पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०||जगाममिवच्छूगकैलासंपार्वतीयः॥ तदेतत्सैर्वमाख्यातंस्मरस्यचरितंतृप ॥ १८ ॥ पूजाविधानमपरंकथयामि शृणुष्वतत् ॥ अ उ०प |२०|| सौवर्णवामहाराजाक्षचित्रमथापिवा ॥ लीलाविलासगमनंगतिचाप्सरोगणम् ॥ २१ ॥ गन्धर्वगीतवादित्रप्रेक्षणीयसमाकुलम् ॥ नं द्यावर्तिरितक्रीडाविद्याधरैर्युतम् ॥ २२॥ मध्याह्नभोजयेद्भक्याभक्ष्यैधूपैश्गरैः॥ त्रेणानेनकॉर्तयन्रोनार्यासमवितः॥२३॥ नमोवामायकामायदेवदेवायमूर्तये ॥ ब्रह्मविष्णुशिवेन्द्राणांमनक्षेभकूराय ॥२१॥ कृत्वैवमर्चयित्वातुदेवदेवंमनोभम् ॥ ततस्त। स्याग्रतोंदेयामोदकामुखमोदकाः॥२५॥ नानाप्रकारान्भक्ष्यांश्चकामोमेग्रीयतामिति ॥ तोविसर्जयेद्विप्रान्दत्वायुग्मंसदक्षिणम् ॥२६॥ स्वपर्तिपूजयेन्नारीवस्रमालाविभूषणैः ॥ कामोऽयमितिसंचिंत्यप्रदृष्टनांतरात्मना ॥ २७ ॥ मन्मथायतनेतस्मिन्यजमानःसुदृतः ॥ रात्रौजागरणंकुर्यात्सुखरात्रिर्यथाभवेत् ॥ २८॥ कपूरकुंकुमक्षेोदगंधतांबूलसर्जनैः ॥ नानाप्रकारैर्भक्ष्यैश्चकुर्याद्रात्रौमहोत्सवम् ॥२९॥ दीपप्रज्वालनैर्तृत्यैश्रेक्षणे प्रेक्षणोत्सवैः ॥ एवंयःकुरुतेपार्थवर्षेवर्षेमहोत्सवम् ॥३०॥ संतसमयेप्राप्तट्टष्टस्तुष्टोनृपःपुरे ॥ तस्यसंवत्सरं यावछोकेोरोगैर्विमुच्यते ॥३१॥ सुभिक्षमारोग्यंयशश्रीौख्यमूत्तमम्॥ कामवर्षांचपर्जन्यस्तिस्माष्ट्रप्रजायते ॥३२॥ तुष्यते। तुभृशंदेोद्वादशार्द्धलोचनः॥ तथाकामश्चविष्णुश्वसंतश्चप्रजापतिः॥३३॥ चन्द्रसूर्यादिकासग्रहाब्रह्मर्षयस्तथा ॥ सर्वेऽपेितस्य तुष्यतियक्षगंधर्वदानवाः॥३४॥ असुरायातुधानाश्चसुपर्णाःपतगानगाः ॥ तुष्टायच्छतिसुखंतस्यकर्तुर्नसंशयः ॥ ३५ ॥ चैत्रोत्सवे सकललोकमनोनिवासंकामंवसंतमलयाद्विमरुत्सहायम् । रत्यासाच्र्यपुरुषप्रवराचयोषित्सौभाग्यरूपसुतसौल्ययुतःसदास्यात्॥३६॥ इति श्रीभविष्येमहापुराणेउत्तरपणिश्रीकृष्णयुधिष्ठिरसंवादेमदनमहोत्सवर्णनंनामपंचत्रिंशदुत्तरशततमोऽध्यायः॥१३५॥४॥युधिष्ठिर। उवाच ॥ भूतमातेतिसंदृष्टग्रामेग्रामेषुरेपुरे ॥ गायनृत्यन्हॉलोकसर्वतःपरिधावति ॥ १ ॥ उन्मत्तवत्प्रलपतिाक्षतोपततिमत्तवत् ॥|| ॥१३ १ ते समाख्यातम्-इ०पा० । २ पन्नगाः-३० पा० ।