पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/६१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किंपुनर्वहुनोक्तनसर्वोपस्करभूषिताम्। अत्यंतसुखलुब्धेनदत्वाब्रपुरींष्ट्रियाम्।४३|गोमूहिरण्याननियमानियमास्तथा ॥ गृहदा नस्यकतेयकलांनातिषोडशीम् ॥४४॥ यकारयेत्सुदृढहम्र्यवतींमंहाहाँसत्सवितद्विजपुरींसुजनोपभोग्याम्॥दिव्याप्सरोभिरभिनंदित चित्तवृतिप्राओत्यसावनवमंपददुिमौलेः ॥ ४५ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वाणिश्रीकृष्णयुधिष्ठिरसंवाद्गृहदानावीधवर्णनं नामाष्टषष्टयुत्तरशततमोऽध्यायः॥ १६८॥ ४ । श्रीकृष्णउवाच। । अन्नदानस्यमाहात्म्यंकथयामितवानघ ॥ यत्रोक्तमृषिभिः पूर्वतदिहैकमनाश्रृणु ॥ १ ॥ ददस्वानंदस्वानंदस्वायुधिष्ठिर ॥ सद्यस्तुष्टिकरंलोकेकंदत्तेनपैरेणते ॥ २ ॥ रामेणदाशरथिनावनस्थेननिजानुजः ॥ निर्वेदाद्यत्पुराप्रोक्तस्तदहंग्रब्रवीमिते ॥ ३ ॥ पृथिव्यामन्नपूर्णायांवयमन्नस्यकांक्षिणः ॥ सौमित्रेनूनमस्माभिर्नब्राह्मणसुखेहुतम् ॥ ४ ॥ यदुच्यतेकर्मवीजंतस्यावश्यंफलंनरैः ॥ प्राप्यतेलक्ष्मणास्माभिनििवप्रमुखे। हुतम् ॥ ६ ॥ यन्नप्राप्यंतदप्राप्यंविद्ययापौरुषेणा ॥ सत्योलोकप्रवादोऽयंनादत्तमुपातष्ठति ॥ ६ ॥ भक्षोपयोगादन्न स्यदानंश्रेयस्करंपरम् ॥ ७ ॥ प्रकारांतरभोज्यानिनान्यन्यानिभारत ॥ अन्नमेषपरंदानंसत्यवाक्यंपरंपदम् ॥ ८ ॥ बुद्धिश्चा थर्थात्परोलोभसंतोषःपरमंसुखम् ॥ स्नातानामनुलिप्तानांभूषितानांचभूषणैः ॥ ९ ॥ नसुखंनचसंतोषोभवेद्न्नादृतेनृणाम् ॥ थेतो| नाममहीपालःसार्वभौमोऽभवत्पुरा ॥ १० ॥ तेनेष्वहुभिर्यज्ञेःसंग्रमावहवोजिताः ॥ दानानिचप्रदत्तानिधर्मतःालितामही ॥ ११ ॥ भुक्ताभेोगासुविपुलाःावूणांमूर्धनिस्थितम् ॥ वानप्रस्थेििधनात्यक्त्वाराज्यश्रियंतृप॥१२॥ स्वगैजगामभुक्वातुपूज्यमानोमरुणैः॥ विमानमर्कप्रतिमंप्रतिपेदेमुदायुतः॥ १३ ॥ तत्रास्तेरममाणेोऽौसाकंविद्याधरैःसुखम् ॥ प्रसिद्वैस्तूयतेसिद्धेःसेव्यतेऽप्सरसांगणैः॥१४॥ गंधर्वैर्गीयतेटष्टःाक्रेणाप्यनुगम्यते ॥ दिव्यमाल्यांवरधरोदिव्याभरणभूषितः ॥ १५ ॥ सचनित्यंविमानाय्याद्वतीर्यमहीतलम् । | १ महाघम्-इ० पा०। २ अपरेण-इ० पा० । ३ तचापि कथयामि ते-इ० पा० । ४ श्रेयःफलम्-इ० पा० । ५ नानाविधानि-इ० पा० ।। ६ संग्रामात्-३० पा०। ७ अनुगीयते-३० पा० ।