पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्ञेयोनागाििर्वष्णुवाहनः॥ ५० ॥ अप्रमेयोदुराधर्षोंदेवशत्रुनिपूदनः॥ गरुत्मान्मारुतगतिस्त्वयिसन्निहितस्थितः ॥ ५१ ॥ शास्रवर्मा युधान्योधात्रक्षास्मांश्चरिपून्दह॥ ध्वजमंत्रः॥ कुमुदैरावणेौपद्मपुष्पदंतोऽथवामनः ॥ ५२ ॥ सुप्रतीकोनोनीलएतेऽष्टदेवयोनयः ॥| एतेषांपुत्रपौत्राश्वलान्यष्टौसमाश्रिताः॥५३॥भद्रोमन्दोमृगचैवगू:संकीर्णएवच॥ नेवनेप्रसूतास्तेकरियोंमिहागजाः॥५४॥पांतू त्वांसोरुद्रआदित्यासमरुणः ॥ भर्तारंरक्षनागेन्द्रसमयंप्रतिपालयन् ॥ ५ ॥ अवापुर्हिजयंयुद्वेगमनेस्वस्तिनोवज ॥ श्री स्तेोमाद्वलंविष्णोस्तेजःसूर्याजवॉनलात् ॥ ६६ ॥ स्थैर्यमेरोर्जयंरुद्राद्यशोदेवात्पुरंदरात् ॥ युद्धेतुनागास्त्वदिशश्चसह दैवतैः ॥ ५७ ॥ अश्विनौसहगंधर्वेपांतुत्वांसर्वतःसदा ॥ ॥ हस्तिमन्त्रः॥ ॥ हुतभुग्वसवोरुद्रावायुःोमोमहर्षयः ॥ ५८ ॥ नागकिन्नरगन्धर्वयक्षभूतगणाग्रहाः ॥ प्रमथाश्वसहादित्यैर्भूतेशोमातृभिःसह ॥ ५९ ॥ शक्रसेनापतिःस्कन्दोवरुणश्चाश्रितास्त्व यि ॥ प्रदहंतुरिन्सर्वान्नाजविजयपृच्छतु ॥ ६० ॥ यानिप्रयुक्तान्यििभर्दूषणानिसमंततः ॥ एतद्यपरशुत्रूणांहूनितव। तेजसा ॥ ६१ ॥ कालनेमिवधेयुद्धेयुद्धेत्रिपुरषातने ॥ हिरण्यकशिपोर्युद्धेयुद्वेदेवासुरेतथा ॥ ६२ ॥ शोभितातिथैवा द्यशोभमानास्तुभूपतेः ॥ नीलांश्वेतामिमांदृष्टानइयंत्वद्यनृपारयः॥ ६३॥ व्याधिभिर्विविधैर्षेरैःात्रैश्चयुधिनिर्जिताः ॥ सद्यःस्वस्था भवतिस्मत्वातेनापमार्जितः॥ ६४ ॥ पूतनारेवतीनामाकालरात्रतियास्मृता । दहत्वारिपून्सर्वान्पताकावामुपागतः ॥६॥ | पताकामन्त्रः॥ | असिश्चरिपुहासङ्गस्तीक्ष्णकर्मादुरासदः ॥ श्रीगर्भविजयचैवधर्मघास्तथैव ॥ ६६ ॥ इत्यष्टौतवनामा निस्वयमुक्तानिवेधसा ॥ नक्षत्रंकृतिकातुभ्यंगुरुर्देवोमहेश्वरः॥ ६७ ॥हिरण्यंचशारीरंतेधातादेवोजनार्दनः ॥ पितापितामहोदेवस्त्वं ॥ वर्ममंत्रः ॥ ढुंदुभेत्वंसपत्नानांघोषाद्दयकंपन ॥ भवभूमिपसैन्यानांतथाविजयवर्द्धनः ॥ ७० ॥ यथार्जीमूतघोषणदृष्यंतिवरवार १ त्वय्युपाश्रिताः-इ० पा०। उ०प० अ०१