पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुद्धवद्वावातपुरान्मत्तवत्कष्यतेबहिः ॥ २॥ मुखांगभंगान्कुरुतेलोकवातगृहीतवत् ॥ भूतवद्भस्मगात्रंतुकर्दमानवगाहते ॥ ३॥ किमेष शाम्रनिर्दिष्टोमार्गकिमुतलौकिकः॥ मुह्यतमेमनःकृष्णत्वंतुवकुमिहार्हसि ॥४॥॥ श्रीकृष्णउवाच ॥ शृणुपार्थप्रवक्ष्यामियतेकिश्चिन्म नोगतम् ॥ आस्तिकःश्रद्दधानश्वभवतीतिमतिर्मम ॥ ५॥ पार्वत्यासहितःपार्थमन्दचारुकंदरे ॥ क्रीडब्रास्तेमुदायुतैर्दिव्यक्रीडनकैर्हर १॥६॥ हंसोन्नतगर्तिचारुकुंभभ्राजिकुचद्वयाम् ॥ सिञ्जत्सद्भानांदृष्टांदृष्टागौरीजगद्वरुः ॥ ७॥ दग्धकामोऽपिचहरःसंदीप्तमदनोऽभवत् ॥ निसृतांकामयामासुमहाशयनेशिवः ॥८॥ रतस्थयोस्तयोर्जातदिव्यंवर्षशतंयदा ॥ तदादेवीसमुच्छूयनिरोधान्निर्गतावःि ॥ ९ ॥ मूोदकात्समुत्तस्थौनारीनेिर्दारितोदरा ॥ कृष्णाकरालवदनापिंगाक्षामुक्तमूर्द्धजा ॥ १० ॥ कपालमालाभरणावपिंडोध्र्वपिंडका । खट्टाङ्गकंकालधरामुद्राङ्कितकराशिवा ॥ ११ ॥ व्याघ्रचर्मावरधरारणत्किििणमेखला ॥ डमडुमडुमरुकाकेत्कारापूरितांवरा ॥ १२॥ तस्या:पार्थानुजाश्चान्यागीतवाद्यलयानुगाः ॥ उत्तालतालमवलानृत्यंतेिचहतिच ॥ १३ ॥ कपालखटाङ्गधरागजचर्मावगुंठिताः । तथैवशंकराजातस्तदूपाभरणःपुमान् ॥ १४ ॥ अनुगम्यमानोवहुभिर्भूतैरतिभयंकरैः ॥ सिंहशार्दूलवदनैरनोलिखितांवरैः ॥ १५ ॥ एकीभूतैःक्षणेनैवतौभवानीभवोद्भवौ ॥ दृष्टादृष्टमनादेवःप्राहदेवींसुविस्मिताम् ॥ १६ ॥ कल्याणिपश्यपश्यैतौमत्वदङ्गसमुद्रवौ ॥ वीभत्सादुतशृंगारवरायुधविधरिणौ।। १७॥ भ्रातृभांडौयथावितछेतौचमतौमम ॥ नृनायॉरंतरंकिंचित्सादृश्याग्रतिभासयेत्॥१८॥ भ्रातृभांडाभूतमातातथैवोदकसेविका ॥ संज्ञात्रयंतयोकृत्वातःप्रादादरंहरः ॥ १९ ॥भुक्त्वाहॉपगतांचैतांजरतरुतलेंस्थिताम् ॥ सेवयिष्यतियेभक्याजलसंपूर्णकंडुकैः ॥२०॥ चन्दनेनसमालभ्यपुष्पधूपैरथाच्यताम् ॥ भोजयेत्क्षिप्रयाचैवकृशारापूपायसैः ॥ २१ ॥ यएवंकुरुतेदेविभक्तिभावेनभवितः ॥ सपुत्रपशुवृछिंचशरीरारोग्यमाणुयात् ॥ २२ ॥ नशाकिन्योगृहेतस्यनपिशाचानराक्षसाः । पीडांकुवैतिशिवोयांतिवृद्विनिरामयाः ॥२३॥ युधिष्ठिरउवाच ॥ कदापूजाप्रकर्तव्याभूतमातुःसुखार्थिभिः ॥ पुरुषःपुरुषव्याघ्रय तन्मेवकुमर्हसि॥२४॥ श्रीकृष्णउवाच ॥ सर्वत्रैषाभगवतीबालानांतिकारणी ॥ नामभेदैक्रियाभेदैकालभेदैश्चपूज्यते ॥ २५ ॥