पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्चिमतत्रतः॥ विदिक्षुचोपग्र्यधूस्ताद्दिक्पालेभ्योन्मोनमः ॥ १७॥ इदमध्यमिदंपायनैवेद्यतेनमोनमः ॥ एवंप्रेोच्यतूःपादौजानुनी| कटिशीर्षके ॥ १८॥ वक्षकुक्षिदृष्टिपृष्टवाहंसांकशिरोरुहान् ॥ पूजयेत्तस्यदेवस्यतःपश्चात्क्षमापयेत् ॥ १९ ॥ पूजितस्त्वंयथाशा क्यानमस्तेऽस्तुसुरोत्तम ॥ ऐहिकामुष्मिकीनाथकार्यसिििदशस्वमे ॥ २० ॥ एवंक्षमापयित्वातुदेवरूपंविधानत ॥ तोद्विजस्यकौ| न्तेयविधिज्ञस्योपपादयेत् ॥ २१ ॥ स्थित्वापूर्वमुखोविप्रोगृहीयाद्दर्भपाणिना ॥ विप्रस्यहस्तेयच्छेचदातावैचोत्तरामुखः ॥ २२ ॥ मंत्रेणानेनकोंतेयसोपवास:प्रयत्नतः ॥ इदंत्रतंमयाखंडंकृतमासीत्पुराद्विज ॥ २३ ॥ भगवंस्त्वत्प्रसादेनसंपूर्णतदिहास्तुमे ॥ ब्राह्मणोऽपि प्रतीच्छेत्तुमंत्रेणानेनतद्वतम ॥ २४ ॥ वाक्संपूर्णमनःपूर्णपूर्णकायव्रतेनते ॥ संपूर्णस्यप्रसादेनभवपूर्णमनोरथः ॥२८॥ब्राह्मणायाभिभाषते ह्यनुमोदंतिदेवताः ॥ सर्वदेवमयाविप्रानैतद्वचनमन्यथा ॥ २६॥ जलधिःक्षारतांनीतःपावकःसर्वभक्षताम् ॥ सहस्रनेत्रःाक्रोपिकृतोविप्रै }र्महात्मभिः॥२७॥ ब्राह्मणानांतुवचनाद्रह्महत्याप्रणश्यति ॥ अश्वमेधफलूसाग्रंप्राप्यतेनात्रसंशयः ॥ २८ ॥ व्यासवाल्मीकिवचना द्राह्मणवचनाचगर्गगौतमपराशरधौम्यांगिरसवसिष्ठनारदादिमुनिवचनात्संपूर्णभवतुतेव्रतम् ॥ एवंविधिविधानेनगृहीत्वात्राह्मणोव्रजेत् ॥ तद्दानप्रेषयेत्सर्वब्राह्मणस्यगृहेस्वयम् ॥२९॥ ततःपंचमहायज्ञनिर्वपेद्भोजनादिच ॥ एवंयःकुरुतेभक्त्यात्मेतत्सकृत्तथा ॥ ३० ॥ तस्यसंपूर्णतांयातिद्वतंयत्पुरास्थितम् ॥ खंडंसंपूर्णतांयातिप्रसन्नेत्रतदैवते ॥ ३१ ॥ संपूर्णचततकृत्वासंपूर्णागोभवेद्वती ॥ भोणीभव्यो लसत्कीर्तिःस्वसंपूर्णमनोरथः ॥ ३२॥ स्थित्वावर्षशतंमत्येंततःस्वर्गेऽमरोभवेत् ॥ यथेष्टचेष्टाचारीचब्रह्मविष्ण्वन्द्रपूजितः ॥ ३३॥ स्वर्गलोकेचिरंस्थित्वापुनर्मोक्षमवाप्यात्। प्रायश्चित्तमिदंप्रोतंपुरागणमेप्रभो ॥३४॥ गोकुलेगोकुलाकीर्णेमयाबाल्येऽयुपोषितम् । एवंत्वमपिकॅोतेयचरसंपूर्णकंत्रलम् ॥ ३५ ॥ भग्रानियानिमद्मोहवशाद्वहीत्वाजन्मान्तरेष्वपेिनरेणसमत्सरेण ॥ संपूर्णपूजनपरस्यपुरो भवंतिसूर्ववतनिपरिपूर्णफलप्रदानि ॥ ३६ ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादसंपूर्णत्रतवर्णनंनामदशोत्तर ३शततमोऽध्यायः ॥ ११० ॥ ॥ छ ॥ ॥ युधिष्ठिरउवाच ॥ ॥ वर्णाश्रमाणांप्रभवःपुराणेषुमयाश्रुतः ॥ पण्यस्त्रीणांसमाचारंश्रोतु । १ चक्षुःकुक्षी-इ० पा० । २ प्रापयेत्-इ०पा० ।