पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धनादिभिः ॥३॥ ज्ञात्वावनगतानस्मान्ब्राह्मणाःसंजितेंद्रियाः॥ ऋटुमभ्याययुःसर्वेपौराश्चाप्यनुजमिरे॥४॥अस्मान्नेहात्कृिश्यमानान्दृष्टा {ब्राहणसत्तमाः॥पौराग्कर्मकरांश्चैवनिर्वेदादिदमब्रुवन् ॥ ५॥ जीवतोयस्यजीवंतिविग्रामित्राणिवांधवाः ॥ जीवनंतस्यसफलमात्मार्थेकोन | जीवति ॥६॥ अभ्यागतंसुद्वर्गकुटुंबमपहायच ॥ जीवन्नपिमृतःपापकेवलंस्वोदरंभरिः ॥ ७ ॥ इत्येवमवधार्यार्हतानृषीन्पुनर बुवम्। भवंतःसर्वएवात्रत्रिकालज्ञामहर्षयः ॥ ८ ॥ समागतामत्प्रियार्थज्ञानविज्ञानपारगाः ॥बूतकंचिदुपायंभेभवंतोभिजनंप्रति ॥ ॥ ९॥ भवद्भिसहिताःसर्वेभृत्यैर्भातृभिरेवच ॥निर्गच्छेयंवनेशून्येद्वादशेमाःसमायथा।॥ १० ॥ मौमुवाचाथमैत्रेयःशृणुकैतेयमद्वचः । पूर्ववृतंप्रवक्ष्यामिष्टदिव्येनचक्षुषा।॥११॥ आसीतूपोवनेकाचिद्राह्मणीब्रह्मचारिणी। दुर्भगादुर्गताःखादाराधयतिसाद्वान् ॥१२॥ शौचेनतुष्टामुनयःप्रश्रयेणद्मेनच ॥ प्रोचुर्वदक्षिालक्षिकिंकुर्मस्तवसुव्रते ॥ १३॥ सातानुवाचकितन्त्रतंदानमथापिवा ॥ कथयध्वं भैवेयैवैयेनश्रीसुखभागिनी ॥ १४ ॥ आधारभूताभूतानांबद्दपत्यापतिप्रिया ॥ स्पृहणीयात्रिजगतांत्रिवर्गफलभागिनी ॥ १५ ॥ वसिष्ठस्तामुवाचाथवृणुष्वकथयामिते ॥ दानंमानकरंपुंसांसर्वकामप्रदायकम् ॥ १६ ॥ कृत्वाताम्रमयींस्थालीपंलानांपंचभिशतैः ॥ अशक्तस्तुतद्द्रेनचतुर्थाशेनवापुनः ॥ १७॥ सर्वशक्तिविहीनस्तुमृन्मयीमपिकारयेत् ॥ सुगंभीरोद्रदरीदृढदंडकुटुंबकाम् ॥ १८॥ मुद्वतंदुलनिष्पन्नमुस्विन्नक्षिप्रपूरिताम् ॥ उपदंशोद्कयुतांघृतपात्रसमन्विताम् ॥ १९ ॥ धौतपावधौतकर्णाचर्चितांचंदनेनच ॥ स्थाप्यमंडलकेवस्रःपुष्पधूपैरथार्चयेत् ॥ २० ॥ आदित्येऽनिसंकातौचतुर्दश्यष्टमीषुवा ॥ एकादश्यांतृतीयायविप्रायप्रतिपादयेत् । ॥२१॥ ज्वलज्ज्वलनपार्श्वस्थैस्तंडुलैःसजलैरपि॥नभवेद्रोज्यसंसिद्विभूतानांपिठरीविना॥२२॥त्वंसिद्धिसिद्विकामानांत्वंपुष्टिःपुष्टिमिच्छ १ सफलंजीवितंतस्य-इ०पा० । २ भोजनम्-इ०पा० । ३ निर्दहेयम्-इ०,निगृहेयम्-इ०पा० । ४ अत्र-“मैत्रेयउवाच-शृणुकौतेयमद्वाक्यमवधानेनयत्न त’-इति पाठो दृश्यते-सच मूलस्थपाठनैव गतार्थः । ५ दुर्गतिग्रस्ता देवतार्चनतत्परा-इ०पा०। ६ पुरा दृष्ट व्रतं दानमथापि वा-इ०प० । ७ मानप्रदम् इ० पा० ॥६ वाऽपि-इ० पा० ।