पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|प्रणम्यप्रांजलिर्भूत्वानिर्वेदादिदमब्रवीत् ॥ भगवंस्त्वत्प्रसादेनप्राप्तस्वर्गसुखंमया ॥ १८ ॥ सर्वेषामापसंपूज्यःसुराणांसुरपुंगव ॥||अ० किंतुक्षुद्वापतेऽयथैस्वर्गस्थस्यापिमप्रभो ॥ १९॥ ययामा चामम॥२०॥त्वयाधीतंहुतंदतंगुरवःपरितोपिताः॥ नाशानंभवतादृत्यद्विजेभ्योनराधिप ॥२१॥ अनन्नदानस्यफलंत्वयेदमुपभुज्यत ॥ तान्नदानतानान्यच्छरीरारोग्यकारकम्॥२२॥नान्यदन्नादृतेपुंसांकिंचित्संजीवनौषधम् ॥ महींगत्वामहाराजकुरुष्ववचनंमम ॥२३॥१॥ तपःस्वाध्यायसंपन्नेशास्त्रज्ञेसांजेतद्रये॥ येनसंपद्यतेतृप्तिरक्षयाक्ष्मपतेतव ॥२४॥ ििचेर्वचनाद्वत्वात्वरायुक्तोमहीतलम् ॥ अगस्त्यं भाया त्याभरतसत्तम ॥२५॥ भोजयित्वातप्रादाद्दक्षिणांक्षीणकल्मषः!एकावस्विकात्कंठात्समुत्तार्यसमुज्ज्वलाम् ॥२६॥ 8तोढुंदुभिघोषणपूजितःसुरसत्तमै अप्रॉणनांप्राणाअन्नमोजोवलंसुखम्। एतस्मात्कारणात्सद्भिरन्नदःप्राणदःस्मृतः॥३०॥ सुदूरादाशयायस्यगृहंप्राप्ताबुभुक्षिताः॥तृप्ताः एकस्याप्तथेत्रंयप्रदातुमशक्तिमान् ॥ तस्याऽऽरंभैपछेिौर्वसतकिंफलंगृहे ॥३३॥ शक्यतेदुष्करेप्यर्थोरिरात्रायजवितुम्। नत्वाहारांवहीनेनशक्यंवर्तयितुंचिरम्॥३४॥ भुक्त्वागृहेगृहस्थस्यमैथुनयश्चवते ॥ यस्यातस्यतेपुत्रातिप्राहुर्मनीषिणः ॥ ३९ ॥ दुष्कृताहमनुष्याणामन्नमाश्रित्यतिष्ठति ॥ योयस्यासमश्रतिसतस्याश्रातदुष्कृतम् ॥ ३६ ॥ वनस्पतिगतेसोमेपरान्नयस्तुभुजति ॥||॥१ तस्यासकृतंपुण्यंदातारमुपगच्छति ॥३७॥ कस्मान्नदीयतनित्यंकस्मादन्नदीयते ॥ यस्येदृशीफलावाप्तिकथितापूर्वमूरिभिः॥३८॥ | पा० । पा०। १ जायते-इ० २ प्राणिनः-इ०