पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यद्यदिच्छतिविप्रेन्द्रस्तत्तत्कुर्याद्विलासिनी ॥ सर्वभावेनचात्मानमर्पयेत्स्मितभाषिणी।॥ ४८॥ एवमादित्यवारेणसातद्वतमाचरेत् । तंडुलप्रस्थदानंचयावन्मासांस्तुद्वादश॥४५॥ततस्रयोदशेमाससंप्रातस्यभामिनीविप्रस्योपस्करैर्युक्तांशय्यांदद्याद्विलक्षणाम् ॥५ ||अ*** सोपधानकविश्रामांस्वास्तरावर्णाशुभाम् ॥ दपिकोपानहच्छत्रपादुकासनसंयुताम् ॥ ६१॥ सपत्नीकमलंकृत्यहेमसूत्राडुलीयकः । सूक्ष्मवत्रेसकटकैर्दूपमाल्यानुलेपनैः ॥५२॥ कामदेवंसपत्नीकंगुडकुंभोपरिस्थितम् ॥ ताम्रपात्रासनगतहेमनेत्रपटावृतम् ॥ ५३ ॥ सकांस्यभाजनोपेतमिक्षुदण्डसमन्वितम् ॥ दद्यातेनमंत्रेणतथैकांगांपयस्विनीम् ॥ ५४ ॥ यथांतरंनपश्यामिकामकेशवयोसा | तथैवसर्वकामातिरस्तुविष्णोसामम ॥५॥ यथानकामिनीदेहात्प्रयातितकेशव ॥ तथापिमदेवशरीरस्थंपतिकुरु ॥ ९६ | तथैवकाश्चनदेवंप्रतिगृहद्विजोत्तमः॥“कइदंकोऽदात्कस्माअदात्कामःकामायादात्कामोदाताकामप्रतिग्रहीताकामसमुद्रमाविशमेतत्"| इतिवैदिकमन्वमीरयेत् ॥ कोऽदादितिपठेन्मन्त्रंध्यायंश्चेतसिमाधवम् ॥ ५७ ॥ ततःप्रदक्षिणीकृत्यविसृजेद्विजपुङ्गवम् ॥ शय्या सनादिकंसर्वब्राह्मणस्यगृहंनयेत् ॥५८॥ तप्रभृतियोऽन्योरित्यर्थगृहमागतः ॥ सम्यक्सूर्यवारेणसमंपूज्योयथेच्छया ॥ ९ ॥ एवमेकंद्विजंशांतंपुराणज्ञविचक्षणम् ॥ तमर्चयीतचसदाअपरंवातदाज्ञया ॥ ६० ॥ नप्राप्तोतिदाविशंगर्भसूतकजंकचित् । देवंवामानुषंवास्यादुपरागेणवाततः ॥ ६१ ॥ साधारनष्टपशुवद्यथाशक्त्यासँमापयेत् ॥ एतद्वाकथितंसवेश्याधर्ममशेषतः ॥ ६२ ॥ पुरुहूतेनयोiदानवीषुतोमया ॥ तदिदंचव्रतंसवैभवतीषुप्रकाशितम् ॥ ६३ ॥ सर्वपापप्रशमनमनंतफलदायकम् ॥ का ल्याणिनीनांकथितंकुरुध्वंतद्वरानना ॥ ६४ ॥ एतत्पार्थमयापूर्वगोपीनांतुप्रकाशितम् ॥ पुराणंधर्मसूर्वस्वेश्याजनसुखप्रदम् ॥ ६५ ॥ करोतियाशेषमखण्डमेतत्कल्याणिनीमाधवलोकसंस्था ॥ सापूजितादेवगणैरशेषरानन्दकृत्स्थानमुपैतिविष्णोः ॥ ६॥ इतिश्रीभ | ॥११. विष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेकामदानवेश्याव्रतवर्णनंनामैकादशोत्तरशततमोऽध्यायः ॥ ११ ॥ ॥ ७ ॥ १ आचारज्ञम्-इ"पा० ॥२ प्रपूजयत्-३०पा० ।