पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चक्रपाद्विादश्यांवासमर्चयेत् ॥६८॥त्रयोदश्यांत्रिनेत्रोत्थवह्निनाशांतविग्रहम् ॥ साधारणीतुसर्वेषांपौर्णमासीतिथिस्मृता ॥ ९॥ आंदोलकेदमनकेरथयात्रासुचैवहेि ॥ व्युत्क्रमेणापिकर्तव्यातिथीनांकार्यगौरवात् ॥ ७० ॥ यात्रावासंतिकाचेयंचित्तस्वास्थ्यकरीपरा ॥ ७१ ॥ सम्यक्सुधाधवलितेभवनेसुराणामंतस्सुवस्रमणिमौक्तिकदानचित्रे ॥ तांबूलकक्रमुकवारविलासिनीभिर्यात्रांविधाय भवतीहसभारतेशः ॥ ७२ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेदमनकांदोलकरथयात्रामहोत्सव र्णनंनामूचतुस्त्रिशूदुत्रशततमोऽध्यायः ॥ १३४ ॥ ४ ॥ | श्रीकृष्णउवाच । गौरीविाह्यजग्राहरपाशुपतंत्रतम् । उमापतिःपशुपतिध्र्यानासक्तोवभूवह ॥ १ ॥ ब्रह्मादिभिसमामंत्र्यविबुधैःपुत्रलब्धये ॥ गौर्यामनोभिलषितपूरणायप्रहर्षितैः ॥ २ ॥ प्रतिक्षोभणार्थायसमर्थइतिमन्मथः ॥ तोमारःस्मरकामोप्याजगामतमाश्रमम् ॥ ३॥ रतिप्रीतिमदोन्माद्वसंतश्रीसहायवान् ॥ निधानवारुणीदर्पगारैःपरिवारितः ॥ ४ ॥ आम्राशोकवनोत्तंसोमालतीकृतशेखरः ॥ वीणामृदंगसंगीतकोकिलागदूतकः ॥५॥ झछरीवायूसंघुष्ट्रभांडागरिकलेखकूः॥ पानमत्ताङ्गनारूढहिन्दोलाश्चर्यमत्रिमान् ॥६॥ दक्षिणानिलगंधाढयकटाक्षेक्षितवर्षवान् । महाराजाधिराजोवास्मरःप्राप्तोहरांतिकम् ।॥ ७ ॥ पुष्पचापमाकृष्यमद्नोन्माद्नंशारम् ॥ चिक्षेत्रिपुरायसमाधेभैगहेतवे ॥ ८ ॥ बुद्धातंतस्यसंकल्पंरुद्रःक्रोधाज्ज्वलचुषा ॥ ललाटाद्वह्निमसृजतृतीयनयनाद्वरः ॥ ९॥ कामोविलोकेितस्तेनभस्मीभूतश्चतत्क्षणात् ॥ दग्धंदृष्टास्मरंशोकातिप्रीतीस्थितेसदा॥ १० ॥ कारुणविलपंत्यतेसर्वमन्यद्दिशांगतम् ॥ ततःशोकार्तट्टद्यागौरीरुद्रसुवाचह्।॥ ११॥ भगवन्नस्मदर्थेलंकामनिर्दधाना ॥ तेनेतेपश्यनायतेकामस्यरुदितःकथम् ॥ १२ ॥ कुरुप्रसादवैशरतिग्रीत्यैवृषध्वज ॥ संजी| वयस्मरंशंभोमूर्तिमंतंपुनःकुरु ॥ १३ ॥ तच्छुत्वातुमहादेवोष्टप्रोवाचपार्वतीम् ॥ उपणुतंजगत्सर्वमन्मथेनशरीरिणा ॥ १४ ॥ म याद्धस्यकामस्यपुनरागमनंकुतः॥ किंतुतेमानयन्वाक्यंकरोमिसफलैप्रिये ॥ १५॥ अस्मिन्वसंतसमयेशुकृपक्षेत्रयोदशी । अस्यां |मनोभवेदेविभविष्यतिशरीरवान् ॥ १६ ॥ एतेनवीजभूतेनजगणेिष्यतेऽखिलम् ॥ एवंवमिमंदत्वामन्मथाययुधिष्ठिर ॥ १७॥