पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षन्तोयथोतंगुरुणातथा ॥ ६ ॥ एषप्रभावोरक्षायाकथितस्तेयुधिष्ठिर ॥ जयदःसुखदश्चैवपुत्रारोग्यधनप्रदः ॥ ७ ॥ ॥ यधि |ष्टिरउवाच ॥ क्रियतेकेनविधिनारक्षाबंधसुरोत्तम ॥ कस्यतिथोकदादेवएतन्मेवलुमर्हसि ॥ ८ ॥ यथायथाभिगवान्वचित्रा |णिप्रभाषते ॥ तथातथानमेतृप्तिर्वह्वर्थाःश्रृण्वतःकथाः ॥ ९ ॥ ॥ श्रीकृष्णउवाच ॥ घनावृतेऽम्बरेपार्थशाद्वलेधरणीतले। संप्रतेश्रावणेचैवपौर्णमास्यदिनोद्ये ॥१० । स्रानंकुर्वीतमधुमािितस्मृतिविधानतः॥ ततोदेवान्पर्तृचैवतूर्पयेत्परमांभसा ॥ ११ ॥ ततोपराहसमयेरक्षापेोटलिकाःशुभाः ॥ १३॥कारयेचाक्षतैःशास्तैःसिद्धार्थेहेमभूषिताः ॥ वस्त्रविचित्रैःकार्षासँःक्षमैर्वामलवर्जितैः॥१४॥ विचित्रतैथिताःस्थापयेद्राजनोपरि॥१५॥ कार्यागृहस्यरक्षागोमयरहितैसुवृत्तकुंडूकैनादूर्वावर्णकसहितैसकलदुष्कृतोपशांतये॥१६॥ उपलिगृहमध्येचतुष्कोपन्यिसेच्छुभंपीठम् ॥ तत्रोपविशेद्राजासामात्यःसपुरोहितःसुहृत् ॥ १७॥ वेश्याजनसहितोमंगलशब्दैःसुह; |सितैश्चिद्वैःlरक्षाबंधःकार्यःशांतिध्वनिनानरेन्द्रस्य॥१८॥देवद्विजातिशास्तामुत्रीरध्यै:समर्चयेत्प्रथमम्।तद्नुपुरोधानृपार्तरक्षांवधीतमंत्रेण |॥१९॥येनवद्रोवलीराजादानवेन्द्रमहावलः॥ तेनत्वामभिवामिरक्षेमाचलमाचल ॥२०॥ ब्राह्मणैक्षत्रियेंवैश्यैशूद्वैश्वान्यैश्वमानवैः ॥ कर्तव्योक्षिकूवन्धोद्विजान्संपूज्यभूतिः ।। २१ । अनेनविधिनायस्तुरक्षिकावंधमाचेरत्। सर्वदोषरहितसुखीसंवत्सरंभवेत् ॥२२॥ यश्रावणेस्रवतिशीतजलेसुरेन्द्ररक्षाविधानावोधेमाचरतेमनुष् ॥ आस्तेसुखेनपरमेणसर्वमेकपुत्रप्रपौत्रसहितससुहृतश्च ॥ २३॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेश्रावणपूर्णिमारक्षाबन्धनविधिवर्णनंनामसप्तत्रिंशदुत्तरशततमोऽध्यायः ।। |॥१३७ ॥ ॥ छ ॥ श्रीकृष्णउवाच ॥ ॥ पुण्यामहानवम्यस्तितिथीनांप्रवरातिथिः ॥ सानुष्ठयासुरैःसर्वेप्रजापालैर्विशेषतः ॥ १॥ भवानुत्थापयेत्पार्थसंवत्सरसुखायवै ॥ भूतप्रेतपिशाचानांप्रीत्यर्थचोत्सवायवा॥ २॥ ॥ युधिष्ठिरउवाच ॥ ॥ कस्मात्कालात्प्रवृ तेयंनवमीमहशब्दयुकू ॥किमादावुपपन्नोऽस्तिभगवन्नवमीविधिः ॥३॥ यशोदागर्भसंभूतेरुतयात्राप्रवर्तते ॥ उताहोपूर्वमेवासीत्कृतत्रे