पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नमोऽस्तुदेवराजायतथैवाङ्गिरसेनमः ॥ यद्वाकार्यमहाभागौसकलंतदिहोच्यताम् ॥ ३७ ॥ यदिकर्तुमयाशक्यंतत्करिष्येविमृश्यच ॥ ॥ बृहस्पतिरुवाच ॥ आवामभ्यागतौटुंत्वामत्रातिविवेकिनीम् ॥३८॥ यचकायैमहाभागेपृष्टतत्कथयस्वनः ॥ यदिस्मरसिकल्याणि पूर्वेन्द्रचरितार्निवै॥३९॥ तदाख्याहिमहाभागेर्देवेन्द्रस्यकुतूहलम्। सांभरायण्युवाच ॥ यॉवैपूर्वसुरेंद्रस्यततश्चप्रथमोहियः ॥ ४० ॥ तस्मात्पूर्वतरोयश्चतस्यापिप्रथमश्चयः ॥ तेषांपूर्वतरायेचवेदितानखिलानहम् ॥ ४१ ॥ तेषांचरितंकृत्स्रजानाम्यंगिरसांवर ॥ मन्वंतराण्यनेकानिसृष्टीश्वत्रिदिवौकसाम् ॥४२॥ सप्तर्षीन्सुबहूवेमिनूनांचसुताछूपान् ॥ एवमुक्त्वाततस्ताभ्यांसुट्टासांभरायणी ॥ ॥ ४३॥यथावदाचष्टतयोपूनचरितंमहत् । स्वायंभुवेयस्तुमनौमनस्वारोचिषेचयः ॥ ४४॥ उत्तमेतामसेचैवरैवतेचाक्षषेतथा ॥ येबभूवुर्हिदेवेन्द्रास्तस्यतस्यतपस्विनी ॥४५॥ तदाजगादचरितंयथावत्सांभरायणी ॥ कथयामासचाश्चर्यंतचापिकथयामिते ॥ ४६॥ शंकुकर्णस्तदादैत्योवभूवात्यंतदुर्जयः ॥ सलोकपालान्समरेििजत्यसहदैवतैः ॥ ४७ ॥ इंद्रस्यासाद्यभवनंप्रविवेशसुनिर्भयः ॥ तंदृष्टा सहसाप्राप्तशक्रःाय्यातलेऽलुठत्॥४८॥ जुगोपसहसात्मानंशंकुकर्णभंयार्दितः॥ दानवःाक्रशयनेतस्मिनुपविवेशाह ॥४९॥ इन्द्राण्यात थाभीतागतावाचस्पतेर्तृहम् ॥ अथदेवाःसमाजग्मुर्भयाद्रपुंसुरद्विपम् ॥ ५० ॥ आसीनंशक्रशायनेग्रणिपातपुरस्सरा ॥ वासुदेवोऽपि तत्रागातंद्रष्टद्वकंटकम् ॥ ५१ ॥ दृक्षाकृष्णमनुप्रादानवप्राहर्षितः ॥ धन्योऽहंकृतकृत्योऽहंयस्यमेगरुडध्वजः ॥ ५२ ॥ शक्रश य्यासनस्थस्यद्रद्युमभ्येतिकेशवः ॥ ततःकरेसमालंब्यशयनाभ्याशमानयत् ॥ ५३ ॥ चकारकंठग्रहणंबांधवस्येवहतिः ॥ ततःकृ | |ष्णस्तुसहसागृह्यदोभ्यशानैःशनैः ॥ ५४ ॥ पीडयामासाहिसन्नदंतंभैरवात्रवान् । ममारदानवेन्द्रोऽसौवलाद्रग्रास्थिपञ्जरः॥ ५ ॥ निर्जगामतःशक्रःाय्यामूलाद्वाछिराः ॥ तुष्टावरिमासीनंशंखचक्रगदाधरम्।॥५६॥एतदृष्टमयाशक्रवसंत्यासुरसद्मनि। ततःकुतूहल १|परोदेवराट्तांतपस्विनीम्॥५७॥उवाचजानासिकथंत्वमेतान्सांभरायाणसांभरायण्युउवाच॥सर्वएहिंदेवेन्द्राःस्वर्गस्थायेमरेश्वराः॥९८॥ १ सा हृष्टा-३०पा० । २ महाहनु-३०पा० । ३ कृतपुण्याऽहम्मू-३०पा० ।