पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साचाभीष्टासुरेशान्यास्तथारूढत्रणायुतः ॥८९॥ ततःखनमस्कृत्यशत्रूणांमानमर्दनम् ॥ इच्छेतां पुनपुनःप्रणम्याथध्यायेचट्टद्येशिवाम् ॥ महिपन्नबहुभुजांकुमारींसंहवाहिनीम्॥ ९१ । दानवांस्तर्जयंतींचखङ्गोद्धातकरांशुभूमू ||अ०१ घंटाक्षस्रग्धरांदुर्गारणारंभेव्यवस्थिताम् ॥ ९२ ॥ ततोजयजयाकारैःस्तवंकुर्यादिमंततः ॥ सर्वमङ्गलमाङ्गल्येशिवेसर्वार्थसा| , |धिके ॥ ९३ ॥३ारण्येयंबकेगरिनारायणिनमोऽस्तुते ॥ कुंकुमेनसमालब्धेचन्दनेनविलेपते ॥ ९४ ॥ विल्वपत्रकृतामालदु; ऽहंशरणंगतः ॥ कृत्वेवमचौकौरव्यअष्टम्यांजागनिशि ॥ ९ ॥ नटनर्तनगतैिश्चकारयेतुमहोत्सवम् ॥ एवंटटैनिशांनीवा |भातेचारुणोदये ॥ ९६ ॥ पातयेन्महिषान्मेषानग्रतोनतकन्धरान् ॥ शतंचापेिशातार्धवातद्द्ववायथेच्छया ॥ ९७ ॥ सुरासवभृ| पालिकेभ्यस्तद्देयंदासीदासजनैस्तथा ॥ ९८ ॥ विभज्यसर्वकैोतेयसुटत्संबंधिबधुषु । तोपराङ्ग समयेनवम्यांस्यंदनेस्थिताम् ॥९९॥ भवानीभ्रामयेद्राष्ट्रस्वयंराजा भिर्नारीभिर्वालकैमुविभूषितैः ॥ १०२ ॥ भूतेभ्यस्तुवलिंदवान्मंत्रेणानेनसामिषम् ॥ सरकंसजलंसाझंगन्धपुष्पाक्षतैर्युतम् ॥ १०३॥ |त्रिवारांत्रिशूलेनदिग्विदिक्षक्षिपेद्वलिम् ॥ बलिंगृहन्विर्मदेवाआदित्यावसवस्तथा॥ १०४ ॥ मरुतोऽथाश्विनौरुद्रासुपणोपन्नगा| राधराः॥१०६॥दिक्पालालोकपालाश्चयेचावन्नविनायकाः॥ जगतांशांतिकर्तारोब्रह्माद्याश्चमहर्षयः ॥ १०७ ॥ सवित्रंममपापं तेशाम्यंतुपिरपन्थिनः॥ सौम्याभवंतुतृप्ताश्चभूताप्रेतासुखावहा ॥ १०८॥ इत्येवंभ्रामयेद्रादुर्गादेवीरथेस्थिताम् ॥ नरानेनवापाथ|॥११. ततोऽविग्रंसमापयेत् ॥१०९॥ अथोत्पन्नेषुवित्रेषुभूतशांतिसमाचरेत् ॥ येनविमानजायंतेया १