पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रवणेनतथाकुक्षीपूज्येकपालिनेतिच ॥ वक्षःस्थलंधनिष्ठासुसद्योजातेतिनामच ॥ १० ॥ वामेतिपूजयेत्पार्थहदयंशतभिषासुच ॥ पूर्वोत्तरायुगेवाहूनमःखट्टाङ्गधारिणे ॥ ११ ॥ पूज्यंरुद्रायचतथावतीषुकरद्वयम् ॥ नखाःपूज्याऽश्विनीयोगेनमःखण्डेन्दुधारणे ॥ १२ ॥ भरणीषुततःपृष्टवृषांकायनमोऽस्तुते ॥ कृत्तिवासायचतथाकृत्तिकासुकृकाटिकाम् ॥ १३॥ वाक्पूज्यारोहिणीयोगेनमोवाचस्पतोतच ॥ मृगोत्तमांगेदशानान्भैरवायेतिवैनमः ॥१४॥ आद्रसुपूज्यावधरौस्थाणवेतियुधिष्ठिर ॥ नासापुनर्वसौपूज्यापूषदंतविनाशिने ॥१५॥ पुष्येने त्रयंपूज्यनमस्तेसर्वदशिने ॥ आक्षेषायांललाटंचत्र्यम्बकायनमोनमः ॥१६॥ मघासुचजटाजूटंपूजयेदंधकारये ॥ पूर्वाफाल्गुनकायुग्मे| श्रवणेसोमधारिणे॥१७॥नमोऽस्तुपाशांकुशपद्मशूलकपालसर्पन्दुधनुर्द्धराय। गजासुरानंगधुरान्धकादिविनाशमूलायनम:शिवाय ॥३८॥ शिरःसंपूजयेद्दद्यात्ततोधूपविलेपनम् ॥ ततस्तुरात्रौभोक्तव्यतैलक्षाविवर्जितम् ॥ १९ ॥ शालेयतंदुलप्रस्थंघृतपात्रेणयुतम् ॥ | द्यात्सर्वेषुनतेषुब्राह्मणायनृपोत्तम् ॥२०॥ शक्यभावेनदोषस्याधिकेचधिकंफलम् ॥ नक्षत्रयुगलमाप्नक्तयुग्मंसमाचरेत् ॥ २१ ॥ सूतकाशौचदोषेतुपुनरन्यदुपोषयेत् ॥ एवंक्रमेणसंप्राप्तपारणेपांडवादिके॥ २२॥ ब्राह्मणान्भोजयेद्रत्यागुडक्षरिघृतादभिः ॥ कांच ); नंकारयेद्देवमुमयासहशंकरम् ॥ २३ ॥ शय्यांसुलक्षणांकृत्वाविरुङ्ग्रंथिवर्जिताम् ॥ सोपधानकविश्रामांस्वास्तरावरणांशुभाम्॥२४ ॥ भाजनोपानहच्छत्रचामरासनदर्पणैः ॥ भूषणैरपिसंयुक्तांफलवधानुलेपनैः ॥ २५ ॥ तस्यांनिधायतदेवमलंकृत्यगुणान्वतम् ॥ कपि लांक्स्रसंवीतांशुचिशीलांपयस्विनीम् ॥२६॥ सुवर्णगिरौिप्यसुरांसवत्सांकांस्यदोहनाम्।। दूवान्मंत्रेणपूर्वातेनकालमभिलंघयेत्॥२७॥ यथानदेवायतवपर्वतजातया॥शून्यंवृत्त्याथसंतत्यातथामेसंतुसिद्धयः॥२८॥यथादेवनश्रेयोऽर्थस्त्वदन्योविद्यतेवचित्।तथामामुद्धराशे |षदुःखसंसारसागरात् तप्रदक्षिणीकृत्यप्रणिपत्यविसर्जयेत् ॥३शय्यागवादितत्सर्वंद्विजस्यभवनंनयेत् ॥३०॥नैतद्विशीलायनां ॥२९॥ भिकायकुतर्कदुष्टायविनिंदकाय ॥ प्रकाशनीयंव्रतमिन्दुमौलेर्यश्चापिलोभोपहतांतरात्मा ॥३१॥ भक्तायदांतायगुणान्वितायप्रद्यमेत १ ब्राह्मणस्य गृहम्-इoपा० ॥