पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०||दत्वैकांकपिलांधेर्नुसर्वपापेप्रमुच्यते ॥४८॥ मासेप्रविनीधेर्नुदानार्थीप्रतिपालयेत् ॥ आत्मार्थेनप्रपाल्यासिानरकभीरुभिः॥ ४९॥उ०५ कपिलाऽर्धप्रमृताचदातव्याहिद्विजन्मने। जायमानस्यवत्सस्यमुखंयोन्यांप्रदृश्यते ॥५०॥ तावत्सापृथिवीज्ञेयायावद्वर्भनमुंचति ॥ धेनो| अ० यावातरामाणसवत्सायावसुन्धरे ॥ ५१ ॥भूम्यांतुपांसोयावद्यावन्नक्षत्रतारकाः ॥ तावद्वर्षसहस्राणिब्रोशादिभिरर्चितः ॥ ५२ ॥ लायास्तदापुत्रंब्राह्मणस्यकरेन्यसेत् ॥ ५४ ॥ उदकंचकरेदत्त्वावाचयेतस्वशाक्तितः॥ सुवर्णस्तुचतुर्भिश्चत्रिभिर्दाभ्यामथापिवा॥५॥ एकानानदातव्यायीच्छेच्छुभमात्मनः ॥ समुद्रवनोपेतासशैलवनकानना ॥९६॥ रत्नपूर्णाभवेद्दत्तापृथिवीनात्रसंशयः ॥ पृथिवी दानतुल्यनदाननेतेनवेनरः ॥ ५७ ॥ तारितोयातिपितृभिर्वेष्णवंयत्पदंपरम् ॥ ब्रह्मस्वहरणोगोोधूणहाब्रह्मघातकः ॥ ५८ ॥ पापकृचोभयमुखीद्द्यात्सत्कनकान्विताम् ॥ तद्दिनंचपयोभोजीसंयतश्चातिवाहयेत् ॥५९॥ गोमयेनोपलिप्याथमंडलंविधिपूर्वकम् ॥ स्वशाखोनिमंत्रणहोमयेतुविचक्षणः ॥६०॥ व्याटत्याहोमयेत्पूर्वपंचवारुणकंतथा ॥ इरावतीधेनुमतदेवस्यत्वेतिापुनः॥ ६१ ॥ स्नापृथिविमंत्रेणगोर्वत्सहितानवा ॥ निकामफलदाधेनुःास्यात्सुरभिनंदिनी ॥ ६२ ॥ तेसरस्वतीदेवीविष्णुनाचत्थामही । गोरीविष्णुपदंचोक्त्वाशांतिकर्मणाचयेत् ॥ ६३ ॥ यावद्वत्सस्यौपाौशिश्चैवप्रदृश्यते ॥ तावद्वैपृथिवज्ञेयायावद्वर्भनमुंचति ॥६४॥ तांस्मन्कालप्रदातव्यात्राह्मणायवसुंधरे। सुवर्णगिरोिप्यसुरांकांस्योांसताम्रकाम् ॥६५॥ सवस्रवंटाभरणांगंधुपुष्पैरलंकृताम् ॥ वस्राक्षतेःसमभ्थच्यब्राह्मणायसमर्पयेत् ॥६६॥ सुवर्णस्यसहस्रणतदपेनापिभामिनि। तस्याप्यर्थेनशक्याथतस्याप्य नवापुनः ॥६७॥ पापक्षयंकृत्वासदास्वस्तिकरोभव ॥६९॥ इरावतीधेनुमतीजघानतदनंतरम् ॥ प्रतिदास्यामितेधेर्नुकुटुंबार्थेॉवशेषतः ॥ ७० ॥|| स्वस्तिर्भवतुमोनित्यसुखंचानुत्तमंतथा॥ दत्तातुपृथिवीदेवत्वयेयंप्रतिगृह्यताम् ॥ ७१ ॥ कोऽदादितिचवैमंत्रःप्रजप्तव्यद्विजेनच ।