनो पेतस्तत्क्षणाद्वतकिल्बिषः॥त्रिंशद्वर्षकृतंपापंदहत्यििरवेन्धनम् ॥१८॥ कल्यउत्थाययोमत्र्यःकुर्यात्तासांप्रदक्षिणाम्॥प्रदक्षिणीकृतातेनष्ट |थिवीस्याद्वसुन्धरे॥१९॥प्रदक्षिणायांचैकायांकृतायांचवसुन्धरे॥दशवर्षकृतंपापंनश्यतेनात्रसंशयः॥२०॥ कपिलायास्तुसूत्रेणस्नायाद्वैय शुचिव्रतः॥ गङ्गद्येषुतीर्थेषुस्नातोभवतिमानवः॥२१॥येनानेनचेकेनभवमुक्तोभवेन्नरlयावजीवकृतात्पापात्तत्क्षणादेवमुच्यते। ॥२२॥गोसहस्रचयोद्द्यादेकांवाकपिलांनः॥ सममेतत्पुराप्राहब्रह्मलोकेपितामहः ॥ २३ ॥ यथैकांकपिलांहन्यान्नरोरज्जुकरोयदि ॥ " गोसहसंहततेनभवतीहनसंशयः ॥ २४॥ गांस्थितिंकल्पयेतघृतंगव्यंनदूषयेत् ॥ यावद्विवर्द्धतेगव्यंतावत्पापैस्तुपूयते ॥ २५ ॥