पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१) ददातिमहर्षीसाराजमहिषीभवेत् ॥ १४॥ महाराजपुमात्राजन्व्यासस्यवचनंयथा ॥ यज्ञयाजीभवेद्विप्रक्षत्रियोविजयीभवेत् ॥ १५ ॥||०१ समांराजन्महिषींनारदोऽब्रवीत् ॥१७॥ विंशतिगोसमांव्यासःसर्वदानोत्तमंहविः ॥ सगरेणककुत्स्थेनधुंधुमारेणगाधिना ॥ १८ ॥ दृतासंपूज्यविप्रेभ्योमहिष्यसर्वकामदाः॥ महिषीदानमाहात्म्यंयशृणोतिसदानरः॥१९॥ सर्वपापनिर्मुक्तनशवलोकेमहीयते॥२०॥ दुग्धकिमिहिर्षीजलमेघवर्णासंपुष्टपट्टकवतीजंघनाभिरामाम्॥ट्त्वासुवर्णतिलकॉद्विजपुङ्गवायलोकद्वयविजयतेकिमुतत्रचित्रम्॥२१॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेमहिषीदानवतविधिवर्णनंनामपिष्टयुत्तरशततमोऽध्यायः ॥ १६२॥ ४ ॥ | श्रीकृष्णउवाच। ॥ शृणुपार्थपरंदानंसर्वकिल्बिषनाशनम् ॥ यद्दत्वात्रिविधंपार्पसद्योविलयमृच्छति ॥ १ ॥ सुवर्णरोमांसौवर्णी प्रत्यक्षवासुशोभनाम् ॥ सुवर्णतिलकोपेतांसर्वालंकारभूषिताम् ॥२॥ कौशेयपरिधानांचदिव्यचंदनभूषिताम् ॥दिव्यपुष्पोपहारां चसधातुरसंयुताम् ॥ ३ ॥ सप्तधान्यसमायुक्तांफलपुष्पवर्तीतथा ॥ शतेनकारयेत्तांचसुवर्णस्यप्रयत्नतः ॥ ४॥ यथाशक्त्या | थवाकुयाद्विताच्नकारयेत् ॥ अयनेविषुवेचैवग्रहणेशशिसूर्ययोः ॥ ५ दुःस्वदर्शनेचैवजन्मक्षेपितृसंक्षये ॥ यदा वाजायतेवितंचित्तंश्रद्धासमन्वितम् ॥ ६ ॥ तदैवदानकालस्याद्यतोऽनित्यंहिजीवितम् ॥ दद्यात्तीर्थगृहेवापियत्रारमतेमनः ॥७॥ नसंस्थाप्यदेवेशमुमयासहशङ्करम् ॥ ब्रह्माणंसहगायत्र्यासश्रीकंश्रीधरंतथा ॥ ८ ॥ रत्यासहतथानंगंलोकपालान्ग्रहानपि ॥ सपूज्यचावधानेनगंधपुष्पनिवेदनैः ॥ ९ ॥ तद्ग्रेकारयेछोमंतिलाज्येनमहीपते ॥ अलंकृत्यद्विजशांतंवासोभिःप्रतिपूज्यच ॥ १० ॥ ||॥१॥ तालङ्गमहमश्चकर्तव्योज्वलितेऽनले ॥ ततस्ततिलकुंभस्थांलवणान्तमुपस्थिताम् ॥ ११ ॥ पूजयित्वविधानेनमत्रमेतमुदीरयेत् ॥|| १ तु बहुपुत्रवान्-इ० पा० । २ नयनाभिरामाम्-इ० पा० । ३ दुःस्वप्रे पुत्रजनने-इ० पा० ।