पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गृहेगृहेभक्तिपरैग्रमेग्रामेवनेवने ॥ २८ ॥ स्रातैःप्रमुदितैर्टब्राह्मणेःक्षत्रियैर्तृपैः ॥ वैश्यैःशूद्वैर्भक्तिचित्रैम्लॅच्छैरन्यैश्चमानवैः ॥ २९ ॥ स्रीभिश्चकुरुशार्दूलतद्विधानमिदंशृणु ॥ जयाभिलाषीनृपातःप्रतिपत्प्रभृतिक्रमात् ॥ ३० ॥ लोहाभिहारिकंकर्मकारयेद्यावद्दृष्टमी ॥ प्रागुदक्प्रवणेदेशेपताकाभिरलंकृतम् ॥ ३१ ॥ मण्डपंकारयेद्दिव्यंनवसप्तकरंवरम् ॥ आगेय्यांकारयेत्कुण्डंहस्तमात्रंसुशोभनम् ॥३२॥ मेखलात्रयसंयुतंयोन्यश्वत्थदलाभया ॥ राजचिह्नानिसर्वाणिशास्राण्यवाणियानेिच ॥ ३३ ॥ आनीयमंडपेतानिसर्वाण्येवाधिवासयेत् ॥ ततस्तुब्राह्मणभ्रातःशुछाम्बरधरःशुचिः ॥ ३४॥ ॐकारपूर्वकैर्मत्रैस्तलिंगैर्जुहुयाद्घृतम् ॥ लोहनामाभवत्पूदानवस्तुमहाबलः॥ ३५ ॥ सर्देवैःसमरेकुछैहुधाशकलीकृतः ॥ तदङ्गसंभवंलोहंयत्सर्वदृश्यतेक्षितौ ॥ ३६ ॥ शास्रात्रमंत्रैहोंतव्यंपायसंघृतसंयुतम् ॥ हुतशेषंतुरंगूणांगजानामुपहारयेत् ॥३७॥ लोभिहारकंकर्मतेनैतदृषिभिस्मृतम् ॥ बदप्रतिशरव्यंचगजाश्वसमलंकृतम् ॥ ३८ ॥ भ्रामयेन्नगरेनित्यंनंदिघोषपुरस्मरम् ॥ प्रत्यहंतृपतिःस्नात्वासंपूज्यपितृदेवताः ॥ ३९ ॥ पूजयेद्राजचिह्नानिफलमाल्यानुलेपनैः ॥ हुत शेषंदातव्यमोपनायनिकेद्विजे ॥ ४० ॥ तस्याभिहरणाद्राज्ञेोविजयंसमुदाहृतम् ॥ पूजामंत्रान्प्रवक्ष्यामिपुराणोक्तानहंतव ॥ ४१ ॥ यैःपूजिताःप्रयच्छन्तिकीर्तिमायुर्यशोवलम् ॥ यथांबुदश्छाद्यतिशिवायेमांवसुंधराम् ॥ ४२॥ तथाच्छाद्यराजानविजयारोग्यवृद्धये ॥ ॥ इति छत्रमंत्रः ॥ ॥ गन्धर्वकुलजातस्त्वंमाभृयाकुलदूषकः ॥ ४३ ॥ ब्रह्मणःसत्यवाक्येनसोमस्यवरुणस्यच ॥ प्रभावाचहुताशास्य वर्छस्वत्वंतुरंगम॥४४॥ तेजसाचैवसूर्यस्यसुनीनांतपसायथा।। रुद्रस्यब्रह्मचर्येणपनस्यवलेनच ॥ ४५॥ स्मरत्वंराजपुत्रोऽसिकौस्तुभं चमर्णिस्मर॥ यांगतिंब्रह्महागच्छेत्पितृहामातृहातथा ॥ ४६॥भूम्यर्थेनृतवादीचक्षत्रियश्चपराङ्मुखः ॥ सूर्याचन्द्रमसौवायुःपावकश्चनय त्रवै॥ ४७॥ व्रजेचतांगतिक्षियंतचापंभवेकिल ॥ विकृतिंदिगच्छेस्त्वंयुद्वेधतुिरंगम् ॥ ४८॥ रिपूविजित्यसमरेसहभूर्वासुखीभ व ॥ ॥ अश्वमंत्रः॥ ॥ शक्रकेतोमहावीर्यसुपर्णस्वय्युपस्थितः॥ ४९ ॥ पतत्रिराद्वैनतेयस्तथानरायणध्वजः ॥ काश्यपेयोऽमृतो १ किंकृतिम्-इ०पा० ।