पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८॥ उमोद्यतांतथा॥ एतन्मेसंशयंपूर्ववकुमर्हसिकेशाव ॥ ६ ॥ श्रीकृष्णउवाच ॥ पार्थयापरमाशक्तिरनंतालोकविश्रुता ॥ आद्यासर्व अ० गताशु भवगम्यूमनोहरा ॥ ७ ॥ आचाष्टमीकृलाकालीद्वितीयासर्वमंगला। मायाकात्यायनीदुर्गाचामुंडाशंकरप्रिया ॥ ८ ॥ ध्यायंतियांयोगरतांसादेवीपरमेश्वरी ॥ रूपभेदैर्नामभेदैर्भवानीपूज्यतेशिा ॥ ९ ॥ अष्टम्यांतुनवम्यांतुदेवदानवराक्षसः । गंधर्वैरुरगैर्यपूज्यतेकिन्नरैर्नरैः ॥ १० ॥ अन्येष्वपियुगेष्वादौसृष्टपूर्वप्रदर्शिता ॥ पूज्यतेयंपुरादेवीतेभ्यपूर्वतरैःशुभैः ॥ ११ ॥ आश्वयुक्छुछपक्षेचाष्टमीमूलसंयुता ॥ सामहानवमीनामत्रैलोक्येऽपसुदुर्लभा ॥ १२॥ कन्यागतेतिशुिकपक्षेऽष्टमीतुया | |मूलनक्षत्रसंयुक्तासामहानवमीस्मृता॥१३॥अष्टम्यांचनवम्यांचजगन्मातरमम्विकाम् ॥ पूजयित्वाऽश्विनेमाििवशोकोजयििद्वषः॥१४॥ संतर्जयंतेहुंकारेःखङ्गादिभिरहर्निशाम् ॥ नवम्यांपूजितादेवीददातिनवमंफलम् ॥ १५ ॥ सापुण्यासापवित्राचसाधर्मसुखदायिनी ॥ तस्मात्सदापूजनीयाचामुंडामुंडमालिनी ॥ १६ ॥ तस्यांयद्युपयुज्यतेप्राणिनोमहिषादयः॥ सर्वेतेस्वर्गर्तियांतिप्ततांपापंनविद्यते ॥१७॥ नतथालिदानेनपुष्पधूपविलेपनैः ॥ यथासंतुष्यतेलोकेमहिंपैर्वेिष्यवासिनी ॥ १८ ॥ उद्दिश्यदुगहन्यतेविधानाद्येऽत्रजंतवः ॥ स्वगैतेयांतिकैतेयघातयंतोऽपिभक्तितः॥१९॥ भवानीप्राङ्गणेप्राणायेषांयातायुधिष्ठिर ॥ तेषांस्वर्गेधुवंवासोवरास्तेऽप्सरसांयिाः ॥२०॥ मन्वन्तरेषुसर्वेषुकल्पेषुकुरुनंदन ॥ तेषुसर्वेषुचैवासीन्नवमीयंपुरार्चिता ॥ २१ ॥ प्रसिद्धानादिनिधनावर्षेयुधिष्ठिर ॥ भूयोभू योऽवतारैश्चभवानीपूज्यतेसुरैः॥२२॥ अवतीर्णाभुविसानित्यदैत्यनिवार्हणी ॥ स्वर्गपातालमत्येषुकरोतिस्थितिपालनम् ॥ २३ ॥ पुनश्रेषामहादेवीयशोदागर्भसंभवा। कंसासुरस्योत्तमाङ्गेपाद्दत्वागतायुषः ॥२४॥ ततःप्रभृतिलोकेषुयशोदानंददायिनीम्॥विंध्या चलेस्थापयित्वापुनःपूजाप्रवर्तिता॥ २५ ॥ पूर्वप्रवृद्रोपिपुनर्भगिन्यामहिमाकृतः ॥ भुविसर्वोपकारायसर्वोपद्रवशांतये ॥ २६ ॥||॥१३ एवंविध्योपवासिन्यानवरात्रोपवासिन । एकरात्रेणानतेनस्वशक्त्यायाचितेनवा॥ २७ ॥ यजनैर्याजनैर्देवास्थानेस्थानेषुरे ॥