पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"पु०||येतेकालयोगक्रमेणतु ॥८॥ भूमिहर्तुश्चराजेंद्रदुःखस्यांतोनविद्यते। ब्राह्मणायसुशीलायभूदित्वातुयोनः॥९॥नहितामुपजीवेद्यसमहत् उ०१ ण्यमाणुयात् ॥ लकृष्टांमहींकृत्वासबीजांसस्यमालिनीम् ॥१० । यावत्सूर्यकृतालोकस्तावत्स्वर्गमहीयते ॥ धनंधान्यंहिरण्यंचरत्ना . न्याभरणानिच ॥ ११ ॥ सर्वदानानिराजेंद्रददातिवसुधांददत् ॥ सागरान्सरितशैलान्समानविषमाणिच ॥ १२ ॥ सर्वगंधरसान्ने हान्ददातिवसुधांददत् ॥ १३ ॥ ओषधीःक्षीरसंपन्नानानापुष्पफलोपगाः ॥ कमलोत्पलखंडांश्चददातिवसुधांदत् ॥ १४ ॥ अनिष्टोमदिभिर्यशैर्येयजतिसक्षिणैः ॥ प्राप्वंतिचतत्पुण्यभूमिदानाद्याप्यते ॥ १५॥ श्रेत्रियायमींदत्त्वायेहँतिनमानवाः ॥ ता वतेषांभवेत्स्वर्गेयावलोका:प्रतिष्ठिताः॥ १६॥ सस्यपूर्णामहींथस्तुश्रोत्रियायप्रयच्छति ॥ पितरस्तस्यतुष्यंतियावदाभूतसंप्रवम् | |॥ १७॥ यत्किंचित्कुरुतेपापंपुरुषोवृत्तिकतिः ॥ अपिगोचर्ममात्रेणभूमिदानेनशुध्यति ॥ १८॥ सुवर्णानांसहस्रणयत्पुण्यंसमुदाटत| म् ॥ भूमिगोचर्ममात्रेणतत्फलंष्यान्नरः॥ १९॥ कपिलानांसहवेभ्योयद्दतेऽनरोत्तम ॥ भूमिगोचर्ममात्रेणतत्फलंलभतेनरः॥२०॥ मध्यमस्यमनुष्यस्यव्यासेनपरिसंख्यया। त्रिंशदंडांश्चगोचर्मदत्वास्वर्गेमहीयते ॥ २१ ॥ बहुभिर्वसुधाभुक्ताराजभिसगरादिभिः ॥| यूस्ययुस्याभूमिस्तस्यतस्यतदाफलम्॥२२॥ िकंकरामृत्युदंडाश्चक्षुसिपत्रवनादयः॥घोराश्चवारुणापाशानोपसर्पतिभूमिदम्॥२३॥ राराद्याश्चकुंभीपाकसुदुःसहः ॥ तथाचयातनाकष्टानोपसर्पतिभूमिदम् ॥ २४ ॥ चित्रगुप्तश्चकालश्चकृतांतोमृत्युरेखच। यमश्चापिस्वयंराजासंपूजयतिभूमिदम् ॥ २५ ॥ रुद्रःप्रजापतिःक्रोदेवासुरगणास्तथा ॥ अहंचपरमप्रीत्यापूजयामीहभूमिदम् ॥ २६॥ पङ्कमकृत्सुवृत्तायकृशायचप्रियार्थिने ॥ भूमिर्देयानरव्याघ्रसन्निधिश्चाक्षयोभवेत् ॥ २७ ॥ सीदमानकुटुंबायश्रोत्रियायातिाग्ये ॥ वृत्तस्थायदरिद्रायभूमिर्देयानरेश्वर ॥ २८ ॥ यथाजनित्रीक्षीरेणपुत्रंसंवर्द्धयेत्सदा ॥ तथाभूमिप्रदंभूमिसर्वकामैस्तुतपति ॥२९॥ १ सुकृष्टांतु-इ०पा०। २ फलम्-इ०पा० । ३ फालकृष्टाम्-इ०पा० । इoपा • । ७ शुक्रः-३०पा० ।। ४ नगान्पुष्पफलोपगान्-इ०पा० । ५ नहिंसति-इ०पा । ६ लभते हि सः