पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ताम्। अतस्त्वांप्रणमाम्याशुसत्यंकुरुवचोमम॥२३॥ज्ञविंधुसुहृद्वगोवप्रेष्यजनेतथा॥ अभुक्तवतिाशीयात्तथाभववरणा॥२४॥ उ०. इत्युचार्यप्रदातव्याहंडिकाद्विजपुंगवे ॥ तुष्टिपुष्टिप्रदापुंसांसर्वान्कामानभीप्सता ॥ २५ ॥ वसिष्ठवचनंश्रुत्वासाचकारतथैवतु ॥ | १ प्रादात्स्थालब्रिाह्मणायवहूनांबहुदक्षिणाम्॥२६॥साचैषाद्रौपदीपार्थभवद्रार्याऽभवप्रिया ॥ तेनदानप्रभावेणभविताऽशून्यपाणिका॥२७॥ " एषासतीशचीस्वाहासावित्रीभूररुंधती ॥ श्रीरेषायवसतिनाकंचित्तत्रदुर्लभम् ॥ २८ ॥ अनयायाभृतास्थालीतयासर्वमिदंजगत् ॥१ भोजयिष्यसिकैतेयमितोब्राह्मणाअमी ।॥ २९ ॥ मैत्रेयात्तदुपश्रुत्यतत्रसंटष्टमानसः॥पूर्वभोजितवानस्मिबहुविप्रजनान्वने ॥ ३० ॥ अन्नदानप्रसंगेनस्थालदानमिदंमया। कथितंपुंडरीकाक्षतव्यमनसूयया ॥ ३ ॥ स्थालविशालवदनांचसतंडुलांच्यच्छंतियेमधु शुल्बमयद्विजेभ्यः । तेषांसुटत्स्वजनविप्रजनेनभोज्यंसंभुज्यमानमपिकृष्णनयातनाशम् ॥ ३२ ॥ इति श्राभाष्यमहापुराण उत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेस्थालीदानविधिवर्णनंनामसप्तत्युत्तरशततमोऽष्यायः ॥ १७० ॥ छ ॥ ॥ श्रीकृष्णउवाच ॥ दासीदानमहंतेऽधप्रवक्ष्याम्यरिसूदन । भक्त्यास्नेहाचभवतोयस्रोतंकेनचित्कचित् ॥ १॥ चतुर्णामाश्रमाणांहिगृहस्थःश्रेष्ठउच्यते ॥ गृहस्थाचगृहश्रेष्टगृहाच्छेष्ठावराष्ट्रियः ॥ २ ॥ पूर्णदुर्विवदनापीनोन्नतपयोधराः ॥ तद्वहंयत्रदृश्यतेोपितःशीलमंडनः ॥ ३॥ जामयोयत्रपूज्यतेरमंतेतत्रदेवताः ॥ यत्रैतास्तुनपूज्यतेविनंक्ष्यत्याशातद्वहम् ॥ ४ ॥ जामयोयानिगेहनिशापंत्यप्रतिपूजिताः । तानिकृत्याहतानीवसवोयांतिपराभवम् ॥५॥ अमृतस्येवकुंडानिसुखानामिवराशयः ॥ रतेरवनिधानानियोपितकेननिर्मितः ॥६॥ यामामंथरगामिन्यःपीनोन्नतपयोधराः ॥ महिष्योवरनार्यश्चनभतिगृहेगृहे ॥ ७ ॥ अहिरण्यमदासीकमल्पात्राज्यमगेरसम् । गृहंकृपणवृत्तीनांनरकस्यापविधिः ॥ ८ ॥ अदंडपाशिकंग्रामदासीकंच्यहम्। अनाज्यंभोजनंयचवृथातदितिमेमतिः ॥ ९ ॥ विभवाभरणादास्योयद्वहंसमुपासते । तत्रास्तेपंकजकरालक्ष्मीक्षीरोदवासिनी ॥१०॥नयत्रास्तिगृहेौचंनमुसंयवहारजम्॥ यत्र | १ मैत्रेयादुपश्रुत्याहमेतदृतांतमुत्तमम् ॥ सर्वान्भोजितवानस्मि-इ० पा०। २ हिमांशुकिंवदनाः-इ० पा० ।