पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रोमत्वङ्मांसमजावैःसर्वोपकरणैःसदा॥१२॥ जगतःसंवृद्धासित्वामतःप्रार्थयेस्थिताम्। वाङ्मनःकायजनितंयकिश्चिन्मदुष्कृतम्। |॥१३॥तत्सर्वविलयंयातुतवदानात्प्रसेवितम् ॥ एवमुचार्यतांदद्याद्वाह्मणायकुडविने ॥ १४ ॥ नाभिभाषेततंत्वामुखंचावलोकयेत् ॥ दृष्टप्रतिग्रहहतोविप्रोभवतिपांतकी ॥१५॥ नोद्द्याद्दक्षिणाहीनांदातव्यासविधानतः॥ दक्षिणविधिनाहीनादुःखशोकावहाभवेत्॥ १६॥|ः पुरादत्तमिदंदानंगयशकैरकाम्यया ॥ तेनशंभुपतिर्लधूसर्वदेवनमस्कृतः ॥ १७ ॥ इन्द्रायस्वर्णरोमाणांशतंदविधानतः ॥ सर्वदेवपर्तिप्राप्यपतिसाद्यापिमोदते ॥ १८॥ नलेनदत्तमेतद्विराज्यंकृत्वॉदिवंगतः ॥ रुक्मिण्याहपतिर्लब्धःौभाग्यमतुलंतथा ॥१९॥ दानस्यास्यप्रभावेनपुत्रावहुबलान्विताः॥ अपुत्रोलभतेपुवमधनोलभतधनम् ॥ २० ॥ दत्त्वादानंशुभांकांतिविपुलांचतथाश्रयम् ॥ यइमंशृणुयान्नित्यंदानकल्पमनुत्तमम् ॥ अहोरात्रकृतात्पापान्मुच्यतेनात्रसंशयः ॥ २१ ॥ मेषविशेषकलुषापहरातिशास्तादाने सदैवरसधातुयुतासधान्या ॥ तामादरेणकुरुनन्दनदेहिदत्वायेनास्तपापतिमिरसवितवभासि ॥ २२ ॥ इति श्रीभविष्येमहा पुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेअविदानव्रतविधिवर्णनंनामत्रिषष्टयुत्तरशततमोऽध्यायः॥ १६३ ।। ॥ ४ ॥ । श्रीकृष्ण उवाच॥ ॥ भूमिदानमतोवक्ष्येसर्वपापप्रणाशनम् ॥ येप्रयच्छंतिविप्रेभ्योभूमिदानंसदक्षिणम् ॥१॥श्रोत्रियायदरिद्रायअग्हिोत्ररताय च ॥ सर्वकामतृप्तात्मासर्वरलैर्विभूपितः॥२॥ सर्वपापविनिर्मुक्तोदीप्यमानोरविर्यथा। बालसूर्यप्रभावासैवादित्रध्वजशोभितैः ॥३॥ विमानैर्भास्वरैर्दिव्यैर्विष्णुलोकंसगच्छति॥ तदिव्यांगनाभिश्चसेव्यमानोयथासुखम्॥ ४ ॥ कामगकामरूपीचक्रीडत्यानंत्यमक्षयम् । यावद्धारयतेलोकान्भूरंकुरसमुद्रवा॥ ५ ॥ तावमिप्रदःकामंविष्णुलोकेमहीयते ॥ नहिभूमिप्रदानाद्वैदानमन्यद्विशिष्यते ॥ ६ ॥ दिशादशानुगृतिहर्तातादशाहंतिच ॥ दानान्यन्यानिक्षीयतेकालेनपुरुषर्षभ।।७॥भूमिप्रदानपुण्यस्यक्षयोंनेवोपपद्यते ॥ सर्वपापनिक्षी | १ संप्रवृत्तास-इ पा० । २ किल्बिषी-द०पा•। ३ दक्षगृहस्थया-इ० पा । ४ विधानतः-इ० पाठो युक्तः । ५ यावदारयते लोको भूमि कुरुकुलोद्रव-इ०पा० । ९७