पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • ५०||प्रतिपत्प्रभृतिज्येष्टयावत्पंचदशतिथिः ॥ तावत्पूजाप्रकर्तव्यप्रेरणे:प्रेक्षणीयकैः ॥ २६ ॥ विकर्मफलर्निर्देशपांडवानांविडंबनम्॥||उ०

दृष्टोभवद्भिःसंदृष्टःपरपारावमर्शकः ॥ छित्त्वास्वहस्तैर्यद्दत्तोविभुनामुख्यमोदकः॥ २९॥ शीर्णसूक्ष्मेणपत्रेणवालामालानुमोदिताः । |चरकिलासेसंप्राप्तःसर्वोद्वेगकरःपरम् ॥ दंडप्रहाराभिहतोनीयतेदंडपाकैिः ॥ ३२ ॥ प्रेक्षकैर्वेष्टितःस्तेनोरटत्येषविमडितः॥ |संयम्यनीयतेयंतुमूर्खौर्याविलेक्षणः॥ ३३ ॥ सितकेशंसितश्मश्रुसितांवरधद्विजम् ॥ वटचेष्टाचपेटाभिर्हन्यमानंनपश्यत ॥ ३४ ॥ गृहाविष्काम्यतांडावृोभृत्वाप्यस्त्रियः॥ स्वस्याअसौनकुरुतेमूढोभरणपोषणम् ॥३५॥ भैरवाभरणोत्तालाव्यालयज्ञोपवीतिनः॥ प्रदत्वाताण्डवपदान्पश्यध्वंध्वांतदीपकान् ॥३६॥निर्वेदकोऽस्यटद्येनकिंचिदपितिष्ठति ॥ गृहीतंयदनेनेदंबालेनापिमहाव्रतम् ॥३७॥ टिकाककृष्णाङ्गशवनिपश्यत ॥ तरुकोटांतरगतश्छित्त्वाचशुकशावकान् ॥३८॥ हुभिकोठकीकृत्यशरौंपैशकलीकृतम्॥ " "ु । इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेभूतमात्सवर्णनंनामपत्रिंशदुत्तरशततमोऽध्यायः ॥१३६॥ ४॥ |जताः॥ शुक्रवॉलपुरकृत्वाययुः शुक्रउवाचतम् ॥२॥ शुक्रउवाच॥नविषादस्त्वयाकार्यकार्याणांगतिरीदृशी ॥ देवाद्भवंतिभूतानां कालजयपराजयः॥ ३ ॥ संधानंसहशक्रेणक्रियाणामयनद्वयम्॥ अजेयःसर्वशत्रूणांकृतःाच्याशचीपतिः ॥ ४॥ रक्षाबंधप्रभावेनदान वेन्द्रजितोमहान् ॥ वर्षमेकंप्रतीक्षस्वतश्रेयोभविष्यित ॥ ५ ॥ भार्गवेणैवमुक्तास्तेदानवावगतज्वराः ॥ तस्थुकालंप्रती | अ० ॥१३॥