पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रथंवोढुंप्रदद्यानुप्रेक्षकेभ्योऽयवारितम् ॥४९॥यस्यस्यगृहेऽभ्येतिप्रेरितोथिनारथः। तस्यतस्यभवेत्पूज्यपुष्पधूपाक्षतादीभ॥५०॥|}|" इतरोऽपभवेत्पूज्य:संप्राप्तगृहिणांगृहे॥किंपुनर्जगतांभतसर्वलोकमहेश्वरः॥५१॥कदाचिदक्षभङ्गस्याद्वजभंगोऽथवाभवेत्॥भज्येतायुग मध्येनहनंत्रुटयतेयदि ॥ ५२॥ ब्राह्मणांस्तत्रसंपूज्यहोमकार्योविजानता। तिलैराज्येनपयसायेनसंपद्यतेसुखम् ॥ ५३ ॥ प्रेरणक्षिणी यैश्चभ्रामयित्वारथोत्तमम् ॥ स्थापयेन्नगरस्यांतस्तत्रकुर्यान्महोत्सवम् ॥ ५४ ॥ दोलाग्राहैश्चक्रडोलाभ्रमैर्डमरकैस्तथा ॥ विद्याधरी। णचरितिमतराभिप्रकाझ्यते ॥५॥ एवंयकुरुतेपार्थरथोत्सवंसुखप्रदम् ॥ तथैवपूजयेत्पार्थउपवासपरोनरः॥६॥ सर्वव्याधिविी यश्चभास्करायनिवेदयेत् ॥ ५८॥ समत्र्यलोकेसुचिरात्सुखानिचसमश्रुते ॥ पूर्वोक्तविधिनाभागुंभ्रामयित्वाथेस्थितम् ॥ १९ ॥ स्थापयेत्सर्वभागेतुगेयवाद्यपुरःसरम् ॥ दक्षिणेतुदिशोभागेद्वितीयेऽह्निनयेद्रथम् ॥ ६० ॥ तत्रापिजागरंकुर्याद्वाद्यगीतसुमंगलैः ॥ अपरायांतीयेह्निस्थापयेद्रथमुत्तमम् ॥६१॥प्रेक्षणीयिवनोदनांरात्रिमतिवाहयेत्॥ स्थापयेदुत्रस्यांतूचतुर्थेदिक्सूरथम्॥६२॥ महायात्रांप्रकुर्वीतत्राप्यद्वतचेष्टितम् ॥ पंचमदिवसेप्राप्नगरांतस्थितंरविम् ॥ ६३ ॥ पूजयित्वविधानेनषष्ठऽह्निभवनंनयेत् ॥ रथयात्राप्रसंगेनकथितारथसप्तमी ॥ ६४ ॥ सर्वपापहरापुण्यििवद्न्यक्रिोधमे ॥ गौरीपूज्यातृतीयायांचतुथ्याविशनायकम्। |॥ ६९ ॥ पृचम्यांपंकजकरांपूजयेद्वासरस्वतीम् ॥ षष्ठांशक्तिधरंस्कन्दंसप्तम्यांतुदिवाकरम् ॥ ६ ॥ अष्टम्यांसचतुर्दश्यां संपूज्यशशिशेखरम् ॥ नवम्यांपूजयेचण्डींचामुण्डमुण्डमलिनीम्॥६७॥ दशम्यामृषयशांतार्वेयासपुरस्सराः ॥ एकादश्यां | १ िकंचिदन्यन्न विद्यते-इ०पा०। ""