पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजानोऽन्यांपमानवाः॥ महानवम्यांनंदूयांपुत्रकाह्वष्टमानसाः॥ ११ ॥ तैसूपांनर्मुक्तायांतभागवतपुरीम् ॥ नतांशावकोना र्निचौरानविनायकाः॥१२॥विकुर्वन्तिराजेन्येषांतुष्टमहेश्वरीनीरुजमुनिोभोगभोक्तारोभयवर्जिताः॥१३॥भवंतिभक्तापुरु/ पाभगवत्याकिमुच्यते ॥ इत्येषतेसमाख्यातोदुर्गादेव्यामहोत्सवः ॥ १४ ॥ पठतांशृण्वतांचैवसर्वाशुभविनाशनः ॥ १५ ॥ शूलाग्रभिन्नमहिषासुरपृष्टविटामुत्वातखङ्गरुचिरांगद्बाहुदण्डाम् ॥ अभ्यच्र्यपंचवदनानुगतांनवम्यांदुर्गासुदुर्गगहनातितिमत्र्याः ॥ |॥ ११६॥इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेमहानवमीव्रतवर्णनंनामाष्टत्रिंशदुत्तरशततमोऽध्यायः ॥ १३८॥ ॥ ४ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ पुरादेवासुरेयुद्धेब्रह्माद्येरमरैनृप ॥ विजयार्थमहेन्द्रस्यध्वजयष्टिप्रतिष्ठिता ॥ १ ॥ मेरोरुपरिसंस्थाप्यसिद्धविद्याधरोरगैः ॥ सादेवीहचितानित्यंभूषणेभूषितास्वकैः ॥ २ ॥ स्वच्छत्रघंटापेिटकैकंकिणीवद्रवदैः ॥ तांदृष्टादानवानष्टाभयादेवरणेहताः॥३॥ गतारसातलंदैत्यादेवाश्चापिदिविस्थिताः ॥ तप्रभृतिांदिव्याद्रियायिजंतिते ॥ ४ ॥ देवाःसर्वेगणाःसर्वेदृष्टास्तुष्टायुधिष्ठिर ॥ अतःस्वर्गगतोराजाभूपुिण्यवशाद्वसुः ॥ ५ ॥ इन्द्रलोकेमहाभागोवसुर्देवैःसुपूजितः ॥ तस्मैदतामहेन्द्रेणवसुयष्टिप्रगृह्यताम् ॥ ६ ॥ पूजयित्वामहाभागसर्वदैत्यापनुत्तये ॥ अवतार्यवर्षासमयेसर्वपतिभिसह ॥ ७ ॥ मह्वांसंपूजयामासचत्रंचेन्द्रमहंवसुः ॥ महेनमघवाग्रीतोद्दौपुण्यंवोर्वरम् ॥ ८ ॥ येषुदेशेषुमनुजाभक्तिभावपुरःसराः ॥ पू जयिष्यतिवर्षान्तेमयाद्त्तंमहाध्वजम् ॥९॥ तेषुदेशेषुमुदिताःप्रजारोगविवर्जिताः ॥ प्रभृतान्नाधर्मयुक्तावृषपेधामहोत्सवाः ॥ १० ॥ भविष्यतिसुवेषाश्चसुभाषाश्चसुभूषणः ॥ श्रुत्वैतद्वचनंराजावसुर्वसुमतांवरः ॥ ११ ॥ विशेषेणततश्चक्रेवर्षेवर्षेमहोत्सवम् ॥| श्रवणेस्थापयेद्यष्टिस्नानवत्रैश्प्रपूजिताम् ॥ १२॥दैध्णविंशतिकरांसारदारुमयीशुभाम्॥ इन्द्रस्थानेषुरोद्दिष्टइन्द्रमातृकसंज्ञके।॥१३॥ तस्मिन्यष्टिनृपभोक्तास्वयंयत्नेनयोजयेत् ॥ वत्रेििचत्रे:संवीतांपिटिकालंकृतांतथा ॥ १४ ॥ पिटिकानांमहाराजक्रमंचकथयामिते ॥ १ ततः-३० पा० ।।