पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०||शय्यायांतुसमासतंगन्धमाल्यानुलेपनैः ॥३२॥ सप्तधान्यंयथालाभंगांसवत्सांपयिस्वनीम्॥ छोपानद्युर्गचैवघृतपात्रंतच ॥३॥ उ०प० ०|मैत्रेणानेनविप्रायसुशीलायनिवेदयेत् ॥ यथानविष्णुभक्तानांवृजिनंजायतेकचित् ॥ ३४ ॥ तथासुरूपतारोग्यतुससंपद्मिास्तु | अ०१ ॥ यथानलक्ष्म्याशयनंतवशून्यंजनार्दन।॥३५॥ाय्याममाप्यशून्यास्तुतथाजन्मनिजन्मनि ॥ एवंनिवेद्यतत्सर्वप्रणिपत्यक्षमापयेत् ॥३६॥ शक्तिहीनस्तुगांदद्याद्घृतपात्रसमन्विताम् ॥ नक्षत्रपुरुषाख्योऽयंयथावत्कथितस्तव।॥३७॥ पापापनोदंकुरुतेसम्यक्छूद्वावतांसताम् ।। १॥३९॥ संतर्तिमनसश्रीर्तिरूपंचातीवशोभनम् ॥ वाङ्मधुयैतथाकर्तियचान्यदपिाञ्छितम्॥४०॥ददातिनक्षत्रपुमान्पूजितश्चजनाः वसिष्ठनयथाख्यातंसर्वतनिवेदितम् ॥ ४१ ॥ नक्षत्रपुरुषंनामव्रतानामुत्तमोत्तमम् ॥ ४२ ॥ टद्वाहुजानयनोरुनतवभाग प्रकल्प्यसुततुंपुरुषोत्तमस्य ॥ येपूजयंतिजितकोपमनोविकारार्कोतेयतेननुभवंतिसुरूपदेहाः ॥ ४३ ॥ इति श्रीभविष्यमहापुरा। उपवासेष्वशक्तस्यतदेवफलमिच्छतः॥ अनभ्यासेनयोगाद्वकिमिष्व्रतमुच्यते ॥ १ ॥ शिवस्योपरियस्यस्याद्भक्तिभ्सूर्यस्यसंभवेत् ॥ नक्षत्राख्यंत्रतंतेनकथंकायैवदस्मे ॥२॥ श्रीकृष्णउवाच ॥ उपवासेष्वशक्तानांनतंभोजनमिष्यते ॥ अस्मिन्त्रतेत्य त्रश्रूयताम क्षयंमहत् ॥ ३॥वनक्षत्रपुरुषशिवभक्तिप्रदायकम् ॥ यस्मिन्नक्षत्रयोंगेतुपुराणज्ञाप्रचक्षते ॥ ४॥ फाल्गुनस्यामुपक्षयदा जायते ॥ तदाग्राह्यत्रतंचैवनतेनशिवपूजनम् ॥६॥शिवायेतिचहस्तेनपादपूज्यतमौस्मृतौ ॥ शंकरायनमोर्गुल्फौपूज्योचित्रामुपांडव॥ |॥ ६ ॥ भीमायेतिचस्वातीषुपूजयेत्पुरुषर्षभ ॥ ऊरुद्धयविशाखामुत्रिनेत्रायेतिपूजयेत् ॥७॥ मेचैवानुराधासुअनङ्गाङ्गहरायच । कर्टिज्येष्ठासुचतथासुरज्येष्ठतिचार्चयेत् ॥८॥दानाख्यायनमोनाभिपूज्यामूलेमशूलिनः॥ पूर्वोत्तराषाढयुगेपाधवैपावेतीपतिः॥ ९॥१॥१०॥ १ अङ्गुल्यौ-३० पा०।