पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भिक्षांवापुष्कलांवापिहंतकारांद्वजातये ॥ भोजनंवायथालाभदत्त्वाश्रतिकिल्विषम् ॥३९॥येनायुतंसहस्रवाभोजितंस्याद्दिजन्मनाम् तेनब्रह्मगृहासन्नेनूनंबढंकुटीरकम् ॥ ४० ॥ वाराणस्यांपुरापार्थवणिगापणजीवनः ॥ धनेश्वरइतिख्यातोदेवब्राह्मणपूजकः ॥ ४१ ॥ तस्यापणैकदेशेतुमुक्त्वांडपांडुरछवि॥ सर्पसर्पस्तद्देशूद्वणिट्टाविशंकितः ॥ ४२॥ तदंडवणिजातेनदृष्कारुण्यबुदिना । ततः प्रभृत्यनुदिनंरक्षचपुपोपच ॥ ४३ ॥ निर्जगामदिनैकैश्चिद्रित्वांडंसर्पपोतकः ॥ तंवणिक्क्षीरपानावैरुपचारैरवर्धयत् ॥ ४४ ॥ ििलहेघृतभांडानिजित्रेचगंधसंचयान् ॥ लुलोठपांसुप्रकरेचचारवारिमध्यगः ॥ ४५ ॥ वणिजारक्ष्यमाणःसन्नेहाचाहरहर्निशम्। जगामसुमहान्कालोऽभवद्वेषभूयंकरः॥ ४६॥ अथैकस्मिदिनेगंगांगतःस्नातुविलोकगाम् ॥वणिगापणेपण्यविदंस्थापयित्वासुतंमतम्॥ ॥ ४७॥ व्यवहर्तुसमारब्धंवणिक्पुत्रेणधीमता ॥ ददातिप्रतिगृह्णातिघृततैलयवैक्षवम् ॥ ४८ ॥ व्यवहाराकुलतयापादयोरंतरेणसः ॥ सर्पश्चचालचापल्याद्वणिग्विक्षेपमभ्यगात् ॥ ४९॥ जानन्नपितवृत्तांतंनिदानेनियतेर्वशात् ॥ नासात्संतर्जयामासबलेनपदचारणम् ॥ ॥ ५०॥ समहीतसमुत्थायमूर्द्धनमैवरुह्यच ॥ उवाचदारुणतरंवचनंपन्नगाधमः ॥ ६१ ॥ शरणागतंपोषितंचतवपिापियंकरम् ॥१ कस्मान्मांसिदुष्टात्मन्कथंजीन्विमोक्ष्यसे॥५२॥ अनंतरंकट्कल-संजातोरोदेतांनृणाम्। धनेश्वरसुतोदष्टसपेणाभृिशाकुलः॥५३॥ अच्युतानंतगोविंदकृष्णकृष्णेत्युदीरयन्॥ धनेश्वरोप्यनुप्राप्तोवाचाकुलयागिरा॥५४॥किंकृतंममपुत्रेणतवपन्नगविप्रियम् ॥ यद्यंभवता। मूस्विभोगेनाभिवेष्टितः॥ ५॥ मूर्खमित्रंसुसंबंधंहीनजातिजनोहियः॥ यःकरोत्यबुधंगारान्स्वहस्तेनकर्षति ॥५६॥ तमुवाचसपों ऽसौवाष्पगढ़द्यागिरा। निरपराधोभवतःपुत्रेणाहंसमाहतः ॥ ५७ ॥ तदहंपश्यतस्तेद्यदशाम्येनंनराधिप ॥ यथानभूयोभूतानांभवेद स्मात्कचिद्भयम्॥५८॥ धनेश्वरउवाच।॥ ॥ उपकारंवतंभक्यास्नेहपाशोनयस्यच ॥ सतांमार्गमपाक्रम्यप्रयातःकेनवार्यते ॥५९॥ | १ व्यवहारः समारब्धः-इ० पा० । २ फलेन फलभोजिनम्-इ० पा० । ३ अधिगच्छति-इ० पा० । ४ दारुणतमं स्वामिनम्-इ० पा० । ५ रोषण:- {इ० पा० । ६ स्वहस्तेनापि कर्षति-इ० पा०। १||