पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एतदाग्रेयमित्युतंत्रतमग्रिपदप्रदम् ॥ १७ ॥ योद्दातिक्रमादेषुघृततैलफलैक्षवम् ॥ यवगोधूमचणकानिष्पावाञ्छालेतदुलान् ॥ |॥ १७८ ॥ लवणंदधिदुग्धंचवत्रंकनकमेवच ॥ कंबलंगांवृपंछत्रमुपानद्युगलंतथा ॥ १७९ ॥ कपूरैकुंकुमचैवचंदनंकुसुमानिच ॥ लोहंकनकताम्रचरौप्यंचेतियुधिष्ठिर ॥ १८०॥ स्नातः स्वशक्त्याविधिवत्सर्वपापैप्रमुच्यते ॥ नवियोगमवाप्नोतियोगव्रतमिदंस्मृतम् । |॥१८१॥ कार्तिक्यांनक्तभुग्दद्युन्मेषंमार्गशिरवृषम्॥पौषमाघादिमासेषुसौवर्णसर्वएहि॥१८२क्रमेणराशयःसर्वावस्रमाल्यैर्विभूषिताः॥ पौर्णमास्यांपौर्णमास्यांकैतेयबहुदक्षिणाम् ॥ १८३॥ एतद्राशिवतंनामसैर्वोपद्रवनाशनम् ॥ सर्वाशापूरकंतद्वत्सोमलोकप्रदायकम् । |॥ १८४॥ पञ्चाशीतितानांतेकथितापांडुनंदन ॥ यांश्रुत्वाब्रह्महागोन्नपितृहामातृहातथा ॥ १८५॥ मुच्यतेतत्क्षणादेवपातकैःोपपा तकेः ॥ १८६ ॥ पंचधिकातवमयाकथिताव्रतानांराजन्नशीतिरतिसौख्यधनप्रदानाम् ॥ एतांसमाचरातयःशृणुयात्पठेद्वाहस्ताग्रलग्रइव तस्यसुरेशलोकः ॥ १८७॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेव्रतपञ्चाशीतिवर्णनंनामैकविंशत्युत्तरशत तमोऽध्यायः ॥ १२१ ॥ ॥ छ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ कृतंब्रह्मयुगंप्रोतंत्रेतातुक्षत्रियंयुगम् ॥ वैश्यद्वापरमित्याहुःशूद्रंकलियुगं स्मृतम् ॥ १ ॥ कलौराजन्मनुष्याणांशैथिल्यंस्रानकर्मणि ॥ तथापिमाघव्याजेनकथयिष्यामितेश्रृणु ॥२॥ यस्यहस्तौचपादौचवाङ्म नस्तुसुसंयुतम् ॥ विद्यातपश्चकीर्तिश्चसतीर्थफलमश्रुते॥३॥ अश्रद्दधानःपापात्मानास्तिकोऽच्छिन्नसंशयः॥हेतुनिष्ठाश्वपचैतेनतीर्थफलभा |गिनः ॥४॥ प्रयार्गपुष्करंप्राप्यकुरुक्षेत्रमथापिवा ॥ यत्रवातत्रवास्नायान्माघेनित्यमितेिश्रुतिः ॥५॥ त्रिरात्रफलदानद्योयाकश्चिदसमुद्र गाः॥ समुद्रगास्तुपक्षस्यमासस्यसरितांपतिः॥६॥ उपःसमीपेयःस्नानंसंध्यायामुदितेरवौ। प्राजापत्येनतत्तुल्यंमहापातकनाशनम्॥७॥ प्रातरुत्थाययविप्रातःस्नायीसदाभवेत् ॥ सर्वपापनिर्मुक्तःपरंब्रह्माधिगच्छति ॥८॥ वृथाचोष्णोदकस्रानंवृथाजाप्यमवैदिकम् । अश्रोत्रियेवृथाश्राद्धंवृथाभुक्तमसाक्षिकम् ॥९॥ स्नानंचतुर्विधंग्रेोतंस्नानविद्भिर्युधिष्ठिर।वायव्यंवारुणंब्राह्मदिव्यंचेतिपृथक्छ्णु ॥१०॥ १ सुपूजिताः-इ• पा० । २ फलदक्षिणाम्-इ० पा० । ३ ग्रहोपद्रवनाशनम्-इ० पा० ।