पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०||क्षणमात्रंप्रतीक्षस्वयावदेवाशशुर्मम ॥ और्घदेकिकर्माणिकरोतिस्वयमात्मनः ॥ ६० ॥ एवमुक्त्वागृहंगैचायतीनांब्रह्मचारिणाम्॥|उ० ...|सहभोजयामासघृतपायसभोजनैः॥६१॥ समुत्थायततसर्वेब्राह्मणाष्टमानसाः॥ वणिक्पुत्रस्योत्तमांगेचिक्षिपुःकुसुमाक्षतान्॥ ६२॥ वणिक्पुत्रचिरंजीवनश्यंतुतवशत्रवः ॥ अभीष्टफलसंसिद्विरस्तुतेब्राह्मणाज्ञया ॥ ६३ ॥ ततःसंदुष्टप्रकृतिर्विप्रावव्रताडितः ॥ पन्नगेनगसंकाशपातचममारच ॥ ६४ ॥ विपत्रंपन्नगंदृष्टात्रस्तचक्षुर्धनेश्वरः ॥ आकिमेतदितिप्रोच्यविषादमगमत्परम् ॥६५॥

करिष्यःसाधुःसाधुःसद्भिरिष्यते ॥ ६७ ॥इत्येवमवधार्याौिदुःवसंतप्तमानसः। बुभुजेनाकुलतयानचसुष्वापतांनिशाम्॥६८॥ ततःप्रभातेगंगायांस्नावातंतप्यदेवताः ॥ सहभोजयामासपुनरेवद्विजन्मनाम्।। ६९॥ तैर्मुकैरिष्टांसब्रह्मणैरनुमोदितः ॥ वणि । प्राहमाभीष्टसंजीवत्वेषपन्नगः ॥ ७० तद्विजवरोन्मुक्तरंभिपरिचितः ॥ उदतिष्ठदहीनांगसहसाहिमहाकुलः ॥ ७१ ॥ प्रहर्षेमतुलंलेभेद्दश्वातंपुरतस्थितम्। प्रत्यग्रावयवंदाकिणीपरिलेलिहम् ॥७२॥ साधुवादोमाञ्जातःप्राशंसुर्धनेश्वरम्। पुरीनिवा निःसंत्मियोकुललोचनः॥७३॥सहभोज्यमाहात्म्यंकथितगुष्टिरसम्यक्छूद्राप्रयुक्तस्यकिमन्यत्कथयामिते ॥७४॥ यच्छं इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्टिसंवादे ब्रदानमाहात्म्यवर्णनंनामैकोनसप्तत्युत्तरशततमोऽध्यायः॥१६९॥४॥४॥ १|| युधिष्ठिरउवाच ॥ ॥ अन्नदानप्रसंगेनममापिस्मृतिमागतम् ॥ तत्तेऽहंसंप्रवक्ष्यामिश्रुतंदृष्टचयन्मया ॥ १ ॥ अक्षयूतनभगवन्धनरा यंचनोटतम्॥ आहूयनिष्कृतिप्राशैकितवैरक्षकोविदैः॥२॥ वनंप्रस्थापितःसर्वेवल्कलाजिनवासः ॥ द्रौपद्यासहिताःकृष्णकर्णदुर्यो १ दत्वा-३० पा० । २ सुहृष्टप्रकृतिः-इ० पा० । ३ अपकारात्-इ०पा० । ४ संप्रधार्य-६०पा० । ५ किंकिणीपरिलेलिहम्-इoपा० । ६ प्रेत्येह इ०पा० । ७ सदाऋतवर्णनंनाम-इ०पा० ।