पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गवांकंडूयनंश्रेष्ठतथाचप्रतिपालनम् ॥ तुल्यंगोघृतदानन्यभयरोगादिपालनम् ॥ २६ ॥ तृणादिभक्षणार्थचगवांदद्याद्वरादिकम् ॥ स्वर्गवासफलंदिव्यंलभतेमानवोत्तमः ॥२७॥ दोहकपिला प्रोक्ताःस्वयमेवस्वयंभुवा। योद्द्याच्छूोत्रियस्यैवस्वर्गगत्वासमानवः ॥२८॥ विमानैर्विविधैर्दिव्यैर्दिव्यकन्याभिरर्चितः॥ सेव्यमानस्तुगंधर्वेदीप्यमानायथाग्रयः ॥ २९ ॥ सुवर्णकपिलापूर्वाद्वितीयागौरपिङ्गला ॥| आशाचैवतृतीयास्याग्ज्विालाचतुर्थिका॥३०॥ पंचमीजुहुवर्णास्यात्पष्टीतुघृतपिङ्गला॥सप्तमीश्वेतपिङ्गास्यादृष्टमीक्षीरपिङ्गला ॥३१॥ नवमीपाटलाज्ञेयादशमीपुष्पपिङ्गला । एतादृशसमाख्याताःकपिलाश्वसुंधरे ॥ ३२ ॥ सर्वाद्येतामहाभागास्तारयंतिनसंशयः । सैगमेषुप्रशस्ताश्वसर्वपापप्रणाशनाः ॥ ३३ ॥ एवमेतास्तुकपिला:पापश्यश्ववसुन्धरे ॥ आशाचैवतुयाप्रोक्ताआग्गर्भानलप्रभा ॥ ३४॥ अग्ज्विालोज्ज्वलैःश्रृंगैःप्रदीप्तांगारलोचना। अग्पुिष्पाअग्लिोमातथान्याचानलप्रभा ॥३६॥ तामाग्रेय्यांसाद्द्याद्वाह्मणायेतरैःसदा॥ गृहीत्वाकपिलांशूद्रःकामतस्तुस्वयंपिबेत्॥३६॥पतितश्चभवेन्नित्यंचंडालसदृशःपुमान् । तस्मान्नप्रतिगृह्णीयाच्छबलांगांकथंचन ॥३७॥ द्वारांतेपरिहर्तव्याकपिलागौद्विजेतरैः ॥ लोकेषुतेमूढतमाकपिलाक्षीरभोजनाः ॥ ३८॥ असंभाष्याश्चपतिाश्शूद्रास्तेपापकर्मिणः ॥ पिबंतियावत्कपिलांतावत्तेषांपितामहः ॥ ३९॥ अमेध्यंभुजतेऽतस्तांनोपजीव्यद्दिजेतरः ॥ तासांघृतंचक्षीरंखानवनीतमथापिवा॥४०॥; |उपजीवंतियेशूद्रास्तेप्रयांतियमालयम् ॥ कपिलाजीविनःशूद्राःसर्वेगच्छंतरौरवम् ॥ ४१॥ रौरवेभुजतेदुःखंवर्षकोटिशतोषिताः ॥ तो विमुक्ताःकालेनजायंतेश्चानयोनिषु ॥ ४२॥ श्वानयोंनेर्विमुक्तास्तेविष्टायांकृमियोनिगाः ॥ विष्ठास्वेवचपापिष्ठादुर्गधेषुचनित्यशः ॥४३॥ भूयोऽपिजायमानास्तेतत्रोक्तारोनविद्यते ॥ ब्राह्मणचैवयोदेविकुर्यात्तेषांप्रतिग्रहम् ॥ ४४ ॥ ततःप्रभृत्यमेध्यायांपितरस्तस्यशेरते ॥ तंविधंनानुभाषेतनचाप्येकासनेविशेत् ॥ ४६॥ सनित्यंवर्जनीयॉवैदूरातुब्राह्मणाधमः॥ यस्तेनसहभाषेतप्रायश्चितीभवेद्विजः॥ १६॥ एकस्यगोप्रदानस्यसहस्रांशोनपूर्यते ॥ किमन्यैर्बहुभिर्दानैकोटिसंख्यातविस्तरैः ॥ ४७ ॥ श्रोत्रियायदरिद्रायसुवृत्तायाहिताग्रये ॥१ १ गोव्यतिरिक्तधान्यद्रव्यादिप्रतिग्रहमित्यर्थः ।