पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिनस्तुत्याब्राह्मणाश्चबहुश्रुताः ॥२९ ॥ तेषांगृहेषुतिष्ठध्वंसूतकंचापितत्समम् ॥ भविष्यतिचौभायंसर्वासामपिशुक्तितः ॥२६॥ नचैकस्मिन्नतिःकार्यापुरुषेधनवतेि ॥ अनुमान्यप्रसाश्वशुल्कदाववत्सदा।। २७॥ सुरुषोवाविरूपोवाद्रव्यंतत्रप्रयोजनम् ॥ नतद्य तिक्रमकार्योब्रह्महत्यामूवाणुयात् ॥२८॥ नचापिमद्याभिश्चभाव्यंकौटिल्यबुद्धिभिः॥यकश्चिच्छुल्कमादायगृहमेष्यतिवःसदा।॥२९॥ निश्छद्मनैवापहार्यतत्सर्वदंभवर्जितम् ॥ व्यभिचारोनकर्तव्यःस्वामिनासहकर्हिचित् ॥ ३० ॥ रूपयौवनदर्पणधनलोभेनवापुनः ॥ दा | सीभूत्वाचयाकाचिद्यभिचारंकरोतिच ॥३१॥ पतिनासहपापिष्ठापापिष्ठांयात्यधोगतिम्।। देवतानांपितृणांचपुण्येऽह्निसमुपस्थिते ॥३२॥ गोभूहिरण्यधान्यानिप्रदेयानिचशक्तितः ॥ब्राह्मणेभ्योवरारोहाःकार्याणिवचनानेिच ॥ ३३ ॥ यचाप्यन्यद्वतंसम्यगुपदेक्ष्यामतत्त्वतः ॥ अविचारेणसर्वाभिरनुष्टयंचतत्पुनः॥३४॥संसारोत्तारणायालमेतद्वेदविदोविदुः ॥ यदासृर्यदिनेप्राक्षेपुष्योवासपुनर्वसुः ॥ ३५ ॥ भवेत्सर्वो) षधिस्नानंसम्यङ्कनारीसमाचरेत् ॥ तदापंचशरस्यापिसंनिधातृत्वमेष्यात ॥ ३६ ॥ अर्चयेत्पुण्डरीकाक्षमनङ्गस्यापिकीर्तनम् ॥ कामायादौसंपूज्यजंषेवैमोहकारणे ॥३७॥ मेढूकंदर्पनिधयेकटिंप्रीतियुजेनमः ॥ नाभिसौख्यमुद्रायवामनायतथोदरम् ॥३८॥ हृद्यंटट्येशूयस्तनावाहाद्कारणे । उत्कंठायेतिवेकंठास्यमानन्दायच ॥ ३९ ॥ वामांपुष्पचापायपुष्पवाणायदक्षिणम्। नमोऽनन्तायवैमौलिविलोलायेतिचध्वजम् ४०॥ सर्वात्मनेशिरस्तद्वद्देवदेवस्यपूजयेत् ॥ नमश्रीपतयेताक्ष्र्यध्वजांकुशधरायच ॥४१॥ |गदिनेपीतवस्रायाङ्गिनेचक्रिणेनमः ॥ नमोनारायणायेतिकामदेवात्मनेनमः ॥ ४२ ॥ नमःशांत्यैनमप्रीत्यैनमोरत्यैनमश्रिये ॥| नमःपुष्टचैनमस्तुष्टचैनमःसर्वार्थदेतिच ॥ ४३॥ एवंसंपूज्यगोविन्दमनंगात्मकमीश्वरम्॥ गधैर्माल्यैस्तथाधूपैनवेद्येचैवभामिनी ॥ ४४ ॥ अञ्चाहूयधर्मज्ञबाहूर्णवेदपारगम् । अव्यंगावयवंपूज्यगंधपुष्पादिभिस्तथा ॥ ४५ ॥ शालेयतंडुलप्रस्थंघृतपाणसंयुतम्। तस्मैविप्रायसादान्माधवीयतामिति ॥ ४६ ॥ यथेष्टाहारभुतंचतमेवद्विजसत्तमम् ॥ त्यर्थकामदेवोऽयमितिचितेऽवधार्यच॥ ४७॥ | १ स्वामिना-इ०पा० ।