पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विसृज्यब्राहूर्णोऽपितांधेर्नुस्वगृहंनयेत् ॥ ७२ ॥ एवंप्रसूयमानांगांयोद्दातिवसुन्धरे । समुद्भवनोपेतासशैलवनकानना । रत्नपूर्णा भवेद्दत्तापृथिवीनात्रसंशयः ॥ ७३ ॥ प्रतप्तजांबूनदतुल्यवर्णामहानितंबांतनुवृत्तमध्याम् ॥ अर्द्धप्रसूतांद्विमुखसुशीलांसेवन्त्यजस्रकपि लांहिदेवाः॥७४॥प्रातरुत्थाययोभक्तयाधेनुकल्पंनरोभुवि॥७५॥जितेन्द्रियःशुचिर्भूत्वापठेद्रक्यासमन्वितः ॥त्रिकालंपठतेयस्तुपापंवर्षशा तोद्रवम्॥७६॥नश्यत्येकक्षणादेववायुनापांसोयथा॥श्राद्धकालेपठेद्यस्तुइदंपावनमुत्तमम् ॥ ७७॥ तस्यासंस्कृतंतपितरोऽतिधीम ततः ॥ अमावास्यांचयोंविद्वद्विजानामग्रतःपठेत् ॥७८॥पितरस्तस्यतुष्यंतिवर्षाणांशतमेवचlयचैतच्छुणुयात्पुण्यंतद्वतेनांतरात्मना। १॥७९॥संवत्सरकृतात्पापात्तत्क्षणादेवमुच्यते । इदंरहस्यंजेन्द्रवराह्ममुखनिर्गतम्॥८०॥धरण्यैकथितंपूर्वसर्वपापप्रणाशनम् ॥८१॥इति| श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयूििष्टरसादेकपिलादानमाहात्म्यवर्णनंनामेकपष्टयुत्तरशततमोऽध्यायः॥१६॥७॥श्रीकृष्ण उवाच ॥ महिषीदानमाहात्म्यंकथयमियुधिष्ठिर। पुण्यंपापविनाशंचआयुष्यंसर्वकामदम् ॥ १॥ चन्द्रसूर्यग्रहेषुण्येकार्तिक्यामयनेत था। शकृपक्षेचतुर्दश्यांसूर्यसंक्रांतिवासरे ॥ २ ॥ यदावाजायतेचित्तंवित्तंचकुरुनंदन ॥ तदेवदेयामहिषीसंसारभयभीरुणा ॥ ३ ॥ सुपयोधरशोभाढ्यासुश्रृंगीसुखुरातथा ॥ प्रथमप्रसृतातरुणीसुशीलादोषवार्जता ॥ ४ ॥ सुवर्णशृङ्गतिलकाघंटाभरणभूषिता । रक्तवस्रावृतारम्याताम्रदोहनकान्विता ॥ ५॥पिण्याकपिटिकोपेतासहिरण्याचशाक्तितः ॥ सप्तधान्ययुतादेयाब्राह्मणेवेदपारगे ॥ ६ ॥ दद्यान्मंत्रेणराजेन्द्रपुराणपठितेन ॥८॥इन्द्रादिलोकपालानांयाराजमहिषीशुभा। महिषीदानमाहात्म्यात्सास्तुमेसर्वकामदृ ॥९॥धर्म राजस्यसाहाय्येयस्याःपुत्रःप्रतिष्ठितः ॥ महिषासुरस्यजननीयासास्तुवरदामम॥१०॥इतिदानमंत्रlदद्यात्प्रदक्षिणीकृत्यब्राह्मणेतांपयस्वि नीम्॥प्रतिग्रहःस्मृतस्तस्यापृष्ठदेशेस्वयंभुवा॥११॥एवंदत्त्वाविधानेनब्राह्मणस्यगृहंनयेत्।वत्रैराभरणैःपूज्यभक्याचकुरुनंदन ॥१२॥ | १ पुण्यं पवित्रमायुष्यं सर्वकामफलप्रदम्-इ०पा० । २च-इ०पा०।