पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६॥ सतिप्राप्तायथानान्येनकेनचित् ॥ ६० ॥ अहोसर्वत्रतानांतुहुपोषितमथाट्टतम् ॥ प्रधानतरमत्यतस्वर्गवासप्रदंमतम् ॥ ६१ ॥) अ०१ एवमुक्ताततस्तेनदेवेन्द्रेणतपस्विनी ॥ प्रत्युवाचमहाभागायथावत्सांभरायणी ॥ ६२ ॥ मास च्युतोदेवप्रतिमासंसुरेश्वर ॥ यथोक्तन्नतयासम्यक्सप्तवर्षाणिपूजितः॥६३॥ तस्येयंकर्मणोयुष्टिरच्युताराधनस्यमे ॥ देवलोकादभिमतादेवराजपदच्युतिः ॥ ६४ ॥ स्वर्गेन्द्रविभवैश्यैततिर्यातिचाच्युतिम् ॥ नरोवाञ्छतिनेत्थंतोपणीयस्ततःप्रभुः ॥ ६५ ॥ एतत्पूर्वदेवेन्द्रचरितंसकलंमया। स्वर्गवासाक्षयवंचमाप्तीच्यूतपूजनात् ॥६॥ यथावत्कथितंद्वपृच्छतित्रिदशेश्वर ॥ धर्मार्थकाममोक्षाश्चाश्छितविबुधाधिप॥६७॥ विष्णोराराधनादन्यत्परमंसिद्धिकारणम् ॥ तस्यास्तद्वचनंश्रुत्वादेवराजवृहस्पती ॥ ६८ ॥ तत्तथेत्यूचतुःसाध्वींचेरतुश्चापितद्वतम्।, तस्मात्पार्थप्रयत्नेनप्रतिमासंसमाहितः॥ ६९ ॥ मासक्षच्युतपूजायांभवेथास्तन्मनाःसदा॥७० ॥ येसांभरायणिकथाचरितव्रतेस्मि न्वर्षाणिसप्तविधिनासुधियोनयंति ॥ तेस्वर्गलोकमभिगम्यकृताधिवासाकल्पायुतायुतशतैरपेिनच्यवंते ॥७१॥ इतिश्रीभविष्येमहापु |राणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेसांभरायणीव्रतवर्णनंनामसप्ताधिकशततमोऽध्यायः॥१०७॥॥४॥॥ युधिष्ठिरउवाच। ॥ सुरू पतामनुष्याणांस्त्रीणांच्यदुसत्तम ॥ कर्मणाजायतेकेनतन्माख्यातुमर्हसि॥ १॥ सुरूपाणांसुगात्राणांसुवेषाणांतथैवच ॥ न्यूनंतथाि कंचापियथानाझंग्रजायते ॥२॥ समस्तैःशोभनैरगैर्नराकेचिद्यदूत्तम ॥ काणाकुंताश्चजायतेनुटिनश्रवणास्तथा ॥३॥ नराणांयोपि तांचैवसमस्ताङ्गसुरूपता। कर्मणायेनभवतितत्पूर्वकथयामल ॥ ४॥ लावण्यगतिवाक्यानिसतिरूपेमहामते। कुवैत्यभ्यधिकांशोभां समस्तपरमोगुणः॥५॥ वाक्यलावण्यसंस्कारविलासललितागतिः॥ विडंबनानुरुपाणांकेवलासाहिजायते ॥६॥ रूपकारणभूतायकर्म णाप्रयोभवेत्। तस्मात्न्स माचक्ष्वकर्मयचारुरूपदम्॥७॥श्रीकृष्णउवाच॥ सम्यक्पृष्टत्वयाीदमुपाश्रितंतृप कथयामयथाप्रो I१०६ १ अपि-इ०पा० । २ खंजाश्च-३० पा० ।