पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिच्छामितत्वतः॥१॥काद्यासांदेवताकृष्णुकिंभूतंकिमुपोषितम्। केनधर्मेणचैताःस्वर्गमास्यंयनुत्तमम् ॥२॥श्रीकृष्णउवाच ॥ उ०प०१ मपत्नीसहस्राणिसंतिपांडवषोडश ॥ रूौदूर्यगुणोपेतामन्मथायतनाशुभाः ॥ ३ ॥ ताभिर्वसंतसमयेकोकिलकुिलाकुले ॥ अ.१ पुष्पितोपवनोत्फुळकद्वारसरसस्तटे ॥ ४॥ निर्भरापानगोष्ठीषुप्रसक्ताभिरलंकृते ॥ कुरंगनयनःश्रीमान्मालतीकृतशेखरः ॥ ५ ॥| गच्छन्समीपमार्गेणसांवःपरपुरंजयः ॥ साक्षात्कन्दर्परूपेणसर्वाभरणभूपितः ॥ ६ ॥ अनंगशारतप्ताभिसाभिलाषमवेक्षितः ॥ प्रवृद्धो मन्मथस्तासांसर्वाङ्गक्षोभदायकः ॥ ७ ॥ निरीक्ष्यतमहंसवैविकारंज्ञानचक्षुषा ॥ अशपंरुतिसर्वाष्पिंतीहद्भयः ॥ ८ ॥ मयिस्वर्गमनुप्राप्तभवतीकाममोहिताः ॥ एतद्वाक्यमुपश्रुत्यवाष्पपर्याकुलेक्षणः ॥ ९ ॥ मामूचुर्वदगोविन्दकथमेतद्भविष्यति । भर्तारंजगतामीशंभवंतमपराजितम् ॥ १०॥ दिव्यानुभावांचपुरींरत्नतिगृहाणिच ॥द्वारकावासिनःसर्वान्देवरूपान्कुमारकान् ॥११॥ भगवन्सर्वलोकस्यकथंभोग्याभवामहे ॥ दासभावमनुप्राप्यभविष्यामकथंपुनः ॥ १२ ॥ कोधर्मकसमाचारकथंवृत्तिर्भविष्यति । तथालालप्यमानास्तावाष्पपर्याकुलेक्षणः ॥ १३ ॥ मयाप्रोक्तायुवत्यस्तासंतापस्त्यज्यतामयम्॥जलक्रीडाविहारेषुपुरासरसिमानसे । ॥१४॥भवतांसगर्वाणांनारोऽभ्याशमागतः॥हुताशनसुतासर्वाभवंत्योऽप्सरसःपुरा ॥१५॥ अग्रणम्यावलेपेनपरिपृष्टसयोगवित् ॥ कथंनारायणोऽस्माकंभर्तास्यादित्युपदिश॥११तस्मातप्रदानूचापदानमभूत्पुरा। शय्याद्भयप्रदानेनमधुमाधवमासयोः ॥ १७ ॥ सुवर्णोपस्करोत्सर्गान्द्वादश्यांशुकुपक्षतः॥ भर्तानारायणोनूनंभविष्यत्यन्यजन्मनि ॥ १८॥ नकृतोयत्प्रणामोमेरूपसौभाग्यमत्सरात् ॥ परंपृष्टोऽस्मितेनाशवियोगोवोभविष्यति ॥१९॥ चौरैरपट्टताःसर्वावेिश्यात्वंसमवाप्स्यथ ॥ एवंनारदशापेनमच्छापेनचसांप्रतम् ॥ २० ॥ |नकार्यसंभ्रमःकश्चिद्दासत्वंवोभविष्यति ॥ इदानीमपियद्वक्ष्येतच्छ्णुध्वंवराननाः ॥ २१ ॥ पुरादेवासुरेयुछेहतेषुशतशःपुनः ॥ दानवांसुरसैन्येषुराक्षसेषुततस्ततः॥२२॥ तेषांनारीसहस्राणिशतशोऽथसहस्रशः॥ परिणीतानियानिस्युर्बलाटुक्तानियानिवै ॥२३॥||** तानिसर्वाणिदेवेशप्रोवाचवदतांवरः॥ वेश्याधर्मेणवर्तध्वमधुनानृपमंदिरे॥२४॥ भक्तिमंत्योवरारोहास्तदादेवकुलेषु ॥ राजानःस्वा