पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तंवसिष्ठनमहात्मना॥८lवसिष्ठमृषिमासीनंसप्तर्षिप्रवरांद्विजम्॥पप्रच्छारुन्धतीपृष्टायदेतद्रवतावय म् ॥९॥ तस्यास्तुपरिपृच्छन्त्याजगाद्मु। निसत्तमः॥यत्तच्छ्णु ष्वकोंतेयममेदंवदतोऽखिलम्॥१०॥ वसिष्ठउवाच॥श्रूयतांयदहंपृष्टस्त्वयेतद्वरवर्णिनासुरूपतानृणांयेनयोषितांचोप जायते ॥११॥ अनभ्यच्तुगोविंद्मनाराध्यचकेशवम्।रूपादिकागुणाकेनप्राप्यंतेऽन्येनकर्मणा।॥१२॥तस्मादाराधनीयोऽग्रेविष्णुरेवया १ स्विनि॥पारयंप्राप्तकामेनरूपसंपत्सुतादिकम्॥१३॥यस्तुवाञ्छतिधर्मज्ञेरूपंसर्वाङ्गसुन्दरम्॥नक्षत्रपुरुषंभद्रेजितक्रोधोजितेंद्रियः ॥ १४ ॥ सुस्रातःप्रयताहारसंपूजयतिोऽच्युतम् ॥ भक्त्यायोपिन्नरोवापिसुरूपाङ्गप्रजायते ॥१५॥ योषिताहिपरंरूपमिच्छत्याजगतपतिः। सएवाराधनीयोऽग्रेनक्षत्राङ्गोजनार्दनः॥ १६॥ ॥ अरुन्धत्युवाच ॥ नक्षत्ररूपीभगवान्पूज्यतेपुरुषोत्तमः ॥ मुनेयेनविधानेनतन्ममाख्या तुमर्हसि ॥ १७॥ ॥ वसिष्ठउवाच ॥ ॥ चैत्रमासात्समारभ्यविष्णोःपादाभिपूजनम् ॥ यथाकुर्वीतरूपाथैतन्निशामयतत्त्वतः ॥१८॥ नक्षत्रमेकमेकंवैस्रातःसम्यगुपोषितः॥ नक्षत्रपुरुषस्यांगंपूजयेचविचक्षणः ॥ १९ ॥ मूलेपादौतथार्जघेरोहिण्यामर्चयेच्छुभे ॥ जानुनी चाश्विनीयोगेआपाठेचोरुसंज्ञिते ॥ २० ॥ फाल्गुनीद्वितयेगुह्यकृत्तिकासुतथाकटिम् ॥ पार्थेभाद्रपदागुल्फेद्वेकुक्षीरेवतीषुच ॥ २१ ॥ अनुराधारःपृष्धनिष्ठास्वभिपूजयेत् ॥ भुजयुग्मविशाखासुहस्तेचैवकरद्वयम् ॥ २२ ॥ पुनर्वसावंगुलीश्चआक्षेपासुतथानखान् ॥ ज्ये ष्ठायांपूजयेद्रीवांश्रवणेश्रवणेतथा ॥ २३॥ पुष्येमुर्खतथास्वातौदशनानभिपूजयेत्॥आस्यंशतभिषायोगेमघायोगेचनासिकाम् ॥ २४ ॥ मृगोत्तमाङ्गेनयनेपूजयेद्भक्तितःशुभे ॥ चित्रयोंगेललाटंचभणीषुत्थशिरः ॥ २९ ॥ संपूजनीयाविद्विरायांचशिरोरुहाः ॥ उपोषितोनरोभद्रेस्नानमभ्यंगपूर्वकम् ॥२६॥ वर्जनीयंप्रयत्नेनरूपतद्विनिर्दिशेत् ॥ पूजयेतचनक्षत्रंनक्षत्रस्यचदैवतम् ॥ २७ ॥ सोर्मनक्षत्रराजानंस्वमंत्रैरर्चयेदुधः ॥ प्रतिनक्षत्रयोगेचभोजनीयाद्विजोत्तमाः ॥ २८ ॥ नक्षत्रज्ञायविप्रायदानंदद्याचशाक्तितः । |अंतरायेसमुत्पन्नेसूतकाशौचकीरते ॥ २९॥ उपोष्यवाचोपविशेन्नक्षत्रमपरंपुनः ॥ एवंमाघावसानेतुब्रतपारःसमाप्यते ॥ ३० ॥ समाप्तुव्रतद्द्याच्छक्यासोपस्करान्वितम् ॥ नक्षत्रपुरुषहमंपूजयेत्तत्रशक्तितः ॥ ३१ ॥ ब्राह्मणंब्राह्मणचैिवस्रालंकारभूषणैः ॥