पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  1. णाः॥ तथास्तुतवशब्देनहषोऽस्माकंमुदावहः॥ ७१ ॥ यथाजीमूतशब्देनस्त्रीणांत्रासोऽभिजायते ॥ तथाचतवशब्देनत्रस्यंत्वस्मद्दिषो।

हैरणे ॥७२ ॥ ढुंदुभिमंत्रः ॥ सर्वायुधमहामात्रसर्वेदेवारिसूदन ॥ चापमांसर्वदारक्षसाकंसायकसत्तमैः ॥ ७३ ॥चापमन्त्रः॥पुण्यस्त्वं शाङ्खपुष्पाणांमङ्गलानांचमङ्गलम् ॥ विष्णुनाविधृतोनित्यंमनःशांतिप्रदोभव ॥७४॥ शाङ्मन्त्रः ॥ शशांकरसंकाशमिडिंडीरपांडु ॥ प्रोत्सारयाशुदुरितंचामरामरवल्लभ ॥७५॥चामरमंत्रः सर्वायुधानांप्रथमानििर्मतासिपिनाकिना। शूलायुधाद्विनिष्कृष्यकृत्वामुष्ट्रिपरि ग्रहम्॥७६॥ाचंडिकायाप्रदत्तासिर्वदुष्टनिवाणिlतथाविस्तारिताचसिदेवानांप्रतिपादिता॥७७॥सर्वसत्वांगभूतासिर्वाशुभनिवाणि॥ च्छुरिकेरक्षमनित्यंशान्तियच्छनमोऽस्तुते॥७८॥छुरिकामंत्र॥ोत्सारणायदुष्टानांसाधुसंग्रहणायचlब्रह्मणानिर्मतश्चातिव्यवहारप्रसिद्द ये॥७९॥यशोदेहिंसुर्खदेहिजयदोभवभूपतेः॥ ताडयाशुरिपून्सर्वान्हेमदंडनमोस्तुते॥८०॥ कनकदण्डमन्त्रः ॥ विजयोजयदोजेतारिषु घातीभियंकरः। दुःखहाधर्मदःशांतःसर्वारिष्टविनाशनः ॥८१॥ एतेऽष्टौसन्निधौयस्मात्त्वसिंहामहाबलाःातेनसिंहासनोतित्वंविप्रैर्वेदेषुगीया से॥८२॥त्वयिस्थितशिवःसाक्षात्वयिशक्रःसुरेश्वरः ॥ त्वयिस्थितोहरिर्देवस्त्वदर्थतप्यतेतपः ॥८३॥ नमस्तेसर्वतोभद्रभद्रदोभवभूपते ॥ त्रैलोक्यजयसर्वस्वसिंहासनमोऽस्तुते॥८४॥सिंहासनमंत्रः॥ लोहाभिहारकंकर्मकृत्वेदंमंत्रपूर्वकम् ॥ फलनैवेद्यकुसुमैधूपदीपविले पनैः ॥ ८५॥ अष्टम्यांधावनंकृत्वापूर्वाहेन्नानमाचरेत् ॥ ८६ ॥ गद्यम् ॥ दुर्गाकांचनमूर्तिरौप्यांवपित्तलींवाक्षाचैत्रींताम्रवाधिभवतः कृत्वादारुविचित्रतोरणविन्यस्तांशोभनेस्थानेषुरतोविन्यस्तदृष्टविचित्रगृहमध्यगांस्रातांकुंकुमचंदनगधैश्चतुःसमैश्चीरपटैश्चर्चितगात्रादेवी कुसुमैरभ्यच्यतांबहुभिःपुष्यमाणकीर्तिस्तैजिननैर्जनितपरितोषैर्दिवाचितोनरेंद्रःस्वयंप्रयच्छेन्पुरोहितैःसार्धविल्वपत्रेणार्चनेनमंत्रेणानेन भगवत्यै ॥ गवंसंपूर्णम् ॥ जयंतीमंगलाकालीभद्रकालीकपालिनी ॥ दुर्गाशिवाक्षमाधात्रीस्वाहास्वधानमोस्तुते ॥ ८७ ॥ अमृतोद्रवःश्रीवृक्षोमहादेवीक्रियःसदा ॥ विल्पपत्रंप्रयच्छामिपवित्रतेसुरेश्वरि ॥ ८८ ॥ दुर्गासंपूजनीयाचतद्दिनाद्रणपुष्पया ।