पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुत्रैर्नधनैर्वियोगमाप्तोतिदुःखंनसुद्वत्समुत्थम् ॥३३॥इदंवसिष्ठनपुराऽर्जुनेनकृतंकुरणपुरंदरेण ॥ यत्कीर्तनादप्यखिलान्यानेिविसमा यांतिनसंशयोत्र ॥ ३४॥ इतिपठतिश्रृणोतिायइत्थंशिवपुरुषंपुरुहूतवल्लभस्यात् । अनिरकगतान्पितृनशेषाच्छिवभवनंनयतीहयः करोति॥३५॥इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेशिवनक्षत्रपुरुषव्रतंनामनवोत्तरशततमोऽध्यायः ॥ १०९॥४॥ युधिष्ठिरउवाच।॥ ॥ यदिकर्तुनाक्रोत्रितंनक्षत्रपौरुषम् ॥ गृहीतंरभसाकृष्णह्यन्यद्वाव्रतमुत्तमम् ॥ १ ॥ संपूर्णजायतेयेनयद्चीर्णपुरा स्थितम्।कुरुप्रसादंगुह्यार्थमेतन्मेवकुमर्हसि॥२॥ श्रीकृष्णउवाच॥ साधुसाधुमहाबाहोकुरुराजयुधिष्ठिर।। रहस्यानांरहस्यंतकथयामिव्रतो तमम्॥३॥संपूर्णनामचत्रितंसम्यक्फलप्रदम्। यचीर्णनरनारीभिर्भवेत्संपूर्णकारकम्॥४॥अवश्यंतचकर्तव्यमक्षीणफूलकांक्षिभिः। किञ्चिद्रग्रंप्रमादेनयद्वतंत्रतिनांस्थितम् ॥ ५ ॥ तत्संपूर्णभवेत्सर्वत्रतेनानेनपाण्डव ॥ उपद्रवैर्बहुविधैर्मदान्मोहाचपार्थिव ॥ ६ ॥ यद्रग्रंकिश्चिदेवस्याद्वविन्नविनायकैः ॥ तत्संपूर्णभवेत्पार्थसत्यंसत्यंनसंशयः ॥ ७ ॥ काञ्चनंरौप्यकंरूपंशिल्पिनातद्वटापयेत् ॥ अ०११ द्विभुजंपङ्कजारूढंसौम्यप्रहसिताननम् ॥ निष्पादितशिल्पभावात्तस्मिन्नेदिनेदिने ॥ १० ॥ तन्मासेचपुनःप्राप्ब्राह्मणोविधिनागृहे ॥ स्रापयेत्पयसाझाघृतक्षीरसांबुभिः ॥११॥ गंधचंदनपुष्पैश्चचर्चयेत्कुंमादिना ॥ तोयपूर्णस्यकुंभस्यपृथ्यांविन्यस्यचंदनैः ॥ १२॥ धूपदीपाक्षतैर्वत्रैरत्नैरप्युपहारकैः ॥ अध्यदद्यावतामामंत्रेणानेनपांडव ॥ १३ ॥ उपन्नस्यदीनस्यप्रायश्चित्तकृताजलेः | |ारणेचप्रपन्नस्यकुरुष्वाद्यद्यांप्रभो ॥१४॥ परत्रभयभीतस्यभग्रखंडव्रतस्यच ॥ कुरुप्रसादंसंपूर्णव्रतंसंपूर्णमस्तुमे ॥ १५ ॥ तपश्छि| द्रव्रतच्छिद्रयच्छिद्रभग्केन्ते ॥ तवप्रसादाद्देवेशसर्वमच्छिद्रमस्तुनस्वाहा ॥ १६॥ ॥ अमुकदेवायनमः॥ ॥ पूर्वतोदक्षिणतःप||१०८ || १ संपूर्णफलकाङ्कक्षिभिः-इ०पा० । २कुसुमादिना-इ०पा• ।